पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/३३१

एतत् पृष्ठम् परिष्कृतम् अस्ति

दौहित्रकर्तृकश्राद्धनिरूपणम् । इति पारिजातोक्तवचनात् | शूलपाणिस्तु तत्रापि पार्वणमेवाह - एकोदिष्टवाक्यानां निर्मूलत्वात् । अन्ये तु पित्रादीनां पार्वण भ्रात्रादीनामे कोद्दिष्टमित्याहुः । तत्तुच्छम् । समत्वमागतस्यापि पितुः शस्त्रहतस्य वा । चतुर्दश्यां तु कर्त्तव्यमेकोद्दिष्टं महालये || इति भविष्ये पितुरध्ये कोद्दिष्टविधेः । शस्त्रहतस्य चतुर्दश्यां श्राद्धे कृतेऽपि महालये दिनान्तरे पार्वणमितरतृप्त्यर्थ कार्यमेव, पितारे शस्त्रहते एकमेकोदिष्टं कार्ये, द्वयोः शस्त्रहतयोर्हे एकोदिष्टे समानतन्त्रे कार्ये त्रिषु त्रीणि समानतन्त्राणि कार्याणि इति देवस्वामी । अन्ये तु त्रिषु पार्वणमेच कार्य । पित्रादयस्त्रयो यस्य शस्त्रैर्यातास्त्वनुक्रमात् । स भूते पार्षणं कुर्यात् । इति बृहत्पराशरोक्तेः । एकस्मिन्बा द्वयोर्वापि विधुच्छत्रेण वा हते। एकोद्दिष्टं सुतः कुर्यात्त्रयाणां दर्शवत् भवेत् । इति पृथ्वीचन्द्रोदयोदाहृतवचनाच्चेत्याहुः । चतुर्दश्यामेव शस्त्रादिना मृतस्य पार्वणमेकोद्दिष्टं वा यथा. चारं कार्यम्, यस्तु चतुर्दश्यां पार्वणनिषेधः स तन्निमित्तस्यैष न क्षयाहनिमितस्येति तदा चतुर्दशीनिमित्तकमेकोद्दिष्ट 'पृथग्वा का र्यम् । चतुर्दश्यां विघ्नेनैकोद्दिष्टासम्भवे तरपक्षे दिनान्तरे पार्वण कार्यमित्युक्तं हेमाद्री । इति चतुर्दशीश्राद्धम् । आश्विन शुक्ल प्रतिपदि मातामहश्राद्धमुकं- हेमाद्रौ । जातमात्रोऽपि दौहित्रो विद्यमानेऽपि मातुले । कुर्यान्मातामहश्राद्ध प्रतिपद्याशिवनेऽसिते ॥ इति । एतच्च जीवत्पितृकेण कार्य सपिण्डञ्चेति दाक्षिणात्याचारः, सर्वैः कार्यमविशेषवचनादिति तु युक्तं, दाक्षिणात्यभिन्नशिष्टाचाराच्च । इति दौहित्रकर्तृकश्राद्धम् । ४१ वी० मि० $