प्रबोधसुधाकरः (समूलम्)

बोधसुधाकरः (समूलम्)
शङ्कराचार्यः
१९१०
६६
प्रबोधसुधाकरः।

॥ देहानिंदाप्रकरणम् ॥

नित्यानंदैकरसं सच्चिन्मात्र स्वयज्योतिः ॥
पुरुषोत्तममजमीशं वन्दे श्रीयादवाधीशम् ॥ १ ॥
यं वर्णयितु साक्षाच्छुतिरपि मूकेव मौनमाचरति ।
सोऽस्माक मनुजाना किं वाचां गोचरो भवति ।। १ ।।
यद्यप्येव विदितं तथापि परिभाषितो भवेदेव ।
अध्यात्मशास्त्रसारैर्हरिचिंतनकीर्तनाभ्यासैः ॥ ३ ॥
क्लृप्तैर्बहुभिरुपायैरभ्यासज्ञानभक्त्याद्यैः ।
पुंसो विना विराग मुक्तेरधिकारिता न स्यात् ॥ ४ ॥
वैराग्यमात्मबोधो भक्तिश्चेति त्रयं गदितम् ।
मुक्तेः साधनमादौ तत्र विरागो वितृष्णता प्रोक्ता ॥ ५ ॥
सा चाहममताभ्यां प्रन्छन्ना सर्वदेहेषु ।
तत्राहता देहे ममता भार्यादिविषयेषु ॥ ६ ॥
देहः किमात्मकोऽय कः सबधोऽस्य वा विपयैः ।
एवं विचार्यमाणेऽहंताममते निवर्तेते ॥ ७ ॥
स्त्रीपुंसोः सयोगात्सपाते शुक्रशोणितयोः ।
प्रविशजीवः शनकैः स्वकर्मणा देहमाधत्ते ॥ ८ ॥
मातृगुरूदरदर्याँ कफमूत्रपुरीषपूर्णायाम् ।
जठराग्निच्चालाभिर्नवमास पन्यते जतुः ॥ ९ ॥
दैवात्प्रसूतिसमये शिशुस्तिरश्चीनतां यदा याति ।
शस्त्रैविखड्य स तदा बहिरिह निष्कास्यतेऽतिबलात् ।। १० ॥
अथवा यत्रच्छिद्राद्यदा तु नि'सार्यते प्रबलैः ।
प्रसवसमीरैश्च तदा यः क्लेशः सोऽप्यनिर्वाच्यः ॥ ११ ॥

आधिव्याधिवियोगात्मीयविपत्कलहदीर्घद्रारिद्यैः ।
जन्मानतरमपि यः क्लेशः किं शक्यते वक्तुम् ॥ १२ ॥
नरपशुविहगतिर्यग्योनीनां चतुरशीतिलक्षाणाम् ।
कर्मनिबद्धो जीवः परिभ्रमन्यातना भुक्ते ॥ १३ ॥
चरमस्तत्र नृदेहस्तत्रोजन्मान्वयोत्पत्तिः ।
स्वकुलाचारविचारः श्रुतिप्रचारश्च तत्रापि ॥ १४ ॥
आत्मानात्मविवेको नो देहस्य च विनाशिताज्ञानम् ।
एव सति स्वमायु. प्राज्ञैरपि नीयते मिथ्या ।। १५ ।।
आयु.क्षणलवमात्र न लभ्यते हेमकोटिभिः क्वापि ।
तच्चेद्गच्छति सर्वं मृषा ततः काचिका हानिः ॥ १६ ॥
नरदेहातिक्रमणापाप्तौ पश्वादिदेहानाम् ।
स्वतनोरप्यज्ञाने परमार्थस्यात्र का वार्ता ॥ १७ ॥
सतत प्रवाह्यमानैर्वृषभैरश्वैः खरैर्गजैर्महिषै ।
हा कष्ट क्षुत्क्षामै. श्रांतैर्नो शक्यते वक्तुम् ॥ १८ ॥
रुधिरत्रिधातुमज्जामेदोमासास्थिसहतिर्देहः ।
स बहिस्त्वचा पिनद्धस्तस्मान्नो भक्ष्यते काकै ॥ १९
नासाग्राद्वदनाद्वा कफ मल पायुतो विसृजन् ।
स्वयमेवैति जुगुप्सामतः प्रसृत च नो वेत्ति ।। २०
पथि पतितमस्थि दृष्ट्वा स्पर्शभयादन्यमार्गतो याति ।
नो पश्यति निजदेह चास्थिसहस्नावृत परितः ॥ २२
केशावधिनखराग्रादिदमत. पूतिगधसपूर्णम् ।
बहिरपि चागरुचदनकर्पूराद्यैर्विलेपयति ।। २२ ।।
यत्नादस्य पिधत्ते स्वाभाविकदापसघातम् ।
औपाधिकगुणनिवह प्रकाशयञ्श्लाघते मूढः ॥ २३ ॥
क्षतमुत्पन्न देहे यदि न प्रक्षाल्यते त्रिदिनम् ।

तत्रोत्पतन्ति बहवः कृमयो दुर्गंधसंकीर्णाः ।। २४ ||
यो देह: सुप्तोऽभूत्सुपुष्पशय्योपशोभिते तल्पे ।
सप्रति स रज्जुकाष्ठैर्नियंत्रितः क्षिप्यते वह्नौ ॥ २५, ।।
सिंहासनोपविष्ट दृष्ट्वा यं मुदमवाप लोकोऽयम् ।
त कालाकृष्टतनु विलोक्य नेत्रे निमीलयति ॥ २६ ॥
एवंविधोऽतिमलिनो देहो यत्सत्तया चलति ।
तं विस्मृत्य परेश वहत्यहंतामनित्येऽस्मिन् ॥ २७ ॥
कात्मा सच्चिद्रूपः क्व मांसरुधिरास्थिनिर्मितो देहः ।
इति यो लज्जति धीमानितरशरीर स किं मनुते ॥ २८

विषयानंदाप्रकरणम् ।

मूढः कुरुते विषयजकर्दमसमार्जन मिथ्या ॥
दूरदृष्टवृष्टिविरसो देहो गेह पतत्येव ॥ २९ ।।
भार्या रूपविहीना मनस. क्षोभाय जायते पुसाम् ।।
अत्यंतं रूपाढया सा परपुरुषैर्वशीक्रियते ।। ३० ।।
यः कश्चित्परपुरुषो मित्रं भृत्योऽथवा भिक्षुः ।।
पश्यति हि साभिलाष विलक्षणोदाररूपवतीम् ।। ३१ ।।
य कचित्पुरुषवर स्वभर्तुरतिसुदर दृष्ट्वा ।।
मृगयति किं न मृगाक्षी मनसेव परस्त्रिय पुरुषः ॥ ३२ ॥
एव सुरूपनार्या भर्ता कोपात्प्रतिक्षण क्षीणः ॥
नो लभते सुखलेश बलिमिव बलिभुग्बहुष्वेकः ।। ३३ ॥
वनिता नितांतमज्ञा स्वाज्ञामुल्लभ्य वर्तते यदि सा ॥
शत्रोरप्यधिकतरा पराभिलाषिण्यसौ किमुत ।। ३४ ।।
लोको नापुत्रस्यास्तीति श्रुत्यास्य कः प्रभाषितो लोक. 11
मुक्तिः संसरणं वा तदन्यलोकोऽथवा नाद्यः || ३५ ॥
सर्वेऽपि पुत्रभाजरतन्मुक्तौ ससृतिर्भवति ।।

श्रवणादयोऽप्युपाया मृषा भवेयुस्तृतीयेऽपि ॥ ३६ ॥
तत्प्राप्त्युपायसत्त्वाद् द्वितीयपक्षेऽप्यपुत्रस्य ॥
पुत्रेष्ट्यादिकयागप्रवृत्तये वेदवादोऽयम् ॥ ३७॥
नानाशरीरकष्टैर्धनव्ययैः साध्यते पुत्र ॥
उत्पन्नमात्रपुत्रे जीवितचिंता गरीयसी तस्य ।। ३८ ।।
जीवन्नपि किं मूर्खः प्राज्ञः किंवा सुशीलभाग्भविता ॥ .
जारश्चौरः पिशुनः पतितो द्यूतप्रियः क्रूरः ।। ३९ ॥
पितृमातृबधुघाती मनसः खेदाय जायते पुत्रः ।।
चिंतयति तातनिधन पुत्रो द्रव्याद्यधीशताहेतोः ॥ ४० ॥
सर्वगुणैरुपपन्न' पुत्र कस्यापि कुत्रचिद्भवति ॥
सोऽल्पायू रुणो वा ह्यनपत्यो वा तथापि खेदाय ॥ ४१ ।।
पुत्रात्सद्गतिरिति चेत्तदपि प्रायोऽस्ति युक्त्यसहम् ।।
इत्थ शरीरकष्टैर्दुःख सप्रार्थ्यते मूढैः ।। ४२ ॥
पितृमातृबधुभगिनीपितृव्यजामातृसुख्यानाम् ।।
मार्गस्थानामिव युतिरनेकयोनिभ्रमात्क्षणिका।। ४३ ॥
दैव यावद्विपुलं यावत्प्रचुरः परोपकारश्च ।।
तावत्सर्वे सुहृदो व्यत्ययतः शत्रवः सर्वे ॥ ४४ ॥
अश्नन्ति चेदनुदिन बदिन इव वर्णयन्ति सतृप्तीः ।।
तच्चेद्वित्रदिनातरमभिनिंदतः प्रकुप्यन्ति ॥ ४५ ॥
दुर्भरजठरनिमित्त समुपार्जयितुं प्रवर्तते चित्तम् ॥"
लक्षावधि बहुवित्त तथाप्यलभ्य कपर्दिकामात्रम् ॥ ४५ ॥
लब्धश्चेदधिकोऽर्थः पल्यादीनां भवेत्स्वार्थैः ।।
नृपचौरतोऽप्यनर्थस्तस्माद्बव्योद्यमो व्यर्थः।। ४७ ।।
अन्यायमर्थभाज पश्यति भूतोऽध्वगामिन चौरः ॥
पिशुनो व्यसनप्राप्तिं दायादानां गणः कलहम् ॥ ४८ ।।

पातकभरैरनेकैरर्थं समुपार्जयन्ति राजानः ॥
अश्वमतंगजहेतोः प्रतिक्षण नाश्यते सोऽर्थः ॥ ४९ ॥
राज्यांतराभिगमनाद्रणभंगान्मत्रिभृत्यदोषाद्वा ॥
विषशस्त्रगुप्तघातान्मग्नाश्चितार्णवे भूपाः ॥ ५० ॥

मनोनिंदाप्रकरणम्।

हसति कदाचिद्रौति भ्रांतं सद्दश दिशो भ्रमति ॥
हृष्ट कदापि रुष्ट शिष्टं दुष्टं च निंदति स्तौति ।। ५१ ॥
किमपि द्वेष्टि सरोष ह्यात्मानं श्लाघते कदाचिदपि ।।
चित्तं पिशाचमभवद्राक्षस्या तृष्णया व्याप्तम् || ५२ ।।
दंभाभिमानलोभैः कामक्रोधोरुमत्सरैश्चैतः ||
आकृष्यते समंतान्छ्वभिरिव पतितास्थिवन्मार्गे ॥ ५३ ॥
तस्माच्छुद्धविरागो मनोऽभिलपितं त्यजेदर्थम् ॥
तदनभिलषितं कुर्यान्निर्व्यापार ततो भवति ॥ ५४ ।।

विषयनिग्रहप्रकरणम् ।

संसृतिपारावारे ह्यगाधविषयोदकेन सपूर्णे ।।
नृशरीरमंबुतरणं कर्मसमीरैरितस्ततश्चलति ।। ५५ ।।
छिदैर्नवभिरुपेतं जीवो नौकापतिर्महानलसः ।।
छिद्राणामनिरोधान्जलपरिपूर्णं पतत्यधः सततम् ।। || ५६ ॥
छिद्राणां तु निरोधात्सुखेन पारं पर याति ।।
तस्मादिंद्रियनिग्रहमृते न कश्चित्तरत्यनृतम् ।। ५७ ॥
पश्यति परस्य युवतिं सकाममपि तन्मनोरथ कुरुते ॥
ज्ञात्वैव तदप्राप्तिं व्यर्थं मनुजोऽतिपापभाग्भवति ॥ ५८ ॥
पिशुनैः प्रकाममुदितां परस्य निंदा शृणोति कर्णाभ्याम् ।।
तेन परः किं म्रियते व्यर्थं मनुजोऽतिपापभाग्भवति ॥ ५९ ।।
अनृत परापवादं रसना वदति प्रतिक्षण तेन ॥

परहानिर्लब्धि का व्यर्थ मनुजोऽतिपापभाग्भवति ॥१०॥
विषयेद्रिययोर्योगे निमेषसमयेन यत्सुख भवति ।।
विषये नष्टे दुःखं यावजीव च तत्तयोर्मध्ये ॥ ६१ ॥
हेयमुपादेय वा प्रविचार्य सुनिश्चित तस्मात् ॥
अल्पसुखस्य त्यागादनत्पदुःख जहाति सुधीः ॥ 6२ ॥
धीवरदत्तमहामिषमश्नन्वैसारिणो म्रियते ।।
तद्वद्विषयान्भुजन्कालाकृष्टो नरः पतति ॥ ६३ ॥
उरगग्रस्तार्धतनुर्भेकोऽश्नातीह मक्षिका शतशः ।
एवं गतायुरपि सन्विषयान्समुपार्जयत्यध. ॥ ६४ ॥

मनोनिग्रहप्रकरणम्

स्वीयोद्गमतीयवहा सागरमुपयाति नीचमार्गेण |
सा चेदुद्गम एव स्थिरा सती किं न याति बार्धित्वम् ॥ १५ ॥
एव मनः स्वहेतु विचारयत्सुस्थिर भवेदतः ।
न बहिर्बोदेति तदा किं नात्मत्व स्वय याति ॥ ६६ ॥
वर्षास्वभःप्रचयात्कूपे गुरुनिर्झरे पय' क्षारम् ।
ग्रीष्मेणैव तु शुष्के माधुर्यं भजति तत्रांभः ॥ ७ ॥
तद्विषयोद्रिक्त तम प्रधान मन कलुषम् ।
तस्मिन्विरागशुष्के शनकैराविर्भवेत्सत्त्वम् ।। ६८ ॥
य विषयमपि लषित्वा धावति बाह्येद्रियद्वारा ।
तस्याप्राप्तौ खिद्यति तथा यथा स्वं गत किंचित् ।। ६९ ॥
नगनगरदुर्गदुर्गमसरितः परितः परिभ्रमच्चेतः ।
यदि नो लभते विषय विषयत्रितमिव खिन्नमायाति ॥ ७ ॥
तुबीफल जलातर्बलादधः क्षिप्तमप्युपैत्यूर्ध्वम् ।
तद्वन्मनः स्वरूपे निहित यत्नाद्बहिर्याति ॥ ७१ ॥
इह या पूर्वभवे वा स्वकर्मणैवार्जित फल यद्यत् ।

शुभमशुभं वा तत्तद्भोगोऽप्यप्रार्थितो भवति ॥ ७२ ॥
चेतः पशुमशुभपथ प्रधावमानं निराकर्तुम् ।
वैराग्यमेकमुचितं गलकाष्ठं निर्मितं धात्रा ॥ ७३ ॥
निद्रावसरे यत्सुखमेतत्कि विषयजं यस्मात् |
न हि चेद्रियप्रदेशावस्थान चेतसो निद्रा || ७४ ॥
अद्वारतुंगकुडये गृहेऽवरुद्धो यथा व्याघ्रः ॥
बहुनिर्गमप्रयत्नैः श्रातस्तिष्ठति पतञ्श्वसंश्च तथा ॥ ७५ ॥
सर्वेद्रियावरोधादुद्योगशतैरनिर्गम वीक्ष्य ।
शांत तिष्ठति चेतो निरुद्यमत्व तदा याति ॥ ७६ ।।
प्राणस्पंदनिरोधात्सत्सगाद्वासनात्यागात् ।
हरिचरणभक्तियोगान्मनः स्ववेग जहाति शनैः ॥ ७७ ॥

चैराग्यप्रकरणम् ।

परगृहगृहिणीपुत्रद्रविणानामागमे विनाशे वा ।
कथितौ हर्षविषादौ किंवा स्याता क्षणं स्थातुः || ७८ ॥
दैवास्थित गत वा य कचिद्विपयमीडयमत्प वा ।
नो तुष्यन्न च सीदन्वीक्ष्य गृहेष्वतिथिवन्निवसेत् ॥ ७९ ।।
ममताभिमानशून्यो विषयेषु पराड्मुखः पुरुषः ।
तिष्ठन्नपि निजसदने न बाध्यते कर्मभिः क्वापि ॥ ८ ॥
कुत्राप्यरण्यदेशे सुनीलतृणबालुकोपचिते।
शीतलतरुतलभूमौ सुखं शयानरय पुरुषस्य ॥ ८१ ॥
तरवः पत्रकलाढयाः सुगधशीतानिलाः परितः ।
कलकूजितवरविहगाः सरितो मित्राणि किं न स्युः ॥ ८२ ॥
वैराग्यभायभाजः प्रसनमनसो निराशस्य ।
अप्रार्थितफलभोक्तः पुसो जन्मनि कृतार्थतेह रयात् ॥ ८३ ॥
द्रव्यं पल्लवतश्च्युतं यदि भवेत्क्वापि प्रमादात्तदा

 शोकायाथ तदर्पित श्रुतवते तोपाय च श्रेयसे ।।
स्वातत्र्याद्विषयाः प्रयान्ति यदमी शोकाय ते स्युश्विर
 सत्यक्ताः स्वयमेव चेत्सुखमय निःश्रेयस तन्वते ॥ ८४ ।।
विस्मृत्यात्मनिवासमुत्कटभवाटव्यां चिर पर्यट-
 न्सतापत्रयदीर्घदावदहनचालावलीव्याकुलः ॥
वल्गन्फल्गुषु सुप्रदीप्तनयनश्वेत कुरगो वला-
 दाशापाशवशीकृतोऽपि विषयव्याघ्रैर्मृषा हन्यते ॥ ८५ ॥

आत्मसिद्धिप्रकरणम् ।

उत्पन्नेऽपि विरागे विना प्रबोधं सुख न स्यात् ।
स भवेद्गुरूपदेशात्तस्माद्गुरुमाश्रयेत्प्रथमम् ॥ ८६ ॥
यद्यपि जलधेरुदक यद्यपि वा प्रेरकोऽनिलरतत्र |
तदपि पिपासाकुलित प्रतीक्षते चातको मेघम् ॥ ८७ ॥
त्रेधा प्रतीतिरुक्ता शास्त्राद्गुरुतस्तथात्मनस्तत्र !
शास्त्रप्रतीतिरादौ यद्वन्मधुरो गुडोऽस्तीति ॥ ८८ ॥
अग्रे गुरुप्रतीतिर्दूराद्गुडदर्शन यद्वत् ॥
आत्मप्रतीतिरस्माद्गुडभक्षणज सुख यद्वत् ॥ ८९ ॥
रसगधरूपशब्दस्पर्शा अन्ये पदार्थाश्च ।।
कस्मादनुभूयन्ते नो देहान्नेद्रियग्रामात् ।। ९० ॥
मृतदेहेद्रियवर्गो यतो न जानाति दाहज दुःखम् ॥
प्राणश्चेन्निद्रायां तरकरवाधा स किं वेत्ति ।। ९१ ॥
मनसो यदि वा विषयस्तद्युगपत्किं न जानाति ।।
तस्य पराधीनत्वाद्यतः प्रमादस्य कस्त्राता || ९२ ॥
गाढध्वातगृहातत. क्षितितले दीप निधायोञ्चल
 पचच्छिद्रमधोमुख हि कलश तस्योपरि स्थापयेत् ।।
तद्बाह्ये परितोऽनुरध्रममला वीणा च कस्तूरिका

 सद्रत्नं व्यजनं न्यसेच्च कलशच्छिद्राध्वनिर्गच्छत्ताम् ॥ ९ ॥
तेजोशेन पृथक्पदार्थनिवहज्ञानं हि यज्जायते
 तद्रंद्धैः कलशेन वा किमु मृदो भांडेन तैलेन वा ॥
किं सूत्रेण न चैतदस्ति रुचिरं प्रत्यक्षबाधादतो
 दीपज्योतिरिहैकमेव शरण देहे तथात्मा स्थितः ॥ ९४ ॥

मायासिद्धिप्रकरणम् ।

चिन्मात्रः परमात्मा ह्यपश्यदात्मानमात्मतया ॥
अभवत्सोऽहनामा तस्मादासीद्भिदो मूलम् ॥ ९५ ॥
द्वेधैव भाति तस्मात्पतिश्च पत्नी च तौ भवेता वै ॥
तस्मादयमाकाशस्त्रिधैव परिपूर्यते सततम् || ९६ ॥
सोऽयमपीक्षांचके ततो मनुष्या अजायन्त ||
इत्युपनिषदः प्राहुर्दयितां प्रति याज्ञवल्क्योक्त्या ॥ ९७ ॥
चिरमानंदानुभवात्सुषुप्तिरिव काप्यवस्थाऽभूत् ॥
परमात्मनस्तु तस्मात्स्वप्नवदेवोत्थिता माया ॥ ९८ ॥
सदसद्विलक्षणासौ परमात्मसदाश्रयानादिः ।
सा च गुणत्रयरूपा सूते सचराचरं विश्वम् ॥ ९९ ॥
माया तावददृश्या दृश्यं कार्य कथ जनयेत् ||
ततुभिरदृश्यरूपैः परोऽत्र दृश्यः कथ भवति ।। १०० ॥
स्वप्ने सुरतानुभवाच्छुकद्रावो यथा शुभे वसने ॥
अनृत रत प्रवोधे वसनोपहतिर्भवेत्सत्या ॥ १०१ ॥
स्वप्ने पुरुषः सत्यो योपिदसत्या तयोर्युतिश्च मृषा ॥
शुक्रद्रावः सत्यस्तद्वत्प्रकृतेऽपि संभवति ॥ १०२॥
एवमदृश्या माया तत्कार्यं जगदिद दृश्यम् ||
माया तावढियं स्याद्या स्वविनाशेन हर्षदा भवति ।। १०३ ।।
रजनीवातिदुरंता न लक्ष्यतेऽत्र स्वभावोऽस्याः ॥

सौदामिनीव नश्यति मुनिभिः संप्रेक्ष्यमाणैव ॥ १०४
माया ब्रह्मोपगताऽविद्या जीवाश्रया प्रोक्ता
चिदचिद्वृथिश्चेतस्तदक्षय ज्ञेयमा मोक्षात्
घटमठकुडवैरावृतमाकाश तत्तदावह्य भवति ॥
तद्वदविद्यावृतमिह चैतन्य जीव इत्युक्त
ननु कथमावरण स्यादज्ञान ब्रह्मणो विशुद्धस्या।।
सूर्यस्येव तमिस्र रात्रिभव स्वप्रकाशस्य ॥ १० ॥
दिनकरकिरणोत्पन्नैर्मेघैरान्छाद्यते यथा सूर्यः ।।
न खलु:दिनस्य दिनत्व तैर्विकृतैः सांद्रसघातैः ॥ १०८ ।
अज्ञानेन तथात्मा शुद्धोऽपि च्छाद्यते सुचिरम् ॥
न पर तु लोकसिद्धा प्राणिषु तच्चेतनाशक्तिः ॥ १०९ ॥

लिंगदेहादिनिरूपणप्रकरणम् ।

स्थूलशरीरस्यातलिंगशरीर च तस्यातः ॥
कारणमस्याप्यंतस्ततो महाकारण तुर्यम् ।। ११० ॥
स्थूल निरूपित प्रागधुना सूक्ष्मादितो ब्रूमः ।।
अगुष्ठमात्र. पुरुष श्रुतिरिति यत्प्राह तत्सूक्ष्मम् ।। १११
सूक्ष्माणि महाभूतान्यसवः पचेंद्रियाणि पचैव ।।
षोडशमतःकरण तत्सघातो हि लिंगतनु'
तत्कारण स्मृत यत्तस्यातर्वास जालम् ।।
तस्य प्रवृत्तिहेतुर्बुद्धयाश्रयमत्र तुर्यं स्यात् ।। ११३ ॥
तत्सारभूतबुद्धौ यत्प्रतिफलित तु शुद्धचैतन्यम् ॥
जीवः स उक्त आद्यैर्योऽहमिति स्फूर्तिकृद्वपुषि ।। ११४
चरतरतरगसगात्प्रतिबिंब भास्करस्य च चल स्यात् ।।
अस्ति तथा चंचलता चैतन्ये चित्तचाचल्यात् ।। ११५
नन्वर्कप्रतिबिंबः सलिलादिषु य स चावभासयति ।।

किमितरपदार्थनिवह प्रतिबिंबोऽप्यात्मनस्तद्वत् ।। ११६ ॥
प्रतिफलितं यत्तेजः, सवितुः कांस्यादिपात्रेषु ॥
तदन्नु प्रविष्टमंतर्गृहमन्यार्थान्प्रकाशयति ।। ११७ ।।
चित्प्रतिबिंबरतद्वद्बुद्धिषु यो जीवतां प्राप्तः ॥
नेत्रादींद्रियमार्गैर्बहिरर्थान्सोऽवभासयति ।। ११८ ॥

अद्वैतप्रकरणम् ।

तदिदं य एवमार्यो वेद ब्रह्माहमस्मीति ।।
स इदं सर्व च स्यात्तस्य हि देवाश्च नेशते भूत्या ॥ ११९ ॥
येषां स भवत्यात्मा योऽन्यामथ देवतामुपास्ते यः ॥
अहमन्योऽसावन्यश्चेत्थ यो वेद पशुवत्सः ॥ १२० ॥
इत्युपनिषदामुक्तिस्तथा श्रुतिर्भगवदुक्तिश्च ॥
ज्ञानी त्वात्मैवेय मतिर्ममेत्यत्र युक्तिरपि ।। १२१ ॥
ऋजु वक्रं वा काष्ठ हुताशदग्ध सदग्नितां याति ॥
तत्किं हस्तग्राह्य ऋजुवक्राकारसत्त्वेऽपि ।। १२२ ॥
एव य आत्मनिष्ठो ह्यात्माकारश्च जायते पुरुषः ।
देहीव दृश्यतेऽसौ पर त्वसौ केवलो ह्यात्मा ॥ १२३ ॥
प्रतिफलति भानुरेकोऽनेकशरावोदकेषु यथा ॥
तद्वदसौ परमात्मा ह्येकोऽनेकेषु देहेषु ॥१२४ ॥
दैवादेकशरावे भग्ने किं वा विलीयते सूर्यः ।
प्रतिबिंबचंचलत्वादर्कः किं चंचलो भवति ॥ १२५ ॥
स्वव्यापारं कुरुते यथैकसवितुः प्रकाशेन ॥
तद्वच्चराचरमिदं ह्येकात्मसत्तया चलति ॥ १२६ ॥
येनोदकेन कदलीचंपकजात्यादयः प्रवर्धन्ते ।।
मूलकपलांडुलशुनास्तेनैवैते विभिन्नरसगंधाः ।। १२७ ॥
एको हि सूत्रधारः काष्टप्रकृतीरनेकशो युगपत् ॥

स्तंभाग्रपट्टिकाया नर्तयतीहं प्रगूढतया ॥ १२८ ॥
गुडखडशर्कराद्या भिन्नाः स्युर्विकृतयो यथैकेक्षोः ॥
केयूरकंकणाद्या यथैकहेम्नो भिदाश्च पृथक् ।। १२९ ॥
एव पृथक्स्वभाव पृथगाकार पृथग्वृत्ति ।।
जगदुच्चावचमुच्चैरेकेनैवात्मना चलति ॥ १३ ॥
स्कधधृतसिद्धमन्न यावन्नाश्नाति मार्गगस्तावत् ॥
स्पर्शभयक्षुत्पीडे तस्मिन्भुक्ते न ते भवत ॥ १३१ ।।
मानुषमतंगमहिषश्चसूकरादिष्वनुस्यूतम् ।।
य' पश्यति जगदीश स एव भुक्तेऽद्वयानदम् ॥ १३२ ।।

कर्तृत्वभोक्तृत्वप्रकरणम् ।

यद्वत्सूर्येऽभ्युदिते स्वव्यवहारं जन' कुरुते ॥
त न करोति विवस्वान्न कारयति तद्वदात्मापि ॥ १३३ ॥
लोहे हुतभुग्व्याप्ते लोहातरताडयमानेऽपि ।।
तस्यातर्गतवह्नेः किं स्यान्निर्घातज दुःखम् ) १३५ ॥
निष्ठुरकुठारघातै. काष्ठे सछेद्यमानेऽपि ।।
अतर्वर्ती वह्निः किं घातैश्छेद्यते तद्वत् ।। १३५ ।।
तनुसबधाज्जातै. सुखदुखैर्लिप्यते नात्मा ॥
ब्रूते श्रुतिरपि भूयोऽनश्नन्नन्योऽभिचाकशीत्यादि ।। १३३ ॥
निशि वेश्मनि प्रदीपे दीप्यति चौरस्तु वित्तमपहरति ।।
ईरयति वारयति वा त दीप' किं-तथात्मापि ।। १३७ ।।
गेहांते दैववशात्कस्मिंश्चित्समुदिते विपन्ने वा ।।
दीपस्तुष्यन्यथवा खिद्यति किं तद्वदात्मापि ॥ १३८ ॥

स्वप्रकाशताप्रकरणम्।

रविचद्रवह्निदीपप्रमुखाः स्वपरप्रकाशाः स्युः ॥
यद्यपि तथाप्यमभि' प्रकाश्यते क्वापि नैवान्मा || १३९ ॥

दृष्टे यस्मिन्सकृदपि विलीयते क्वाप्यसद्रूपम् ।। १६३ ॥
बाह्याभ्यंतरपूर्णः 'परमानदार्णवे निमग्नो यः ।
चिरमाप्लुत इव कलशो महाह्रदे जह्नुतनयायाः ॥ १६४ ॥
पूर्णात्पूर्णतरे परात्परतरेऽप्यज्ञातपारे. हरौ ।
 संविस्फारसुधार्णवे विरहिते वीचीतरगादिभिः ।
भास्वत्कोटिविकासितोचलदिगाकाशप्रकाशे परे..
 स्वानंदैकरसे निमग्नमनसा न त्व न चाहं जगत् ॥ १६५

द्विधाभक्तिः

चित्ते सत्त्वोत्पत्तौ तडिदिव बोधोदयो भवति ।
तर्ह्येव स स्थिरः स्याद्यदि चित्त शुद्धिमुपयाति ॥ १६६ ॥
शुध्यति हि नांतरात्मा कृष्णपदाभोजभक्तिमृते ।
वसनमिव क्षारोदैर्भक्त्या प्रक्षाल्यते चेतः ॥ १६७ ॥
यद्वत्समलादर्शे सुचिरं भस्मादिना शुद्धे ।
प्रतिफलति वक्त्रमुच्चैः शुद्धे चित्ते तथा ज्ञानम् ॥ १६८ ॥
जानन्तु तत्र बीज हरिभक्त्या ज्ञानिनो ये स्युः ।
मूर्तं चैवामूर्त द्वे एव ब्रह्मणो रूपे ॥ १६९ ॥
इत्युपनिषत्तयोर्वा द्वौ भक्तौ भगवदुपदिष्टौ ।
क्लेशादक्लेशाद्वा मुक्तिः स्यादेतयोर्मध्ये ॥ १७० ॥
स्थूला सूक्ष्मा चेति द्वेधा हरिभक्तिरुद्दिष्टा ।
प्रारभे स्थूला स्यात्सूक्ष्मा तस्याः सकाशाच्च ।। १७१ ।।
स्वाश्रमधर्माचरण कृष्णप्रतिमार्चनोत्सवो नित्यम् ।
विविधोपचारकरणैर्हरिदासैः संगमः शश्वत् ।। १७२ ॥
कृष्णकथासश्रवणे महोत्सवः सत्यवादश्च ।
परयुवतौ द्रविणे वा परांपवादे पराड्मुखता ॥ १७३॥
ग्राम्यकथासूद्वेगः सुतीर्थगमनेषु तात्पर्यम् ।

यदुपतिकथावियोगे व्यर्थं गतमायुरिति चिंता ॥ १४ ॥
एवं कुर्वति भक्तिं कृष्णकथानुग्रहोत्पन्ना ।
समुदेति सूक्ष्मभक्तिर्यस्या हरिरंतराविशति ॥ १७५ ॥
स्मृतिसत्पुराणवाक्यैर्यथाश्नुतायां हरेर्मूतौं ।
मानसपूजाभ्यासो विजननिवासेऽपि तात्पर्यम् ।। १७५॥
सत्य समस्तजंतुषु कृष्णस्यावस्थितेेर्ज्ञानम् ।
अद्रोहो भूतगणे ततस्तु भूतानुकपा स्यात् ॥ १७७ ॥
प्रमितयदृच्छालामै सतुष्टिर्दारपुत्रादौ ।
ममताशून्यत्वमतो निरहकारत्वमक्रोधः ।। १७८ ॥
मृदुभाषिता प्रसादो निजनिंदायों स्तुतौ समता।
सुखदुःखशीतलोष्णद्वद्वसहिष्णुत्वमापदो न भयम् ।। १७९ ॥
निद्राहारविहारेष्वनादर. संगराहित्यम् ।
वचने चानवकाश. कृष्णस्मरणेन शाश्वती'शांतिः॥१८.४
केनापि गीयमाने हरिगीते वेणुनादे वा ।
आनंदाविर्भावो युगपत्स्याद्धृष्टसात्त्विकोद्रेकः ।। १८१ ।
तस्मिन्ननुभवति मनः प्रगृह्यमाणं परात्मसुखम् ।
स्थिरता याते तस्मिन्याति मदोन्मत्तदतिदशाम् ।। १८२ ॥
जंतुषु भगवद्भावं भगवति भूतानि पश्यति क्रमशः।
एतादृशी दशा चेत्तदैव हरिदासवर्यः स्यात् ॥ १८३ ।।

ध्यानविधिः

यमुनातटनिकटस्थितवृंदावनकानने महारम्ये ।।
कल्पद्रुमतलभूमौ चरण चरणोपरि स्थाप्य ॥१८॥
तिष्ठन्तं धननीलं स्वतेजसा भासयतमिह विश्वम् ।
पीतांबरपरिधानं चदनकर्पूरलिप्तसर्वांगम् ॥१८५॥
आकर्णपूर्णनेत्र कुडलयुगमंडितश्रवणम् ॥

मंदस्मितमुखकमलं सुकौस्तुभोदारमणिहारम् ।।१८६॥
वलयांगुलीयकाद्यानुज्ज्वलयत स्वलंकारान् ।
गलविलुलितवनमालं स्वतेजसापास्तकलिकालम् ॥१८७॥
गुंजारवालिकलितं गुंजापुंजान्विते शिरसि ।
भुंजानं सह गोपैः कुंजांतरवर्तिनं हरिं स्मरतं ॥१८८||
मंदारपुष्पवासितमंदानिलसेवित परानंदम् ।।
मंदाकिनीयुतपदं नमत महानंदद महापुरुषम् ॥१८९||
सुरभीकृतदिग्वलय सुरभिशतैरावृतं सदा परितः ।
सुरभीतिक्षपणमहासुरभीम यादव नमत ||१९०॥
कंदर्पकोटिसुभव वाछितफलदं दयार्णव कृष्णम् !
त्यक्त्वा कमन्यविपयं नेत्रयुग द्रष्टुमुत्सहते ॥१९१।।
पुण्यतमामतिसुरसा मनोभिरामां हरेः कथां त्यक्त्वा ।
श्रोतु श्रवणद्वद्व ग्राम्य कथमादरं भवति ।।१९२॥
दौर्भाग्यामिंद्रियाणां कृष्णे विषये हि शाश्वतिके ।
क्षणिकेषु पापकरणेष्वपि सञ्यन्ते यदन्यविषयेषु ॥१९॥

सगुणनिर्गुणयोरैक्यम्।

श्रुतिभिर्महापुराणैः सगुणगुणातीतयोरैक्यम् ।
यत्रोक्त गूढतया तदह वक्ष्येऽतिविशदार्थम् ॥१९४॥
भूतेष्वंतर्यामी ज्ञानमयः सन्चिदानंदः ।
प्रकृतेः परः परात्मा यदुकुलतिलकः स एवायम् ॥१९५॥
ननु सगुणो दृश्यतनुस्तथैकदेशाधिवासश्च ।
स कथं भवेत्परात्मा प्राकृतवद्रागरोषयुतः ॥१९६॥
इतरे दृश्यपदार्था लक्ष्यन्तेऽनेन चक्षुषा सर्वे ।
भगवाननया दृष्टया न लक्ष्यते ज्ञानगम्यः ॥१९७||
यद्विश्वरूपदर्शनसमये पार्थाय दत्तवान्भगवान् ।

दिव्यं चक्षुस्तस्माददृश्यता युज्यते नृहरौ ।।१९८||
साक्षाद्यथैकदेशे वर्तुलमुपलभ्यते रवेर्विबम् ।।
विश्व प्रकाशयति तत्सर्वैः सर्वत्र दृश्यते युगपत् ॥१९९॥
यद्यपि साकारोऽय तथैकदेशी विभाति यदुनाथः !
सर्वगतः सर्वात्मा तथाप्यय सच्चिदानदः ॥२०0॥
एको भगवान्रेमे युगपद्गोपीष्वनेकासु ॥
अथवा विदेहजनकश्रुतदेवभूदेवयोहरिर्युगपत् ॥२०1॥
अथवा कृष्णकारा स्वचमू दुर्योधनोऽपश्यत् ।
तस्माद्वयापक आत्मा भगवान्हरिरीश्वर. कृष्णः ॥२०२||
वक्षसि यदा जघान श्रीवत्स. श्रीपतेः स किं द्वेष्यः ।
भक्तानामसुराणामन्येषा वा फल सदृशम् ॥ २०३ ॥
तस्मान्न कोऽपि शत्रुर्नों मित्र नाप्युदासीनः ।
नृहरि सन्मार्गस्थः सफलः शाखीव यदुनाथः ॥२०४॥
लोहशलांकानिवहैः स्पर्शाश्मनि भिद्यमानेऽपि ।
स्वर्णत्वमेति लौह द्वेषादपि विद्विषा तथा प्राप्तिः ॥२०५॥
नन्वात्मनः सकाशादुत्पन्ना जीवसततिश्चेयम् ।
जगतः प्रियतर आत्मा तत्प्रकृते नैव सभवति ।।२०६॥
वत्साहरणावसरे पृथग्वयोरूपवासनाभूपान् ।
हरिरजमोह कर्तुं सवत्सगोपान्विनिर्ममे स्वरमात् ॥२०७॥
अग्नेर्यथा स्फुलिंगाः क्षुद्रास्तु व्युन्चरन्तीति ।
श्रुत्यर्थं दर्शयितु स्वतनोरतनोत्स जीवसदोहम् ॥२०८||
यमुनातीरेनिकुजे कदाचिदपि वत्सकाश्च चारयति ।
कृष्णे तथार्थगोपेषु च वरगोष्टेषु चारयत्स्वारात् ॥२०॥
वत्स निरीक्ष्य दूराद्गाव. स्नेहेन सभ्राता: ।
तदभिमुख धावन्त्यः प्रययुर्गोपैश्च दुर्वाराः ॥२१०॥

प्रसवभरेण भूयः स्रुतस्तनाः प्राप्य पूर्ववद्वत्सान् ॥
पृथुरसनया लिहन्त्यस्तर्णकवत्यः प्रपाययन्प्रमुदा ॥ २११ ।
गोपा अपि निजबालाञ्जगृहुर्मूर्धानमाघ्राय ||
इत्थमलौकिकलाभस्तेषां तत्र क्षण ववृधे ।। २१२ ॥
गोपा वत्साश्चान्या पूर्व कृष्णात्मका ह्यभवन् ।
तेनात्मनः प्रियत्वं दर्शितमेतेषु कृष्णेन ॥ २१३ ॥
प्रेयः पुत्राद्वित्ताप्रेयोऽन्यस्माच्च सर्वस्मात् ॥
अंतरतरं यदात्मेत्युपनिषदः सत्यताभिहिता ।। २१४ ॥
९ नन्वुच्चावचभूतेष्वात्मा सम एव वर्ततेऽथ हरिः ॥
दुर्योधनेऽर्जुने वा तरतमभावं कथ नु गतवान्सः ॥ २१५ ।।
बधिरांधपंगुमूका दीर्घाः खर्वाः सरूपाश्च ।।
सर्वे विधिना दृष्टाः सवत्सगोपाश्चतुर्भुजास्तेन ।। २१६ ॥
भूतसमत्व नृहरेः समो हि मशकेन नागेन ॥
लोकैः समस्त्रिभिर्वेत्युपनिषदा भाषितः साक्षात् ॥ २१७ ॥
आत्मा तावदभोक्ता तथैव ननु वासुदेवश्चेत् ।।
नानाकैतवयत्नै पररमणीभिः कथ रमते ।। २१८ ।।
सुंदरमभिनवरूप कृष्णं दृष्ट्वा विमोहिता गोप्यः ।।
तमभिलषन्त्यो मनसा कामाद्विरहव्यथां प्रापुः ।। २१९ ॥
गच्छन्त्यस्तिष्ठन्त्यो गृहकृत्यपराश्च भुंजानाः ।।
कृष्णं विनान्यविषयं समक्षमपि जातु नाविंदन् ।। २२० ।
दुःसहविरहभ्रांत्या स्वपतीन्ददृशुस्तरून्नरांश्च पशून् ।।
हरिरयमिति सुप्रीताः सरंभसमालिंगयांचक्रुः ॥ २२१ ॥
कापि च कृष्णायन्ती कस्याश्चित्पूतनायन्त्याः ॥
अपिबत्स्तनमिति साक्षाद्वयासो नारायणः प्राह ॥ २२२।। -
तस्मान्निजनिजदयितान्कृष्णाकारान्व्रजस्त्रियो वीक्ष्य ।।

स्वपरनृपतिपत्नीनामतर्यामी हरिः साक्षात् ।। २२६ ।।
परमार्थतो विचारे गुडतन्मधुरत्वदृष्टातात् ।।
नश्वरमपि नरदेह परमात्माकारतां याति ॥ २२४ ॥
किं पुनरनतशक्तेर्लीलावपुरीश्वरस्येह.]
कर्माण्यलौकिकानि स्वमायया विदधतो नृहरेः ।। २२५ ॥
मृद्भक्षणेन कुपितां विकसितवदनां स्वमातरं वक्त्रे ॥
विश्वमदर्शयदखिल किं पुनरथ विश्वरूपोऽसौ ॥ २२६ ॥

अनुग्रहः ।।

विषविषमस्तनयुगल पाययितु पूतना गृह प्राप्ता ॥
तस्याः पृथुभाग्याया आसीत्कृष्णार्पणो देहः ॥ २२७॥
अनयत्पृथुतरशकट निजनिकट वा कृतापराधमपि ॥
कंठाश्लेषविशेषादवधीद्वाल्येऽसुर कृष्णः ।। २२८ ।।
यमलार्जुनौ तरू उन्मूल्योलूखलगतश्चिरं खिन्नौ ॥
रिंगन्नंगणभूमौ स्वमालय प्रापयन्नृहरिः ।। २२९ ॥
नित्य त्रिदशद्वेषी येन च मृत्योर्वशीकृतः केशी ॥
काक' कोऽपि वराको बकोऽप्यशोक गती लोकम् || २.॥
गोगोपीगोपाना निकरमर्हि पीडयन्तमतिवेगात् ।।
अनधमघासुरमकरोत्पृथुतरमुरगेश्वर भगवान् ॥ २३१ ॥
पीत्वारण्यहुताशनमसह्यतत्तेजसो हेतोः ।।
दग्धान्मुग्धानखिलाञ्जुगोप गोपान्कृपासिंधुः ॥ २३२ ॥
पातु गोकुलमाकुलमशनितडिद्वर्पणैः कृष्णः ।।
असहाय एकहस्ते गोवर्धनमुद्दधारोच्चैः ॥ २३३ ।।
घासोलोभाकलितं धावद्रजकं शिलातलैर्हेत्वा ।।
विस्मृत्य तदपराधं विकुंठवासोऽर्पितस्तस्मै ।। २१४ ॥
त्रेधा वक्रशरीरामतिलंबोष्ठीं स्खलद्वपुर्वचनात् ।।

स्रक्चंदनपरितोषात्कुब्जामृज्वाननामकरोत् ॥ २३५ ।।
निहतः पपात हरिणा हरिचरणाग्रेण कुवलयापीडः ।।.
तुंगोन्मत्तमतगः पतंगवद्दीपकस्याग्रे ॥ २३६ ।।
युद्धमित्रासह रंगे श्रीरंगेनांगसगमं प्राप्य ॥
'मुष्टिकचाणूराख्यौ ययतुर्निःश्रेयस सपदि ॥ २३७ ।।
देहकृतादपराधाद्वैकुठोत्कंठितातरात्मानम् ॥
यदुवरकुलावतंसः कस विध्वंसयामास ॥ २३८ ॥
हरिसंदर्शनयोगात्पृथुरणतीर्थे निमज्जते तस्मै ॥
भगवान्नु प्रददाद्यः सद्यश्चैद्याय सायुज्यम् ।। २३९ ॥
मीनादिभिरवत्तारैर्निहताः सुरविद्विषो बहवः ।।
नीतास्ते निजरूप तत्र च मोक्षस्य का वार्ता ॥ २४० ॥
ये यदुनंदननिहतास्ते तु न भूयः पुनर्भव प्रापुः ॥
तस्मादवताराणामतर्यामी प्रवर्तकः कृष्णः ।। २४१ ।।
ब्रह्मांडानि बहूनि पकजभवान्प्रत्यंडमत्यद्भता-
 नगोपान्वत्सयुतानदर्शयदज विष्णूनशेषांश्च यः ॥
शंभुर्यञ्चरणोदकं स्वशिरसा धत्ते च मूर्तित्रया-
 त्कृष्णो वै पृथगस्ति कोऽप्यविकृत सञ्चिन्मयो नीलिमा१४
कृपापात्रं यस्य त्रिपुररिपुरभोजवसति'
 सुता जह्नोः पूता चरणनखनिर्णेजनजलम् ॥
प्रदानं वा यस्य त्रिभुवनपतित्व विभुरपि
 निदान सोऽस्माक जयति कुलदेवो यदुपतिः ॥ २४३ ।।
मायाहस्तेऽर्पयित्वा भरणकृतिकृते मोहमूलोद्भवं मां
 मातः कृष्णाभिधाने चिरसमयमुदासीनभावं गतासि ।।
कारुण्यैकाधिवासे सकृढपि वदनं नेक्षसे त्वं मदीय
 तत्सर्वज्ञे न कर्तुं प्रभवसि भवती किं नु मूलस्य शांतिम् ॥१४

उदासीनः स्तब्धः सततमगुणः सगरहितो
 भवास्तातः कात. परमिह भवेज्जीवनगतिः ।।
अकस्मादस्माक यदि न कुरुते स्नेहमय त-
 द्वसस्व स्वीयातर्विमिलजठरेऽस्मिन्पुनरपि ।। २४५ ॥
लोकाधीशे त्वयीशे किमिति भवभवा वेदना स्वाश्रितानां
 सकोच. पंकजाना किमिह समुदिते मंडले चडरश्मेः ।।
भोग. पूर्वार्जिताना भवति भुवि नृणा कर्मणा चेदवश्यं
 तन्मे दृष्टैर्नृपुष्टैर्ननु दनुजनृपैरुर्जित निर्जित ते ॥ २४ ॥
नित्यानदमुधानिधेरधिगतः सन्नीलमेघः सता-
 मौत्कठ्यप्रबलप्रभजनभरैराकर्षितो वर्षति ।।
विज्ञानामृतमद्भुत निजवचो धाराभिरारादिद
 चेतश्चातक चेन्न वाछति मृपासातोऽसि सुप्तोऽसि किम् ९४७
चेतश्चचलता विहाय पुरत. सधाय कोटिद्वय
 तत्रैकत्र निधेहि सर्वविषयानन्यत्र च श्रीपतिम् ।।
विश्रातिर्हितमप्यहो क्व नु तयोर्मध्ये तदालोच्यता
 युक्त्या वानुभवेन यत्र परमानदश्च तत्सेव्यताम् ।। २४८ ॥
पुत्रान्पौत्रमथ स्त्रियोऽन्ययुवतीर्वित्तान्यथोऽन्यद्धन
 भोज्यादिष्वपि तारतम्यवशतो नाल समुत्कठया ।।
नैतादृग्यदुनायके समुदिते चेतस्यनते बिभौ
 साद्रानदसुधार्णवे विहरति स्वैर यतो निर्भयम् || २४९ ।।
काम्योपासनयार्थयन्त्यनुदिन किचित्फल सेप्सित
 किंचित्स्वर्गमथापवर्गमपरैर्योगादियज्ञादिभिः ॥
अस्माक यदुनदनाघ्रियुगलध्यानावधानार्थिना
 किं लोकेन दमेन किं नृपतिना स्वर्गापवर्गैश्च किम् ॥ २५०
आश्रितमात्र पुरुष स्वाभिमुख कर्षति श्रीशः ॥

लोहमपि चुबकाश्मा संमुखमात्रं जडं यद्वत् ॥ २५१ ॥
अयमुत्तमोऽयमधमो जात्या रूपेण संपदा वयसा ।।
श्लाघ्योऽश्लाघ्यो वेत्थ न वेत्ति भगवाननुग्रहावसरे ॥ २५२ ।
अंतःस्थभावभोक्ता ततोऽतरात्मा महामेघः ॥
खदिरश्चंपक इव वा प्रवर्षणं किं विचारयति ।। २५३ ।।
यद्यपि सर्वत्र समस्तथापि नृहरिस्तथाप्येते ॥
भक्ताः परमानंदे रमन्ति सदयावलोकेन ॥ २५४।।
सुतरामनन्यशरणाः क्षीराद्याहारमंतरा यद्वत् ॥
केलया स्नेहदृशा कच्छपतनयाः प्रजीवन्ति ॥ २५५ ॥
यद्यपि गगनं शून्यं तथापि जलदामृतांशुरूपेण ॥
चातकचकोरनाम्नोदृढभावात्पूरयत्याशाम् ।। २५६ ।।
तद्वद्व्रजतां पुंसां दृग्वाङ्मनसामगोचरोऽपि हरिः ।।
कृपया फलत्यकस्मात्सत्यानदामृतेन विपुलेन || २५७ ।

इति प्रबोधसुधाकरः समाप्तः ।