पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/३५९

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्राद्धाधिकारिनिरूपणम् । ३४९ इति मनुवाक्ये अलढश इत्युक्तं तव केतुर्गुणैरसदृश इत्यभिप्रायं न तु विजातीयाभिप्रायम्। “सजातीयेष्वयं प्रोक्तस्तनयेषु मया विधिः” इति याज्ञवल्क्योपसंहारविरोधात् । बौधायनः । मातापित्रोर्हस्तादन्यतरस्य वा योऽपत्यार्थ गृह्यत स क्रीत इति । कृत्रिम इति । कृत्रिमस्तु पुत्रः स्वयं पुत्रार्थना धनक्षेत्रप्रदर्शनादिप्रलो- भनैः पुत्रीकृतः अय च मातापितृरहितः, तत्सद्भावे तत्परतन्त्रत्वात् । अपविद्धस्तु मातापितृभ्यां त्यक्तः । स्वयंदत्तस्तु स्वात्मानं ददातीति ताभ्यां कृत्रिमस्य भेदः । मनुः । ( १ ) सहशं यं प्रकुर्वीत गुणदोषविचक्षणम् । पुत्रं पुत्रगुणैर्युक्तं स विशेयस्तु कृत्रिभः ॥ [ अ० ०. श्लो० १६९ ] गुणदोषविचक्षण=पित्रोरौङ्कदोहकाद्यकरणे दोषस्ष, तत्करणे गुण- स्य च विवेचकम् । पुत्रगुणैः = पित्रोराराधनादिरुपैः । दत्तात्मेति । माता- पितृविहीनस्ताभ्यामकारणात् त्यको वा तवाहं पुत्रोऽस्मीति स्वमास्मानं यो ददाति स स्वयदत्त इत्यर्थः । तथाच- मनुः। मातापितृविहीनो यस्त्यतो वा स्यादकारणात् । आत्मानं स्पर्शयेद्यस्तु स्वयं दत्तस्तु स स्मृतः ॥ [ अ० ९ श्लो० १७७ ] अकारणात् = त्यागकारणं विना | स्पर्शयेत् दद्यात् । गर्ने विन्न इति । विन = परम्परया परिणयसंस्कारवान् । सवर्णात्सम्भूतः परिणयन- काले स्थितो गर्भः सहोढः, तस्माजातः सहोदजः पुत्रः । तथा च- मनुः । या गर्भिणी संस्कियते ज्ञाताज्ञातापि वा सती । वोदुः स गर्भो भवति सहोढ इति चोच्यते ॥ [ अ० ९ श्लो० १७३ ] शाता गर्भवत्वेन, तथा अज्ञातापि, वोदुरिति विशेषाभिधानान्नबीजिनो न कानीनवन्मातामहस्यापि । ननु - पाणिग्रहणिका मन्त्राः कन्यास्वेव प्रतिष्ठिताः । ( १ ) संदृशं तु प्रकुर्याद्यमिति मुद्रितपुस्तके पाठः ।