प्रणवकल्पः
[[लेखकः :|]]


॥ श्रीः

श्रीमदानन्दातीर्थभगवत्पादप्रणीतसर्वमूलग्रन्थाः
----------------------------

प्रणवकल्पः

॥ श्रीमद्धनुमद्भिममध्वान्तर्गतरामकृषअणवेदव्यासात्मकश्रीलक्ष्मीहयग्रीवाय नमः ॥

समिच्चर्वाज्यकान्हुत्वा सम्यक्पुरुषसूक्ततः ।
सर्वेषामभयं(1) दत्वा (2)विरक्तः (3)प्रव्रजेद्धरिम् ॥ 1 ॥

(4)श्रुत्वा भागवतं शुद्धमाचार्यं शरणं व्रजेत् ।
अधीहि भगवो ब्रह्मेत्यस्मै ब्रूयाद्गुरः परम् ॥ 2 ॥

(5)उच्चारयंस्त्रिस्तारं दक्षिणे श्रवणे तथा ।
ऋषिच्छन्दोदैलतानि ब्रूयात्तस्य क्रमात्सुधीः ॥ 3 ॥

अन्तर्यामीति गायत्री परमात्मेत्यनुक्रमात् ।
विश्वश्च तैजसः (6)प्राज्ञस्तुर्यश्चाक्षरदेवताः ॥ 4 ॥

कृष्णो रामो नृसिंहश्च वराहो विष्णरेव च ।
परञ्ज्योतिः परंब्रह्म वासुदेव इति क्रमात् ॥ 5 ॥

अकारादेस्तथा शानतातिशान्तान्तस्य देवताः ।
एवमुक्त्वा तु तद्ध्यानं (7)ब्रूयाच्छिष्याय सद्गुरुः ॥ 6 ॥

अष्टपत्रे तु (8)हृत्पद्ममध्ये सूर्येन्दुवह्निगम् ।
पीठं (9)तन्मध्यपगद्मस्थं नारायणमनामयम् ॥ 7 ॥

ुद्यदादित्यसङ्काशं तेजसाऽनुपमं सदा ।
सहस्रेणापि सूर्याणां सञ्ज्ञानानान्दरूपिणम् ॥ 8 ॥

अतिरक्ततलं (10)भास्वन्नखराजिविराजितम् ।
वृत्तजङ्घं वृत्तजानुं हस्तिहस्तोरुमूश्वरम् ॥ 9 ॥

महाकटितटाबद्धकाञ्जीपीताम्बरोज्ज्वलम् ।
(11)निम्ननाभिं सुत्रिवलं सुवृत्तोदरबन्धनम् ॥ 10 ॥

(12)विशालवक्षसं भ्राजत्कौस्तुभामुक्तकन्धरम् ।
वनमालाधरं (13)हारवैजयंत्यादिभिर्युतम् ॥ 11 ॥

पृथुदीर्घचतुर्बाहुं (14)शङ्खचक्रगादाम्बुजैः ।
युक्तमुन्निद्रपद्माक्षं स्फुरन्मकरकुण्डलम् ॥ 12 ॥

पूर्णचन्द्रायुतोद्रिकान्तिमन्मुखपङ्कजम् ।
सुभ्रुवं सुललाटान्तं किरीटाबद्धमूर्धजम् ॥ 13 ॥

(15)निःशेषदुःखशमनं (16)नित्यानन्दशुचिस्मितम् ।
विश्वादींश्चैव कृष्णादीनेवंभूतान्सनातनान् ॥ 14 ॥

अभिन्नानेव सततं तस्माद्विष्णोः परात्मनः ।
वराभयोद्यतकरान्नित्यानन्दैकरूपिणः ॥ 15 ॥

एवमक्त्वा गुरुर्ध्यानं शपथं कारयेत्ततः ।
न विष्णु (17)वैष्णवांश्चैवाप्युत्सृजेयमिति त्रिशः ॥ 16 ॥

न चान्यदेवतासाम्यं तदैक्यमथवा हरेः ।
(18)चिन्तयेयं मृतो वाऽपि न चाप्येकत्ववादिभिः ॥ 17 ॥

समत्ववादिभिर्वाऽहं सङ्गच्छेयं (19)कथञ्चन ।
तन्निन्दकैश्च तद्बक्तनिन्दकैर्वा महामुने(20) ॥ 18 ॥

एवं कृते तु शपथे मस्तके हस्तपङ्कजम् ।
निधायोत्तीर्य संसारात्सुखी भवः हरेः प्रियः ॥ 19 ॥

सर्वदुःखादिभिर्मुक्तो (21)नित्यानन्दैकरूपिणः ।
सम्प्राप्य विष्णुसामीप्यं तत्रापि हरिभक्तिमान् ॥ 20 ॥

बक्तिमांश्चान्यदेवेषु तारतम्यं च (22)सर्वदा ।
सर्वोत्कर्षं स्मरन्विष्णोर्बूयाश्चैव सदा सुखी ॥ 21 ॥

न मुक्तौ विष्णुनैक्यं वा मुक्तानां साम्यमेव वा ।
स्मरेथा इति (23)चोक्त्वा तु समयाननुशिक्षयेत् ॥ 22 ॥

नित्यशश्च हरेः पूजा जपध्यानसमर्पणम् ।
कर्तव्यं तु त्वया वत्स जपश्च त्रिसहस्रकः ॥ 23 ॥

मध्यमः (24)प्रणवस्योक्तो योऽवरः स सहस्रकः ।
त्रिसहस्रात्परो यस्तु स उत्तमजपः स्मृतः ॥ 24 ॥

आत्मानं प्रतिबिम्बत्वे ध्यायन्बिम्बं जनार्दनम् ।
(25)ध्यायंश्च सततं वत्स (26)सपर्या नित्यशः कुरु ॥ 25 ॥

(27)मानसैर्वाथ पुष्पैर्वा प्रणवेन समाहितः ।
अन्यांश्च वैष्णवान्मन्त्राञ्जपेथा भक्तिपूर्वकम् ॥ 26 ॥

(28)शृणुष्व वैष्णवं शास्त्रं सदा वेदार्थतत्परः ।
वेदान्मन्त्रानुपनिषत्सहितान्वसर्वदा शृणु ॥ 27 ॥

(29)इतिहासपुराणे च पञ्चरात्रं तथैव च ।
तदर्थान्ब्रह्मसूत्रैश्च सम्यङ्निर्णीय तत्त्वतः ।
(30)विष्णोः (31)सर्वोत्तमत्त्वं तु सर्वदा (32)प्रतिपादय(33) ॥ 28 ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितः (34)प्रणवकल्पः समाप्तः ॥

॥ इति प्रणवकल्पः ॥

॥ श्रीकृष्णार्पणमस्तु ॥

"https://sa.wikisource.org/w/index.php?title=प्रणवकल्पः&oldid=399745" इत्यस्माद् प्रतिप्राप्तम्