पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/३७४

एतत् पृष्ठम् परिष्कृतम् अस्ति

वीरमित्रोदयस्य श्राद्धप्रकाशे- तपः परिस्तीर्य स्वशाखोकं पारम्पर्यक्रमेण तु || समाध्यानिमुखं सर्वे मन्त्रैरेतैर्यथाक्रमम् । सम्पूज्य स्थाण्डले वह्नौ होमयेत् समिधादिभिः ॥ आदौ कृत्वा समिद्धोमं चरुणा च पृथक् पृथक् । घृतेन च पृथक्पात्रे शोधितेन पृथक् पृथक् ॥ जुहुयादात्मनोवृद्धृत्य तत्वभूतानि सर्वतः । ॐ भूर्ब्रह्मणे नमः । ॐ भूर्ब्रह्मणे स्वाहा । ॐ भुवः विष्णवे नमः । ॐ भुवः विष्णवे स्वाहा । ॐ स्वः रुद्राय नमः | ॐ स्वः रुद्राय स्वाहा । ॐ महः ईश्वराय नमः । ॐ महः, ईश्वराय स्वाद्दा | ॐ जनः प्रकृतये नमः । ॐ जनः प्रकृतये स्वाहा । मुद्रलाय नमः । ॐ तपः मुङ्गलाय स्वाहा । ॐ ऋतं पुरुषाय नमः । ॐ ऋतं पुरुषाय स्वाहा । ॐ सत्यं शिवाय नमः । ॐ सत्यं शिवा य स्वाहा । ॐ शर्व घरां मे गोपाय घ्राणे गन्धं शर्वाय देवाय भूर्नमः । ॐ शर्व धरां मे गोपाय घ्राणे गन्धं शर्वाय देवाय भूः स्वाहा ।ॐ शर्व धरां मे गोपाय घ्राणे गन्धं शर्वस्य देवस्य पत्न्यै भूर्नमः ॐ शर्व धरां मेगोपाय घ्राणे गन्धं शर्वस्य देवस्य पत्म्यै भूः स्वाहा । ॐ भव जलं मे गोपाय जिह्वायां रस भवाय देवाय भुवो नमः । ॐ भव जलं मे गोपाय जिह्वायां रसं भवाय देवाय भुवः स्वाहा । ॐ भव जलं मे गोपाय जिह्वायां रसं भवस्य देवस्य पत्न्यै भुवो नमः । ॐ भव जलं मे गोपाय जिह्वायां रसं भवस्य देवस्य पत्म्यै भुवः स्वाहा । ॐ रुद्राभि मे गोपाय नेत्र रूपं रुद्राय देवाय स्वर्नमः । ॐ रुद्राभि मे गोपाय नेत्रे रूपं रुद्राय देवाय स्वः स्वाहा । ॐ रुद्राग्निं मे गोपाय नेत्रे रूप रुद्रस्य देवस्य परम्यै स्वर्नमः । ॐ रुद्रा िमे गोपाय नेत्रे रूपं रुद्रस्य देवस्य पत्म्यै स्वः स्वाहा । ॐ उम्र वायुं मे गोपाय त्वचि स्पर्श उप्राय देवाय महर्नमः । ॐ उम्र वायुं मे गोपाय त्वचि स्पर्श उप्राय दे वाय महः स्वाहा । ॐ उग्र वायुं मे गोपाय त्याचे स्पर्श उप्रस्य देवस्य परन्यै महर्नम । ॐ उग्र वायु मे गोपाय त्वाचे स्पर्शे उग्रस्य देवस्य पत्न्यै महः स्वाहा । [ॐ] भीम सुषिर मे गोपाय श्रोत्रे शब्द भीमाय देवाय जनो नमः । ॐ भीम सुषिरं मे गोपाय श्रोत्रे शब्द भीमाय देवाय जनः स्वाहा । ॐ भीम सुषिरं मे गोपाय भोत्रे शब्द भीमस्य देवस्य परम्यै जनो नमः । ॐ भीम सुषिरं मे गोपाय श्रोत्रे शब्द ● ३६४