पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/३६४

एतत् पृष्ठम् परिष्कृतम् अस्ति

वीरमित्रोदयस्य श्राद्धप्रकाशे- यालोपहतोर्भ्रातृपुत्रसद्भावेऽपि क्षेत्रजादिपुत्रीकरणं न विरुद्धमिति प्रतीमः । अत्र मनुवचने भ्रातृपद सहोदरभ्रातृपरम् । तदाह - बृहस्पतिः । ३५४ यद्येकजाता बहवो भ्रातरस्तु सहोदराः | एकस्यापि सुते जाते सर्वे ते पुत्रिणः स्मृताः | बहीना मेकपक्षीनामेष एव विधिः स्मृतः ॥ एका चेत पुत्रिणी तासां सर्वासां पिण्डदस्तु सः ॥ इति । ओोर्खदेहिके चाऽनुपनीतस्यापि पुडास्याधिकारः । न ह्यस्मिन युज्यते कर्म किञ्चिदामोजिवन्धनात् । नाभिव्याहारयेद्रह्म स्वधामिनयनाइते || [ अ० २ इलो० १७१॥-१७२ ] इति मनुवचनात | कुर्यादनुपनीतोऽपि श्राद्धमेकस्तु यः सुतः । पितृयज्ञाहुति पाणौ जुहुयाद् ब्राह्मणस्य सः ॥ इति वृद्धमनुवचनाच | स च कृतचूडस्यैव | त्रिवर्षादूई स्वकृत चूड़स्थापि । तथा च- सुमन्तु । अनुपतोऽपि कुर्वीत मन्त्रवत्पैतृ मेधिकम् । यद्यसौ कृतन्चूड़ः स्यात् यदि स्याश्च त्रिवत्सरः ॥ इति । यज-- कृतचूडस्तु कुर्वीत उदकं पिण्डमेव च । स्वधाकारं प्रयुञ्जीत वेदोच्चारं न कारयेत् ॥ इति व्याघ्रवचनं तम्मत्रोच्चारणासमर्थपुत्रपरम् । यस्तु श्राद्धाद्यनुष्ठानासमर्थः पुत्रः, तं प्रत्याह- कात्यायनः । असंस्कृतेन पत्म्या च ह्यग्निदानं समन्त्रकम् । कर्तव्यमितरत् सर्वे कारयेइन्यमेव हि ॥ इति । तादृशस्याप्यौरसपुत्रस्य सत्व उपनीतेनापि पुत्रिकापुत्रक्षेत्रजादिना औs=देहिकादि न कर्तव्यम् । औरसासद्भाव एव तेषामधिकारात् । एवं पुत्रिकापुत्रादिक्षेत्रजादिसमवावेऽपि बोध्यम् । तदेवं द्वाद शविधपुत्राभावे पौत्रस्तदभावे प्रपौत्रः, विष्णुपुराणादौ तथा क्रमदर्शनात् ।