पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/३८०

एतत् पृष्ठम् परिष्कृतम् अस्ति

वीरमित्रोदयस्य श्राद्धप्रकाशे- श्रपयेच्चापरे वहौ मुद्द्रमिश्रं चरुं ततः । तिलतण्डुलमिश्रं तु द्वितीयं लपवित्रकम् ॥ अपरे= प्रतिकृतिदाहसाधनीभूतादन्यस्मिन् | ततः चरुश्रवणा र्थमपि पूर्ववदग्निरुत्पादनीयः । सपवित्रकमिति= पवित्रपाणिना कर्तव्यमित्यर्थः । शुतचर्षभिघारणानन्तर कर्तव्यमाहमधुक्षीरघृताम्भोभिः पूरयेत्कर्षुकात्रयम् । तदुपान्ते समुद्रानि पात्राणि त्रीणि पुरयेत् ॥ ॐ पृथिव्यै नमस्तुभ्यं इति चैकं निवेदयेत् । ॐ यमाय नमश्चेति द्वितीयं तदनन्तरम् ॥ ॐ नमश्चाथ रुद्राथ श्मशानपतये तथा । ततो दीप्तं समिद्धानि भूमौ प्रकृतिदाहकम् ॥ क्रव्यादवहिततायै भूम्यै नम इति स्मरन् । क्षीरातं जलकुम्भं तु विकिरेत् तत्प्रशान्तये ॥ नाभिमात्रं ततस्तोयं प्रविश्य यमदिङ्मुखः । सप्तभ्यो यमसंशेभ्यो दद्यात् सप्त जलाञ्जलीन् ॥ ॐ नमश्चाथ रुद्राय श्मशानपतये स्मरन् । अमुकामुकगोत्रैतत्तुभ्यमस्तु तिलोदकम् ॥ सुक्ष्मदेष ते पिण्डसवर्धपुण्य[प] सुगन्धिमान् ।' धूपो दीपो वलिर्वासस्तवैषा तृप्तिरक्षया ॥ दश पिण्डान् ततो दत्वा विष्णुं सौम्यमुखं स्मरन् । निरूष्मणस्तु तत्तोयं नाभिमात्रं प्रविश्य च ॥ प्रक्षिपेत् पूर्णकुम्भेन जलमध्ये पृथक् पृथक् ॥ प्रदद्यात् पञ्चपञ्चान्यत् कुम्भांश्चाथ जलाञ्जलीन् । द्वारोपान्ते गृहे चाथ क्षीरं तोयं च निक्षिपेत् ॥ जीवात्र नाहि दुग्धं च पिवेदं चाप्यनुस्मरेत् । याम्योन्मुखेषु दर्भेषु स्वपेत् पश्चादुदङ्मुखः ॥ अमावास्यां प्रकुर्याच जीवच्छ्राद्धमतः परम् | सृतान्नमांसदधिभिः पुरवेत् कर्बुकाजयम् ॥ कुर्याय मासिकं मालि सपिण्डीकरणं ततः । ,