पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/३३०

एतत् पृष्ठम् परिष्कृतम् अस्ति

३२० वीरीमत्रोदयस्य श्राद्धप्रकाशे- सर्पव्याघ्रहतानां च शुरुद्वन्धनैरपि । भाद्धं तेषां प्रकर्त्तव्यं चतुर्दश्यां नराधिप । मार्कण्डेय पुराणे --- युवानः पितरो यस्य मृता शस्त्रेण वा हताः । तेन कार्य चतुर्दश्यां तेषां तृप्तिमभीप्सता ॥ इति । युवस्वं च षोडशवर्षादूर्ध्व त्रिंशद्वर्षपर्यन्तमिति श्राद्धकल्पः । यक्ष- भूत गुह्यादिभिर्मरणमुपसर्गमरणम् । प्रचेताः- - वृक्षारोहणलोहाद्यैर्बिधुज्ज्वालाविषादिभिः । नानां तेषां शस्ता चतुर्दशी | अत्राविधिमृतानामेव चतुर्दश्यामिति नियमः । न तु चतुहंदया मेव तेषामिति, श्राद्धान्तरविलोपप्रङ्गात, विषसर्पश्वापदादितिर्यक् ब्राह्मणघातिनाम् । चतुर्दश्यां क्रिया कार्या अन्येषां तु विगर्हिता ॥ इति । मरीचिवचनाच । स्त्रीणामपि उद्देश्यविशेषणस्याविवक्षितस्वादित्युपाध्यायाः | क्वचिद्वैधमरणेऽपि चतुर्दश्यां श्राद्धं कार्य यथाह- मनुः । शातिश्रैष्टयं त्रयोदश्यां चतुर्दश्यां तु सुप्रजाः । प्रीयन्ते पितरस्तस्य ये च शस्त्रहता रणे || शस्त्रमुपलक्षणं प्रायश्चित्तानुगमनाद्यर्थानाम् जलाग्म्यादिमुते Sपवादमाह- शाकटायनः । जलाग्निभ्यां विपनानां संम्यासे चागृहे पथि । श्राद्धं कुर्वीत तेषां वै वर्जबिश्वा चतुर्दशीम् ॥ इति । एकोद्दिष्टं कार्बम् । चतुर्दश्यां तु यच्छ्राद्धं सपिण्डीकरणात्परम् । एकोद्दिष्टविधानेन तत्कार्य शस्त्रघातिनः ॥ २ इति गार्योक्त:- एतच्चाकृतसपिण्डीकरणस्य न भवति सपिण्डीकरणात्पर, मित्युक्तेः एतच्च दैवयुक्तं कार्य । प्रेतपक्षे चतुर्दश्यामेकोद्दिष्टं विधानतः । दैवयुकं तु यच्छ्राद्धं पितृणामक्षयं भवेत् ॥