पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/३२९

एतत् पृष्ठम् परिष्कृतम् अस्ति

शस्त्रादिहतचतुर्दशीश्राद्धनिरूपणम् । ह्याद्वेति शेयम् । पितृव्यादीनामपि पार्वणमेव कार्यमित्यन्ये । एतच्चापिण्डकं कार्यम् । अयनद्वितीये श्राद्धं विषुवद्वितये तथा । युगादिषु च सर्वासु पिण्ड निर्वपणाइते || इति पुक्तस्त्योक्ते, 1 महालयत्रयोदश्यां पिण्डतिर्खपणं द्विजः । ससन्तानो नैव कुर्यान्नित्यं ते कवयो विदुः || इति बृहत्पराशरोक्तेश्च । अत्र विभागादिपक्षे महालयश्राद्धं तम्प्रेण तदा सपिण्डमेव, त्रयोदशीश्राद्धे पिण्डपर्युदासस्य कृतथ्ब्राय | केवलत्रयोदशीश्राद्धं त्वपिण्डमेवेति ध्येयम् । एतच पुत्रवद्गुहस्थव्यतिरिक्तकार्यम् । "त्रयोदश्यां तु वै धाद्धं न कुर्यात्पुत्रवान्गृही"तिवचनात् । यस्तु - कृष्णपक्षे त्रयोदश्यां यः श्राद्धं कुरुते नरः । पञ्चत्वं तस्य जानीयाज्ज्येष्ठ पुत्रस्य निश्चितम् || इति ज्योतिर्दृहस्पतिना निषेधः कृतः, स त्रयोदश्यां बहुपुत्रो बहु मित्रो दर्शनीयापस्यो युवमारिणस्तु भवन्ती"ति आपस्तम्बेन त्रयोदशीश्राद्धस्य युषमारित्वदोषोक्तेः काम्यश्राद्धविषय उपसंहर्त्तव्यः, एकवर्गयजनविषयो वा सपिण्डश्राद्धविषयो वा पुत्रवद्गृहस्थकर्तृ- कश्राद्धविषयो बेति हेमाद्रि । अथ शमहतचतुर्दशीनिर्णयः । तत्र मरीचिः । (१) विष सर्पश्वापदादितिर्यग्ब्राह्मणघातिनाम् । चतुर्दश्यां कियाः कार्या अन्येषां तु विगर्हिता ॥ इति । विषादिभिर्ब्राह्मणान्तैघतो येषां ते इति विग्रहः, (ते) न तु तान्ये इन्तीति, विषये [विषादौ] असम्भवात्, "तेषां ये ब्राह्मणैर्हता" इति । ब्रह्मपुराणाच | नागरे - अपमृत्युर्भवेद्येषां शस्त्रमृत्युरथापि वा । उपसर्गमृतानां च विषमृत्युमुपेयुषाम् । वहिना च प्रदग्धानां जलमृत्युमुवेयुषाम् ॥ ( १ ) विषशस्त्रश्वापदाहितिर्यग्ब्राह्मणघातिनामित्यन्यत्र पाठः ।