पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/३३५

एतत् पृष्ठम् परिष्कृतम् अस्ति

तथा । सांवत्सरिकश्राद्धनिरूपणम् । पार्वणेन विधानेन सांवत्सरिकमिष्यते । प्रतिसंवत्सरं कार्यविधिरेष सनातनः ॥ इति । सपिण्डीकरणं कृत्वा कुर्यात्पार्वणवत्सदा । प्रतिसंवत्सरं विद्वानित्येवं मनुरब्रवीत् || इति कूर्मपुराणशातातपभविष्यपुराणवाक्येषु प्रतिसंवत्सरपदसत्वा तकथं न वार्षिक पुरस्कारेण पार्वणविधिरिति वाच्यम् | नात्र प्रतिसंवत्सरपदेन क्षयाहश्राद्धमुच्यते, किन्तु संवत्सरं क्रियमाणं युगमन्वाद्यपि, तथा च पार्वणविधिस्तत्रैव सावकाश इति न क्षयाहमास्कन्दति । या त्वेकोद्दिष्टनिन्दा, सापि साग्निकौरसक्षे त्रजविषया, तेषां पार्वणविधानात् तस्मात्साग्न्योरौरसक्षेत्रजयोः पार्वणमन्येषामेकोद्दिष्टम् । तत्रापि पुत्रिकापुत्रस्यौरससमत्वात्तस्या. पि साग्ने: पार्वणमिति । न च बृहन्नारदीये "विप्रः क्षयाहपूर्वेधु" रि त्युपक्रम्य "अग्न्यभावे तु विप्रस्य पाणौ होमो विधीयत" इत्यनेन निरनीनां पाणिरूपविशेषाभिधानेन निरशीनामपि क्षयाहे पार्वणवि धि: कल्यवामिति वाच्यम् | साझिं प्रत्यपि प्रत्यक्षाग्न्यभावदशा यामेतद्विध्युपपत्तेः । अत्र हि विच्छिन्नाग्निरेवाग्न्यभाववानुक्तस्तस्य चाग्निविच्छेददशायामव्यस्त्येव | आधानजन्य संस्कारवरवादाहिता- नित्वम् । एवं - १ । बहनयस्तु ये विप्रा ये चैकानय एव च । तेषां सपिण्डनादूर्ध्वमेकोद्दिष्टं न पार्वणम् ॥ इति भूगुवाक्येऽपि एकाझिमानित्यनेन विच्छिन्न त्रेताग्निमानर्धधान्येवामिहितोऽजस्नाग्निर्वैति सोऽव्याहिताग्निरेवेति । यदपि, कर्त्तव्यं पार्वणं राजन्नैकोदिष्टं कदाचन । सुबहून्यत्र वाक्यानि मुनिगीतानि वक्षते ॥ अल्पानि चैव वाक्यानि एकोद्दिष्टं प्रचक्षते । तस्माद्वचनसामर्थ्यात्पार्वणं स्यात्मृताहनि ॥ इति सर्वसाधारणं सुमन्तुवचनं तदपि न्यायोपन्यासेन न श्रुतिमूलकम् । न चात्र दर्शितन्यायस्यावकाशः | यदि हि मनुवाक्यानां