पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/३३७

एतत् पृष्ठम् परिष्कृतम् अस्ति

सांवत्सरिकश्राद्धनिरूपणम् । ३२७ इत्यादि कार्णाजिनि प्रभृतिवाक्यैराहिताग्नेः पार्वणविधानाच्च । निरग्नीनां तु औरसक्षेत्रजपुत्रिकापुत्राणां विकल्पः । औरसानां सानीनां निरसनीनां च "एकोद्दिष्ट सुता दश" इति नियमादेकोदृद्धि - ष्टमेव । तदुकं - भविष्यपुराणेऽपि । निरग्नेरौरसस्योक्त मे कोद्दिष्ट मृताहनि । प्रत्यब्दं पार्वणं साग्नेरन्येषां तु न पार्वणम् ॥ अन्येषां = इतकादीनां दशविधानां न पार्वणं किन्तु एकोद्दिष्टमेवेति । अमावास्याप्रेतपक्षमृतानां तु पार्वणमेव, "अमावास्यां क्षय इत्यत्र वाक्ये "नैकोद्दिष्टं कदाचन" इति वाक्यशेषपर्यालोचनया एकोद्दिष्टस्य निषिद्धत्वात् तत्रापि प्रेतपक्षप्रमीतस्य पितुरेष पार्वणम् । अन्येषामेकोद्दिष्टमेव । तथा च हेमाद्रावेव वचनं । प्रेतपक्षप्रमीतस्य पितुः कुर्वीत पार्वणम् | पितृव्यभ्रातृमातृणामेकोद्दिष्टं न पार्वणम् ॥ इत्याह । मिताक्षरामदनरत्नयोस्तु । औरसक्षेत्रजयोः साग्नेर्निरग्नेश्च पार्वणको द्दिष्टोभयविधिवाक्यपर्यालोचनया विकल्पः । स च "येनास्य पितरो याता" इत्यादिना वंशसमाचाराह्यवस्थितः । इति अमावास्या प्रेतपक्षयोमृतस्य । दण्डग्रहणमात्रेण नैव प्रेतो भषेद्यतिः । अतः सुतेन कर्त्तव्यं पार्वणं तस्य सर्वदा ॥ इति प्रचेतोवचनात् यतेश्च पार्वणमेवेति । नभ्यास्तु "प्रतिसंवत्सरं कार्ये" तथा "धाद्धं कुर्यादवश्यं हि प्र मीतपितृकः स्वयम्" इत्यादिवाक्यैः सामान्यतः क्षयाहे श्राद्धमात्रे विहिते ततश्चाविशात्सर्वप्रकृतिकस्य पार्वणस्य प्रसको "प्र तिसंवत्सरं श्राद्धमेकोद्दिष्टं सुतः पितुः" इत्यादिनातिदेशप्राप्तपार्षणबाघपुरःसरमे को द्दिष्टयोर्विकल्पसिद्धौ "और सक्षेत्रजौ पुत्रौ विधिना पार्वणेन तु" इत्यस्य, तथा "एकोद्दिष्ट हि कर्त्तव्य मौरसेन मृतेऽहनी”त्यस्य पैंठीनसिवाक्यस्य, तथा साग्निनिरनिपुरस्कारेण पार्व जैको द्दिष्ट विधायकानां वाक्यानां निरर्थकत्वमापद्येत ततश्च विशे षवाक्यानां निरर्थकटवभयादेव स्वस्ववाक्योपस्थापिता एव विशे बाः परस्पराविशेषणविशेष्यभावापन्ना एभिर्विधीयन्ते, यथौरसस्य