पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/३७९

एतत् पृष्ठम् परिष्कृतम् अस्ति

जीवछ्राद्धनिर्णयः । विश्वेभ्यश्चाथ देवेभ्यक्तिलपात्रं निवेदयेत् । वासबाय = वसुभ्यस्वामहं भोजयानीत्येचं निमन्त्रिताय । एवमप्रेऽपि - स्वस्त्युदकमक्षय्यं जलं दत्वा च तान् द्विजान् । विसर्जयेत् स्मरन् विष्णुदेवमष्टाक्षरं विभुम् || ततः कामकुलेशानं निशि नारायणं स्मरेत् । एतत् सर्वे कृष्णत्रयोदश्यां कृत्वा अपरदिने यत् कर्तव्यं तदाह - चतुर्दश्यामथो गच्छेत् यथाप्राप्तां सरिद्वाराम् । पूर्वेण विप्रः सौम्बेन राजा वैश्योऽपरेण च ॥ दक्षिणेन तथा शूद्रो मार्गेण विकिरन् यवान् । ३६९ सौम्येन=उत्तरेण । वस्त्राणि लोहदण्डांश्च जितं (१) तत इति स्मरन् । दक्षिणाभिमुखो वह्नि ज्वालयेतत्र च स्वयम् ॥ पञ्चाशता कुशैर्ब्राह्मीं कृत्वा प्रतिकृतिं दहेत् । तत्र = सरितीरे | स्वयमित्यन्यनिवृत्यर्थम् । प्रतिकृति = शरीराकृतिः । कृत्वा इमाशानिक हौत्रं पूर्णाहुत्यन्तमेव हि । पूर्णाहुत्यन्तम्माशानिक हौत्रं कृत्वा प्रतिकृर्ति संदहेदिति सम्ब न्धः । तत्र चायं प्रकार, उत्सन्नाग्निना पृष्ठोदिविपक्षोत्पादितेऽग्नौ स्वगृह्योतविधिना पूर्णाहुत्यन्तं कृत्वाग्निप्रदानमन्त्रेणाज्यं हुत्वा प्रति- कृतिदाहः कार्यः | पृष्ठोदिवि पक्षः कात्यायनेनोकः । अन्वनिरिति मन्त्रेण प्रामाशिं तु समाहरेत् । पृष्ठोदिवीति चाध्यात् सावित्र्या ज्वालयेथ ॥ तत्सवितुर्वरेण्यं तु विश्वानीति स्मृतोऽपरः । प्रामाग्निः= लौकिकाभिः । स च श्रोत्रियागारादाहर्तव्यः | सावित्र्या= तत्सवितुर्वरेण्यमित्यनया | विश्वानीति च योऽपरो मन्त्रस्तेन च ज्वालयेत् । अकृतानिपरिग्रहेण तु इत्थं कर्त्तव्यमित्याह - निरग्निरथवा भूमि यमं रुद्र च संस्मरन् । हुत्वा प्राजाह के स्थाने पश्चाद् दाहापयेच्च ताम् ॥ ताम् = पूर्वोकां कुशप्रतिकृतिम् । ( १ ) त इति संस्मरन् । इति मयूखोद्धृत पाठः | ची० मि ४७