पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/३६५

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्राद्धाधिकारिनिरूपणम् । तथा च विष्णुपुराणम् । पुत्रः पौत्रः प्रपौत्रो वा तद्वद्वा भ्रातृसन्ततिः | सपिण्ड सन्ततिर्वापि क्रिया नृप ! जायते ॥ छन्दोगपरिशिष्ट च । पितामहः पितुः पश्चात् प्रेतत्वं यदि गच्छति । पौत्रेणैकादशाहादि कर्तव्यं श्राद्धषोडशम् ॥ नैतत् पौत्रेण कर्तव्यं पुत्रवांश्चेत् पितामहः | यत्तु । पौत्रश्च पुत्रिकापुत्रः स्वर्ग प्राप्तिकरावुभौ । रिक्थे च पिण्डदाने च समौ तौ परिकीर्तितौ ॥ इति बृहस्पतिवचनं तत् पुत्रीकृतायाः कन्यायाः पुत्रपरम् | "अकृता वा कृता वापि यं विन्देत् सडशात् सुतम् । पौत्री माताम हस्तेन" इत्यनेन मनुवाक्येन तस्य पौत्रित्वाभिधानात् । अतश्च पौत्र गौण पुत्रयोर्विकल्पार्थं तद्वचनं "पुत्रेषु विद्यमानेषु नान्यं वै कारयेत्स्वधाम्” इति ऋष्यशृङ्गवचने पुत्रेष्विति श्रवणात् गौणमुख्य पुत्राभाव एवान्येषामधिकारप्रतीते: । क्षेत्रजादिषु पुत्रत्वोक्तेश्वेदमेव प्रयोजन यत् पुत्रग्रहणेन तेषामपि ग्रहणमिति । कालादर्शे तु - औरसपुत्राभावे पौत्रस्तदभावे प्रपौत्रस्तदभावे क्रमेण पुत्रिका पुत्र क्षेत्रज - दत्तक - क्रीत - कृत्रिम - स्वयं दत्तापविद्धा इत्युक्तम् । पुत्रः पौत्रः प्रपौत्रश्च पुत्रिकापुत्र एव च " इति स्मृतिसंग्रहवचनं तत्र प्रमाण- स्वेन लिखित्तम् । प्रपौत्राभावे पक्षी | तथा च शङ्ग । पितुः पुत्रेण कर्तव्या पिण्डदानोदकक्रिया | पुत्राभावे तु पत्नी स्यात् पत्म्यमावे सहोदरः । भार्यापिण्ड पतिर्दद्यात् भर्त्रे भार्या तथैव च ॥ श्वश्वादेश्व स्नुषा चैव तदभावे सपिण्डकाः ॥ इति । पुत्राभावे स्वित्यत्र पुत्रपदं पौत्रप्रपौत्रयोरप्युपलक्षणम् । यत्तु - "न भार्यायाः पतिर्दधात् पत्ये भार्या तथैव व" इति छन्दोगपरिशिष्टचचनं तत् पुत्रपौत्रप्रपौत्र पर्यन्ताधिकारिसद्भावे बोध्यम् | यद्यपि "अपुत्रस्य तु या पुत्री सापि पिण्डप्रदा भवेत्" इति ऋष्य-