पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/९३

एतत् पृष्ठम् परिष्कृतम् अस्ति

वर्ज्यब्राह्मणनिरूपणम् । अनागतां तु यः पूर्वी सादित्यां यश्च पश्चिमाम् । नोपासीत द्विजः सन्ध्यां स षष्ठोऽब्राह्मणः स्मृतः । देवलोऽन्यथाह- कूपमात्रोदकामे विप्रः संवत्सरं वसन् । शौचाचारपरिभ्रंशाद् ब्राह्मण्याद्विप्रमुच्यते । इत्मब्राह्मणाः । ब्राह्मणक्रियो= ब्राह्मणस्य क्रियेव क्रिया यस्य स क्षत्रियादिः । ब्राह्मणब्रुवाञ्चोक्काः व्यासादिभिः । गर्भाधानादिभिर्युकः तथोपनयमाप्तवान् । न धर्मवान् न चाधीते स भवेद् ब्राह्मणब्रुवः ॥ दुर्ब्राह्मणाश्चोक्काः हारीतादिभिः । पक्षिमीनवृषघ्ना ये सर्पकच्छपधानिनः । नानाजन्तुषधे सकाः प्रोक्ता दुब्रह्मणा हि ते ॥ अथ वृषलीपतयः । इति दुर्ब्राह्मणाः । सत्रोशनाः । बन्ध्या च वृषली ज्ञेया कुमारी या रजस्वला । यस्त्वेतामुद्हेत् कन्यां ब्राह्मणो ज्ञानदुर्बलः || अायमपायं तं विधात् वृषलीपतिम् । चमत्कारखण्डे तु अन्यथोक्तम् । वृषो हि भगवान् धर्मस्तस्य यः कुरुते त्वलम् । बृषलं तं विदुर्देवाः सर्वधर्मबहिस्कृतम् || तथैव या स्त्री वृषली तत्पतिवृषलीपतिः । अलं=वारणम् । तथैव धर्मनिराकरणकर्त्री । प्रभासखण्डे । ८३ वृषलीत्युच्यते शुद्रा तस्या यश्च पतिर्भवेत् । लालोष्टिस्य संयोगात् पतितो वृषलीपतिः ॥ स्ववृषं तु परित्यज्य परेण तु वृषायते । वृषली सा तु विज्ञेया म शूद्रा वृषलीयते ॥ चाण्डाली बन्धकी वेश्या रजस्था या च कन्यका | ऊढा या व स्वगोत्रा स्यात् वृषल्यः संप्रकीर्तिताः ॥ नीलाकर्षणकर्ता तु नीलीवनानुधारकः । आपस्तम्बः |