प्रमाणपद्धतिः
[[लेखकः :|]]


॥ श्रीलक्ष्मीवेङ्कटेशो विजयतेतराम्‌ ॥

श्रीमज्जयतीर्थचरणविरचिता

॥ प्रमाणपद्धतिः ॥

प्रत्यक्षपरिच्छेदः

प्रणम्य चरणाम्भोजयुगलं कमलापतेः ।
प्रमाणपद्धतिं कुर्मो बालानां बोधसिद्धये ॥

ग्रन्थारम्भसमर्थनम्‌

यद्यपि भगवत्पादैरेव प्रमाणलक्षणादिकं अभिहितम्‌ । तथाऽपि
गम्भीरया वाचा विक्षिप्य वर्णितं न मन्दैः शक्यते सुखेन बोद्धुमिति
तदर्थमिदं प्रकरणं आरभ्यते ।

लक्षणस्वरूपविवरणम्‌

यो धर्मो लक्ष्ये व्याप्त्या वर्तते, न वर्तते च अन्यत्र, स धर्मो
लक्षणमित्युच्यते । यथा गोः सास्नादिमत्वम्‌ । तद्धि गोषु सर्वत्र
अस्ति, नास्ति च अगोषु ।

अलक्षणस्वरूपम्‌, तत्तरैविध्यं च

अन्यथाभूतं तु अलक्षणम्‌ । तत्‌ त्रिविधम्‌ । असम्भवि, यल्लक्ष्ये
सर्वथा न वर्तते । यथा गोरेकशफत्वम्‌ । अव्यापकं,
यल्लक्ष्यैकदेशे वर्तमानमपि तदेकदेशान्तरे न वर्तते । यथा गोः
शबलत्वम्‌ । अतिव्यापकं, यल्लक्ष्यादन्यत्रापि वर्तते । यथा
विषाणित्वम्‌ ।

लक्षणज्ञानस्य प्रयोजनम्‌

सजातीयविजातीयव्यावृत्ततया लक्ष्यावधारणं लक्षणज्ञानस्य
प्रयोजनम्‌ । 'अस्मिन्‌ ग्रामे देवदत्तगृह'मिति वार्तां श्रुतवतो
हि तद्ग्रामस्थेषु सर्वेष्वपि गृशेषु देवदत्तगृहबुद्धिः
प्रसक्ता । ततो 'यत्र पताका तत्‌ देवदत्तगृहमि'ति तल्लक्षणज्ञाने
सति, इदमेव, नान्यदित्यवधारणं जायते । शब्दव्यवहारो वा
लक्षणज्ञानस्य प्रयोजनम्‌ ।

लक्ष्यस्वरूपम्‌

'सास्नादिमान्‌ गौरि'ति लक्षणज्ञाने सति, यं यं सास्नादिमन्तं पिण्डं
पश्यति, तं तं गोशब्दवाच्यं प्रत्येति । यावदन्यतो व्यावर्तनीयं,
यावति चैकः शब्दो व्युत्पादनीयः, तदुच्यते लक्ष्यमिति ।

प्रमाणसामान्यलक्षणम्‌

तत्र आदौ तावत्‌ प्रमाणसामान्यलक्षणमुच्यते । यथार्थं प्रमाणम्‌ ।
प्रमाणमिति लक्ष्यनिर्देशः । यथार्थमिति लक्षणोक्तिः । एवं उत्तरत्रापि
ज्ञातव्यम्‌ । अत्र यथाशब्दोऽनतिक्रमे वर्तते । अर्थशब्दश्चार्थ्यते
इति व्युत्पत्तया ज्ञेयवाची । ज्ञेयमनतिक्रम्य वर्तमानं, यथावस्थितमेव
ज्ञेयं यद्विषयीकरोति, नान्यथा, तत्‌ प्रमाणमित्यर्थः ।

ज्ञेयविषयीकारित्वं च साक्षाद्वा, साक्षाज्जञेयविषयीकारिसाधनत्वेन
वा विवक्षितमिति न अनुप्रमाणेष्वव्याप्तिः । ज्ञेयविषयीकारित्वेनैव
प्रमातृप्रमेययोर्व्यवच्छेदः । तयोः साक्षाज्जञेयविषयीकारित्वाभावात्‌ ।
साक्षाज्जञेयविषयीकारिकारणत्वेऽपि तत्साधनत्वाभावाच्च ।

प्रमावान्‌ प्रमाता । प्रमाविषयः प्रमेयम्‌ । यथार्थज्ञानं प्रमा ।
यथार्थग्रहणेन संशयविपर्यय$-$तत्साधनानां निरासः ।
अनवधारणज्ञानं संशयः । अनवधारणग्रहणं सम्यज्जञानविपर्यय-
व्युदासार्थम्‌ । घटादिनिवृत्त्यर्थं ज्ञानमिति । तस्य
निर्णायकाभावसहकृताः साधारणधर्माऽसाधारणधर्मविप्रति-
पत्तयुपलब्ध्यनुपलब्धयः पञ्च कारणानीति केचित्‌ आहुः । तद्यथा
-स्थाणुपुरुषयोः साधारणमूर्ध्वतालक्षणं धर्मं पुरोवर्तिन्युपलभ्य
स्थाणुपुरुषो स्मृत्वा, विशेषजिज्ञासायां स्थाणुत्वनिश्चायकं
वक्रकोटरादिकं, पुरुषत्वनिश्चायकं शिरःपाण्यादिकं चानुपलभमानस्य
डोलायमानं संशयज्ञानमुत्पद्यते, 'किमयं स्थाणुर्वा, पुरुशो वा' इति ।
शब्दे चाकाशविशेषगुणत्वमसाधारणधर्ममुपलभमानस्य
निर्णायकमजानतः संशयो भवति, 'किं शब्दो नित्योऽनित्यो वे'ति ।

इन्द्रियेषु वैशेषिकसाङ्ख्ययोर्भौतिकत्वाभौतिकत्वविप्रतिपत्तिं
पश्यतो निश्चायकमजानतः सन्देहो भवति, 'किमिन्द्रियाणि
भौतिकान्युताऽभौतिकानी'ति । कूपखननानन्तरं जलोपलब्धौ सत्यां,
निश्चायकाभावे संशयो जायते, 'किं प्राक्‌ सदेवोदकं कूपखनने-
नाभिव्यक्तमुपलभ्यते, उतासत्तेनोत्पन्नमि'ति । 'अस्मिन्‌ वटे पिशाचः
अस्ती'ति वार्थां श्रुतवतो वटसमीपं गतस्य, तत्र पिशाचानुपलब्धौ
सत्यां निर्णायकाभावे संशयो भवति, 'किं विद्यमान एव
पिशाचोऽन्तर्धानशक्त्यानोपलभ्यते, किंवाऽविद्यमान एवे'ति ।
उपलब्ध्यनुपलब्ध्योः साधारणधर्म एवान्तर्भावात्‌ त्रीण्येव
कारणानीत्यपरे । उपलब्धिर्हि सतामेव घटादीनां प्रदीपारोपणेन
दृष्टा । असतां च कुलालादिव्यापारानन्तरमिति । तथाऽनुपलब्धिः
सतामीश्वरादीनामसतां च शशविषणादीनां दृष्टेति ।

वयं तु ब्रूमः । असाधारणधर्मविप्रतिपत्तयोरपि साधारणधर्म
एवान्तर्भावः । असाधारणो हि धर्मो न स्वरूपेण संशयहेतुः ।
विशेषस्मरणकारणत्वाभावात्‌ । किन्तु व्यावृत्तिमुखेनैव ।
तथा च नित्यव्यावृत्तत्वमनित्यस्य, अनित्यव्यावृत्तत्वं च
नित्यस्य धर्म इति साधारण एव ।

न चैकेनैव साधारणधर्मेण भाव्यमिति नियमोऽस्ति । तथा तथा
प्रतिपन्नत्वं तस्य तस्य धर्म इति विप्रतिपत्तिरपि साधारणीति ।
विपरीतनिश्चयो विपर्ययः । विपरीतेति सम्यङ्निश्चयव्युदासः ।
निश्चयः इति संशयज्ञानस्य । स च प्रत्यक्षानुमानागमाभासेभ्यो
जायते । यथा$-$'शुक्तिकायामिदं रजतमि'त्यादि ।

प्राभाकरादिमतखण्डनम्‌

अयथार्थज्ञानमेव नास्तीति प्राभाकरादयः । तन्न ।
अनुभवसिद्धत्वात्‌ । 'एतावन्तं कालमहं शुक्तिकामेव रजतत्वेन
प्रतिपन्नोऽस्मी'त्युत्तरकाले परामर्शाच्च । प्रतीतं च रजतं
देशान्तरे सदेवेति वैशेषिकादयः । ज्ञानस्वरूपमेवेति
विज्ञानवादिनः । तत्रैव तात्कालिकमुत्पन्नं सदिति भास्करः ।
न सन्नासन्न सदसत्‌ । किन्त्वनिर्वचनीयमेवेति मायावादिनः ।
'असदेव रजतं प्रत्यभादि'त्युत्तरकालीनानुभवाच्छुतिरेव
अत्यन्तासद्रजतात्मना प्रतिभातीत्याचार्याः । अनध्यवसायः
स्वप्नश्चायथार्थज्ञानान्तरमस्तीति वैशेषिकाः ।

'किं सङ्ज्ञकोऽयं वृक्ष' इत्यनध्यवसायः । स तु
कोटीनामतिबाहुल्यादनिर्दिष्टकोटिकः संशय एव । वटादिव्यावृत्तिं
पश्यतोऽपि पनसे यत्‌ 'किं सङ्ज्ञकोऽयं वृक्ष' इत्युत्पद्यते,
तज्जञानमेव न भवति । किन्तु सङ्ज्ञाविषयं जिज्ञासामात्रम्‌ ।
स्वप्नेऽपि गजादिदर्शनं चेद्यथार्थमेव । मानसवासनाजन्य-
त्वाद्रजादीनाम्‌ । तेषु यद्‌ बाह्यत्वज्ञानं स विपर्यय एव ।
बाह्यालीप्रदेशे, 'पुरुषेणानेन भवितव्यमि'त्यूहापरनामकं
सम्भावनाज्ञानमप्यन्यतरकोटिप्रापकप्राचुर्यनिमित्तोऽन्यतर-
कोटिप्रधानः संशय एव ।

तर्कस्य अनुमानस्वरूपत्वम्‌

तर्कोऽनुमानमेवेति वक्ष्यामः । स्मृतावतिव्यापकं प्रमाणलक्षणमिति
चेन्न । तस्या अपि प्रमाणत्वेन लोकवेदयोः संव्यवहारात्‌ ।

प्रमाणलक्षणम्‌, मीमांसकमतखण्डनं च

अनुभूतिः प्रमाणम्‌ । स्मृतिव्यतिरिक्तं ज्ञानमनुभूतिरिति
प्राभाकराणां लक्षणम्‌ । संशयविपर्ययव्यापकत्वात्‌ स्मृतौ
वेदादिषु च यथार्थज्ञानसाधनेष्वव्यापकत्वाच्चायुक्तम्‌ ।
ज्ञातताप्राकट्यापरपर्यायवाच्यस्य प्रमेयाश्रितस्य
प्रकाशविशेषस्य साधनं क्रियाज्ञानं प्रमाणमिति भाट्टानां
लक्षणमप्ययुक्तम्‌ । ज्ञानव्यतिरिक्तायां ज्ञाततायां
प्रमाणाभावेनासम्भावितत्वात्‌ । अतीतादिविषयज्ञानानामाश्रयाभाबेन
तज्जनकत्वायोजाच्च वेदादिष्वव्याप्तेश्च । अनधिगत-
तथाभूतार्थज्ञानं प्रमाणमिति तेशामेव लक्षणान्तरमप्ययुक्तं
स्मृतौ वेदादिषु चाव्याप्तेः ।

नैय्यायिकमतखण्डनम्‌

सम्यगनुभवसाधनं प्रमाणमिति नैयायिकादयः । तदप्यसत्‌ ।
यथार्थज्ञानेऽव्याप्तेः । प्रमाव्याप्तं प्रमाणमित्युदयनः । तदपि
सर्वस्यापि प्रमेयस्येश्वरप्रमाव्याप्तत्वेनातिव्यापकत्वादयुक्तम्‌ ।

साधनाश्रययोरन्यतरत्वे सति प्रमाव्याप्तत्वं विवक्षितमिति चेन्न ।
आश्रयग्रहणवैयर्थ्यात्‌ । ईश्वरस्यापि प्रामाण्यसिध्यर्थं तदिति
चेन्न । कर्तरि प्रमाणशब्दस्याननुशासनात्‌ । यथार्थज्ञाने-
ष्वव्याप्तेश्च । तस्माद्याथार्थ्यमेव प्रमाणलक्षणं युक्तम्‌ ।

प्रमाणस्य द्वैविध्यम्‌

द्विविधं प्रमाणं, केवलमनुप्रमाणं चेति । तत्र यथार्थज्ञानं
केवलप्रमाणम्‌ । यथार्थमिति संशयादिव्युदासः । ज्ञानमिति
प्रत्यक्षस्य । लिङ्गज्ञानं वाक्यज्ञानं च लिङ्गिनि वाक्यार्थे
चानुप्रमाणमपि लिङ्गे वाक्ये च केवलप्रमाणमिति नातिव्याप्तिः ।
इदं च साक्षाज्जञेयविषयीकारित्वात्‌ केवलमित्युच्यते ।

ज्ञानचातुर्विध्यम्‌

तच्च चतुर्विधम्‌ । ईश्वरज्ञानं, लक्ष्मीज्ञानं, योगिज्ञानं,
अयोगिज्ञानं चेति । तत्र सर्वार्थविषयकमीश्वरज्ञनम्‌ ।
नियमेन यथार्थम्‌ । तत्स्वरूपमनादिनित्यम्‌ । स्वतन्त्रम्‌ ।
निरतिशयस्पष्टं च । ईश्वरे त्वसार्वत्रिकमन्यत्रानालोचनेऽपि
सर्वविषयं लक्ष्मीज्ञानम्‌ । तदपि नियमेन यथार्थम्‌ ।
तत्स्वरूपमनादि नित्यं च । ईश्वरैकाधीनम्‌ । तदपेक्षया
स्पष्टत्वे न्यूनम्‌ । स्पष्टत्वं चापरोक्षत्ववज्जञानगत एव
विशेषो न विषयौपाधिकः ।

योगिज्ञानविभेदाः

योगप्रभावलब्धातिशयं योगज्ञानम्‌ । तत्‌ त्रिविधम्‌ ।
ऋजुयोगिज्ञानं, तात्तविकयोगिज्ञानं अतात्तविकयोगिज्ञानं चेति ।
ऋजवो नाम ब्रह्मत्वयोग्या जीवाः । ईश्वरादन्यत्र आलोचने
सर्वविषयं तज्जञानम्‌ । ईश्वरेत्वसार्वत्रिकमेव । तद्‌
द्विविधम्‌ । स्वरूपं, मनोवृत्तिरूपं च इति । तत्र
स्वरूपमनादिनित्यम्‌ । योगप्रभावादामुक्तेः व्यक्त्यतिशयोपेतम्‌ ।
मुक्तावेकप्रकारम्‌ ।

वृत्तिज्ञानं तु प्रवाहतोऽनादि । योगानुगृहीतप्रत्यक्षादिजन्यम्‌ ।
मुक्तौ तु नास्त्येव । द्वयमपि नियमेन यथार्थम्‌ । ईश्वरे
त्वन्यजीवेभ्योऽधिकविषयम्‌ । तदतिरिक्तास्तत्तवाभिमानिनो देवाः
तात्तविकाः । अनादित्वे सतीश्वरादन्यत्रालोचनेऽप्यसर्वविषयं
तज्जञानम्‌ । तदपि स्वरूपं, बाह्यं चेति द्विविधम्‌ । तस्यानादित्वं
पूर्ववत्‌ । स्वरूपं यथार्थमेव । बाह्यं कदाचिदयथार्थमपि ।
तद्व्यतिरिक्ता देवादयो योगिनोऽतात्तविकाः । सादित्वे सतीश्वरादन्य-
त्राल्पाज्ञानयुक्तं तज्जञानम्‌ । तदपि पूर्ववद्‌ द्विविधम्‌ ।
तत्र स्वरूपस्य सादित्वं व्यक्त्यपेक्षया । अन्यस्य प्रवाहोत्पत्त्यपेक्षया ।
याथार्थनियमादि पूर्ववत्‌ ।

अयोगिज्ञानविभेदाः

तद्व्यतिरिक्ता जीवा अयोगिनः । ईश्वरादन्यत्राज्ञानप्रचुरं
तज्जञानम्‌ । तदपि पूर्ववत्‌ द्विविधम्‌ । उत्पत्तिविनाशवच्च ।
अयोगिनोऽपि त्रिविधाः । मुक्तियोग्या नित्यसंसारिणस्तमोयोग्याश्चेति ।
तत्र मुक्तियोग्यानां स्वरूपज्ञानं यथार्थमेव । नित्यसंसारिणां
तु मिश्रम्‌ । अन्येषामयथार्थमेव । बाह्यं तु त्रयाणामप्युभयविधमिति ।

वैशेषिकमतखण्डनम्‌

इन्द्रियजं लिङ्गजं स्मृतिरार्षं चेति चतुर्विधं यथार्थ-
ज्ञानमिति वैशेषिकाः । तदसत्‌ । नित्यस्यागमजन्यस्य चासङ्ग्रहात्‌ ।
स्मृतेरिन्द्रियजत्वेनार्षस्य योगिज्ञानत्वेन च पृथग्गरहणायोगाच्च ।

अनुप्रमाणलक्षणम्‌

यथार्थज्ञानसाधनमनुप्रमाणम्‌ । यथार्थमित्येवोक्ते
केवलेऽतिव्याप्तिः । ज्ञानमित्येवोक्ते तत्र संशयादौ च ।
प्रत्यक्षेऽव्याप्तिश्च । साधनमित्येवोक्ते कुठारादवतिव्याप्तिः ।
यथार्थज्ञानमित्युक्ते केवलेऽतिव्याप्तिः, प्रत्यक्षेऽव्याप्तिश्च ।
यथार्थसाधनमित्युक्ते प्रत्यक्षसाधनेऽतिव्याप्तिः । ज्ञानसाधनमित्युक्ते
संशयादिसाधनेऽतिव्याप्तिः । यथार्थज्ञानकारण मित्युक्ते
प्रमात्रादावतिव्याप्तिरिति सर्वे सार्थकम्‌ । यज्जातीयानन्तरं नियमेन
कार्योत्पत्तिस्तदत्र साधनं विवक्षितम्‌ । अतो न यादृच्छिकसं-
वादिष्वतिव्याप्तिः ।

ननु त्रिविधं प्रमाणमिति वक्तव्यम्‌ । ल्युटोऽधिकरणेऽप्यनुशासनात्‌ ।
सत्यम्‌ । तथाऽपि प्रमाणशब्दस्याधिकरणे प्रयोगाभावात्‌
तदसङ्ग्रहः । तथाऽपि प्रमाणशब्दे भावसाधनः
करणसाधनश्चेत्यनेकार्थः । तत्र किमनुगतलक्षणकथनेनेति ।
उच्यते । नायमक्षादिशब्दवदत्यन्तभिन्नार्थः । किन्तु
धात्वर्थानुगमस्तूभयत्र सम इत्येकार्थत्वमाश्रित्यानुगतलक्षणोक्तिरित्यदोषः ।

अनुप्रमाणप्रकाराः

त्रिविधमनुप्रमाणम्‌ । प्रत्यक्षमनुमानमागमश्चेति । तत्र
निर्दोषार्थेन्द्रियसन्निकर्षः प्रत्यक्षम्‌ । अर्थशब्देनेन्द्रियविषया
गॄह्यन्ते । तेषां दोषाः अतिदूरत्वमतिसामीप्यं सौक्ष्म्यं व्यवधानं
समानद्रव्याभिघातोऽनभिव्यक्तत्वं सादृश्यं चेत्यादयः । तेषु
सत्सु क्वचिज्जञानमेव न जायते । क्वचिद्विपरीतज्ञानमुत्पद्यते ।

प्राकृतं षड्विधम्‌ । घ्राणरसनचक्षुस्त्वक्‌श्रोत्रमनोभेदात्‌ ।
तत्र गन्धस्तद्विशेषाश्च घ्राणस्य विषयाः ।
रसस्तद्विशेषाश्च रसनस्य । महान्ति रूपवन्ति द्रव्याणि केचिद्‌
गुणाः । कर्माणि जातयश्च चक्षुस्त्वचोः । वायुस्पर्शोऽपि त्वचो
विषयः । शब्दः श्रोत्रस्य । एतेषां पञ्चानां मनोऽनधिष्ठितत्वं
काचकामलादयश्च दोषाः । मनसस्तु बाह्येन्द्रियाधिष्ठानेनैते
सर्वे विषयाः । स्वातन्त्र्येण स्मरणसाधनं मनः । तस्य दोषा रागादयः ।

इन्द्रियशब्देन ज्ञानेन्द्रियं गृह्यते । तद्‌ द्विविधम्‌ ।
प्रमातृस्वरूपं प्राकृतं चेति । तत्र स्वरूपेन्द्रियं साक्षीत्युच्यते ।
तस्य विषया आत्मस्वरूपं तद्धर्मा अविद्यामनस्तद्वृत्तयो
बाह्येन्द्रियज्ञानसुखाद्याः कालोऽव्याकृताकाशश्चेत्याद्याः । स च
स्वरूपज्ञानमभिव्यनक्ति ।

ननु स्मृतेर्याथार्थ्यमेव नास्ति । न हि यदा यादृशोऽर्थः स्मर्यते
तदाऽसौ तादृशः । पूर्वावस्थाया निवृत्तत्वादिति चेन्न । यतो
ज्ञानकाले वस्तुनस्तथात्वं याथार्थ्योपयुक्तं न भवति । किन्तु
यद्देशकालसम्बन्धितया यद्वस्तु ज्ञानेन यादृशं गृह्यते
तद्देशकालयोस्तस्य तथात्वम्‌ । स्मृतिश्च तत्र तदाऽसौ तादृश
इति गृह्णाति । न च तत्र तदाऽसौ न तादृशः । ननु
पूर्वानुभवजनितसंस्कारः स्मृतिकारणम्‌ । स चानुभूतविषय एव
स्मृतिजननस्येष्टे । न चानुभवेन निवृत्तपूर्वावस्थतयाऽर्थो
गृहीतः । तत्कथमनुभवसमानविषयसंस्कारजन्यास्मृतिरर्थे
निवृत्तपूर्वावस्थतया विषयीकुर्यादिति । मैवम्‌ । भवेदेतदेवं
यदि संस्कारमात्रजन्यत्वं स्मृतेरभ्युपगच्चामः । न चैवम्‌ ।
मनोजन्या स्मृतिः । संस्कारस्तु मनसस्तदर्थसन्निकर्षरूप एव ।
यथा योगीन्द्रियाणां योगजो धर्मः । ततश्च संस्कारसहकृतं
मनोऽननुभूतामपि निवृत्तपूर्वावस्थां विषयीकुर्वत्स्मरणं जनयेदिति
को दोषः ? वर्तमानमात्रविषयाण्यपीन्द्रियाणि सहकारिसामर्थ्यात्‌
कालान्तरसम्बन्धितामपि गोचरयन्ति । यथा संस्कारसहकृतानि
सोऽयमित्यतीतवर्तमानत्वविशिष्टविषयप्रत्यभिज्ञासाधनानि ।
प्राकृतेन्द्रियाणि मनोवृत्तिज्ञानं जनयन्ति । तत्र सन्निकर्षः
प्रत्यक्षमित्युक्ते घटपटसन्निकर्षेऽतिव्याप्तिः । इन्द्रियसन्निकर्षः
प्रत्यक्षमित्युक्ते चक्षुराकाशसंनिकर्षेऽतिव्याप्तिः । अर्थसंन्निकर्ष
इत्युक्ते पूर्ववदतिव्याप्तिः । दुष्टार्थानां दुष्टेन्द्रियैर्वा संन्निकर्षे
व्यावर्तयितुमुभयत्र निर्दोषग्रहणम्‌ ।

ननु प्रत्यक्षं करणविशेषः । करणस्य चावान्तरव्यापारेण
भवितव्यम्‌ । यथा छिदाकरणस्य परशोर्दारुसंयोगोऽवान्तरव्यापारः ।
सत्यम्‌ । अत्रापीन्द्रियं करणधर्मि । तस्यार्थसङ्न्निकर्षोऽवान्तरव्यापारः ।
तत्रावान्तरव्यापारप्राधान्यविवक्षयाऽर्थेन्द्रियसङ्न्निकर्षः
प्रत्यक्षमित्युच्यते । क्वचित्तु धर्मिप्राधान्यविवक्षया
स्वस्वविषयसन्निकृष्टमिन्द्रियं प्रत्यक्षमित्युच्यते । ईश्वरप्रत्यक्षं,
लक्ष्मीप्रत्यक्षं, योगिप्रत्यक्षमयोगिप्रत्यक्षं चेति । तत्राद्यद्वयं
स्वरूपेन्द्रियात्मकमेव । उत्तरद्वयं तु द्विविधेन्द्रियात्मकम्‌ । विषयस्तु
तत्तज्जञानविषयवद्विवेक्तव्यः ।

बाह्येन्द्रियविभागः

बाह्येन्द्रियं त्रिविधम्‌ । दैवमासुरं मध्यममिति । तत्र यथार्थ-
ज्ञानप्रचुरं दैवम्‌ । अयथार्थज्ञानप्रचुरमासुरम्‌ ।
समज्ञानसाधनं तु मध्यमम्‌ । स्वरूपेन्द्रियमप्युत्तमानां
विषयस्वरूपे प्रकारे च यथार्थमेव । अधममध्यमानां तु
स्वरूपमात्रे यथार्थमेव । प्रकारे त्वयथार्थं मिश्चं चेति ।
इन्द्रियार्थयोस्तु सन्निकर्षोऽपरोक्षज्ञानहेतुः षोड्हा भिद्यत इत्येके ।
तद्यथा । संयोगः, संयुक्तसमवायः, संयुक्तसमवेतसमवायः,
समवायः, समवेतसमवायो विशेषणविशेष्यभावश्चेति । तत्र
चक्षुःस्पर्शनयोर्घटादिद्रव्यैर्मनसश्चात्मना संयोगः । तेषां
स्वविषयगतगुणकर्मसामान्यैः संयुक्तसमवायः । तथा
घ्राणरसनयोर्गन्धरसाभ्याम्‌ । एतेषां स्वविषयगुणकर्मगतसामान्यैः
संयुक्तसमवेतसमवायः ।

श्रोत्रस्य शब्देन समवायः । तद्गतसामान्यैः समवेतसमवायः ।
एतेषामेतत्पञ्चविधसम्बन्धसम्बन्धार्थस्याभावसमवायाभ्यां
पञ्चविधो विशेषणविशेष्यभाव इति । तदसत्‌ । गुणादीनां
गुण्यादिभिरभेदेन समवायाभावात्‌ । आत्मनस्तद्धर्माणां च
साक्षिविषयत्वेन मनोविषयत्वाभावात्‌ । वर्णात्मकस्य शब्दस्य
द्रव्यत्वेनाकाशविशेषगुणत्वाभावात्‌ । अतः सर्वेन्द्रियाणां
स्वस्वविषयैः स्वस्वविषयप्रतियोगिकाभावेन च साक्षादेव
रश्मिद्वारा सङ्न्निकर्षः ।

प्रत्यक्षद्वैविध्यम्‌

निर्विकल्पकसविकल्पकभेदेन च द्विविधं प्रत्यक्षमित्याचक्षते ।
तत्र वस्तुस्वरूपमात्रावभासकं निर्विकल्पकम्‌ । विशिष्टाकारगोचरं
सविकल्पकम्‌ । तत्‌ अष्टविधम्‌ । तत्र द्रव्यविकल्पो यथा दण्डीति ।
गुणविकल्पो यथा शुक्ल इति । क्रियाविकल्पो यथा गच्छतीति ।
जातिविकल्पो यथा गौरिति । विशेषविकल्पो यथा विशिष्टः
परमाणुरिति । समवायिविकल्पो यथा पटसमवायवन्तस्तन्तव इति ।
नामविकल्पो यथा देवदत्त इति । अभ वविकल्पो यथा घटाभाववद्भूतलमिति ।
एतदप्यसत्‌ । विशेषसमवाययोरप्रामाणिकत्वात्‌ । नाम्नः
पश्चात्स्मरणेनाभावस्य च प्रतियोगिस्मरणाधीनज्ञानत्वेन तद्विकल्पस्य
प्रथमाक्षिसङ्न्निकर्षानन्तरमेवोत्पत्त्यभावेऽपि द्रव्यादिविकल्पानां
प्रथममेवोत्पत्तौ बाधकाभावेन निर्विकल्पकानुपपत्तेः ।

प्रत्यक्षस्य फलम्‌

हानोपादानोपेक्षाबुद्धयः प्रत्यक्षस्य फलमिति केचिदाहुः । तदप्यसत्‌ ।
तासामनुमानफलत्वात्‌ । तथाहि । कण्टकादिस्वरूपमात्रं प्रदर्श्य
प्रत्यक्षं निवर्तते । अथेदानीं पूर्वानुभूतस्य कण्टकादेरनिष्ट-
साधनत्वमनुभूतं स्मृत्वाऽस्य च कण्टकादित्वेन तदनुमिमानस्य
हानबुद्धिरुपजायते । एवं कदलीफलादाविष्टसाधनत्वानुमानानन्तर-
मुपादानबुद्धिरुत्पद्यते । तृणादौ चौदासीन्यमनुमायोपेक्षाबुद्धिः
प्रतिपद्यते । अतो विशिष्टविषयसाक्षात्कार एव प्रत्यक्षस्य फलमिति ।

इति श्रीमज्जयतीर्थपूज्यचरणविरचित
प्रमाणपद्धतौ प्रत्यक्षपरिच्छेदः समाप्तः ।

व्स्पचे.0इन् व्स्पचे.0इन्

एजेच्त्

अनुमानपरिच्छेदः

अनुमानलक्षणम्‌

निर्दोषोपपत्तिरनुमानम्‌ । उपपत्तिर्व्याप्यं युक्तिलिङ्गमिति पर्यायः ।
अविनाभावो व्याप्तिः । साहचर्यनियम इति यावत्‌ । व्याप्तेः कर्म व्याप्यम्‌ ।
तस्याः कर्तृ व्यापकम्‌ । यथा धूमस्याग्निना व्याप्तिरव्यभिचरितः
सम्बन्धः । यत्र धूमः तत्र अग्निरिति नियमात्‌ । तत्र धूमो व्याप्यः ।
अग्निर्व्यापकः ।

चतुष्टयी खलु धर्माणां गतिः । केचित्समवृत्तयो यथा निषिद्धत्व-
पापसाधनत्वे । यत्र निषिद्धत्वं तत्र पापसाधनत्वं, यत्र
पापसाधनत्वं तत्र निषिद्धत्वमिति नियमात्‌ । तत्र द्वयोरपि
अन्योन्यं व्याप्यव्यापकभावः । केचित्‌ न्यूनाधिकवृत्तयः । यथा
धूमवत्तवाग्निमत्वे । तत्र न्यूनवृत्तिधूमवत्वं व्याप्यमेव ।
अधिकवृत्यग्निमत्वं व्यापकमेव । केचित्‌ परस्परपरिहारेणैव
वर्तन्ते । यथा गोत्वाश्वत्वे । यतो यत्र गोत्वं न तत्र
सर्वथाऽश्वत्वम्‌ । यत्र चाश्वत्वं न तत्र सर्वथा गोत्वम्‌ ।
तेषां नान्योन्यं व्याप्यव्यापकभावः । सम्बन्धस्यैव अभावात्‌ ।

केचित्‌ क्वचित्‌ समाविष्टा अपि क्वचित्‌ परस्परपरिहारेणैव
वर्तन्ते । यथा पाचकत्वंपुरुषत्वे । तयोः पुरुषविशेषे
समोवेशेऽपि पाचकत्वं पुरुषत्वपरिहारेण स्त्रीषु वर्तते ।
पुरुषत्वमपि पाचकत्वपरिहारेणापचति पुरुषे वर्तते । तेऽपि
नान्योन्यं व्याप्यव्यापकभाववन्तः । सत्यपि सम्बन्धे
परस्परव्यभिचारित्वात्‌ । तत्र व्याप्यो धर्मो व्यापकप्रमितिसाधनं
भवन्ननुमानमित्युच्यते । व्यापकश्चानुमेय इति ।

ननु पर्वते वर्तमानो धूमः गृहान्तर्वर्तिनः पुरुषस्य
किमित्यग्निप्रमां न जनयति । उच्यते । न प्रत्यज्ञवदनुमानमज्ञात-
करणम्‌ । किन्तु सम्यक्‌ ज्ञातमेव । तथाऽपि नारिकेलद्वीपवासिनो
देशान्तरं गतस्य धूमप्रमितावति कस्मान्नाग्निप्रमोदयः । उच्यते ।
तस्य धूमस्वरूपज्ञानेऽप्यग्निव्याप्ततया तज्जञानाभावात्‌ ।
ज्ञातव्याप्तिकस्यापि कुतः कदाचिदग्निप्रमाऽनुत्पत्तिः । व्याप्तिस्मरणाभावात्‌ ।
व्याप्तिस्मरणवतः पर्वते धूमं दृष्टवतोऽपि कथं
पर्वतादन्यत्राग्निप्रमाऽनुद्भवः । व्याप्तिप्रकारमपेक्ष्य लिङ्गज्ञानस्य
लिङ्गज्ञानजनकत्वनियमात्‌ ।

व्याप्तिभेदाः

तथाहि । कयोश्चित्‌ समानदेशकालयोर्व्याप्तिः । यथा रसस्य रूपेण ।
कयोश्चित्‌ समानदेशत्वेऽपि भिन्नकालयोः, यथा धूमस्याग्निना ।
कयोश्चित्समानकालत्वेपि भिन्नदेशयोः । यथा कृत्तिकोदयस्य
रोहिण्युदयासत्तया । कयोश्चित्‌ भिन्नदेशकालयोः । यथाऽधोदेशे
नदीपूरस्योर्धवदेशवृष्ट्या । कस्यचित्कादाचित्कस्य समानदेशत्वेऽपि
सार्वकालीनेन । यथा पतनस्य गुरुत्वेन । कस्यचित्समानदेशत्वेऽपि
सार्वकालिकस्य कादाचित्केन । यथा शरीरत्वस्य विनाशेन ।
कस्यचित्प्रदेशवर्तिनो व्याप्यवर्तिना । यथा संयोगस्य द्रव्यत्वेन ।
कस्यचिद्व्याप्यवर्तिनः प्रदेशवर्तिना । यथा रूपस्य संयोगेन ।
कयोश्चित्‌ एकावयविवर्तिनोरप्यवयवभेदेन । यथा
तुलोन्नमनावनमनयोरित्यादि । तथा च व्याप्तिज्ञानतत्स्मरणसहितं
लिङ्गस्य सम्यग्ज्ञानं, सम्यग्ज्ञातं वा लिङ्गव्याप्तिप्रकारानुसारेण
समुचितदेशादौ लिङ्गप्रमां जनयदनुमानमित्युक्तं भवति । अत एव
लिङ्गस्वरूपस्य ज्ञातत्वेऽपि देशविशेषादिसंसृष्टतया
ज्ञापकत्वान्नानुमानस्य वैयर्थ्यम्‌ । ततश्चानुमानस्य द्वयं
सामर्थ्यम्‌ । व्याप्तिः, समुचितदेशादौ सिद्धिश्चेति । न तु
पक्षधर्मतानियमः ।

व्याप्तिज्ञानजनकं प्रमाणम्‌

ननु व्याप्तिज्ञानं केन प्रमाणेन जायते । यथायथं प्रत्यक्षानुमानागमैरिति
ब्रूमः । तत्र तावत्‌ धूमस्याग्निना व्याप्तिः प्रत्यक्षगम्या । तथाहि ।
महानसादौ धूमाग्न्योः साहचर्यं पश्यतः पुरुषस्यैष विमर्शो
जायते । किमत्रैवेतौ धूमाग्नी सहचरितावन्यत्र देशान्तरे कालान्तरे
च, एतज्जातीयौ परस्परपरिहारेण वर्तेते, उतान्यतर एवान्यतरपरिहारेण
किंवा सकलदेशकालयोः सहचरितावेवेति । ततः भूयोभूयः धूमं
पश्यन्‌ अग्निं पश्यति । अग्न्यभावे च धूमाभावम्‌ । तथा
धूमाभावेऽपि क्वचिदग्निसद्भावम्‌ । ततः पुनरेव विचारो भवति ।
यथा बहुषु स्थलेषु धूमेन सहचरितोऽप्यग्निः क्वचित्तं परित्यज्य
वर्तते । तथा धूमो मत्परिचितस्थलेष्वग्निना सह वर्तमानोऽपि
क्वचित्तं परित्यज्य वर्तते । किं वा सर्वत्र तत्सहचरित एवेति ।
ततः पुनरेशा बुद्धिरुत्पद्यते । अग्नेर्धूमसम्बन्धेऽस्त्यार्द्रेन्धन
संयोग उपाधिः । स च धूमव्यापकः । स्वयं व्यावर्तमानस्तं
व्यावर्तितवान्‌ । न पुररग्निम्‌ । तदव्यापकत्वात्‌ । तथा
धूमस्याग्निसम्बन्धे यदि कश्चिदुपाधि स्यात्‌ तदा सोऽप्यग्निं
व्यभिचरिष्यति । न चेन्निर्निमित्तस्य सम्बन्धस्य धूमस्वभावत्वेन
न क्वापि तदभावो भविष्यतीत्येवं निश्चित्य महानसादावुपाधिगवेषणे
प्रवर्तते ।

तत्र केचिद्धर्मा उभयव्यापकाः । यथा प्रमेयत्वम्‌ । नैतत्सम्बन्धं
विघटयितुमीशते । केचिदुभयाव्यापकाः । यथा महानसत्वम्‌ ।
तेऽपिनैतसंबन्धविघटनाय समर्थाः । केचिद्धूमव्यापका अग्न्यव्यापकाः ।
यथा आर्द्रेन्धनसंयोगः । तेऽपि अग्नेर्धूमवियोजने शक्ता अपि न
धूमस्याग्निवियोजने । यस्वग्नेर्व्यापको धूमस्य त्वव्यापकः स स्वयं
व्यावर्तमानः शक्ष्यत्येतत्सबन्धं विघटयितुम्‌ । स तु नास्त्येव ।
अनुपलम्भात्‌ । अतीन्द्रियोपि प्रमाणान्तरवेद्यः स्यात्‌ । न च
तत्प्रमाणमुपलभ्यते । न चाप्रामाणिकः शङ्कामप्यधिरोहति । अतो
नात्रोपाधिरस्तीति निर्णीतवतोऽविनाभावप्रमितिरुत्पद्यते ।

ननु एवं सति न प्रत्यक्षं व्याप्तिग्राहकम्‌ । मैवम्‌ । यतः
साहचर्यग्राहिणः प्रत्यक्षस्य भूयोदर्शनव्यभिचारादर्शनोपाध्यभावनिश्चयाः
सहकारिणः । न च सहकारिभेदेऽपि प्रत्यभिज्ञायामिव प्रमाणान्तरत्वम्‌ ।
वर्तमानसन्निकृष्टमात्रग्राहि प्रत्यक्षं कथमतीताद्यास्पदानां व्याप्तिं
गृह्णीयादिति चेन्न । सहकारिसामर्थ्येन करणानां शक्त्यन्तराविर्भावस्य
बहुलमुपलम्भात्‌ ।

किञ्च प्रतीतस्य धूमस्याग्निसम्बन्धे स्वाभाविकतया निश्चिते
यद्यन्यत्रापि धूमः स्यात्‌ तर्हि तस्याप्येवमित्येवं व्याप्तिग्रहो
भवतीत्यतः काऽत्रानुपपत्तिः । एतेन प्रमेयत्वाभिधेयत्वयोः
व्याप्तिं गृह्णतः सार्वज्ञप्रसङ्ग इत्यपि परास्तम्‌ । कुत
एतत्सर्वं कल्प्यत इति चेत्‌ । कार्यदर्शनादेव । अस्ति तावद्‌
धूमदर्शनानन्तरमग्निज्ञानम्‌ । न च तदयथार्थम्‌ ।
संवादित्वात्‌ । न चान्यदर्शनेनान्यज्ञानं निर्निमित्तं
भवितुमर्हति । अतिप्रसङ्गात्‌ । न च व्याप्तिप्रमां
समुचितदेशत्वप्रमां चापहाय निमित्तान्तरमस्तीति
कार्यमेवैतत्कल्पयति । यथा खलु शिलाशकलादावनुपलब्धामपि
क्षितिसलिलादिसहकारिसमुद्भूतां बीजस्य शक्तिमङ्कुरदर्शनं
कल्पयतीति । अनुमानगम्यां तु व्याप्तिमुत्तरत्रोदाहरिष्यामः ।
न च तस्याप्यनुमानस्य व्याप्त्यपेक्षायामनवस्था । अन्ततः
प्रत्यक्षागममूलत्वात्‌ । 'ब्राह्मणो न हन्तव्यो', 'गौर्न पदा
स्प्रष्टव्यो'त्यागमगम्या व्याप्तिः । न चात्र क्वचित्क्षुद्रोपद्रवो,
नापि दृष्टान्तापेक्षेति ।

अनुमानत्रैविध्यम्‌

त्रिविधमनुमानम्‌ । कार्यानुमानं, कारणानुमानं, अकार्यकारणानुमानं
चेति । तत्राद्यं यथा । धूमोऽग्नेः । द्वितीयं यथा ।
विशिष्टमेघोन्नतिर्वृष्टेः । इयांस्तु विशेषः । कार्यं
कारणमात्रमनुमापयति । कारणं तु समग्रमेव कार्यमिति । तृतीयं
यथा । रसो रूपस्येति । पुनर्द्विविधम्‌ । दृष्टं, सामान्यतो
दृष्टं चेति । तत्र प्रत्यक्षयोग्यार्थानुमापकं दृष्टम्‌ ।
यथा धूमोऽग्नेः । प्रत्यक्षायोग्यार्थानुमापकं सामान्यतो दृष्टम्‌ ।
यथा रूपादिज्ञानं चक्षुरादेः । अथवा, यथाभूतयोः व्याप्तिग्रहणं,
तथाभूतयोरेव लिङ्गलिङ्गिभावे दृष्टम्‌ । यथा धूमाग्न्योः ।
व्याप्यव्यापकयोरन्यादृशत्वेऽपि तत्सामान्याकारानुगमेन
लिङ्गलिङ्गिभावे सामान्यतो दृष्टम्‌ । यथा कृषीवलस्य
कर्षाणादिप्रवृत्तेर्धान्यादि फलवत्वदर्शनेन यज्ञादेः
स्वर्गादिफलानुमानम्‌ । प्रेक्षावत्प्रवृत्तित्वफलवत्त्वसामान्यानुगमात्‌ ।

पुनः अनुमानद्वैविध्यम्‌

पुनर्द्विविधम्‌ । साधनानुमानं दूषणानुमानं चेति । तत्राद्यं यथा ।
धूमप्रमित्याऽग्निप्रमितिसाधनम्‌ । दूषणानुमानमपि द्वेधा ।
दुष्टिप्रमितिसाधनं, तर्कश्चेति । तत्र आद्यं यथा । नेदं
स्वसाध्यसाधनसमर्थम्‌ । प्रमाणबाधितत्वादित्यादि ।
कस्यचिद्धर्मस्याङ्गीकारेऽर्थान्तरस्यापादनं तर्कः ।


तस्य पञ्चाङ्गानि । आपादकस्यापाद्येन व्याप्तिः, प्रतितर्केणाप्रतिघातः
आपाद्यस्यानिष्टत्वम्‌ । तत्‌ द्विविधम्‌ । प्रामाणिकहानमप्रामाणिककल्पनं
चेति । तत्राद्यं त्रेधा । दृष्टाननुमितश्रुतहानभेदात्‌ ।
द्वितीयमप्यदृष्टाननुमिताश्रुतकल्पनाभेदात्‌ त्रिविधम्‌ ।
एतदेव कल्प्यानेकत्वे कल्पनागौरवमित्युच्यते । आपाद्यस्य विपर्यये
पर्यवसानं, परस्याननुकूलत्वं चेति । आपाद्यमनिष्टं पुनः पञ्चधा
भिद्यते । आत्माश्रयत्वमन्योन्याश्रयत्वं चक्रकाश्रयत्वमनवस्था,
केवलानिष्टं चेति । तद्भेदादात्तपदापादनरूपस्तर्कोऽपि पञ्चविधः ।
तत्र तस्यैवोत्पत्तिज्ञप्त्यर्थं तदुत्पत्तिज्ञप्त्यपेक्षाङ्गीकारे स्वापेक्षया
पूर्वभावित्वरूपमात्माश्रयत्वमापाद्यते । यदि घटोऽयमस्यैव
घटस्योत्पादकः स्यात्तर्हि स्वतोपि पूर्वभावी स्यात्‌ । यद्यस्य कारणं
तत्ततोऽपि पूर्वभावि दृष्टम्‌ । यथा पटकारणं तन्तवस्तदपेक्षया
पूर्वभाविनः । न चात्र प्रतिकूलस्तर्कोऽस्ति । यदि घटस्य घट एव
कारणं न स्यात्‌ तर्हीदमापद्यत इति । अनिष्टं चेदम्‌ । स्वापेक्षया
पूर्वभावित्वस्याप्रामाणिकत्वात्‌ । व्याहतत्वेनाङ्गीकर्तुमनुचितत्वाच्च ।
पूर्वभावित्वं हि तदभाववति काले भावः । न च स्वाभाववति काले
स्वयं भवतीति न व्याहतम्‌ । न चेत्पूर्वभावित्वमङ्गीक्रियते तदा न
स्वस्य स्वयं कारणम्‌ । न चैवमेवापादकं प्रत्यापादयितुं शक्यत इति
पञ्चाङ्गानि । एवं ज्ञप्तावपि तज्जञानस्य तज्जञानं प्रति
पूर्वभावित्वमापाद्यम्‌ । द्वयोरितरेतरे कारणत्वाङ्गीकारे त्वन्योन्यापेक्षया
पूर्वभावित्वरूपमन्योन्याश्रयत्वमापाद्यम्‌ । बहूनां
चक्रवत्कार्यकारणभावाभ्युपगमे पूर्वभावित्वलक्षणं चक्रकाश्रयत्वम्‌ ।
अनवस्थितासिद्धकारणापेक्षायां मूलक्षयापरनामकप्रतीतकार्यविलोपलक्षणानवस्था ।

केवलानिष्टापादनमपि त्रेधा । दृष्टानुमितश्रुतहानापादनभेदात्‌ ।
अदृष्टानानुमिताश्रुतकल्पनापादनभेदाच्च । एतदेव कल्प्यानेकत्वे
कल्पनागौरवमित्युच्यते । दृष्टहानं यथा । यदि पर्वतो
निरग्निकस्तर्हि निर्धूमः स्यादिति । एवमन्यस्याप्युदाहरणं शास्त्रे
द्रष्टव्यम्‌ । अनुमानत्वेऽपि तर्कस्यापादकासिद्धिरदूषणम्‌ ।
पराभ्युपगममात्रस्य तत्र सिद्धिपदार्थत्वात्‌ ।

एवमापाद्यस्य प्रमाणविरोधोऽपसिद्धान्तश्च न दूषणम्‌ । निर्धूमो
भवतीत्यसाधनात्‌ । यथा साधनानुमाने न व्याप्ति मात्रं, नापि पक्ष
धर्मतामात्रं साध्यप्रमितिसाधनं, किन्तु मिलितमेव । एवमनिष्टापादनं
विपर्यये पर्यवसानं चोभयं मिलितमेवानुमितिसाधनं भवतीति तर्कस्य
प्रामाण्यमुपपद्यते । सोऽयं क्वचिद्विपरीतशङ्कानिरसनद्वारेण
प्रमाणानामनुग्राहकोऽपि भवतीति ।

परमतदूषणम्‌

केवलान्वयिकेवलव्यतिरेक्यन्वयव्यतिरेकिभेदात्तरिविधमनुमानमित्येके ।
साध्यधर्मविशिष्टो धर्मी पक्षः । तत्र व्याप्त्यावर्तमाननिश्चित-
साध्यसमानधर्माधर्मी सपक्षः । तत्र सर्वस्मिन्‌ एकदेशे वर्तमानम्‌ ।
साध्यतत्समान धर्मरहितो धर्मी विपक्षः । तद्रहितं केवलान्वयै ।
तत्‌ द्विविधम्‌ । सर्वसपक्षतदेकदेशवृत्तिभेदात्‌ । शब्दोऽभिधेयः
प्रमेयत्वादिति सपक्षव्यापकम्‌ । सर्वस्मिन्नभिधेयतया सम्प्रतिपन्ने
प्रमेयत्वस्य वृत्तेः । गुणत्वादिति सपक्षैकदेशवृत्ति । रूपादौ
वृत्तेर्घटादाववृत्तेः ।

द्विविधा किल व्याप्तिः । अन्वयतो व्यतिरेकतश्चेति । साधनस्य साध्येन
व्याप्तिरन्वयः । साध्याभावस्य साधनाभावेन व्याप्तिः व्यतिरेकः । तत्र
अस्य केवलमन्वय एवास्ति । यत्प्रमेयं तदभिधेयं, यथा घट इति । न
तत्र व्यतिरेकः । यदभिधेयं न भवति तत्प्रमेयं न भवतीति
निदर्शनाभावात्‌ । सर्वस्याप्यभिधेयत्वेनानभिधेयासम्भवात्‌ ।
तेनैतत्‌ केवलान्वयीत्युच्यते ।

पक्षव्यापकमविद्यमानसपक्षं सर्वस्माद्विपक्षाद्‌ व्यावृत्तं केवलव्यतिरेकि ।
यथा जीवच्छरीरजातं सात्मकं प्राणादिमत्तवादिति । अस्य हि यत्सात्मकं न
भवति तत्प्राणादिमन्न भवति, यथा घट इति व्यतिरेक एवास्ति । न तु
यत्प्राणादिमत्‌ तत्सात्मकमित्यन्वयः । सर्वस्यापि जीवच्छरीरस्य
पक्षत्वात्‌ । अन्यस्य सर्वस्य निरात्मकत्वात्‌ । तेनैतत्‌ केवलव्यतिरेकीत्युच्यते ।

पक्षव्यापकं सपक्षवृत्ति सर्वविपक्षव्यावृत्तमन्वयव्यतिरेकीति । तदपि
द्विविधम्‌ । सर्वसपक्षतदेकदेशवृत्तिभेदात्‌ । शब्दोऽनित्यः
कृतकत्वादिति सपक्षव्यापकम्‌ । सर्वस्मिन्ननित्ये कृतकत्वस्य वृत्तेः ।
पर्वतोऽग्निमान्‌ धूमवत्वादिति सपक्षैकदेशवृत्ति । अग्निमत्यपि
क्वचित्‌ वृत्तेः, क्वचिच्चावृत्तेः । इदं हि यद्‌ धूमवत्‌
तदग्निमद्यथा महानसः । यदग्निमन्न भवति तद्धूमवन्न भवति,
यथा ह्वद इति व्याप्तिद्वयसद्भावादन्वयव्यतिरेकीत्युच्यते ।

व्यतिरेकव्याप्तेरनुपयोगित्वम्‌

तदिदमसत्‌ । व्यतिरेकव्याप्तेः प्रकृतसाध्यसिद्धावनुपयोगात्‌ ।
न हि भावेन भावसाधने ऽभावस्याभावेन व्याप्तिरुपयुज्यते ।
व्याप्तिपक्षधर्मतयोर्वैय्यधिकरण्यं चैवं सति स्यात्‌ ।
कथं तर्हि केवलव्यतिरेकिणः शास्त्रे सङ्व्यवहारः इत्थम्‌ ।
तत्रापि यत्प्राणादिमत्‌ तत्सात्मकमित्येव व्याप्तिः । किन्तु
व्याप्तिग्रहणस्थानस्यैव विप्रतिपत्तिविषयत्वप्राप्त्या सा
दर्शयितुमशक्याऽभूत्‌ । ततोऽनुमानेन तां साधयितुं
व्यतिरेकव्याप्तिरुपन्यस्यते । प्राणादिमत्तवादिति प्रयुक्ते, कथमस्य
व्याप्तिः इति आकाङ्क्षायां प्राणादिमत्तवं सात्मकत्वेन व्याप्तम्‌ ।
तदभावव्यापकाभावप्रतियोगित्वात्‌ । यद्यदभावव्यापकाभावप्रतियोगि
तत्‌ तेन व्याप्तम्‌ । यथा धूमवत्त्वमग्निमत्तवेनेत्यस्यार्थस्य
विवक्षितत्वात्‌ । अन्वयव्यतिरेकिणि तु व्यतिरेकव्याप्तिरनुपयुक्तैव ।
विवक्षितव्याप्तेः प्रत्यक्षादिनैव सिद्धत्वात्‌ । व्यभिचाराभावदर्शनमुखेन
कथञ्चित्‌ उपयुज्यते वेति ।

प्रकारान्तरेण अनुमानद्वैविध्यम्‌

पुनरनुमानं द्विविधम्‌ । स्वार्थं परार्थं चेति । तत्र
परोपदेशमनपेक्ष्य यत्स्वयमेव व्याप्तिज्ञानतत्स्मरणसहितं
लिङ्गज्ञानमुत्पद्यते तत्‌ स्वार्थानुमानम्‌ । यत्तु
परोपदेशापेक्षमुत्पद्यते तत्‌ परार्थानुमानम्‌ ।
तज्जनकत्वात्परोपदेशोऽपि परार्थानुमानमिति क्वचित्‌ उपचर्यङ्ते ।
परोपदेशस्तु पञ्चावयववाक्यानीति नैयायिकादयः ।
प्रतिज्ञाहेतूदाहरणोपनयनिगमनान्यवयवाः । एत एव वैशेषिकैः
प्रतिज्ञोपदेशनिदर्शनानुसन्धानप्रत्याम्नाया इत्युच्यन्ते । तत्र
पक्षवचनं प्रतिज्ञा । यथा पर्वतोऽग्निमानिति । तत्र
धर्मिणमुद्दिश्य पश्चात्‌ धर्मो विधातव्यः ।
साधनत्वख्यापकविभक्त्यन्तं लिङ्गवचनं हेतुः । यथा
धूमवत्वादिति । व्याप्तिग्रहणस्थलं दृष्टान्तः । स द्विविधः ।
साधर्म्यदृष्टान्तो वैधर्म्यदृष्टान्तश्चेति ।
तत्रान्वव्याप्तिग्रहणस्थलं साधर्म्यदृष्टान्तः । तथा धूमानुमाने
महानसः । व्यतिरेकव्याप्तिग्रहणस्थलं वैधर्म्यदृष्टान्तः । यथा
तत्रैव महाह्वद इति । सम्यग्व्याप्तिप्रदर्शनपूर्वकं दृष्टान्ताभि-
धानमुदाहरणम्‌ । तद्‌ द्विविधम्‌ । साधर्म्योदाहरणं,
वैधर्म्योदाहरणं चेति । अन्वयव्याप्तिप्रदर्शनपूर्वकं
साधर्म्यदृष्टान्ताभिधानं साधर्म्योदाहरणम्‌ । यथा यो यो
धूमवान्‌ स सोऽग्निमान्‌ यथा महानस इति ।

व्यतिरेकव्याप्तिप्रदर्शनपूर्वकं वैधर्म्यदृष्टान्ताभिधानं
वैधर्म्योदाहरणम्‌ । यथा योऽग्निमान्न भवति स धूमवान्न भवति ।
यथा महाह्वद इति । दृष्टान्ते प्रसिद्धाविनाभावस्य लिङ्गस्य पक्षे
व्याप्तिरव्यापकं वचनमुपनयः । सोऽपि दृष्टान्तानुसारेण द्विविधः ।
तत्र महानस इव पर्वतोऽपि धूमवानिति साधर्म्योपनयः । न च ह्वद
इवायं निर्धूमः पर्वत इति वैधर्म्योपनयः । पुनः सहेतुकं
पक्षवचनं निगमनम्‌ । यथा तस्मात्पर्वतोऽग्निमानिति ।

भाट्टबौद्धमतखण्डनम्‌

प्रतिज्ञाहेतूदाहरणान्युदाहरणोपनयनिगमनानि वा त्रय एवावयवा
इति भाट्टाः । उदाहरणोपनयौ द्वावेति बौद्धाः । तदेतदसत्‌ ।
व्याप्तिद्वैविध्यनिराकरणेनोदाहरणोपनयद्वैविध्यस्यापि
निराकृतत्वात्‌ । नियमानुपपत्तेश्च । न हीदं वाक्यमागमतया
व्याप्त्यादिबोधकम्‌ । येनाकाङ्क्षाद्यनुसारेण पञ्चावयवादिनियमः
स्यात्‌ । परस्य परस्मिन्नाप्त्यनिश्चयात्‌ । निश्चये वा प्रतिज्ञामात्रेण
पूर्तेर्हेत्वाद्यभिधानवैय्यर्थ्यात्‌ । किन्तु गृहीतव्याप्तेः पुरुषस्य
तत्स्मारकत्वादिनाऽगृहीतव्याप्त्यादेस्तु तज्जिज्ञासाजनकत्वेनोपयुज्यते ।
व्याप्तिस्मरणादिकं चैतच्चतुर्भिरपि प्रकारैर्भवदनुभूयते ।
तत्किमनेन नियमेन ।

सम्भवन्ति चान्येऽपि प्रकाराः । पर्वतोऽग्निमान्धूमवत्वान्महानसवदिति वा ।
धूमवान्पर्वतोऽग्निमानिति हेतुगर्भं पक्षवचनं वा । विवादेनैन
प्रतिज्ञासिद्धौ कुतः पर्वतोऽग्निमानिति प्रश्ने धूमवत्तवादिति
हेतुमात्रं वा । पर्वतस्याग्निमत्वे किं प्रमाणमिति पृष्टे,
धूमवत्वमिति लिङ्गोक्तिमात्रं वा । धूमवन्महानसवत्पर्वतोऽग्निमानिति
सप्रतिज्ञं हेतुगर्भं दृष्टान्तवचनं वा । अग्निव्याप्यो धूमोऽत्र
पर्वतेऽस्तीत्युपनयो वा । व्याप्त्यादिमद्धूमवत्तवात्पर्वतोऽग्निमानिति
निगमनं वेति । सा.म्व्यावहारिकाश्चैते प्रकाराः सर्वेषु
शास्त्रेष्वित्येव.म्प्रकारमनुमानमिति ।

अथ निर्दोषोपपत्तिरनुमानमित्युक्तम्‌ । के तत्रोपपत्तिदोषाः ।
यत्सद्भावे लिङ्गाभिमतं ज्ञानमेव न जनयति, स.म्शयविपर्ययौ
वा करोति ते दोषाः । ते द्विविधाः । अर्थवचनदोषभेदात्‌ ।
तत्र साक्षादुपपत्तेरेव दोषौ विरोधासङ्गती । तद्दवारा वचनस्यापि ।
वचनदोषौ न्यूनाधिक्ये । वचनद्वारेणार्थस्यापि । तत्र योग्यताभावो
विरोधः । आकाङ्क्षाविरहोऽसङ्गतिः । अवश्यवक्तव्यस्यैकदेशमात्रवचनं
न्यूनम्‌ । सन्निध्यभावविशेषः । आकाङ्क्षितस्यैवान्येन कृतकार्यस्य
वचनमाधिक्यम्‌ ।

विरोधादिभेदाः

एते च विरोधादयो द्विविधाः । समयबन्धप्रश्नस्वपक्षसाधनपरपक्ष-
निराकरणात्मककथारूपसाधारणा अनुमाननिष्ठाश्च । तत्रानुमान-
निष्ठास्तावदुच्यन्ते । त्रिविधोऽनुमानविरोधः । प्रतिज्ञाहेतु-
दृष्टाङ्तविरोधभेदेन । तत्र प्रमाणविरोधः, स्ववचनविरोध
इति द्विविधः प्रतिज्ञाविरोधः । प्रमाणविरोधोऽपि द्वेधा ।
प्रबलप्रमाणविरोधः , समबलप्रमाणविरोधश्चेति । हीनबलस्यानेनैव
बाधितस्याकिञ्चित्करत्वात्‌ । प्राबल्यं च द्विविधम्‌ । बहुत्वेन
स्वभावेन च । स्वभावश्चोपजीव्यत्वं निरवकाशत्वमित्यादिरूपः ।
प्रत्यक्षादिविरोधभेदेन द्वावपि प्रत्येकं त्रिविधौ ।
समबलानुमानविरोधोऽपि द्वेधा । तेनैवानुमानेनाऽनुमानान्तरेण चेति ।
स्ववचनविरोधोऽपि द्विविधः । अपसिद्धान्तो जातिरिति । तत्र
पूर्वाचार्यैर्यत्प्रामाणिकतयाऽभ्युपगतं तद्विरुद्धाङ्गीकारोऽपसिद्धान्तः ।
पूर्वाचार्यवचनस्यापि स्वयमङ्गीकृतत्वेन स्ववचनत्वात्‌ ।

जातिनिरूपणम्‌

स्ववचन एव व्याहतिर्जातिः । सा त्रिविधा । एककर्तृके वाक्ये
पदयोरवान्तरवाक्ययोर्वा मिथो व्याघातः, स्वक्रियाविरोधः, स्वन्याय
विरोधश्चेति । हेतुविरोधोऽपि द्विविधः । असिद्धिरव्याप्तिश्चेति ।
समुचितस्थले लिङ्गस्याप्रमितिरसिद्धिः । अव्याप्तिस्त्रिविधा । लिङ्गस्य
साध्येन तदभावेन च संबन्धः, साध्यसंबन्धस्याभावे सति
तदभावेनैव सम्बन्धः, उभयसम्बन्धाभावश्चेति ।
दृष्टान्तविरोधोऽपि द्विविधः । साध्यवैकल्यं, साधनवैकल्यं
चेति । हेत्वादौ स्ववचनविरोधोऽसिध्यादिनैव सङ्गृहीतः इति
नोक्तः । एवमसङ्गतिन्यूनाधिक्यान्यपि प्रतिज्ञाहेतुदृष्टान्तसम्बन्धभेदेन
प्रत्येकं त्रिविधानि । एतेषां उदाहरणानि कथारूपसाधारणान्विरोधादींश्च
परोदीरितनिग्रहस्थानानामेतेष्वेवान्तर्भावं वदन्तो दर्शयिष्यामः ।
न केवलमुपपत्तिदोषाणां विरोधादिभिः सङ्ग्रहः । किं नाम?
नैय्यायिकनिरूपिताशेषनिग्रहस्थानानां वक्तृदोषाभ्यां
संवादानुक्तिभ्यां युतेष्वेवान्तर्भावः । ततश्च विरोधासङ्गती
न्यूनाधिके संवादानुक्ती इति षडेव निग्रहस्थानानि ।
विप्रतिपन्नप्रमेयाङ्गीकारः संवादः । परबोधनार्थस्यावश्यं
वक्तव्यस्यावचनमनुक्तिः ।

कथायामखण्डिताहङ्कारेण परेण परस्याहङ्कारखण्डनं पराजयो
निग्रह इति चोच्यते । तन्निमित्तं निग्रहस्थानम्‌ । अहङ्कारखण्डनं
च स्वपक्षसाधनपरपक्षदूषणसङ्कल्पभ्रंशः । अत एव कथाबाह्यानि,
कथायामप्यपस्मारोन्मादादिदशापन्नानि ज्हटिति संवरणेन
तिरोहितोद्भावनावसराणि पुरस्फूर्तिकानधिकृतोद्भावितानि च
व्यवच्छिन्नानि । परोक्तस्ववक्तव्ययोरज्ञानं विपरीतज्ञानं
वा निग्रहः । तल्लिङ्गं निग्रहस्थानमिति वा ।

तानि च, (1) प्रतिज्ञाहानिः, (2) प्रतिज्ञान्तरं, (3) प्रतिज्ञाविरोधः,
(4) प्रतिज्ञासन्नयासः, (5) हेत्वन्तरं, (6) अर्थान्तरम्‌, (7) निरर्थकं,
(8) अविज्ञातार्थम्‌, (9) अपार्थकम्‌, (10) अप्राप्तकालं, (11) न्यूनम्‌,
(12) अधिकम्‌, (13) पुनरुक्तं, (14) अननुभाषणम्‌, (15) अज्ञानम्‌,
(16) अप्रतिभा, (17) विक्षेपः, (18) मतानुज्ञा, (19) पर्यनुयोज्योपेक्षणम्‌,
(20) निरनुयोज्यानुयोगः, (21) अपसिद्धान्तः, (22) हेत्वाभासश्चेति द्वाविंशतिः ।

(1) प्रतिज्ञाहानिः

तत्र येन यद्यथा साध्यत्वादिना निर्दिष्टं तेन तस्य तथा परित्यागः
प्रतिज्ञाहानिः । यथा पर्वतोऽग्निमान्प्रमेयत्वादित्युक्तेऽनैकान्तिकत्वेन
च प्रयुक्ते, 'मा भूत्तर्हि पर्वतोऽग्निमानि' ति । अयन्तु संवाद एव ।

(2) प्रतिज्ञान्तरम्‌

प्रथममविशिष्टतयोक्ते साध्यभागे पुनर्विशेषणप्रक्षेपः
प्रतिज्ञान्तरम्‌ । प्रतिज्ञोदाहरणे प्रयोज्यभागो निगमनं चेति
साध्यभागः । यथा शब्दोऽनित्य इति प्रतिज्ञाते, ध्वनिभिः
सिद्धसाधनत्वोद्भावने वर्णात्मकः शब्दोऽनित्य इत्यादि । अत्र
वक्तव्यम्‌ । किं पूर्वैव कथाऽनुवर्ततेऽथ कथान्तरम्‌ ।
नाद्यः, एकस्य साधनस्य दूषणस्य वा स्थितौ भङ्गे वा कथायाः
परिसमाप्तत्वात्‌ । साधनान्तरोपन्यास (स्यावसारा भावात्‌) स्य
व्यर्थत्वात्‌ । नचेदं पूर्वोक्तमेव । तथात्वे पूर्वदूषणेनैव
दुष्टत्वप्रसङ्गात्‌ । न द्वितीयः । तथासति प्रथममेव
विशिष्टस्योपात्तत्वेन प्रतिज्ञान्तराभावात्‌ । वादे तु कथैक्येऽपि
न निग्रहस्थानम्‌ । शङ्कानिवृत्तिपर्यन्तं प्रतिवक्तव्यत्वात्‌ ।
सत्यम्‌ । निवृत्तयोरपि जल्पवितण्डयोः पुनर्विशेषणं प्रक्षिपतः
को दोष इति चेत्‌, असङ्गत्यादिकमिति ब्रूमः । तदपि कथाबाह्यत्वान्न
निग्रहस्थानम्‌ ।

(3) प्रतिज्ञाविरोधः

एकवक्तृके वाक्ये पदानामवान्तरवाक्यानां वा मिथो व्याघातः
प्रतिज्ञाविरोधः । यथा मे माता वन्ध्येति । द्रव्यं गुणव्यतिरिक्त-
मव्यतिरिक्तत्वादिति । अयं च प्रथमजातित्वात्‌ स्ववचनविरोध एव ।

(4) प्रतिज्ञासंन्यासः

स्वोक्तापलापः प्रतिज्ञासंन्यासः । यथाऽग्निरनुष्ण इत्युक्ते
प्रत्यक्षविरोधे चाभिहिते ब्रवीति, 'न मयाऽग्निरनुष्ण इत्यभिहित'
इति सोऽपि प्रमाणविरोध एव । उक्तेः प्रमितत्वात्‌ ।

(5) हेत्वन्तरम्‌

प्रथमविशिष्टतयोक्ते साधकांशे पुनरधिकप्रक्षेपो हेत्वन्तरम्‌ ।
हेतुरुदाहरणे प्रयोजकांश उपनयो दूषणं चेति साधकांशः । यथा
शब्दो नित्य ऐन्द्रियकत्वादित्युक्ते सामान्येनानैकान्त्येऽभिहिते सामान्यवत्वे
सतीत्यादि । एतत्प्रतिज्ञान्तरनिरासेनैव निरस्तम्‌ । प्रतिज्ञा-
ग्रहणस्योक्तोपलक्षणत्वेन पृथङ् न वक्तव्यं च । अनुपलक्षणत्वे
तूदाहरणान्तरादिकमपि पृथग्वाच्यं स्यात्‌ । प्रतिज्ञापदेन साध्यांश
एवोपलक्ष्यत इति चेन्नः वैय्यर्थ्यात्‌ । अन्यथा प्रतिज्ञाहान्यादावपि किं
विभागो न क्रियत इति ।

(6) अर्थान्तरम्‌

प्रकृतानुपयुक्तान्वितोक्तिरर्थान्तरम्‌ । यथा शब्दो नित्यः
प्रमेयत्वादित्यत्र प्रमेयत्वं हेतुः । हेतुशब्दश्च
हिनोतेर्धातोस्तुन्प्रत्यये कृते सति कृदन्तं पदमित्यादि ।
इदमनाकाङ्क्षितत्वादसङ्गतिरेवेति ।

(7) निरर्थकम्‌

अवाचकपदप्रयोगो निरर्थकम्‌ । यथा शब्दो नित्यः कचटतपानां
जबगडदत्कादित्यादि । इदं त्वनुक्तिरेव ।

(8) अविज्ञातार्थम्‌

त्रिवारमुक्तेऽपि परिषत्प्रतिवादिभ्यामविज्ञातार्थवाचकपदमविज्ञातार्थम्‌ ।
यथा कश्यपतनयाधृतिहेतुरयं त्रिनयनतनयासनसमाननामधेययुक्त इत्यादि ।
तद्ध्वजवत्तवादित्यादि । इदमप्यनुक्तिरेव ।

(9) अपार्थकम्‌

अनन्वितावाचकपदादिप्रयोगोऽपार्थकम्‌ । यथा कुण्डमजाजिनं दशदाडिमानि
षडपूपा इत्यादि । इदं च स्फुटमसङ्गतम्‌ ।

(10) अप्राप्तकालम्‌

क्रमविपर्यासोऽप्राप्तकालम्‌ । यथा कृतकत्वादनित्यः शब्द इत्यादि ।
इदं किञ्चिन्न निग्रहस्थानम्‌ । प्रवृत्तिसामर्थ्यादर्थवत्प्रमाण-
मित्यादिसंव्यवहारात्‌ । निग्रहस्थानं त्वसङ्गतिरेव ।

(11) न्यूनम्‌

अवश्योपादेयानमन्यतमानुपदानं न्यूनम्‌ । यथा पर्वतोऽग्निमान्महानसवदित्यादि ।
एतन्नयूनमेव ।

(12) अधिकम्‌

अन्वितोपयुक्तापुनरुक्तकृतकार्यप्रयोगोऽधिकम्‌ । यथा पर्वतोऽग्निमान्‌
धूमवत्वात्प्रकाशविशेषवत्तवाच्चेत्यादि । एतदधिकमेव ।

(13) पुनरुक्तम्‌

प्रतीतार्थस्य पुनः स्ववचनेन प्रयोजनं विनाऽभिधानं पुनरुक्तम्‌ ।
यथा पर्वताऽग्निमान्पर्वतोग्निमानित्यादि । एतदधिकमेव ।

(14) अननुभाषणम्‌

वादिनोक्तस्य प्राश्निकैर्विज्ञातार्थस्य वादिना परिषदा वा पुनरनूद्य
दत्तस्योच्चारणयोग्यस्य स्वाज्ञानमनाविष्कुर्वता कथामविच्छिन्दता
यदप्रत्युच्चारणं तदननुभाषणम्‌ । तत्पञ्चविधम्‌ ।
यत्तदित्याद्यनुवादो दूष्यैकदेशानुवादः, केवलं दूषणोक्तिरन्य-
थानुवादस्तूण्णींभावश्चेति । तत्राद्यत्रयं न्यूनम्‌ । चतुर्थमसङ्गतम्‌ ।
पञ्चममनुक्तिः ।

(15) अज्ञानम्‌

वादिना त्रिवारममिहितस्य परिषदा विज्ञातार्थस्य वाक्यस्यार्थाप्रतिपत्तिरज्ञानम्‌ ।

(16) अप्रतिभा

वादिनोक्तस्य प्रत्युत्तराप्रतिपत्तिरप्रतिभा ।

(17) विक्षेपः

केनचिद्‌ व्याजेन कथाविच्छेदो विक्षेपः । यथा, कथामारभ्याह अद्य मे
महत्प्रयोजनमस्ति तस्मिन्नवसिते वक्ष्यामीति । एतत्तरयमनुक्तिरेव ।

(18) मतानुज्ञा

इष्टापादनं मतानुज्ञा । यथा केनचित्‌ स्वस्य चोरत्वमभ्युपेत्य त्वं
चोरः पुरुषत्वादि त्युक्ते, तर्हि तवापि चोरत्वं प्रसज्येतेति । इयमसङ्गतिरेव ।

(19) पर्यनुयोज्योपेक्षणम्‌

अवश्योद्भाव्यतया प्राप्तनिग्रहस्थानानुद्भावनं पर्यनुयोज्योपेक्षणम्‌ ।
इदमप्यनुक्तान्तर्गतम्‌ ।

(20) निरनुयोज्यानुयोगः

अतन्निग्रहप्राप्तौ तन्निग्रहोद्भावनं निरनुयोज्यानुयोगः । स चतुर्विधः ।
(1) छलम्‌ । (2) जातिः । (3) हान्याद्याभासः । (4) अप्राप्तकालेग्रहणं चेति ।

(20-1) छलम्‌

तत्र परोक्तस्य तदभिप्रेतार्थादर्थान्तरं परिकल्प्य तद्‌दूषणेन
परोक्तभङ्गः छलम्‌ । यथा गृष्टिविवक्षया गामानये त्युक्ते
पृथिवीविवक्षया गवानयनमशक्यमिति । एतदसङ्गतम्‌ । विवक्षित
दूषणस्यैवाकाङ्क्षितत्वात्‌ । छलवाक्यस्यप्यर्थान्तरं परिकल्प्य
गवनयनमित्यनन्वितमिति दूषणसम्भवेन स्वन्यायविरोधेऽप्यन्तर्भवति
छलम्‌ ।

(20-2) जातिः

सिद्धमपि दूषणसमर्थमुत्तरं जातिः । असामर्थ्यं च द्विविधम्‌ ।
साधारणमसाधारणं च । तत्र साधारणं स्वव्याहतिः, असाधारणं तु
युक्ताङ्गहीनत्वमयुक्ताङ्गाधिकत्वमविषयवृत्तित्वं चेति । सा च
साधर्म्यवैधर्म्योत्कर्षापकर्षवर्ण्यावर्ण्यविकल्पसाध्यप्राप्त्यप्राप्ति-
प्रसङ्गप्रतिदृष्टान्तानुत्पत्तिसंशयप्रकरणाहेत्वर्थापत्त्यविशेषोप-
पत्तयुपलब्ध्यनुपलब्धिनित्यानित्यकार्यसमभेदाच्चतुर्विंशतिधा । तत्र
वादिना स्थापनाय हेतौ प्रयुक्तेऽनभ्युपेतयुक्ताङ्गेन प्रतिप्रमाणेन
प्रतिपक्षोद्भावनं प्रतिधर्मसमाजातिः । सा च प्रत्यक्षाभासादिभेदेन बहुविधा ।

(20-2-1) साधर्म्यसमः

तत्र व्याप्तिहीनेनानुमानेन यत्प्रतिपक्षचोदनं तद्‌ द्विविधम्‌ ।
साधर्म्येण वैधर्म्येण च । तत्र साधर्म्येण प्रत्यवस्थानं
साधर्म्यसमः प्रतिषेधः । यथा यदि महानससाधर्म्याद्‌
धूमवत्तवादग्निमान्पर्वत इष्यते तर्हि हृदसाधर्म्याद्‌
द्रव्यवादनग्निरपि किं नेष्यत इति ।

(20-2-2) वैधर्म्यसमः

वैधर्म्येण प्रत्यवस्थानं वैधर्म्यसमः प्रतिषेधः । यथा यदि
हृदवैधर्म्याद्‌ धूमवत्वात्पर्वतोऽग्निमानिष्यते तर्हि
महानसवैधर्म्यात्पर्वतत्वादनग्निः किं नेष्यत इति । अत्र
व्याप्तिलक्षणयुक्ताङ्गराहित्यमेव प्रथममुद्भाव्यम्‌ । न तु जातित्वम्‌ ।
परचित्तवर्तिनो व्याप्त्यनभ्युपगमस्याद्यापि ज्ञातुमशक्यत्वात्‌ ।
यदा तु परो ब्रूयात्साधर्म्यवैधर्म्यमात्रं प्रयोजकं किं व्याप्त्येति ।
तदा वक्तव्यम्‌ - एवं सति नेदं साधकं सत्प्रतिपक्षितत्वा दिति ।
त्वदनुमानस्यापि व्याप्तिहीनेन साधर्म्येण वैधर्म्येण वा
प्रतिपक्षसंभवाद्व्याघात इति । तथा च प्रतिषेधे
स्वन्यायविरोधात्मकतृतीयजातवन्तर्भावः (भवति) ।

(20-2-3) उत्कर्षसमः

वादिसाधन सामर्थ्येनसाध्यस्येव व्याप्तिं विना कस्यचिदनिष्टधर्मस्य
दृष्टान्तात्पक्ष उत्कर्ष उत्कर्षसमः । यदि धूमवत्वान्महानसव-
दग्निमान्पर्वतस्तर्हि तत एव तद्वदेव स्थाल्यादिमानपि स्यादिति । अत्रापि
व्याप्तिवैकल्यात्तर्काभासोऽयमित्युत्तरं वक्तव्यम्‌ । साहचर्यमात्रेण
तर्कस्य प्रवृत्तेः किं व्याप्त्येति वदतः स्वन्यायविरोधेन व्याघात इति ।

(20-2-4) अपकर्षसमः

पक्षादिष्टधर्मापकर्षणमपकर्षसम इत्येके । यथा शब्दोऽनित्यः
कृतकत्वादित्युक्ते तर्हि तत एव तद्वदेव शब्दः श्रावणोऽपि मा भूदिति ।
अत्र वक्तव्यम्‌, किमिदं साधनमुतापादन मिति । नाद्यः । अर्थान्तरत्वेन
निरनुयोज्यानुयोगत्वाभावात्‌ । द्वितीये तु उत्कर्षसम एवायम्‌ । न हि
भावोत्कर्षोऽभावोत्कर्ष इत्येतावता भेदः संभवति । उदयनस्तु
दृष्टान्ते साध्येन साधनेन वा सहचरितस्य कस्यचिद्धर्मस्य निवृत्तया,
पक्षे तयोरन्यतराभावसाधनमपकर्षसम इत्याह । यथा महानसेऽग्निमत्तवेन
धूमवत्तवेन वा सह दृष्टस्य स्थाल्यादिमत्त्वस्य पर्वतेऽभावात्तयोरप्यभावः ।
तत्र साध्याभावसाधने सत्प्रतिपक्षत्वं बाधो वाऽऽरोप्यः ।
साधनाभावसाधने त्वसिद्धिरिति । इदमप्यसत्‌ । साध्याभावसाधने
साधर्म्यसमप्रकरणसमाभ्यां भेदाभावप्रसङ्गात्‌ । तस्माद्व्याप्त्यनपेक्षया
पक्षे साधनाभावसाधनमेवापकर्षसमः । तत्र व्याप्त्यभावः
साधनग्राहकप्रमाणाविरोधश्चेत्युत्तरं वाच्यम्‌ । साहचर्यमेव
प्रयोजकं किं व्याप्त्यादिनेति व्रुवाणं प्रति स्वन्यायविरोध इति ।

(20-2-5) वर्ण्यसमः

पक्षवद्दृष्टान्तस्यापिसाध्यत्वचोदनं वर्ण्यसम इत्येके । तदसत्‌ ।
दृष्टान्ते साध्यसाधनबिप्रतिपत्तया चोदने सदुत्तरत्वात्‌ । एवमेव
चोदनस्य निर्बीजतयाऽसम्भवदुक्तिकत्वात्‌ । एवं तेनैव हेतुना
साध्यत्वचोदनमपि निर्बीजम्‌ । पक्षे हेतुः साध्येन सहचरित उपलब्धो
दृष्टान्तस्यापि तदापादयतीत्येवं चोदनायामुत्कर्षसम एव । पक्षे
दृष्टान्ते चोत्कर्षणमित्येतावता भेदेऽतिप्रसङ्गः । साध्यसमाच्च
भेदाभावः । तस्मात्‌ पक्षमात्रविवक्षितासिद्धार्थत्वादिरूपवद्धेतुमत्त्व-
तदभावयोर्दृष्टान्तस्य साध्यत्वापादनं वर्ण्यसम इत्युदयनः ।
यथाऽसिद्धार्थं धूमवत्वं पर्वत इव महानसेऽस्ति चेत्‌ सोऽपि
साध्यवत्तया साध्यः स्यात्‌ । न चेत्साधनवत्तया साध्यः स्यादिति ।
अत्रापि हेतुस्वरूपस्य सद्भावमात्रेण दृष्टान्तत्वोपपत्तौ
रूपविशेषचिन्ता व्यर्थेति वाच्यम्‌ । तदावश्यकत्वाभ्युपगमे तु
स्वन्यायविरोध इति ।

(20-2-6) अवर्ण्यसमः

दृष्टान्तवत्पक्षस्याप्यसाध्यत्वचोदनमवर्ण्यसम इत्येके । अत्रापि
सिद्धत्वाभिमानेन चादेने सदुत्तरम्‌ । अन्यथा निर्बीजत्वम्‌ ।
साधनसाहचयबलेनापदने तूत्कर्षसम एव । तस्माद्‌ दृष्टान्तमात्र-
विवक्षितसिद्धार्थत्वादिरूपवद्धेतुमत्त्वतदभावयोः
पक्षस्यासाध्यत्वचोदनमवर्ण्यसम इत्युदयनः । यथा सिद्धार्थं
धूमवत्वं महानस इव पर्वते वर्तते चेत्साध्यस्य सिद्धत्वादसाध्यत्वम्‌ ।
न चेदुपायाभावादसाध्यत्वमिति । अस्यापि पूर्ववदन्तर्भावो वाच्य इति ।

(20-2-7) विकल्पसमः
धर्माणां धर्मान्तरव्यभिचारदर्शनेन साधनस्यापि
साध्यव्यभिचारचोदनं विकल्पसमः । यथा कृतकत्वाविशेषेऽपि
किञ्चिन्मूर्तं दृष्टं घटादि, किञ्चिदमूर्तं रूपादि, तथा
कृतकमपि किंचिन्नित्यं किंचिदनित्यं किं न स्यादिति । अत्र शङ्कामात्रं
चेत्सदुत्तरमेव । उपाद्यभावादिना समाधेयं धर्मान्तरव्यभिचारेणास्यापि
व्यभिचारसाधनं चेद्धर्मान्तरव्यभिचारो हेतुर्वा स्यात्‌ दृष्टान्तो वा ।
आद्ये व्यप्त्यभावो वक्तव्यः । द्वितीये हेत्वभावान्नयूनम्‌ ।
हेतोरनङ्गत्वादिहेत्वङ्गीकारे प्रतिदृष्टान्तसम साङ्कर्यम्‌ ।
धर्मत्वादिहेत्वङ्गीकारे व्याप्त्यभाव एव । तदनङ्गीकारे तु स्वन्यायविरोध इति ।

(20-2-8) साध्यसमः

साध्यद्‌ दृष्टान्तस्यापि साध्यत्वचोदनं साध्यसम इत्येके । तदसत्‌ ।
विप्रतिपत्तया चोदने सदुत्तरत्वात्‌ । एवमेव चोदनेऽसम्भवदुक्तिकत्वात्‌ ।
तेनैष हेतुना साध्यत्वापादनेऽप्येवमेव । वर्ण्यसमवद्‌बीजोपपादने
तुतदभेदः । तस्मात्‌ क्रोडीकृतधर्म्यादिविषयस्य लिङ्गस्य
धर्म्यादावप्रयोजकत्वे साध्येऽपि तथात्वप्रसङ्गात्‌ तेनैव हेतुना
धर्म्यादेरपि साध्यत्वापादनं साध्यसम इत्युदयनः । व्याप्तिपक्षधर्मवत्तयैव
प्रयोजकत्वोपपत्तेस्तत्सिद्धतामात्रेण साधनाङ्गत्वसम्भवात्‌ तेनैव
हेतुना साधनमित्युत्तरं वाच्यम्‌ । तदनङ्गीकारे तु स्वन्यायविरोध इति ।

(20-2-9) प्राप्तिसमः (20-2-10) अप्राप्तिसमः

साधनस्य साध्यप्रप्तिपक्षनिरासेन तस्य साधनत्वभङ्गः प्राप्तिसमः ।
प्राप्तिपक्षनिरासेन तद्भङ्गः अप्राप्तिसमः । कृतिज्ञप्तिसाधारणमिदं
जातिद्वयम्‌ । यथा धूमज्ञानमग्निज्ञानं प्राप्य जनयति चेत्‌, सतैव
प्राप्तिरिति तस्य प्राक्‌ सिद्धत्वान्नोत्पादकम्‌ । तथा धूमज्ञानमग्निं
प्राप्य ज्ञापयति चेत्तर्ह्यन्यस्याः प्राप्तेरसम्भवाद्विविषयविषयिभावे
वक्तव्ये धूमज्ञान एवाग्नेः स्फुरणान्न तज्जञापकत्वमिति प्राप्तिसमः ।
अप्राप्योत्पादकत्वं ज्ञापकत्वं चेत्तन्न । क्वाप्यदर्शनात्‌ । न
ह्यप्राप्याग्निः काष्ठं दहति । नापि प्रकाश्यमप्राप्य प्रदीपः प्रकाशयति ।
अतिप्रसङ्गश्चान्यथेत्यप्राप्तिसमः । अत्र कृतौ सामर्थ्यलक्षणप्राप्ति-
सद्भावेनातिप्रसङ्गाभावात्‌ । स्वरूपप्राप्तिरनपेक्षितैव । ज्ञाप्तावपि
तद्व्याप्तिलिङ्गविषयत्वरूपप्राप्तिसद्भावेनातिप्रसङ्गाभावाद्विषय-
विषयिभावोऽनपेक्षित एवेत्युत्तरं वाच्यम्‌ । एतदनङ्गीकृत्य
स्वरूपप्राप्त्यादिकमपेक्षमाणस्य स्वन्यायेन व्याघात इति ।

(20-2-11) प्रसङ्गसमः

अनवस्थाभासप्रसञ्जनं प्रसङ्गसमः । यथा पर्वतस्योत्पादकं
वाच्यम्‌ । तस्यापीत्यनवस्था । एवं पर्वतस्य ज्ञापकं वाच्यम्‌ ।
तस्यपीत्यनवस्थेति । अत्र सिद्धविषयत्वेनावस्थानसम्भवेन
मूलक्षयभावाददोषत्वमिति वाच्यम्‌ । तदनङ्गीकारे तु स्वन्यायविरोध इति ।

(20-2-12) प्रतिदृष्टान्तसमः

प्रतिदृष्टान्तेन प्रत्यवस्थानं प्रतिदृष्टान्तसम इत्येके ।
तदसत्‌ । साधर्म्यसमादावपि तद्भावात्‌ । यथा शब्दोऽनित्यः
ऐन्द्रियकत्वादित्युक्ते वदति - यदि घटदृष्टान्तेनैन्द्रियकत्वादनित्यस्तर्हि
सामान्यदृष्टान्तेन नित्यः किं न स्यादिति । व्यभिचारचोदनाभिप्रायेण
प्रवृत्तेर्न साधर्म्यसमादिसाङ्कर्यमिति चेन्न । अस्यसदुत्तरत्वात्‌ ।
तस्माद्धेतुनिरपेक्षेण प्रतिदृष्टान्तमात्रेण बाधप्रतिरोधयोरन्यतरोद्भावनं
प्रतिदृष्टान्तसम इत्युदयनः । यथा यदि महानसदृष्टान्तेनाग्निमानिष्यते
तर्हि हृददृष्टान्तेनानग्निकोऽस्त्वित्यादि । अत्र न्यूनत्वं वाच्यम्‌ ।
हेतोरनङ्गत्वाभिमाने तु स्वन्यायविरोध इति ।

(20-2-13) अनुत्पत्तिसमः

पक्षादीनां प्रागुत्पत्तेर्हेतुवृत्त्यभावेनासिद्ध्युद्भावनमनुत्पत्तिसमः ।
यथा पर्वतस्योत्पत्तेः प्राक्‌ तत्र धूमवत्वं न वृत्तमिति
भागासिद्धमित्यादि । अत्रानुत्पन्नस्य पर्वतत्वाभावेनपक्षत्वात्‌ तत्र
वृत्त्यभावो न दोपायेति वाच्यम्‌ । न चेदेवं तदा स्वन्यायविरोध इति ।

(20-2-14) संशयसमः

सत्यपि निर्णयकारणे साधारणधर्मादिमात्रेण संशयापादनं संशयसमः ।
यथा यदि धूमवत्तवादग्निमत्त्वनिश्चयस्तर्हि हृदमहानससाधारणेन
द्रव्यत्वेन तत्संशयः किं न स्यादिति । तत्र निर्णायकाभावसहकृतस्यैव
समानधर्मादेः संशयकारणत्वादत्र निर्णायकसद्भावादसंशय इति वाच्यम्‌ ।
निर्णायकं न संशयप्रतिबन्धकमिति वदतः स्वन्यायविरोध इति ।

(20-2-15) प्रकरणसमः

प्रत्यनुमानेन प्रत्यवस्थानं प्रकरणसम इत्येके । यथा शब्दोऽनित्यः
कृतकत्वादित्युक्ते, नित्यः शब्दः श्रावणत्वाच्छब्दत्ववदिति । अत्र
प्रत्यनुमानस्याङ्गसाकल्याभिमाने सदुत्तरमेव । अन्यथा साधर्म्यसमाद्यन्तर्भावः ।
तस्मादङ्गीकृतानधिकबलेन बाधचोदनं प्रकरणसम इत्युदयनः ।
एतदप्ययुक्तम्‌ । यथ प्रतिदृष्टान्तसमादावन्यतरचोदनेनैकजातित्वं
तथा साधर्म्यसमादिनाऽप्येकजातित्वसम्भवेन पृथक्करणानुपपत्तिः ।
उद्दारस्तु तद्वदेव ।

(20-2-16) अहेतुसमः

हेतोः साध्यपेक्षया पूर्वापरसहभावनिरासेन अहेतुत्वचोदनमहेतुसमः ।
यथा न तावत्‌ सर्वसाधनं साध्यपूर्वम्‌ । साध्याभावे
तन्निरूप्यसाधनत्वायोगात्‌ । नापि साधनं पश्चाद्भावि । साधनाभावे
साध्ययोगात्‌ । नापि द्वयोर्यौगपद्यम्‌ । अविशेषेण साध्यसाधनभावायोगादिति ।
अत्र कृतौ पूर्वभाविनः साधनत्वम्‌ । साधनशक्तेः परानपेक्ष्यत्वात्‌,
तद्व्यवहारस्य बुद्धिस्थेनैव साध्येनोपपत्तेः । ज्ञतौ तु यथायथं
पक्षत्रयमपि । ज्ञातत्वाज्ञातत्वाभ्यां विशेष इत्युत्तरं वाच्यम्‌ ।
तदनङ्गीकारे तु स्वन्यायविरोध इति ।

(20-2-17) अर्थापत्तिसमः

अर्थापत्त्यभासेन प्रत्यवस्थानमर्थापत्तिसमः । यथा
पर्वतोऽग्निमानित्युक्तेऽर्थदापद्यतेऽन्यदनग्निमदित्यादि । तथा च
साध्यविकलो दृष्टान्त इति । अत्रानुपपद्यमानदर्शनानुपपादके
बुद्धिरर्थापत्तिः । न चात्रानुपपद्यमानं किञ्चिदस्ति । अतो नायं
प्रसङ्ग इति वाच्यम्‌ । उक्तविपरीतापेक्षमात्रमर्थापत्तिरित्यङ्गीकारे
तु स्वन्यायविरोध इति । उपपत्तिसमवद्बीजाभावान्नेदं जात्युत्तरम्‌ ।

(20-2-18) अविशेषसमः

साधनप्रतिबन्द्या तदितरधर्मेण तद्वतां सर्वपदार्थानामविशेषा-
पादनमविशेषसमः । यथा यदि धूमवत्वात्पर्वतमहानसयोरग्निमत्वविशेषः,
तदा सर्वभावानां सत्वादनित्यत्वविशेषप्रसङ्ग इति । अत्र
व्याप्त्यादिसदसद्भावाभ्यां विशेषान्न प्रति बन्दीग्रहणमित्युत्तरं वाच्यम्‌ ।
तदनङ्गीकारेण प्रवृत्तस्य स्वन्यायविरोध इति ।

(20-2-19) उपपत्तिसमः

उभयहेतूपपत्तया प्रत्यवस्थानमुपपत्तिसम इत्येके । यथा यदि
शब्दस्यानित्यत्वोपपादकं कृतकत्वमस्तीत्यनित्यत्वमिष्यते तर्हि
नित्यत्वोपपादकमस्पर्शत्वमस्तीति नित्यत्वमपि किं नेष्यत इति ।
एतदसत्‌ । साधर्म्यसमाद्यभेदात्‌ । तस्मान्मत्पक्षेऽपि किमपि साधनं
भविष्यतीति सामान्यतः प्रत्यवस्थानमुपपत्तिसम इत्युदयनः ।
इदमप्यसत्‌ । केवलाया एव मुक्तेर्निर्बीजत्वात्‌ । प्रमाणोपपादने
तूपपादकस्य साधुत्वे सदुत्तरत्वात्‌ । असाधुत्वे तस्यैवोद्भाव्यत्वेनाजातित्वात्‌ ।

(20-2-20) उपलब्धिसमः

निर्दिष्टहेत्वभावेऽपि साध्योपलब्ध्या हेतोरप्रयोजकत्वाभिधानमुपलब्धिसम
इत्येके । यथा क्वचिद्‌ धूमवत्वाभावेऽप्यग्निमत्वोपलब्धेरप्रयोजकं
धूमवत्वमिति । उत्थानबीजाभावान्नेदं जात्युत्तरम्‌ । किन्तु हान्याद्याभास
एव । एव तस्माद्वादिवाक्यस्यावधारणे तात्पर्यमारोप्यावधारणं विकल्प्य
दूषणमुपलब्धिसम इत्युदयनः । यथा पर्वतोऽग्निमानित्युक्ते किं
पर्वत एवाग्निमानुत पर्वतोऽग्निमानेवेति । नाद्यः । महानसादेरप्यग्निमत्वात्‌ ।
न द्वितीयः । कदाचिदनग्निमत्तवादित्यादि । इदमप्यसत्‌ । तात्पर्यान्तरारोपेण
सामान्यचलत्वात्‌ । विकल्पेनोत्थानान्नेति चेन्न । अवधारणस्यैव
विकल्पेनावधारणतात्पर्यारोपापरिहारात्‌ । व्यवच्छेदवाक्यार्थरुचीनमवधारणं
स्थितमेवेति चेन्न । तेशामप्यतद्व्यावृत्त्यङ्गीकारेणैवंविधवधारणस्यानिष्टत्वात्‌ ।

(20-2-21) अनुपलब्धिसमः

उपलब्ध्यादिविषयिधर्माणां स्वात्मनि वृत्यवृत्तया तत्त्वव्याघातापादन-
मुपलब्धिसमः । यथोपलब्धि स्वात्मनि वर्तते चेदुपलब्धत्वाद्‌ घटादि-
वदनुपलब्धिः । न वर्तते चेत्तथापि तद्वदेवेत्यादि । अत्र
विषयपेक्षयोपलब्धित्वस्य स्वात्मनि वृत्त्यवृत्तिभ्यां न निवृत्तिरिति
वक्तव्यम्‌ । तदनङ्गीकारे स्वन्यायविरोधः, स्वक्रियाविरोधो वेति ।

(20-2-22) नित्यसमः

विशेषणधर्मस्य तदतद्रूपताविकल्पेन धर्मिणस्तद्विशिष्टत्वभङ्गो
नित्यसमः । यथा शब्दोऽनित्य इत्युक्तेऽनित्यत्वं नित्यमनित्यं वा । आद्ये
धर्मिणो नित्यत्वापातः । द्वितीये तन्नाशे पुनः शब्दस्य नित्यत्वापत्तिरित्यादि ।
अत्र स्वपक्षे निर्वाहान्तरविवक्षया परपक्षे दौर्घट्यापादने तात्पर्यं
चेत्सदुत्तरमेव । विशिष्टस्वरूपनिराकरणं चेत्तदादौ निर्वाहो वाच्यः ।
तदनभ्युपगमेन प्रवृत्तस्य स्वन्यायस्वक्रियाविरोधाविति ।

(20-2-23) अनित्यसमः

वादिसाधनप्रतिबन्द्या धर्मान्तरेण तद्वदतां साध्यधर्मक्त्तवापादनमनित्यसमः ।
यथा यदि कृतकत्वाच्छब्दोऽनित्यः स्यात्तर्हि सत्तवात्सर्वमनित्यं स्यादिति ।
इयमप्यविशेषसमलक्षणेनैव सङ्गृहीतत्वान्न पृथग्वाच्यैव ।

(20-2-24) कार्यसमः

हेतोः सन्दिग्धासिद्ध्या प्रत्यवस्थानं कार्यसम इति केचित्‌ । यथा शव्दो
नित्यः प्रयत्नानन्तरीयकत्वादित्युक्ते प्रयत्नानन्तरीयकत्वमुत्पाद्यत्वेन
व्यङ्ग्यत्वेन वेति सन्दिह्यत इति । इदमप्यन्यथासिध्युद्भावनत्वात्‌
सदुत्तरमेव । तस्मात्पक्षादीनामन्यतमस्यासिद्धिमुद्भाव्य तत्साधकत्वेन
स्वयमुत्प्रेक्षितस्य दूषणेन वादिसाधनभङ्गः कार्यसम इत्युदयनः ।
यथा शब्दो नित्यः कार्यत्वादित्युक्ते कार्यत्वमसिद्धम्‌ । तत्साधकं च
प्रयत्नानन्तरीयकत्वं वाच्यम्‌ । तच्चान्यथासिद्धमिति ।
इदमप्यनभिप्रेततात्पर्यारोपाच्छलमेवेति ।

(20-3) हान्याद्याभासः

प्रतिज्ञाहान्याद्यप्राप्तावपि भ्रान्त्यादिना तदुद्भावनं हान्याद्याभासः ।
स प्रमाणविरोध एव । हान्याद्याभासस्य प्राश्निकादिभिः प्रमितत्वात्‌ ।

(20-4) अप्राप्तकाले ग्रहणम्‌

उद्भावनकालमप्राप्यातिक्रम्य वा निग्रहस्थानोद्भावनमप्राप्तकाले ग्रहणम्‌ ।
तदसङ्गतमेवेति ।

(21) अपसिद्धान्तः

अपसिद्धान्तस्तु स्ववचनविरोध एव । यथा प्राभाकरस्येश्वराभ्युपगमः ।

हेत्वाभासाः

(22) हेत्वाभासः

पक्षधर्मत्वं, सपक्षे सत्वं, विपक्षाद्व्यावृत्तिरबाधितविषयत्वमसत्प्रतिपक्षत्वं
चेति हेतोः पञ्चरूपाणि । तत्र अन्वयव्यतिरेकिणः पञ्चापि विवक्षितानि ।
इतरयोस्तु चत्वारि । केवलान्वयिनो विपक्षाभावेन ततो व्यावृत्त्यभावात्‌ ।
केवलव्यतिरेकिणः सपक्षाभावेन तत्र सत्वानुपपत्तेः ।

तत्र विवक्षितरूपेषु कतिपयसहिताः कतिपयरहिता हेत्वाभासाः । ते च
असिद्धविरुद्धानेकान्तिकानध्यवसितकालात्ययापदिष्टसत्प्रतिपक्षप्रकरणसमाः ।
तत्र व्याप्तस्य पक्षधर्मत्वप्रमितिः सिद्धिः । तदभावोऽसिद्धिः ।
तद्वानसिद्धः । स चतुर्विधः । व्याप्यत्वासिद्धः, आश्रयासिद्धः,
पक्षधर्मत्वासिद्धः, एतत्प्रमित्यसिद्धश्चेति । तत्र व्याप्यत्वासिद्धो
द्विविधः । साध्यसम्बन्धरहितः सोपाधिकसम्बन्धश्चेति । आद्यो यथा ।
सर्वं क्षणिकं सत्वादिति । अयमुभयसम्बन्धाभावादव्याप्तावन्तर्भूतः ।
द्वितीयो यथा । वैधी हिंसाऽधर्मसाधनम्‌, हिंसात्वात्‌, ब्रह्महिंसावदिति ।
हिंसात्वपापसाधनयोः सम्बन्धे निषिद्धत्वस्योपाधेः सत्तवात्‌ ।

साध्यव्यापकत्वे सति साधनव्यापक उपाधिः । निषिद्धत्वं च
साध्यमधर्मसाधनत्वं व्याप्तोनि । यत्राधर्मसाधनत्वं तत्र
निषिद्धत्वमिति नियमात्‌ । न व्याप्नोति च साधनत्वाभिप्रेतं
हिंसात्वम्‌ । पक्षे हिंसात्वसद्भावेऽपि निषिद्धत्वस्याभावात्‌ ।
अयं तु विप्रतिपत्तेः प्रागव्यप्त्युन्नायकः । वैधहिंसायाः
साधनाव्यापकत्वान्निवर्तमानं निषिद्धत्वं साध्यव्यापकत्वान्निवर्तयद्‌
हिंसात्वस्य साध्याभावसंबन्धमापादयतीति । विप्रतिपत्तयुत्तरकालस्तु
प्रतिपक्षोन्नायको भवति । साधनाव्यापकत्वात्‌ । पक्षाद्‌ व्यावर्तमान
उपाधिः साध्यव्यापकत्वात्तद्‌ व्यावर्तयति । ततश्चोपाध्यभावः
साध्याभावसाधने हेतुर्भवति । वैधहिंसाऽधर्मसाधनं न भवति,
अनिषिद्धत्वात्‌, भोजनवदिति । तथा च सोपाधिकस्याव्याप्तौ प्रतिज्ञायाः
समबलविरोधे चान्तर्भावः ।

आश्रयासिद्धोपि द्विविधः । असदाश्रयः, सिद्धसाधनश्चेति । आद्यो यथा,
शशविषाणं तीक्ष्णम्‌, विषाणत्वादिति । प्रमाणविरोधाद्यसङ्कीर्णोदाहरणा-
भावादयं हेत्वाभास एव न भवति । द्वितीयो यथा, ईश्वरावादिनं प्रति
क्षित्यादिकं सकर्तृकं कार्यत्वादिति । अयमसङ्गतावन्तर्भवति ।
अनाकाङ्क्षितसाधनाय प्रवृत्तत्वात्‌ ।

पक्षधर्मत्वासिद्धोऽनेकविधः । यथा शब्दो नित्यश्चाक्षुषत्वादित्यादि ।
तत्र व्यधिकरणासिद्धो न दूषणमित्युक्तमेव । व्यर्थविशेषणासिद्धो
व्यर्थविशेष्यासिद्धश्चाधिक्येऽन्तर्भवतः । भूरियं शशविषाणोल्लिखिता
भूत्वादिति । अप्रसिद्धविशेषणासिद्धिस्तु दोषान्तरासङ्कीर्णोदाहरणाभावान्न
हेत्वाभासः । इतरः पक्षधर्मत्वासिद्धोऽसिद्धावन्तर्भवति । एतत्प्रमित्यसिद्धो
यथा । धूमवाष्पाविवेके धूमवत्तवादिति । अस्याप्यसिद्धिरेव । पक्षविपक्षयोरेव
वर्तमानो हेतुर्विरोधः । यथा शब्दो नित्यः कृतकत्वादिति । अयमपि
साध्यसम्बन्धाभावे सति तदभावसम्बन्धित्वादव्याप्तः ।

पक्षसपक्षविपक्षवृत्तिरनैकान्तिकः । यथा शब्दो नित्यः प्रमेयत्वादिति ।
अयमपि साध्यसम्बन्धित्वादव्यप्त एव । साध्यसाधकः पक्ष एव वर्तमनो
हेतुरनध्यवसितः । स त्रिविधः । तत्र सपक्षविपक्षरहितो यथा ।
सर्वमनित्यं सत्वादिति । उभयवान्‌ यथा, भूर्नित्या गन्धवत्वादिति ।
सपक्षवान्‌ विपक्षरहितो यथा । शब्दोऽभिधेयः शब्दत्वादिति । अयं
व्याप्यत्वासिद्धत्वान्न पृथग्घेत्वाभास इत्येके । अन्ये तु सपक्षविपक्षरहितो
व्याप्यत्वासिद्धः । सति सपक्षे पक्षमात्रवृत्तिः । सपक्षवान्विपक्षरहितश्च
द्वावनैकान्तिकेऽन्तर्भवत इत्याहुः । तथाहि । सव्यभिचारोऽनैकान्तिकः ।
व्यभिचारोऽन्वयतो व्यतिरेकतश्च । तत्रान्वयस्य भूमिः पक्षः सपक्षश्च ।
तदतिरेकेण विपक्षेपि वर्तमानः साधारणानैकान्तिकः । व्यतिरेकस्य भूमिर्विपक्षः
सपक्षैकदेशोऽपि । तत्र सर्वस्मिन्नपि सपक्षेऽवर्तमानोऽसाधारणानैकान्तिक इति ।
सर्वथाऽव्याप्तावन्तर्भवति । उभयसम्बन्धाभावात्‌ ।
व्यतिरेकव्याप्तिसम्भवादयं न हेत्वाभास इत्येके । अपरे तु सत्यपि सपक्षे
तत्रावर्तमानस्य किं व्याप्तिरेव । नास्त्युत केवलव्यतिरेकिवदस्तीति
सन्देहावस्कन्दनाद्धेत्वाभासत्वमित्याहुः ।

स्वपरपक्षसिद्धावपि त्रिरूणे हेतुः प्रकरणसमः । यथा विमतं मिथ्या,
दृश्यत्वादिति । सत्यत्वेऽप्यस्य वक्तुं शक्यत्वात्‌ । अयं त्वसम्भवीति
केचिदाहुः । तदसत्‌ । सत्पतिपक्षवदभिमानतः संभवात्‌ । अयमपि
प्रतिज्ञायाः समबलविरोध एवेति । पक्षाभासहेत्वाभासान्तर्भूतत्वान्न
पृथक्‌ वाच्या इत्याहुः । तदसत्‌ । प्रतिज्ञामात्रेणैव स्फुरणात्‌ ।
साधने स्वक्रियाविरोधस्वन्यायविरोधयोर्हेत्वाभासानन्तर्भावाच्च ।
स्वक्रियाविरोधो यथा । अहं मूक इति । स्वन्यायविरोधो यथा । प्रमेयं
प्रमाणानपेक्षमिति ।

एवमुदाहरणाभासानपि हेत्वाभासेऽन्तर्भावयन्तस्तेषां न पृथग्वाच्यतामाहुः ।
तथाहि । उदाहरणलक्षणरहिता उदाहरणवदवभासमाना उदाहरणाभासाः ।
तत्र साधर्म्योदाहरणे साध्यविकलो यथा । मनोऽनित्यं मूर्तत्वात्‌ ।
यन्मूर्तं तत्‌ अनित्यम्‌ । यथा परमाणुरिति । साधनविकलो यथा ।
यथा कर्मेति । उभयविकलो यथा । यथाऽऽकाश इति । आश्रयहीनो यथा ।
यथा शशविषाणमिति । अव्याप्त्यभिधानं यथा । यथा घटवदिति ।
विपरीतव्याप्त्यभिधानं यथा । यदनित्यं तन्मूर्तम्‌ । यथा घट इति ।
वैधर्म्योदाहरणे साध्याव्यावृत्तो यथा । यदनित्यं न भवति तन्मूर्तं
न भवति । यथा कर्मेति । साधनाव्यावृत्तो यथा । यथा परमाणुरिति ।
उभयाव्यावृत्तो यथा । यथा घट इति । आश्रयहीनः पूर्ववत्‌ ।
अव्याप्त्यभिधानं यथा । यथाऽऽकाश इति । विपरीतव्याप्त्यभिधानं यथा ।
यन्मूर्तं न भवति तदनित्यं न भवति । यथाऽऽकाश इति । अत्र
वैधर्म्योदाहरणस्यानुपयुक्तत्वात्तदाभासकथनमनुपयुक्तम्‌ । अव्याप्त्यभिधानं
तु न दोषो न्यूनं वा । विपरीतव्याप्त्यभिधानमप्यसङ्गतम्‌ । आश्रयहीनत्वं
चाश्रयासिद्धवददूषणम्‌ । अन्यतरवैकल्येनैव दृष्टान्तस्य
दुष्टत्वादुभयवैकल्यं न पृथग्गणणीयम्‌ । तस्मात्‌ साध्यवैकल्यं
साधनवैकल्यं च द्वयमेव दृष्टान्तदूषणम्‌ । तत्र साध्यवैकल्ये
दृष्टान्तो विपक्षो भवति । तत्र वर्तमानं साधनमनैकान्तिकं विरुद्धं वा
भवति । साधनवैकल्ये व्याप्यत्वासिद्धिरिति । दृष्टान्तदोषो
हेत्वाभासेऽन्तर्भवतीति चेन्न । दृष्टान्तोक्त्यनन्तरं प्रतिभासात्‌ ।
सपक्षान्तरे वर्तमानस्य साधनस्य दृष्टान्तीकृते सपक्षेऽवृत्ततौ
हेत्वाभासत्वानुपपत्तेश्च । तत्राप्यनुपदर्शितव्याप्तिकत्वेन व्याप्यत्वासिद्ध
इति चेन्न । तथाऽप्यर्थदोषाभावादिति ।

इति श्रीमज्जयतीर्थपूज्यचरणविरचित
प्रमाणपद्धतावनुमानपरिच्छेदः समाप्तः ।

व्स्पचे.0इन् व्स्पचे.0इन्

एजेच्त्

आगमपरिच्छेदः

आगमलक्षणम्‌

निर्दोषः शब्दः आगमः । निरभिधेयत्वेनन्वयाभावेन वा बोधकत्वं,
विपरीतबोधकत्वं, ज्ञातज्ञापकत्वं, अप्रयोजनत्वं, अनभिमतप्रयोजनत्वं,
अशक्यसाधनप्रतिपादनं, लधूपाये सति गुरूपायोपदेशनमित्यादिदोषरहितः
शब्द आगमः । निर्दोशं वाक्यमिति वा ।

विभक्यन्ता वर्णाः पदम्‌ । आकाङ्क्षा-सन्निधि-योज्यतावतां पदानां समूहो
वाक्यम्‌ । आकाङ्क्षा जिज्ञासा । सा चेतनधर्मः । तद्विषयत्वादर्थाः
साकाङ्क्षाः । तत्प्रतिपादकत्वात्‌ पदान्यपि । सन्निधिरविलम्बेनोच्चरितत्वं,
पदधर्म एव । प्रतीतान्वयस्य प्रमाणविरोधाभावो योग्यता, पदार्थधर्मः ।
तद्वाचकत्वात्‌ पदान्यपि योग्यतावन्तीत्युच्यन्ते । तत्र पदत्वेन
निरभिधेयत्वस्य, आकांक्षासन्निधिभ्यामन्वयाभावस्य, योग्यतया
विपरीतबोधकत्वस्य च निरासे सति, अशेषदोषनिरासार्थं निर्दोषग्रहणम्‌ ।

पूर्वपूर्ववर्णानुभवजनितसंस्कारसहितं, वाच्यवाचकभावसम्बन्ध-
ग्रहणसंस्कारानुगृहीतं अन्त्यवर्णसन्निकृष्टं श्रोत्रमनेकेष्वपि
वर्णेष्वेकां पदबुद्धिं जनयति । तथा पूर्वपूर्वपदानुभवजनितसंसार-
सहकृतमन्त्यपदविषयं श्रोत्रमनेकेषु पदेष्वेकां
वाक्यबुद्धिमाकाङ्क्षाद्यनुसारेण जनयति । तेन वर्णानां पदानां च
सहानवस्थितप्रतीतानामपि समुदायो युज्यते ।

आगमोऽपि समयकूश्रुतः समयस्मरणानुगृहीतः शाब्दन्यायानुसन्धानसहित
एव स्वार्थस्य बोधको न तु सत्तामात्रेण । जातिरेव वाच्या पदानां व्यक्तयस्तु
लक्ष्या इति भाट्टाः । जातिविशिष्टा व्यक्तयो वाच्या इति वैशेषिकाः ।
क्वचिज्जातिः क्वचिद्वक्तिरिति वैयाकरणाः । क्वचिज्जातिः क्वचिद्व्यक्तिः
क्वचिदाकृतिरिति नैयायिकाः । अन्यापोह इति बौद्धाः । व्यक्तय एव वाच्याः
समयप्रतिपत्तौ तु सादृश्यमुपधानमित्याचार्याः ।

अन्वयबोधकविषये विचारः

ननु समयो नाम पदानां पदार्थानां च वाच्यवाचकभावसम्बन्धः ।
स च सम्बन्धिष्वज्ञातेषु ज्ञातुमशक्य इति पदार्थज्ञानस्य प्रागेव
सिद्धत्वात्‌ किमागमस्य प्रयोजनम्‌ । उच्यते । यथा ज्ञातयोरपि
धर्मधर्मिणोः संसर्गोऽनुमानेन बोध्यते तथा ज्ञातानामेव
पदार्थानामन्वयविशेषस्याऽऽगमो बोधकः । पदानां
पदार्थमात्रविषयत्वेनान्वयबोधकं न किञ्चिदस्तीति चेत्‌ । अत्र
वर्णपदाभिव्यक्तोऽखण्डः स्फोटाख्यः शब्दोऽन्वयबोधक इति वैयाकरणा
ब्रुवते । वर्णमालेत्यपरे । वाक्यान्त्यो वर्ण इत्यन्ये ।

पदानां सान्निध्यमिति केचित्‌ । पदैरभिहिताः पदार्था एवाकाङ्क्षादिशालिन
इति भाट्टाः । सर्वेषां पक्षाणामप्रामाणिकत्वात्‌ प्रमाणविरुद्धत्वाच्च
पदान्येवान्वितस्वार्थाभिधायीनीति प्रेक्षावन्तः । तत्र प्रत्येकमपि
पदान्यन्वयविशेषाभिधानसमर्थानीति प्राभाकरः । प्रत्येकं सामान्यतो
योग्येतरान्वितस्वार्थाभिधानशक्तीनि पदानि पदान्तरसन्निधानाहितशक्त्यन्तराणि
विशेषतोऽप्यन्वितान्‌ स्वार्थानभिदधति तथाऽनुभवादित्याचार्याः ।

आगमद्वैविध्यम्‌

आगमो द्विविधः । अपौरुषेयः पौरुषेयश्चेति । तत्र अपौरुषेयो वेदः
पौरुषेयोऽन्यः । वर्णाः सर्वत्र कूटस्थनित्याः । सर्वगताश्च । पदान्यपि
नियतान्येव । तेषां पदार्थसम्बन्धोऽपि स्वाभाविक एव । तथाऽपि वाक्ये
पदानामानुपूर्वीविशेषस्य स्वतन्त्रपुरुषपूर्वकत्वभावाभावाभ्यामयं भेदः ।

आगमस्य पृथक्प्रमाणत्वसाधनम्‌

आगमोऽनुमान एवान्तर्भवतीति वैशेषिकादयः । तदसत्‌ ।
व्याप्त्याद्यननुसंधान एव वाक्यार्थप्रतीतेरनुभवात्‌ । अपौरुषेयः
पृथक्‌ प्रमाणम्‌ । पौरुषेयस्त्वनुमानमिति प्राभाकराः । तदप्यसत्‌ ।
उभयत्र सामग्रीसाम्येऽपि विशेषकल्पकाभावात्‌ । तदेतानि त्रीण्येव प्रमाणानि ।

अर्थापत्तेः अनुमानेऽन्तर्भावः

एतेष्ववार्थापत्तयादीनामन्तर्भावः । तथाहि अनुपपद्यमानार्थदर्शनात्तदुपपादके
बुद्धिरर्थापत्तिः । यथा जीवंश्चैत्रो गृहे नास्तीति ज्ञाने सति
बहिर्भावज्ञानम्‌ । अत्र यद्यप्येकैकस्य बहिर्भावलिङ्गत्वं नोपपद्यते
व्यभिचारात्‌ । तथापि चैत्रो बहिरस्ति जीवनवत्वे सति गृहेऽसत्वात्‌ ।
यो जीवन्‌ यत्र नास्ति स ततोऽन्यत्रास्ति । यथाऽहमिति ।
मिलितयोर्जीवनगृहाभावयोर्लिङ्गत्वमुपपद्यत एव ।

विरुद्धयोर्विशेषणविशेश्यभावानुपपत्तिरिति चेन्न ।
सामान्यविशेषयोरविरोधस्य स्वस्मिन्नेव दृष्टत्वात्‌ । आत्यन्तिकविरोधे
त्वर्थापत्तिरपि न प्रवर्तते । किन्तु विप्रतिपत्तया सन्देह एव भवतीति ।

सादृश्यज्ञानसाधनमुपमानम्‌ । तत्र तेनायं सदृशः सदृशाविमावित्यादि
वा ज्ञानं प्रत्यक्षजम्‌ । गोगवयौ सदृशाविति वाक्यजं त्वागम एव ।
गृह्यमाणे स्मर्यमाणसादृश्यं दृष्ट्वा स्मर्यमाणे यद्‌ गृह्यमाणसादृश्यं
प्रत्येति तदनुमानमेव । ननु अनुभूयमानगतत्वेन प्रतीयमानं सादृश्यं
करणम्‌ । स्मर्यमाणगतं प्रमेयम्‌ । तत्कथमनयोर्व्यधिकरणयोलिंङ्ग-
लिङ्गभाव इति चेन्न स गौरेतद्गवयसदृशः । अस्य गवयस्य
तद्गोसदृशत्वात्‌ । यो यत्सदृशः स तत्सदृशः । यथा यमो
यमान्तरेणेति व्याप्तिसम्भवेन व्यधिकरणस्यादोषत्वात्‌ ।
एतद्नवयगतसादृश्यप्रतियोगित्वस्य वा लिङ्गत्वेन सामानाधिकरण्याच्चेति ।

अभावप्रमाणम्‌

अभावज्ञानकरणमभावप्रमाणम्‌ । तत्र इदानीं कौरवाद्यभावो
भारताद्यागमादवगम्यते । देवदत्तस्य चक्षुराद्यभावो रूपाद्यदर्शनलिङ्गगम्यः ।
सुखाद्यभावप्रमितिस्तु साक्षिप्रत्यक्षेणैव । पुरोवृत्तिघटाद्यभावप्रमितिस्तु
ज्हटिति जायमाना प्रत्यक्षफलमेव । न त्वनुपलब्धिमात्रजन्या अपरोक्षज्ञानत्वात्‌ ।
अनुपलब्धिस्त्ववर्जनीयसन्निधिरेव । यत्र त्वन्धकारे
हस्तप्रसारणादिरूपपरामर्शेन घाटाभावं प्रत्येति न तदाऽनुपलब्धिः
करणम्‌ । किन्तु लिङ्गत्वेनैव अत्र घटो नस्ति । योग्यत्वे
सत्यनुपलभ्यमानत्वादिति । एवं प्रातर्गजाद्यभावज्ञानमनुपलब्धिलिङ्गजन्यम्‌ ।
अभावस्येन्द्रियसन्निकर्षानुपपत्तिरिति चेन्न । भाववदभावस्यापीन्द्रियसन्निकर्षे
बाधकाभावात्‌ । बहुलज्ञानेऽल्पज्ञानं सम्भवः । यथा शतमस्तीति जाने
पञ्चाशज्जहानम्‌ । तदप्यनुमानमेव । देवदत्तः पञ्चाशद्वान्‌ शतवत्वात्‌ ।
यथाऽहमिति प्रयोगसंभवात्‌ । प्रसक्तप्रतिषेधे परिशिष्यमाणे बुद्धिः
परिशेषः । यथा देवदत्तयज्ञत्तावेताविति ज्ञाने सत्येकस्मिन्नायं यज्ञदत्त
इति प्रतिषेधे देवदत्तबुद्धिः । इयमनुमानजन्या । अयं देवदत्तः
देवदत्तयज्ञदत्तयोरन्यतरत्वे सति अयज्ञदत्तत्वात्‌ । व्यतिरेकेण
यज्ञदत्तवदिति प्रयोगोपपत्तेः । उपक्रमादीन्यप्यनुमानान्येव ।
अनिर्दिष्टप्रवक्तृकं प्रवादपारम्पर्यमैतिह्यम्‌ । यथाऽत्र वटे
वैश्रवणोऽस्तीति वाक्यम्‌ । तदागम एव । एवमन्यान्यपि
प्रमाणान्युक्तेष्वेवान्तर्भाव्यानि ।

प्रमाणानां प्रामाण्यनिर्णयः

नन्वेतेषां प्रमाणानां प्रामाण्यमप्रमाणानामप्रामाण्यं च केनोत्पद्यते केन वा
ज्ञायत इति चेत्‌ उच्यते । तत्र ज्ञानानामुभयं स्वत एवेति साङ्ख्या मन्यन्ते ।
ज्ञानजनकातिरिक्तजनकानपेक्षित्वमुत्पत्तौ स्वतस्त्वम्‌ ।
ज्ञानज्ञापकातिरिक्तज्ञापकानपेक्षत्वं ज्ञप्तौ स्वतस्त्वम्‌ । उभयं परत
एवेति नैयायिकादयः । ज्ञानजनकातिरिक्तकारणजन्यत्वमुत्पत्तौ परतस्त्वम्‌ ।
ज्ञानज्ञापकातिरिक्तप्रमाणापेक्षत्वं ज्ञाप्तौ परतस्त्वम्‌ । तत्र
ज्ञानमिन्द्रियादिजन्यम्‌ । प्रामाण्यं पुनरिन्द्रियादिगुणजन्यम्‌ । तथाऽप्रामाण्यं
तद्दोषजन्यम्‌ । एवं ज्ञानं मानसप्रत्यक्षवेद्यम्‌ । तत्र प्रामाण्यप्रामाण्यं
च संवादविसंवादलिङ्गम्यमिति । प्रामाण्यं परतोऽप्रामाण्यं स्वत इति बौद्धाः ।
प्रामाण्यं स्वतोऽप्रामाण्यं परत इति पक्षमङ्गीकुर्वाणा अपि भाट्टाः
प्रामाण्यविशिष्टं ज्ञानं ज्ञातताविशेषेणानुमीयत इति ज्ञप्तौ स्वतस्त्वम्‌ ।
अप्रामाण्यं तु विसंवादाद्यनुमानान्तरवेद्यमिति परतस्त्वं मन्यते ।
स्वप्रकाशज्ञानेनैव प्रामाण्यविशिष्टज्ञानं सिद्ध्यति । अप्रामाण्यं तु
नास्त्येवेति प्राभाकराः । इन्द्रियादिमात्रेणैव प्रामान्यविशिष्टं ज्ञानमुत्पद्यते ।
गुणास्त्वकिञ्चित्कराः । अप्रामाण्यं दोषसहकृतेन्द्रियादिभिरुत्पद्यते ।
तथा ज्ञानं तत्प्रामाण्यं च साक्षिणैव ज्ञायते । अप्रमाणज्ञानस्वरूपमात्रं
साक्षिवेद्यम्‌ । तदप्रामाण्यं त्वनुमेयमित्याचार्याः ।

करणानां तु ज्ञानजनकत्वशक्तिरेव स्वकारणासादिता प्रामाव्यजनकत्वशक्तिः ।
अप्रामाण्यजनने त्वन्या शक्तिर्दोषवशदाविर्भवति । ज्ञप्तिस्तु परत एव ।
इन्द्रियादिस्वरूपस्य यथायथं स्वप्रमाणवेद्यत्वात्‌ ।
यथार्थज्ञानसाधनत्वस्यानुमानवेद्यत्वादिति । तदेवंभूतैः प्रमाणैः
पदार्थानां नित्यानित्यत्वादिकं निश्चित्य विषयेषु विरक्तस्य
शमदमादिसम्पत्तिमतो वासुदेवैकशरणस्य तद्विषयाणि
श्रवणमनननिदिध्यासनान्यादरनैरन्तर्याभ्यां बहुकालमनुष्ठितवतो
भगवत्साक्षात्कारे सत्यत्युद्रिक्तया भक्त्या भगवत्प्रसादादशेषानिष्ट-
निवृत्तिविशिष्टानन्दादिस्वरूपाविर्भावलक्षणा मुक्तिर्भवतीति ।

जयतीर्थमुनीन्द्रेण बालबोधाय निर्मिता ।
प्रमाणपद्धतिर्भूयात्‌ प्रीत्यै माधवमध्वयोः ॥

इति श्रीमज्जयतीर्थपूज्यचरणविरचित
प्रमाणपद्धतावागमपरिच्छेदः सम्पूर्णः ।

॥ ग्रन्थश्चायं संपूर्णः ॥

"https://sa.wikisource.org/w/index.php?title=प्रमाणपद्धतिः&oldid=399748" इत्यस्माद् प्रतिप्राप्तम्