पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/५८

एतत् पृष्ठम् परिष्कृतम् अस्ति

वीरमित्रोदयस्य श्राद्धप्रकाशे- सिद्धः । हलं=जलपिप्पली | नृत्यं =नटी | माणकन्दो= महच्छद इति मदननिघण्टुः । विषकन्दः= महिषीकन्दा ख्यः, जुचालुरिति राजनिघण्टुः। गतास्थिगं= अस्थिकारहितं यत् किञ्चित् फलम् । पुरुषाल= लक्ष्मणास्कन्द पुस्कन्द इति राजनिघण्टुः । पिण्डालुः प्रसिद्धः । उप्रगन्धा=वचा | भुनिम्बः = किरा ततिक्तकः । कुस्तुम्बर=कुवरम् | पिण्याण= तिलकल्कः । कोकिलाक्षं=इक्षुरः । पद्मक = पद्मकनाम्ना वैद्यानां प्रसिद्धः । चकोरश्यनौ-पक्षिविशेषौ । मार्कण्डेयपुराणे - गन्धारिकामलाब्रूनि लवणान्यौषणानि च । वर्जयेत्तानि वै श्राद्धे यत्र वाचा न शस्यते ॥ दात्रा प्रदानकाले सत्कारार्थ वाचा यन्न स्तूयते तदपि श्राद्धसा द्गुण्याय न भवतीत्यर्थः । तथा- पुति पर्युषितं चैव वार्ताकाभिषवा स्तथा । वर्जनीयानि वै श्राद्धे तथा वस्त्र च लोहितम् ॥ पूति=दुर्गन्धम् । पर्युषितं=गोधूमविकाराद्यपि । क्वचित तथा वसु च लोहितमिति पाठः । तदा लोहितं = वसुकाख्यं शाकम् । यद्वा लोहित- वर्णे वसु द्रव्यं करवीरपुष्पादि । कूर्मपुराणे - पिप्पलीं रुचकं चैव तथा चैव मसुरकम् । कुसुम्भपिण्डमूलं च तण्डुलीयकमेव च ॥ वर्जयेदिति वक्ष्यमाणेन सम्बन्धः | रुचक्रं = सौवर्चलम् । पद्मपुराणे - पद्मबिल्व कधत्तूरपारिभद्राढरूषकाः । न देयाः पितृकार्येषु पयश्चाजीविकं तथा ॥ पारिभद्रो = निम्बः | आढरूषकः = सिंहास्यः, वासा इति प्रसिद्धः । व्यासः- अवक्षुताव रुदितं तथा श्राद्धेषु वर्जयेत् । ब्रह्माण्डपुराणे - सुगन्धं पञ्चशिम्बञ्च कलायाः सर्व एव च । सुगन्धं = गन्धनाकुल्याः पत्रादि । निष्पावससुरराजमाषमठकुलुत्थाण्यानि पञ्चाशम्बधान्यानि |