धर्मकीर्तिविरचितम् प्रमाणवार्तिकम्

प्रथमः परिच्छेदः सम्पाद्यताम्

प्रमाणसिद्धिः

विधूतकल्पनाजालगम्भीरोदारमूर्तये ।
नमः समन्तभद्राय समन्तस्फरणत्विषे ॥ प्र॰वा॰१.१ ॥

प्रायः प्राकृतसक्तिरप्रतिबलप्रज्ञो जनः केवलम् ।
नानर्थ्येव सुभाषितैः परिगतो विद्वेष्ट्यपीर्ष्यामलैः ।
तेनायं न परोपकार इति नश्चिन्तापि चेतश्चिरम् सूक्ताभ्यासविवर्धितव्यसनमित्यत्रानुबद्धस्पृहम् ॥ प्र॰वा॰१.२ ॥

प्रमाणमविसंवादि ज्ञानमर्थक्रियास्थितिः ।
अविसंवादनं शाब्देऽप्यभिप्रायनिवेदनात् ॥ प्र॰वा॰१.३ ॥

वक्तृव्यापारविषयो योऽर्थो बुद्धौ प्रकाशते ।
प्रामाण्यं तत्र शब्दस्य नाथतत्त्वनिबन्धनम् ॥ प्र॰वा॰१.४ ॥

गृहीतग्रहणान्नेष्टं सांवृतम् धीप्रमाणता ।
प्रवृत्तेस्तत्प्रधानत्वात् हेयोपादेयवस्तुनि ॥ प्र॰वा॰१.५ ॥

विषयाकारभेदाच्च धियोऽधिगमभेदतः ।
भावादेवास्य तद्भावे स्वरूपस्य स्वतो गतिः ॥ प्र॰वा॰१.६ ॥

प्रामाण्यं व्यवहारेण शास्त्रं मोहनिर्वतनम् ।
अज्ञातार्थप्रकाशो वा स्वरूपाधिगतेः परम् ॥ प्र॰वा॰१.७ ॥

प्राप्तं सामान्यविज्ञानमविज्ञाते स्वलक्षणे ।
यज्ज्ञानमित्यभिप्रायात् स्वलक्षणविचारतः ॥ प्र॰वा॰१.८ ॥

तद्वत् प्रमाणं भगवानभूतविनिवृत्तये ।
भूतोक्तिः साधनापेक्षा ततो युक्ता प्रमाणता ॥ प्र॰वा॰१.९ ॥

नित्यं प्रमाणं नैवास्ति प्रामाण्याद्वस्तुसद्गतेः ।
ज्ञेयानित्यतया तस्या अध्रौव्यात्क्रमजन्मनाम् ॥ प्र॰वा॰१.१० ॥

नित्यादुत्पत्तिविश्लेषादपेक्षाया अयोगतः ।
कथञ्चिन्नोपर्कायत्वात् अनित्येऽप्यप्रमाणता ॥ प्र॰वा॰१.११ ॥

स्थित्वाप्रवृत्तिः संस्थानविशेषार्थक्रियादिषु ।
इष्टसिद्धिरसिद्धिर्वा दृष्टान्ते संशयोऽथवा ॥ प्र॰वा॰१.१२ ॥

सिद्धं यादृगधिष्ठातृभावाभावानुवृत्तिमत् ।
सन्निवेशादि तद्युक्तं तस्माद् यदनुमीयते ॥ प्र॰वा॰१.१३ ॥

वस्तुभेदे प्रसिद्धस्य शब्दसाम्यादभेदिनः ।
न युक्तानुमितिः पाण्डुद्रव्यादिव हुताशने ॥ प्र॰वा॰१.१४ ॥

अन्यथा कुम्भकारेण मृद्विकारस्य कस्यचित् ।
घटादेः करणात् सिध्येद् वल्मीकस्यापि तत्कृतिः ॥ प्र॰वा॰१.१५ ॥

साध्येनानुगमात् कार्ये सामान्येनापि साधने ।
सम्बन्धिभेदाद् भेदोक्तिदोषः कार्यसमो मतः ॥ प्र॰वा॰१.१६ ॥

जात्यन्तरे प्रसिद्धस्य शब्दसामान्यदर्शनात् ।
न युक्तं साधनं गोत्वाद् वागादीनां विषाणवत् ॥ प्र॰वा॰१.१७ ॥

विवक्षापरतन्त्रत्वान्न शब्दाः सन्ति कुत्र वा ।
तद्भावादर्थसिद्धौ तु सर्व सर्वस्य सिध्यति ॥ प्र॰वा॰१.१८ ॥

एतेन कापिलादीनाम् अचैतन्यादि चिन्तितम् ।
अनित्यादेश्च चैतन्यं मरणात् त्वगपोहतः ॥ प्र॰वा॰१.१९ ॥

वस्तुस्वरूपे सिद्धेऽयं न्यायः सिद्धे विशेषणम् ।
अबाधकमसिद्धावप्याकाशाश्रयवद् ध्वनेः ॥ प्र॰वा॰१.२० ॥

असिद्धावपि शब्दस्य शिद्धे वस्तुनि सिध्यति ।
औलूक्यस्य यथा बौद्धेनोक्तं मूर्त्यादिसाधनम् ॥ प्र॰वा॰१.२१ ॥

तस्यैव व्यभिचारादौ शब्देऽप्यव्यभिचारिण ।
दोषवत् साधनं ज्ञेयं वस्तुनो वस्तुसिद्धितः ॥ प्र॰वा॰१.२२ ॥

यथा तत्कारणं वस्तु तथैव तदकारणम् ।
यदा तत्कारणं केन मतं नेष्टमकारणम् ॥ प्र॰वा॰१.२३ ॥

शस्त्रौषधाभिसम्बन्धाच्चैत्रस्य व्रणरोहणे ।
असम्बद्धस्य किं स्थाणोः कारणत्वं न कल्प्यते ॥ प्र॰वा॰१.२४ ॥

स्वभावभेदेन विना व्यापारोऽपि न युज्यते ।
नित्यस्याव्यतिरेकित्वात् सामर्थ्य च दुरन्वयम् ॥ प्र॰वा॰१.२५ ॥

येषु सत्सु भवत्येव यत्तेभ्योऽन्यस्य कल्पने ।
तद्धेतुत्वेन सर्वत्र हेतुनामनवस्थितिः ॥ प्र॰वा॰१.२६ ॥

स्वभावपरिणामेन हेतुरङ्कुरजन्मनि ।
भूम्यादिस्तस्य संस्कारे तद्विशेषस्य दर्शनात् ॥ प्र॰वा॰१.२७ ॥

यथा विशेषेण विना विषयेन्द्रियसंहतिः ।
बुद्धेर्हेतुस्तथेदं चेन्न तत्रापि विशेषतः ॥ प्र॰वा॰१.२८ ॥

पृथक् पृथगशक्तानां स्वभावातिशयेऽसति ।
संहतावप्यसामर्थ्य स्यात् सिद्धोऽतिशयस्ततः ॥ प्र॰वा॰१.२९ ॥

तस्मात् पृथगशक्तेषु येषु सम्भाव्यते गुणः ।
संहतौ हेतुता तेषां नेश्वरादेरभेदतः ॥ प्र॰वा॰१.३० ॥

प्रामाण्यञ्च परोक्षार्थज्ञानं यत्साधनस्य च ।
अभावान् नास्त्यनुष्ठानमिति केचित् प्रचक्षते ॥ प्र॰वा॰१.३१ ॥

ज्ञानवान् मृग्यते कश्चित् तदुक्तप्रतिपत्तये ।
अज्ञोपदेशकरणे विप्रलम्भनशङ्किभिः ॥ प्र॰वा॰१.३२ ॥

तस्मादनुष्ठेयगतं ज्ञानमस्य विचार्यताम् ।
कीटसंख्यापरिज्ञानं तस्य नः क्वोपयुज्यते ॥ प्र॰वा॰१.३३ ॥

हेयोपादेयतत्त्वस्य साभ्युपायस्य वेदकः ।
यः प्रमाणमसाविष्टो न तु सवस्य वेदकः ॥ प्र॰वा॰१.३४ ॥

दूरं पश्यतु वा मा वा तत्त्वमिष्टं तु पश्यतु ।
प्रमाणं दूरदर्शी चेदेत गृध्रानुपास्महे ॥ प्र॰वा॰१.३५ ॥

साधनं करुणाभ्यासात् सा बुद्धेर्देहसंश्रयात् ।
असिद्धिऽभ्यास इति चेन्नाश्रयप्रतिषेधतः ॥ प्र॰वा॰१.३६ ॥

प्राणापानेन्द्रियधियां देहादेव न केवलात् ।
सजातिनिरपेक्षाणां जन्म जन्मपरिग्रहे ॥ प्र॰वा॰१.३७ ॥

अतिप्रसङ्गात्य द्दृष्टं प्रतिसन्धानशक्तिमत् ।
किमासीत् तस्य यन्नास्ति पश्याद् येन न सन्धिमत् ॥ प्र॰वा॰१.३८ ॥

न स कश्चित् पृथिव्यादेरंशो यत्र न जन्तवः ।
संस्वेदजाद्या जायन्ते सर्व बीजात्मकं ततः ॥ प्र॰वा॰१.३९ ॥

तत् सजात्यनपेक्षाणामक्षादीनां समुद्भवे ।
परिणमो यथैकस्य स्यात् सर्वस्याविशेषतः ॥ प्र॰वा॰१.४० ॥

प्रत्येकमुपघातेऽपि नेन्द्रियाणां मनोमतेः ।
उपघातोऽस्ति भङ्गेऽस्यास्तेषां भङ्गश्च दृश्यते ॥ प्र॰वा॰१.४१ ॥

तस्मात् स्थित्याश्रयो बुद्धेर्बुद्धिमेव समाश्रितः ।
कश्चिन्निमित्तमक्षाणां तस्मादक्षाणि बुद्धितः ॥ प्र॰वा॰१.४२ ॥

यादृश्याक्षेपिका सासीत् पश्चादप्यस्तु तादृशी ।
तज्ज्ञानैरुपकार्यत्वादुक्तं कायाश्रितं मनः ॥ प्र॰वा॰१.४३ ॥

यद्यप्यक्षैर्विना बुद्धिर्न तान्यपि तया विना ।
तथाप्यन्योऽन्यहेतुत्वं ततोऽप्यन्योऽन्यहेतुके ॥ प्र॰वा॰१.४४ ॥

नाक्रमात् क्रमिणो भावो नाप्यपेक्ष्याविशेषिणः ।
क्रमाद् भवन्ती धीः कायात् क्रमं तस्यापि शंसति ॥ प्र॰वा॰१.४५ ॥

प्रतिक्षणमपूर्वस्य पूर्वः पूर्वः क्षणो भवेत् ।
तस्य हेतुरतो हेतुर्दृष्ट एवास्तु सर्वदा ॥ प्र॰वा॰१.४६ ॥

चित्तान्तरस्य सन्धाने को विरोधोऽन्त्यचेतसः ।
तद्वदप्यर्हतश्चित्तसन्धानं कुतो मतम् ॥ प्र॰वा॰१.४७ ॥

असिद्धार्थः प्रमाअणेन किं सिद्धान्तोऽनुगम्यते ।
हेतोर्वैकल्यतस्तच्चेत् किं तदेवात्र नोदितम् ॥ प्र॰वा॰१.४८ ॥

तद्धीवद् ग्रहणप्राप्तेर्मनोज्ञानं न सेन्द्रियात् ।
ज्ञानोत्पादनसामर्थ्यभेदान्न सकलादपि ॥ प्र॰वा॰१.४९ ॥

अचेतनत्वान्नान्यस्माद् हेत्वभेदात् सहस्थितिः ।
अक्षवद् रूपरसवद् अर्थद्वारेण विक्रिया ॥ प्र॰वा॰१.५० ॥

सत्तोपकारिणी यस्य नित्यं तदनुबन्धतः ।
स हेतुः सप्तमी तस्मादुत्पादादिति चोच्यते ॥ प्र॰वा॰१.५१ ॥

अस्तूपकारको वापि कदाचिच्चित्तसन्ततेः ।
वह्नयादिवद् घटादिनां विनिवृत्तिर्न तावता ॥ प्र॰वा॰१.५२ ॥

अनिवृत्तिप्रसङ्श्च देहे तिष्ठति चेतसः ।
तद्भावभावाद् वश्यत्वात् प्राणापानौ ततो न तत् ॥ प्र॰वा॰१.५३ ॥

प्रेरणाकर्षणे वायोः प्रयत्नेन विना कुतः ।
निर्ह्रासाअतिशयापत्तिर्निर्ह्रासातिशयात् तयोः ॥ प्र॰वा॰१.५४ ॥

तुल्यः प्रसङ्गोऽपि तयोः न तुल्यं चित्तकारणे ।
स्थित्यावेधकमन्यच्च यतः कारणमिष्यते ॥ प्र॰वा॰१.५५ ॥

न दोषैर्विगुणो देहो हेतुर्वर्त्यादिवद् यदि ।
मृते शमीकृते दोषे पुनरुज्जीवनं भवेत् ॥ प्र॰वा॰१.५६ ॥

निवृत्तेऽप्यनले काष्ठविकाराविनिवृत्तिवत् ।
तस्यानिवृत्तिरिति चेन्न चिकित्साप्रयोगतः ॥ प्र॰वा॰१.५७ ॥

अपुनर्भावतः किञ्चद् विकारजननं क्वचित् ।
चिञ्चिद् विपर्ययादग्निर्यथा काष्ठसुवर्णयोः ॥ प्र॰वा॰१.५८ ॥

आद्यस्याल्पोऽप्यसंहार्यः प्रत्यानेयस्तु यत्कृतः ।
विकारः स्यात् पुनर्भावः तस्य हेम्निखरत्ववत् ॥ प्र॰वा॰१.५९ ॥

दुर्लभत्वात् समाधातुरसाध्यं किञ्चिदीरितम् ।
आयुःक्षयाद् वा दोषे तु केवले नास्त्यसाध्यता ॥ प्र॰वा॰१.६० ॥

मृते विषादिसंहारात् तंद्दशच्छेदतोऽपि वा ।
विकारहेतोर्विगमे स नोच्छवसिति स नोच्छ्वसिति किं पुनः ॥ प्र॰वा॰१.६१ ॥

उपादानाविकारेण नोपादेयस्य विक्रिया ।
कर्तु शक्याविकारेण मृदः कुण्डादिके यथा ॥ प्र॰वा॰१.६२ ॥

अविकृत्य हि यद् वस्तु यः पदार्थो विकार्यते ।
उपादानं न तत् तस्य युक्तं गोगवयादिवत् ॥ प्र॰वा॰१.६३ ॥

चेतःशरीरयोरेवम् तद्धेतोः कार्यजन्मनः ।
सहकारात् सहस्थानमग्निताम्रद्रवत्ववत् ॥ प्र॰वा॰१.६४ ॥

अनाश्रयात् सदसतोर्नाश्रयः स्थितिकारणम् ।
सतश्चेदाश्रयो नास्याः स्थातुरव्यतिरेकतः ॥ प्र॰वा॰१.६५ ॥

व्यतिरेकेऽपि तद्धेतुस्तेन भावस्य किं कृतम् ।
अबिनाशप्रसङ्गः स नाशहेतोर्मतो यदि ॥ प्र॰वा॰१.६६ ॥

तुल्यः प्रसङ्गस्तत्रापि किं पुनः स्थितिहेतुना ।
आ नाशकागमात् स्थानं ततश्चेद् वस्तुधर्मता ॥ प्र॰वा॰१.६७ ॥

नाशस्य सत्यबाधोऽसाविति कि स्थितिहेतुना ।
यथा जलादेराधार इति चेत् तुल्यमत्र च ॥ प्र॰वा॰१.६८ ॥

प्रतिक्षणविनाशे हि भवानां भावसन्ततेः ।
तथोत्पत्तेः सहेतुत्वादाश्रयोऽयुक्तमन्यथा ॥ प्र॰वा॰१.६९ ॥

स्यादाधारो जलादीनां गमनप्रतिबन्धतः ।
अगतीनां किमाधारैर्गुणसामान्यकर्मणाम् ॥ प्र॰वा॰१.७० ॥

एतेन समवायश्च समवायि च कारणम् ।
व्यवस्थितत्वं जात्यादेर्निरस्तमनपाश्रयात् ॥ प्र॰वा॰१.७१ ॥

परतो भावानाशश्चेत् तस्य किं स्थितिहेतुना ।
स विनश्येद् विनाप्यन्यैरशक्ताः स्थितिहेतवः ॥ प्र॰वा॰१.७२ ॥

स्थितिमान् नाश्रयः सर्वः सर्वोत्पत्तै च साश्रयः ।
तस्मात् सर्वस्य भावस्य न विनाशः कदाचन ॥ प्र॰वा॰१.७३ ॥

स्वयं विनश्वरात्मा चेत् तस्य कः स्थापकः परः ।
स्वयं न नश्वरात्मा चेत् तस्य कः स्थापकः परः ॥ प्र॰वा॰१.७४ ॥

बुद्धिव्यापारभेदेन निर्ह्रासातिशयावपि ।
प्रज्ञादेर्भवतो देहनिर्ह्रासतिशयौ विना ॥ प्र॰वा॰१.७५ ॥

इदं दीपप्रभादीनामाश्रितानां न विद्यते ।
स्यात् ततोऽपि विशेषोऽस्य न चित्तेऽनुपकारिण ॥ प्र॰वा॰१.७६ ॥

रागादिवृद्धिः पुष्ट्यादेः कदाचित् सुखदुःखजा ।
तयोश्च धातुसाम्यादेरन्तरर्थस्य सन्निधेः ॥ प्र॰वा॰१.७७ ॥

एतेन सन्निपातादेः स्मृतिभ्रंशादयो गताः ।
विकारयति धीरेव ह्यन्तरर्थविशेषजा ॥ प्र॰वा॰१.७८ ॥

शार्दू लशोणितादीनां सन्तानातिशये क्वचित् ।
मोहादयः सम्भवन्ति श्रवणेक्षणतो यथा ॥ प्र॰वा॰१.७९ ॥

तस्मात् स्वस्यैव संस्कारं नियमेनानुवर्तते ।
तन्नान्तरीयकं चित्तमतश्चित्तसमाश्रितम् ॥ प्र॰वा॰१.८० ॥

यथा श्रुतादिसंस्कारः कृतश्चेतसि चेतसि ।
कालेन व्यज्यतेऽभेदात् स्याद् देहेऽपि ततो गुणः ॥ प्र॰वा॰१.८१ ॥

अनन्यसत्त्वनेयस्य हीनस्थानपरिग्रहः ।
आत्मस्नेहवतो दुःखसुखत्यागाप्तिवाञ्छया ॥ प्र॰वा॰१.८२ ॥

दुःखे विपर्यासमतिः तृष्णा चाबन्धकारणम् ॥

जन्मिनो यस्य ते न स्तो न स जन्माधिगच्छति ॥ प्र॰वा॰१.८३ ॥

गत्यागती न दृष्टे चेदिन्द्रियाणामपाटवात् ।
अदृष्टिर्मन्दनेत्रस्य तनुधूमागतिर्यथा ॥ प्र॰वा॰१.८४ ॥

तनुत्वान्मूर्तमपि तु किञ्चित् क्वचिदशक्तिमत् ।
जलवत् सूतवद्धेम्नि नादृष्टेनासदेव वा ॥ प्र॰वा॰१.८५ ॥

पाण्यादिकम्पे सर्वस्य कम्पप्राप्तेर्विरोधिनः ।
एकस्मिन् कर्मणोऽयोगात् स्यात् पृथक् सिद्धिरन्यथा ॥ प्र॰वा॰१.८६ ॥

एकस्य चावृतौ सर्वस्यावृतिः स्यादनावृतौ ।
दृश्येत रक्ते चैकस्मिन् रागोऽरक्तस्य वागतिः ॥ प्र॰वा॰१.८७ ॥

नास्त्येकसमुदायोऽस्मादनेकत्वेऽपि पूर्ववत् ।
अविशेषादणुत्वाच्च न गतिश्चेन्न सिध्यति ॥ प्र॰वा॰१.८८ ॥

अविशेषो विशिष्टानामैन्द्रियत्वमतोऽनणुः ।
एतेनावरणादीनामभावश्च निराकृतः ॥ प्र॰वा॰१.८९ ॥

कथं वा सूतहेमादिमिश्रं तप्तोपलादि वा ।
दृश्यं पृथगशक्तानामक्षादीनां गतिः कथम् ॥ प्र॰वा॰१.९० ॥

संयोगाच्चेत् समानोऽत्र प्रसङ्गो हेमसूतयोः ।
दृश्यः संयोग इति चेत् कुतोऽदृश्याश्रये गतिः ॥ प्र॰वा॰१.९१ ॥

रसरूपादियोगश्च संयोग उपचारतः ।
इष्टश्चेद् बुद्धिभेदोऽस्तु पंक्तिर्दिर्घेति वा कथम् ॥ प्र॰वा॰१.९२ ॥

संख्यासंयोगकर्मादेरपि तद्वत् स्वरूपतः ।
अभिलापाच्च भेदेन रूपं बुद्धौ न भासते ॥ प्र॰वा॰१.९३ ॥

शब्दज्ञाने विकल्पेन वस्तुभेदानुसारिणा ।
गुणादिष्विव कल्प्यार्थे नष्टाजातेषु वा यथा ॥ प्र॰वा॰१.९४ ॥

मतो यद्युपचारोऽत्र स इष्टो यन्निबन्धनः ।
स एव सर्वभावेषु हेतुः कि नेष्यते तयोः ॥ प्र॰वा॰१.९५ ॥

उपचारो न सर्वत्र यदि भिन्नविशेषणम् ।
मुख्यमित्येव च कुतोऽभिन्ने भिन्नार्थतेति चेत् ॥ प्र॰वा॰१.९६ ॥

अनर्थान्तरहेतुत्वेऽप्यपर्यायः सितादिषु ।
संख्यादियोगिनः शब्दास्तत्राप्यर्थान्तरं यदि ॥ प्र॰वा॰१.९७ ॥

गुणद्रव्याविशेषः स्याद् भिन्नो व्यावृत्तिभेदतः ।
स्यादनर्थान्तरार्थत्वेऽप्यकर्माद्रव्यशब्दवत् ॥ प्र॰वा॰१.९८ ॥

व्यतिरेकीव यच्चापि सूच्यते भाववाचिभिः ।
संख्यादितद्वतः शब्दैस्तद्धर्मान्तरभेदकम् ॥ प्र॰वा॰१.९९ ॥

श्रुतिस्तन्मात्रजिज्ञासोरनाक्षिप्ताखिलापरा ।
भिन्नं धर्ममिवाचष्टे योगोऽङ्गुल्या इति क्वचित् ॥ प्र॰वा॰१.१०० ॥

युक्ताङ् गुलीति सर्वेषामाक्षेपाद् धर्मिवाचिनी ।
ख्यातैकार्थाभिधानेऽपि तथा बिहितसंस्थितिः ॥ प्र॰वा॰१.१०१ ॥

रूपादिशक्तिभेदानामनाक्षेपेण वर्तते ।
तत्समानफलाहेतुव्यवच्छेदे घटश्रुतिः ॥ प्र॰वा॰१.१०२ ॥

अतो न रूपं घट इत्येकाधिकररण श्रुतिः ।
भेदोऽयमीदृशो जातिसमुदायाभिधायिनोः ॥ प्र॰वा॰१.१०३ ॥

रूपादयो घटस्येति तत्सामान्योपसर्जनाः ।
तच्छक्तिभेदाः ख्याप्यन्ते वाच्योऽन्योऽपि दिशानया ॥ प्र॰वा॰१.१०४ ॥

हेतुत्वे च समस्तानामेकाङ्गविकलेऽपि न ।
प्रत्येकमपि सामर्थ्ये युगपद् बहुसम्भवः ॥ प्र॰वा॰१.१०५ ॥

नानेकत्वस्य तुल्यत्वात् प्राणापानौ नियामकौ ।
एकत्वेऽपि बहुव्यक्तिस्तद्धेतोर्नित्यसन्निधेः ॥ प्र॰वा॰१.१०६ ॥

नानेकहेतुरिति चेन्नाविशेषात् क्रमादपि ।
नैकप्राणेऽप्यनेकार्थग्रहणन्नियमस्ततः ॥ प्र॰वा॰१.१०७ ॥

एकयानेकविज्ञाने बुद्ध्यास्तु सकृदेव तत् ।
अविरोधात् क्रमेणापि माभूत् तदविशेषतः ॥ प्र॰वा॰१.१०८ ॥

बहवः क्षणिकाः प्राणा अस्वजातीयकालिकाः ।
तादृशामेव चित्तानां कल्प्यन्ते यदि कारणम् ॥ प्र॰वा॰१.१०९ ॥

क्रमवन्तः कथं ते स्युः क्रमवद्धेतुना विना ।
पूर्वस्वजातिहेतुत्वे न स्यादाद्यस्य सम्भवः ॥ प्र॰वा॰१.११० ॥

तद्धेतुस्तादृशो नास्ति सति वानेकता ध्रुवम् ।
प्राणानां भिन्नदेशत्वात् सकृज्जन्म धियामतः ॥ प्र॰वा॰१.१११ ॥

यद्येककालिकोऽनेकोऽप्येकचैतन्यकारणम् ।
एकस्यापि व वैकल्ये स्यान्मन्दश्वसितादिषु ॥ प्र॰वा॰१.११२ ॥

अथ हेतुर्यथाभावं ज्ञानेऽपि स्याद् विशिष्टता ।
न हि तत् तस्य कार्य यद् यस्य भेदान्न्न भिद्यते ॥ प्र॰वा॰१.११३ ॥

विज्ञानं शक्तिनियमादेकमेकस्य कारणम् ।
अन्यार्थासक्तिविगुणे ज्ञाने चार्थान्तराग्रहात् ॥ प्र॰वा॰१.११४ ॥

शरीरात् सकृदुत्पन्ना धीः स्वजात्या नियम्यते ।
परतश्चेत् समर्थस्य देहस्य विरतिः कुतः ॥ प्र॰वा॰१.११५ ॥

अनाश्रयान्निवृत्ते स्याच्छरीरे चेतसः स्थितिः ।
केवलस्येति चेच्चित्तसन्तानस्थितिकारणम् ॥ प्र॰वा॰१.११६ ॥

तद्धेतुवृत्तिलाभाय नाङ्गतां यदि गच्छति ।
हेतुर्देहान्तरोत्पत्तौ पञ्चायतनमैहिकम् ॥ प्र॰वा॰१.११७ ॥

तदङ्गभावहेतुत्वनिषेधेऽनुपलम्भनम् ।
अनिश्चयकरं प्रोक्तं इन्द्रियाद्यपि शेषवत् ॥ प्र॰वा॰१.११८ ॥

दृष्टा च सक्तिः पूर्वेषामिन्द्रियाणां स्वजातिषु ।
विकारदर्शनात् सिद्धमपरापरजन्म च ॥ प्र॰वा॰१.११९ ॥

शरीराद् यदि तज्जन्म प्रसङ्गः पूर्ववद् भवेत् ।
चित्ताच्चेत् तत एवास्तु जन्म देहान्तरस्य च ॥ प्र॰वा॰१.१२० ॥

तस्मान्न हेतुवैकल्यात् सर्वेषामन्त्यचेतसाम् ।
असन्धिरीदृशं तेन शेषवत् साधनं मतम् ॥ प्र॰वा॰१.१२१ ॥

अभ्यासेन विशेषेऽपि लङ्घनोदकतापवत् ।
स्वभावातिक्रमो मा भूदिति चेद् आहितः स चेत् ॥ प्र॰वा॰१.१२२ ॥

पुनर्यत्नमपेक्षेत यदि स्याच्चास्थिताश्रयः ।
विशेषो नैव वर्धेत स्वभावश्च न तादृशः ॥ प्र॰वा॰१.१२३ ॥

तत्रोपयुक्तशक्तीनां विशेषानुत्तरान् प्रति ।
साधनानामसामार्थ्यान्नित्यं चानाश्रयस्थितेः ॥ प्र॰वा॰१.१२४ ॥

विशेषस्यास्वभावत्वाद् वृद्धावप्याहितो यदा ।
नापेक्षेत पुनर्यत्नं यत्नोऽन्यः स्याद् विशेषकृत् ॥ प्र॰वा॰१.१२५ ॥

काष्ठपारदहेमादेरग्न्यादेरिव चेत्तसः ।
अभ्यासजाः प्रवर्त्तन्ते स्वरसेन कृपादयः ॥ प्र॰वा॰१.१२६ ॥

तस्मात् स तेषामुत्पन्नः स्वभावो जायते गुणः ।
तदुत्तरोत्तरो यत्नो विशेषस्य विधायकः ॥ प्र॰वा॰१.१२७ ॥

यस्माच्च तुल्यजातीयपूर्वबीजप्रवृद्धयः ।
कृपादिबुद्धयस्तासां सत्यभ्यासे कुतः स्थितिः ॥ प्र॰वा॰१.१२८ ॥

न चैवं लङ्घनादेव लङ्घनं बलयत्नयोः ।
तद्धेत्वोः स्थितशक्तित्वाल्लङ् घनस्य स्थितात्मता ॥ प्र॰वा॰१.१२९ ॥

तस्यादौ देहवैगुण्यात् पश्चाद्वदविलङ्घनम् ।
शनैर्यत्नेन वैगुण्ये निरस्ते स्वबले स्थितिः ॥ प्र॰वा॰१.१३० ॥

कृपा स्वबीजप्रभवा स्वबीजप्रभवैर्न चेत् ।
विपक्षैर्बाध्यते चित्ते प्रयात्यत्यन्तसात्मताम् ॥ प्र॰वा॰१.१३१ ॥

तथा हि मूलमभ्यासः पूर्वः पूर्वः परस्य तु ।
कृपावैराग्यबोधादेश्चित्तधर्मस्य पाटवे ॥ प्र॰वा॰१.१३२ ॥

कृपात्मकत्वमभ्यासाद् घृणावैराग्यरागवृत् ।
निष्पन्नः करुणोत्कर्षः परदुःखाक्षमेरितः ॥ प्र॰वा॰१.१३३ ॥

दयावान् दुःखहानार्थमुपायेष्वभियुज्यते ।
परोक्षोपेयतद्धेतोस्तदाख्यानं हि दुष्करम् ॥ प्र॰वा॰१.१३४ ॥

युक्त्यागमाभ्यां विमृशन् दुःखहेतु परीक्षते ।
तस्यानित्यादिरूपं च दुःखस्यैव विशेषणैः ॥ प्र॰वा॰१.१३५ ॥

यतस्तथा स्थिते हेतौ निवृत्तिर्ने ति पश्यति ।
फलस्य हेतोर्हानार्थ तद्विपक्षं परीक्षते ॥ प्र॰वा॰१.१३६ ॥

साध्यते तद्विपक्षोऽपो हेतो रूपावबोधतः ।
आत्मात्मीयग्रहकृतः स्नेहः संस्कारगोचरः ॥ प्र॰वा॰१.१३७ ॥

हेतुर्विरोधि नैरात्म्दर्शनं तस्य बाधकम् ।
बहुशो बहुधोपायं कालेन बहुनास्य च ॥ प्र॰वा॰१.१३८ ॥

गच्छन्त्यभ्यस्यतस्तत्र गुणदोषाः प्रकाशताम् ।
बुद्धेश्च पाटवाद्धेतोर्वासनातः प्रहीयते ॥ प्र॰वा॰१.१३९ ॥

परार्थवृत्तैः खड्गादेर्विशेषोऽयं महामुनेः ।
उपायाभ्यास एवायं तादर्थ्याच्छासनं मतम् ॥ प्र॰वा॰१.१४० ॥

निष्पत्तेः प्रथमं भावाद्धेतुरुक्तमिदं द्वयम् ।
हेतोः प्रहाणं त्रिगुणं सुगतत्वमनिःश्रयात् ॥ प्र॰वा॰१.१४९ ॥

दुःखस्य शस्तं नैरात्म्यदृष्टेश्च युक्तितोऽपि वा ।
पुनरावृत्तिरित्युक्तौ जन्मदोषसमुद्भवौ ॥ प्र॰वा॰१.१४२ ॥

आत्मदर्शनबीजस्य हानादपुनरागमः ।
तद् भूतभिन्नात्मतया शेषमक्लेशनिर्ज्वरम् ॥ प्र॰वा॰१.१४३ ॥

कायवाग्बुद्धिवैगुण्यं मार्गोक्त्यपटुतापि वा ।
अशेषहानमभ्यासाद् उक्त्यादेर्दोषसंक्षयः ॥ प्र॰वा॰१.१४४ ॥

नेत्येके व्यतिरेकोऽस्य सन्दिग्धो व्यभिचार्यतः ।
अक्षयित्वं च दोषाणां नित्यत्वादनुपायतः ॥ प्र॰वा॰१.१४५ ॥

उपायस्यापरिज्ञानादपि वा परिकल्पयेत् ।
हेतुमत्त्वाद् विरुद्धस्य हेतोरभ्यासतः क्षयात् ॥ प्र॰वा॰१.१४६ ॥

हेतुस्वभावज्ञानेन तज्ज्ञानमपि साध्यते ।
तायः स्वदृष्टमार्गोक्तिः वैफल्याद् वक्ति नानृतम् ॥ प्र॰वा॰१.१४७ ॥

दयालुत्वात् परार्थञ्च सर्वारम्भाभियोगतः ।
तस्मात् प्रमाणम् तायो वा चतुःसत्यप्रकाशनम् ॥ प्र॰वा॰१.१४८ ॥

दुःखं संसारिणः स्कन्धाः रागादेः पाटवेक्षणात् ।
अभ्यासान्न यदृच्छातोऽहेतोर्जन्मविरोधतः ॥ प्र॰वा॰१.१४९ ॥

व्यभिचारान्न वातादिधिर्मः प्रकृतिसङ्करात् ।
अदोषश्चेत्तदन्योऽपि धर्मः किं तस्य नेक्ष्यते ॥ प्र॰वा॰१.१५० ॥

न सर्वधर्मः सर्वेषां समरागप्रसङ्गता ।
रूपादिवददोषश्चेत् तुल्यं तत्रापि चोदनम् ॥ प्र॰वा॰१.१५१ ॥

आधिपत्यं विशिष्टानां यदि तत्र न कर्मणाम् ।
विशेषेऽपि च दोषाणामविशेषाद् असिद्धता ॥ प्र॰वा॰१.१५२ ॥

न विकाराद् विकारेण सर्वेषाम् न च सर्वजाः ।
कारणे वर्धमाने च कार्यहानिर्न युज्यते ॥ प्र॰वा॰१.१५३ ॥

तापादिष्विव रागादेर्विकारोऽपोइ सुखादिजः ।
वैषम्यजेन दुःखेन रागस्यानुद्भवो यदि ॥ प्र॰वा॰१.१५४ ॥

वाच्यं केनोद्भवः साम्यान्मदवृद्धिः स्मरस्ततः ।
रागी विषमदोषोऽपि दृष्टः साम्येऽपि नापरः ॥ प्र॰वा॰१.१५५ ॥

क्षयादसृक्स्रु तोऽप्यन्ये नैकस्त्रीनियतो मदः ।
तेनैकस्यां न तीव्रः स्याद् अङ्ग रूपाद्यपीति चेत् ॥ प्र॰वा॰१.१५६ ॥

न सर्वेषामनेकान्तान्न चाप्यनियतो भवेत् ।
अगुणग्राहिणोऽपि स्यात् अङ्गं सोऽपि गुणग्रहः ॥ प्र॰वा॰१.१५७ ॥

यदि सर्वो गुणग्राही स्याद् हेतोरविशेषतः ।
यदवस्थो मतो रागी न द्वेषी स्याच्च तादृशः ॥ प्र॰वा॰१.१५८ ॥

तयोरसमरूपत्वान्नियमश्चात्र नेक्ष्यते ।
सजातिवासनाभेदप्रतिबद्धप्रवृत्तयः ॥ प्र॰वा॰१.१५९ ॥

यस्य रागादयस्तस्य नैते दोषाः प्रसङ्गिनः ।
एतेन भूतधर्मत्वं निषिद्धम् निःश्रयस्य च ॥ प्र॰वा॰१.१६० ॥

निषेधान्न पृथिव्यादिनिःश्रिता धवलादयः ।
तदुपादायशब्दश्च हेत्वर्थः स्वाश्रयेण च ॥ प्र॰वा॰१.१६१ ॥

अविनिर्भागवर्तित्वाद् रूपादेराश्रयोऽपि वा ।
मदादिशक्तेरिव चेद् विनिर्भागः न वस्तुनः ॥ प्र॰वा॰१.१६२ ॥

शक्तिरर्थान्तरं वस्तु नश्येन्नाश्रितामाश्रये ।
तिष्ठत्यविकले याति तत्तुल्यं चेन्न भेदतः ॥ प्र॰वा॰१.१६३ ॥

भूतचेतनयोः भिन्नप्रतिभासावबोधतः ।
आविकारञ्च कायस्य तुल्यरूपं भवेन्मनः ॥ प्र॰वा॰१.१६४ ॥

रूपादिवत् विकल्पस्य कैवार्थपरतन्त्रता ।
अनपेक्ष्य यदा कायं वासनाबोधकारणम् ॥ प्र॰वा॰१.१६५ ॥

ज्ञानं स्यात् कस्यचित् किञ्चित् कुतश्चित् तेन किञ्चिन ।
अविज्ञानस्य विज्ञानानुपादानाच्च सिध्यति ॥ प्र॰वा॰१.१६६ ॥

विज्ञानशक्तिसम्बन्धादिष्टं चेत् सर्ववस्तुनः ।
एतत् सांख्यपशोः कोऽन्यः सलज्जो वक्तुमीहते १६७ ॥

अदृष्टपूर्वमस्तीति तृणाग्रे करिणां शतम् ।
यद् रूपं दृश्यतां यातं तद् रूपं प्राङ् न दृश्यते ॥ प्र॰वा॰१.१६८ ॥

शतधा विप्रकीर्णेऽपि हेतौ तद् विद्यते कथम् ।
रागाद्यनियमोऽपूर्वप्रादुर्भावे प्रसज्यते ॥ प्र॰वा॰१.१६९ ॥

भूतात्मतानतिक्रान्तः सर्वो रागादिमान् यदि ।
सर्वः समानरागः स्याद् भूतातिशयतो न चेत् ॥ प्र॰वा॰१.१७० ॥

भूतानां प्राणताभेदेऽप्ययं भेदो यदाश्रयः ।
तन्निर्ह्रासातिशयवत् तद्भावात् तानि हापयेत् ॥ प्र॰वा॰१.१७१ ॥

न चेद् भेदेऽपि रागादिहेतुतुल्यात्मताक्षयः ।
सर्वत्र रागः सदृशः स्याद्धेतोस्सदृशात्मनः ॥ प्र॰वा॰१.१७२ ॥

न हि गोप्रत्ययस्यास्ति समानात्मभुवः क्वचित् ।
तारतभ्यं पृथिव्यादौ प्राणितादेरिहापि वा ॥ प्र॰वा॰१.१७३ ॥

औष्ण्यस्य तारतम्येऽपि नानुष्णोऽग्निः कदाचन ।
तथेहापीति चेन्नाग्नेरौष्ण्याद् भेदनिषेधतः ॥ प्र॰वा॰१.१७४ ॥

तारतम्यानुभविनो यस्यान्यस्य सतो गुणाः ।
ते क्वचित् प्रतिहन्यन्ते तद्भेदे धवलादिवत् ॥ प्र॰वा॰१.१७५ ॥

रूपादिवन्न नियमस्तेषां भूताविभागतः ।
तत् तुल्यं चेन्न रागादेः सहोत्पत्तिप्रसङ्गतः ॥ प्र॰वा॰१.१७६ ॥

विकल्प्यविषयत्वाच्च विषया न नियामकाः ।
सभागहेतुविरहाद् रागादेर्नियमो न वा ॥ प्र॰वा॰१.१७७ ॥

सर्वदा सर्वबुद्धीनां जन्म वा हेतुसन्निधेः ।
कदाचिदुपलम्भात् तदध्रु वं दोषनिःश्रयात् ॥ प्र॰वा॰१.१७८ ॥

दुःखं हेतुवशत्वाच्च न चात्मा नाप्यधिष्ठितम् ।
नाकारणमधिष्ठाता नित्यं वा कारणं कथम् ॥ प्र॰वा॰१.१७९ ॥

तस्मादनेकमेकस्मादू भिन्नकालं न जायते ।
कार्यानुत्पादतोऽन्येषु सङ्गतेष्वपि हेतुषु ॥ प्र॰वा॰१.१८० ॥

हेत्वन्तरानुमानं स्यान्नैतन् नित्येषु विद्यते ।
कादाचित्कतया सिद्धा दुःखस्यास्य सहेतुता ॥ प्र॰वा॰१.१८१ ॥

नित्यं सत्त्वमसत्त्वं वा हेतोर्बाह्यानपेक्षणात् ।
तैक्ष्ण्यादीनां यथा नास्ति कारणं कण्टकादिषु ॥ प्र॰वा॰१.१८२ ॥

तथा कारणमेतत् स्याद् इति केचित् प्रचक्षते ।
सत्येव यस्मिन् यज्जन्म विकारे वापि विक्रिया ॥ प्र॰वा॰१.१८३ ॥

तत् तस्य कारणं प्राहुस्तत् तेषामपि विद्यते ।
स्पर्शस्य रूपहेतुत्वाद् दर्शनेऽस्ति निमित्तता ॥ प्र॰वा॰१.१८४ ॥

नित्यानां प्रतिषेधेन नेश्वरादेश्च सम्भवः ।
असामर्थ्यादतो हेतुर्भववाञ्छापरिग्रहः ॥ प्र॰वा॰१.१८५ ॥

यस्माद् देशविशेषस्य तत्प्राप्त्याशाकृतो नृणाम् ।
सा भवेच्छाप्त्यनाप्तीच्छोः प्रवृत्तिः सुखदुःखयोः ॥ प्र॰वा॰१.१८६ ॥

यतोऽपि प्राणिनः कामविभवेच्छे च त मते ।
सर्वत्र चात्मस्नेहस्य हेतुत्वात् सम्प्रवर्तते ॥ प्र॰वा॰१.१८७ ॥

असुखे सुखसंज्ञस्य तस्मात् तृष्णा भवाश्रयः ।
विरक्तजन्मादृष्टेरित्याचार्याः सम्प्रचक्षते ॥ प्र॰वा॰१.१८८ ॥

अदेहरागादृष्टेश्च देहाद् रागसमुद्भवः ।
निमित्तोपगमादिष्टमुपादानं तु वार्यते ॥ प्र॰वा॰१.१८९ ॥

इमां तु युक्तिमन्विच्छन् वाधते स्वमतं स्वयम् ।
जन्मना सहभावश्चेत् जातानां रागदर्शनात् ॥ प्र॰वा॰१.१९० ॥

सभागजातेः प्राक् सिद्धिः कारणत्वेऽपि नोदितम् ।
अज्ञानम् उक्ता तृष्णैव सन्तानप्रेरणाद् भवे ॥ प्र॰वा॰१.१९१ ॥

आनन्तर्याच्च कर्मापि सति तस्मिन्नसम्भवात् ।
तदनात्यन्तिकं हेतोः प्रतिबन्धादिसम्भवात् ॥ प्र॰वा॰१.१९२ ॥

संसारित्वादनिर्मोक्षो नेष्टत्वादप्रसिद्धितः ।
यावच्चात्मनि न प्रेम्णो हानिः स परितस्यति ॥ प्र॰वा॰१.१९३ ॥

तावद् दुःखितमारोप्य न च स्वस्थोऽवतिष्ठते ।
मिथ्याध्यारोपहानार्थ यत्नोऽसत्यपि मोक्तरि ॥ प्र॰वा॰१.१९४ ॥

अवस्था वीतारागाणां दयया कर्मणापि वा ।
आक्षिप्तेऽविनिवृत्तीष्टेः सहकारिक्षयादलम् ॥ प्र॰वा॰१.१९५ ॥

नाक्षेप्तुमपरं कर्म भवतृष्णाविलङ्घिनाम् ।
दुःखज्ञानेऽविरुद्धस्य पूर्वसंस्कारवाहिनी ॥ प्र॰वा॰१.१९६ ॥

वस्तुधर्मो दयोत्पत्तिर्न सा सत्वानुरोधिनी ।
आत्मान्तरसमारोपद् रागो धर्मेऽतदात्मके ॥ प्र॰वा॰१.१९७ ॥

दुःखसन्तानसंस्पर्शमात्रेणैवं दयोदयः ।
मोहश्च मूलं दोषाणां स च सत्त्वग्रहो विना ॥ प्र॰वा॰१.१९८ ॥

तनाद्यहेतौ न द्वेषो न दोषोऽतः कृपा मता ।
नामुक्तिः पूर्वसंस्कारक्षयेऽन्याप्रतिसन्धितः ॥ प्र॰वा॰१.१९९ ॥

अक्षीणशक्तिः संस्कारो येषां तिष्ठन्ति तेऽनघाः ।
मन्दत्वात् करुणायाश्च न यत्नः स्थापने महान् ॥ प्र॰वा॰१.२०० ॥

तिष्ठन्त्येव पराधीना येषां तु महती कृपा ।
सत्कायदृष्टेर्विगमादाद्य एवाभवो भवेत् ॥ प्र॰वा॰१.२०१ ॥

मार्गे चेत् सहजाहानेर्न हानौ वा भवः कुतः ।
सुखी भवेयं दुःखी वा मा भूवमिति तृष्यतः ॥ प्र॰वा॰१.२०२ ॥

यैवाहमिति धीः सैव सहजं सत्त्वदर्शनम् ।
न ह्यपश्यन्नहमिति कश्चिदात्मनि स्निह्यति ॥ प्र॰वा॰१.२०३ ॥

न चात्मनि विना प्रेम्णा सुखकामोऽभिधावति ।
दुःखस्योत्पादहेतुत्वं बन्धो नित्यस्य तत् कुतः ॥ प्र॰वा॰१.२०४ ॥

अदुःखोत्पादहेतुत्वं मोक्षो नित्यस्य तत् कुतः ।
अनित्यत्वेन योऽवाच्यः स हेतुर्न हि कस्यचित् ॥ प्र॰वा॰१.२०५ ॥

बन्धमोक्षावप्यवाच्ये न युज्येते कथञ्चन ।
नित्यं तमाहुर्विद्वांसो यः स्वभावो न नश्यति ॥ प्र॰वा॰१.२०६ ॥

त्यक्त्वेमां ह्रेपणीं दृष्टमतोऽनित्यः स उच्यताम् ।
उक्तो मार्गः तदभ्यासादाश्रयः परिवर्तते ॥ प्र॰वा॰१.२०७ ॥

सात्म्येऽपि दोषभावश्चेन्मार्गवत् नाविभुत्वतः ।
विषयग्रहणं धर्मो विज्ञानस्य यथास्ति सः ॥ प्र॰वा॰१.२०८ ॥

गृह्यते सोऽस्य जनको विद्यमानात्मनेति च ।
एषा प्रकृतिरस्यास्तन्निमित्तान्तरतः स्खलत् ॥ प्र॰वा॰१.२०९ ॥

व्यावृत्तौ प्रत्ययापेक्षमदृढं सर्पबुद्धिवत् ।
प्रभास्वरमिदं चित्तं प्रकृत्यागन्तवो मलाः ॥ प्र॰वा॰१.२१० ॥

तत्प्रागप्यसमर्थानां पश्चाच्छक्तिः क्व तन्मये ।
नालं प्ररोढुमत्यन्तं स्यन्दिन्यामग्निवद् भुवि ॥ प्र॰वा॰१.२११ ॥

बाधकोत्पत्तिसामर्थ्यगर्भे शक्तोऽपि वस्तुनि ।
निरुपद्रवभूतार्थस्वभावस्य विपर्ययैः ॥ प्र॰वा॰१.२१२ ॥

न बाधा यत्नवत्त्वेऽपि बुद्धेस्तत्पक्षपाततः ।
आत्मग्रहैकयोनित्वात् कार्यकारणभावतः ॥ प्र॰वा॰१.२१३ ॥

रागप्रतिघयिर्बाधा भेदेऽपि न परस्परम् ।
मोहाविरोधान्मैत्र्यादेर्नात्यन्तं दोषनिग्रहः ॥ प्र॰वा॰१.२१४ ॥

तन्मूलाश्च मलाः सर्वे स च सत्कायदर्शनम् ।
विद्यायाः प्रतिपक्षत्वाच्चैत्तत्वेनोपलब्धितः ॥ प्र॰वा॰१.२१५ ॥

मिथ्योपलब्धिरज्ञानं युक्तेश्चान्यदयुक्तिमत् ।
व्याख्येयोऽत्र विरोधो यः तद्विरोधाच्च तन्मयैः ॥ प्र॰वा॰१.२१६ ॥

विरोधः शून्यतादृष्टेः सत्वदोषैः प्रसिध्यति ।
नाक्षयः प्राणिधर्मत्वाद् रूपादिवदसिद्धितः ॥ प्र॰वा॰१.२१७ ॥

सम्बन्धे प्रतिपक्षस्य त्यागस्यादर्शनादपि ।
न काठिन्यवदुत्पत्तिः पुनर्दोषविरोधिनः ।
सात्मत्वेनानपायत्वात् अनेकान्ताच्च भस्मवत् ॥ प्र॰वा॰१.२१८ ॥

यः पश्यत्यात्मानं तत्रास्याहमिति शाश्वतः स्नेहः ।
स्नेहात् सुखेषु तृष्यति तृष्णा दोषांस्तिरस्कुरुते ॥ प्र॰वा॰१.२१९ ॥

गुणदर्शी परितृष्यन् ममेति तत्साधनान्युपादत्ते ।
तेनात्माभिनिवेशो यावत् तावत् स संसारे ॥ प्र॰वा॰१.२२० ॥

आत्मनि सति परसंज्ञा स्वपरविभागात् परिग्रहद्वेषौ ।
अनयोः सम्प्रतिबद्धाः सर्वे दोषाः प्रजायन्ते ॥ प्र॰वा॰१.२२१ ॥

नियमेनात्मनि स्निह्यंस्तदीये न विरज्यते ॥ प्र॰वा॰१.२२२ ॥

न चास्त्यात्मनि निर्दोषे स्नेहापगमकारणम् ।
स्नेहः सदोष इति चेत् ततः किं तस्य वर्जनम् ॥ प्र॰वा॰१.२२३ ॥

अदूषितेऽस्य विषये न शक्यं तस्य वजनम् ।
प्रहाणितिच्छद्वेषादेर्गुणदोषानुबन्धिनः ॥ प्र॰वा॰१.२२४ ॥

तयोरदृष्टिर्विषये न तु बाह्येषु यः क्रमः ।
न हि स्नेहगुणात् स्नेहः किन्त्वर्थगुणदर्शनात् ॥ प्र॰वा॰१.२२५ ॥

कारणेऽविकले तस्मिन् कार्य केन निर्वार्यते ।
का वा सदोषता दृष्टा स्नेहे दुःखसमाश्रयः ॥ प्र॰वा॰१.२२६ ॥

तथापि न विरागोऽत्र स्वत्वदृष्टेर्यथात्मनि ।
न तैर्विना दुःखहेतुरात्मा चेत् तेऽपि तादृशाः ॥ प्र॰वा॰१.२२७ ॥

निर्दोषं द्वयमप्येवं वैराग्यान्न द्वयोस्ततः ।
दुःखभावनया स्याच्चेदहिदष्टाङ्गहानिवत् ॥ प्र॰वा॰१.२२८ ॥

आत्मीयबुद्धीहान्यात्र त्यागो न तु विपर्यये ।
उपभोगाश्रयत्वेन गृहीतेष्वन्द्रियादिषु ॥ प्र॰वा॰१.२२९ ॥

स्वत्वधीः केन वार्येत वैराग्यं तत्र तत् कुतः ।
प्रत्यक्षमेव सर्वस्य केशादिषु कलेवरात् ॥ प्र॰वा॰१.२३० ॥

च्युतेषु सघृणा बुद्धिर्जायतेऽन्येषु सस्पृहा ।
समवायादिसम्बन्धजनिता तत्र हि स्वधीः ॥ प्र॰वा॰१.२३१ ॥

स तथैवेति सा दोषदृष्टावपि न हीयते ।
समवायाद्यभावेऽपि सर्वत्रास्त्युपकारिता ॥ प्र॰वा॰१.२३२ ॥

दुःखोपकारान्न भवेदंगुल्यामिव चेत् स्वधीः ।
न ह् येकान्तेन तद् दुःखं भूयसा सविषान्नवत् ॥ प्र॰वा॰१.२३३ ॥

विशिष्टसुखसङ्गात् स्यात् तद्विरुद्वे विरागिता ।
किञ्चित् परित्यजेत् सौख्यं विशिष्टसुखतृष्णया ॥ प्र॰वा॰१.२३४ ॥

नैरात्म्ये तु यथालाभमात्मस्नेहात् प्रवर्तते ।
अलाभे मत्तकासिन्या दृष्टा तिर्यक्षु कामिता ॥ प्र॰वा॰१.२३५ ॥

यस्यात्मा वल्लभस्तस्य स नाशं कथमिच्छिति ।
निवृत्तसर्वानुभवव्यवहारगुणाश्रयम् ॥ प्र॰वा॰१.२३६ ॥

इच्छेत् प्रेम कथम् प्रेम्णः प्रकृतिर्न हि तादृशी ।
सर्वथात्मग्रहः स्नेहमात्मनि द्रढयत्यलम् ॥ प्र॰वा॰१.२३७ ॥

आत्मीयस्नेहबीजं तु तदवस्थं व्यवस्थितम् ।
यत्नेऽप्यात्मीयवैराग्यं गुणलेशसमाश्रयात् ॥ प्र॰वा॰१.२३८ ॥

वृत्तिमान् प्रतिबध्नाति तद्दोषान् संवृणोति च ।
आत्मन्यपि विरागश्चेदिदानीं यो विरज्यते ॥ प्र॰वा॰१.२३९ ॥

त्यजत्यसौ यथात्मानं व्यर्थातो दुःखभावना ।
दुःखभावनयाप्येष दुःखमेव विभावयेत् ॥ प्र॰वा॰१.२४० ॥

प्रत्यक्षं पूर्वमपि तत् तथापि न विरागवान् ।
यद्यप्येकत्र दोषेण तत्क्षणं चलिता मतिः ॥ प्र॰वा॰१.२४१ ॥

विरक्तो नैव तत्रापि कामीव वनितान्तरे ।
त्याज्योपादेयभेदे हि सक्तिर्यैवैकभाविनी ॥ प्र॰वा॰१.२४२ ॥

सा बीजं सर्वसक्तीनां पर्यायेण समुद्भवे ।
निर्दोषविषयः स्नेहो निर्दोषः साधनानि च ॥ प्र॰वा॰१.२४३ ॥

एतावदेव च जगत् क्वेदानीं स विरज्यते ।
सदोषतापि चेत् तस्य तत्रात्मन्यपि सा समा ॥ प्र॰वा॰१.२४४ ॥

तत्राविरक्तस्तद्दोषे क्वेदानीं स विरज्यते ।
गुणदर्शनसम्भूतं स्नेहं बाधितदोषदृक् ॥ प्र॰वा॰१.२४५ ॥

स चेन्द्रियादौ न त्वेवं बालादेरपि सम्भवात् ।
दोषवत्यपि सद्भावात् अभावाद् गुणवत्यपि ॥ प्र॰वा॰१.२४६ ॥

अन्यत्रात्मीयतायां वाप्यतीतादौ विहानितः ।
तत एव च नात्मीयबुद्धेरपि गुणेक्षणम् ॥ प्र॰वा॰१.२४७ ॥

कारणम् हीयते सापि तस्मान्नागुणदर्शनात् ।
अपि चासद्गुणारोपः स्नेहात् तत्र हि दृश्यते ॥ प्र॰वा॰१.२४८ ॥

तस्मात् तत्कारणाबाधी बिधिस्तं बाधते कथम् ।
परापरप्रार्थनातो विनाशोत्पादबुद्धितः ॥ प्र॰वा॰१.२४९ ॥

इन्द्रियादौ पृथग्भूतमात्मानं वेत्ययं जनः ।
तस्मान्नैकत्वदृष्ट्यापि स्नेहः स्निह्यन् स आत्मनि ॥ प्र॰वा॰१.२५० ॥

उपलम्भान्तरङ् गेषु प्रकृत्यैवानुरज्यते ।
प्रत्युत्पन्नात् तु यो दुःखान्निर्वेदो द्वेष ईदृशः ॥ प्र॰वा॰१.२५१ ॥

न वैराग्यम् तदाप्यस्य स्नेहोऽवस्थान्तरेषणात् ।
द्वेषस्य दुःखयोनित्वात् स तावन्मात्रसंस्थितिः ॥ प्र॰वा॰१.२५२ ॥

तस्मिन् निवृत्ते प्रकृतिं स्वामेव भजते पुनः ।
औदासीन्यं तु सर्वत्र त्यागोपादानहानितः ॥ प्र॰वा॰१.२५३ ॥

वासीचन्दनकल्पानां वैराग्यं नाम कथ्यते ।
संस्कारदुःखतां मत्वा कथिता दुःखभावना ॥ प्र॰वा॰१.२५४ ॥

सा च नः प्रत्ययोत्पत्तिः सा नैरात्म्यदृगाश्रयः ।
मुक्तिस्तु शून्यतादृष्टेस्तदर्थाः शेषभावनाः ॥ प्र॰वा॰१.२५५ ॥

अनित्यात् प्राह तेनैव दुःखं दुःखान्निरात्मताम् ।
अविरक्तश्च तृष्णावान् सर्वारम्भसमाश्रितः ॥ प्र॰वा॰१.२५६ ॥

सोऽमुक्तः क्लेशकर्मभ्यां संसारी नाम तादृशः ।
आत्मीयमेव यो नेच्छेद् भोक्ताप्यस्य न विद्यते ॥ प्र॰वा॰१.२५७ ॥

आत्मापि न तदा तस्य क्रियाभोगौ हि लक्षणम् ।
तस्मादनादिसन्तानतुल्यजातीयबीजिकाम् ॥ प्र॰वा॰१.२५८ ॥

उत्खातमूलां कुरुत सत्त्वदृष्टिं मुमुक्षवः ।
आगमस्य तथाभावनिबन्धनमपश्यताम् ॥ प्र॰वा॰१.२५९ ॥

मुक्तिमागममात्रेण वदन्न परितोषकृत् ।
नालं वीजादिसंसिद्धो विधिः पुंसामजन्मने ॥ प्र॰वा॰१.२६० ॥

तैलाभ्यङ्गाग्निदाहादेरपि मुक्तिप्रसङ्गतः ।
प्राग् गुरोर्लाघवात् पश्चान्न पापहरणं कृतम् ॥ प्र॰वा॰१.२६१ ॥

मा भूद् गौरवमेवास्य न पापं गुर्वमूर्त्तितः ।
मिथ्याज्ञानतदुद्भूततर्षसञ्चेतनावशात् ॥ प्र॰वा॰१.२६२ ॥

हीनस्थानगतिर्जन्म ततस्तच्छिन्न जायते ।
तयोरेव हि सामर्थ्य जातौ तन्मात्रभावतः ॥ प्र॰वा॰१.२६३ ॥

ते चेतने स्वयं कर्मेत्यखण्डं जन्मकारणं ।
गतिप्रतीत्योः करणान्याश्रयास्तान्यदृष्टतः ॥ प्र॰वा॰१.२६४ ॥

अदृष्टनाशादगतिः तत्संस्कारो न चेतना ।
सामर्थ्य करणोत्पत्तेर्भावाभावानुवृत्तितः ॥ प्र॰वा॰१.२६५ ॥

दृष्टं बुद्धेर्न चान्यस्य सन्ति तानि नयन्ति किम् ।
धारणप्रेरणक्षोभनिरोधाश्चेतनावशाः ॥ प्र॰वा॰१.२६६ ॥

न स्युस्तेषामसामर्थ्ये तस्य दीक्षाद्यनन्तरम् ।
अथ बुद्धेस्तदाभावान्न स्युः सन्धीयते मलैः ॥ प्र॰वा॰१.२६७ ॥

बुद्धस्तेषामसामर्थ्ये जीवतोऽपि स्युरक्षमाः ।
निर्ह्रासातिशयात् पुष्टौ प्रतिपक्षस्वपक्षयोः ॥ प्र॰वा॰१.२६८ ॥

दोषाः स्वबीजसन्ताना दीक्षितेऽप्यनिवारिताः ।
नित्यस्य निरपेक्षत्वात् क्रमोत्पत्तिर्विरुध्यते ॥ प्र॰वा॰१.२६९ ॥

क्रियायामक्रियायाञ्च क्रिययोः सदृशात्मनः ।
ऐक्यञ्च हेतुफलयोर्व्यतिरेकस्ततस्तयोः ॥ प्र॰वा॰१.२७० ॥

कृर्तृ भोक्तृत्वहानिः स्यात् सामर्थ्य च न सिध्यति ।
अन्यस्मरणभोगादिप्रसङ्गाश्च न बाधकाः ॥ प्र॰वा॰१.२७१ ॥

अस्मृतेः कस्यचित् तेन ह्यनुभूतेः स्मृतोद्भवः ।
स्थिरं सुखं ममाहं चेत्यादिसत्यचतुष्टये ॥ प्र॰वा॰१.२७२ ॥

अभूतान् षोडशाकारान् आरोप्य परितृष्यति ।
तत्रैव तद्विरुद्धार्थतत्त्वाकारानुरोधिनी ॥ प्र॰वा॰१.२७३ ॥

हन्ति सानुचरां तृष्णां सम्यग्दृष्टिः सुभाविता ।
त्रिहेतोर्नोद्भवः कर्मदेहयोः स्थितयोरपि ॥ प्र॰वा॰१.२७४ ॥

एकाभावाद् विना बीजं नांकुरस्येव सम्भवः ।
असम्भवाद् विपक्षस्य न हानिः कर्मदेहयो ॥ प्र॰वा॰१.२७५ ॥

अशक्यत्वाच्च तृष्णायां स्थितायां पुनरुद्भवात् ।
द्वयक्षयार्थ यत्ने च व्यर्थः कर्मक्षये श्रमः ॥ प्र॰वा॰१.२७६ ॥

फलवैचित्र्यदृष्टेश्च शक्तिभेदोऽनुमीयते ।
कर्मणां तापसंक्लेशात् नैकरूपात् ततः क्षयः ॥ प्र॰वा॰१.२७७ ॥

फलं कथञ्चित् तज्जन्यमल्पं स्यान्न विजातिमत् ।
अथापि तपसः शक्त्या शक्तिसङ्करसंक्षयैः ॥ प्र॰वा॰१.२७८ ॥

क्लेशात् कुतश्चिद्धीयेताशेषमक्लेशलेशतः ।
यदीष्टमपरं क्लेशात् तत् तपः क्लेश एव चेत् ॥ प्र॰वा॰१.२७९ ॥

तत् कर्मफलमित्यस्मान्न शक्तेः सङ्करादिकम् ।
उत्पत्सुदोषनिर्घाताद् येऽपि दोषविरोधिनः ॥ प्र॰वा॰१.२८० ॥

तज्जे कर्मणि शक्ताः स्युः कृतिहानिः कथं भवेत् ।
दोषा न कर्मणो दुष्टः करोति न विपर्ययात् ॥ प्र॰वा॰१.२८१ ॥

मिथ्याविकल्पेन विना नाभिलाषः सुखादपि ।
तायत् तत्वस्थिराशेषविशेषज्ञाबसाधनम् ॥ प्र॰वा॰१.२८२ ॥

बोधार्थत्वाद् गमेः बाह्यशैक्षाशैक्षाधिकस्ततः ।
परार्थज्ञानघटनं तस्मात् तच्छासनं ततः ॥ प्र॰वा॰१.२८३ ॥

दयापरार्थतन्त्रत्वम् सिद्धार्थस्याविरामतः ।
दयया श्रेय आचष्टे ज्ञानात् सत्यं ससाधनम् ॥ प्र॰वा॰१.२८४ ॥

तच्चभियोगवान् वक्तुं यतस्तस्मात् प्रमाणता ।
उपदेशतथाभावस्तुतिस्तदुपदेशतः ॥ प्र॰वा॰१.२८५ ॥

प्रमाणतत्त्वसिद्ध् यर्थम् अनुमानेऽप्यवारणात् ।
प्रयोगदर्शनाद् वास्य यत् किञ्चिदुदयात्मकम् ॥ प्र॰वा॰१.२८६ ॥

निरोधधर्मकं सर्व तद् इत्यादावनेकधा ।
अनुमानाश्रयो लिङ्गमविनाभावलक्षणम् ।
व्याप्तिप्रदर्शनाद्धेतोः साध्येनोक्तञ्च तत् स्फुटम् ॥ प्र॰वा॰१.२८७ ॥

द्वितीयः परिच्छेदः सम्पाद्यताम्

प्रत्यक्षम्

मानं द्विविधं विषयद्वै विध्यात् शक्त्यशक्तितः ।
अथंक्रियायाम् केशादिर्नार्थोऽनर्थाधिमोक्षतः ॥ प्र॰वा॰२.१ ॥

सदृशासदृशत्वाच्च विषयाविषयत्वतः ।
शब्दस्यान्यनिमित्तानां भावे धीसदसत्त्वतः ॥ प्र॰वा॰२.२ ॥

अर्थक्रियासमर्थ यत् तदत्र परमार्थसत् ।
अन्यत् संवृतैसत् प्रोक्तम् ते स्वसामान्यलक्षणे ॥ प्र॰वा॰२.३ ॥

अशक्तं सर्वमिति चेद् बीजादेरङ्कुरादिषु ।
दृष्टा शक्तिः मता सा चेत् संवृत्या अस्तु यथा तथा ॥ प्र॰वा॰२.४ ॥

सास्ति सर्वत्र चेद् बुद्धेर्नान्वयव्यतिरेकयोः ।
सामान्यलक्षणेऽदृष्टेः चक्षूरूपादिबुद्धिवत् ॥ प्र॰वा॰२.५ ॥

एतेन समयाभोगाद्यन्तरङ्गानुरोधतः ।
घटोत्क्षेपणसमान्यसंख्यादिषु धियो गताः ॥ प्र॰वा॰२.६ ॥

केशादयो न सामान्यमनर्थाभिनिवेशतः ।
ज्ञेयत्वेन ग्रहाद् दोषो नभावेषु प्रसज्यते ॥ प्र॰वा॰२.७ ॥

तेषामपि तथाभावेऽप्रतिषेधात् स्fउटाभता ।
ज्ञानरूपतयार्थत्वात् केशादीति मतिः पुनः ॥ प्र॰वा॰२.८ ॥

सामान्यविषया केशप्रतिभासमनर्थकम् ।
ज्ञानरूपतयार्थत्वे सामान्ये चेत् प्रसज्यते ॥ प्र॰वा॰२.९ ॥

तथेष्टत्वाददोषः अर्थरूपत्वेन समानता ।
सर्वत्र समरूपत्वात् तद्व्यावृत्तिसमाश्रयात् ॥ प्र॰वा॰२.१० ॥

न तद् वस्त्वभिद्येयत्वात् साफल्यादक्षसंहतेः ।
नामादिवचने वस्तृश्रोतृवाच्यानुबन्धिनि ॥ प्र॰वा॰२.११ ॥

असम्बन्धिनि नामादावर्थे स्यासप्रवर्त्तनम् ।
सारूप्याद् भ्रान्तितो वृत्तिरर्थेचेत् स्यान्न सर्वदा ॥ प्र॰वा॰२.१२ ॥

देशभ्रान्तिश्च न ज्ञाने तुल्यमुत्पत्तितो धियः ।
तथाविधाया अन्यत्र तत्रानुपसमाद् धियः ॥ प्र॰वा॰२.१३ ॥

बाह्यार्थप्रतिभासाया उपाये वाप्रमाणता ।
विज्ञानव्यतिरिक्तस्य व्यतिरेकाप्रसिद्धितः ॥ प्र॰वा॰२.१४ ॥

सर्वज्ञानार्थवत्वाच्चेत् स्वप्नादावन्यथेक्षणात् ।
अयुक्तम् न च संस्कारान्नीलादिप्रतिभासतः ॥ प्र॰वा॰२.१५ ॥

नीलाद्यप्रतिघातान्न ज्ञानं तद् योग्यदेशकैः ।
अज्ञातस्य स्वयं ज्ञानात् नामाद्येतेन वर्णितम् ॥ प्र॰वा॰२.१६ ॥

सैवेष्टार्थवती केन चक्षुरादिमतिः स्मृता ।
अर्थसामर्थ्यदृष्तेश्चेदन्यत् प्राप्तमनर्थकम् ॥ प्र॰वा॰२.१७ ॥

प्रवृत्तिः स्यादसम्बन्धेऽप्यर्थसम्बन्धवद् यदि ।
अतीतानागतं वाच्यं न स्यादर्थेन तत्क्षयात् ॥ प्र॰वा॰२.१८ ॥

सामान्यग्रहणाच्छब्दादप्रसङ्गो मतो यदि ।
तन्न केवलसामान्याग्रहणाद् ग्रहणेऽपि वा ॥ प्र॰वा॰२.१९ ॥

अतत्समानताव्यक्ती तेन नित्योपलम्भनम् ।
नित्यत्वाच्च यदि व्यक्तिर्व्यक्तेः प्रत्यक्षतां प्रति ॥ प्र॰वा॰२.२० ॥

आत्मनि ज्ञानजनने यच्छक्तं शक्तमेव तत् ।
अथाशक्तं कदाचिच्चेदशक्तं सर्वदैव तत् ॥ प्र॰वा॰२.२१ ॥

तस्य शक्तिरशक्तिर्वा या स्वभावेन संस्थिता ।
नित्यत्वादपि किं तस्य कस्तां क्षपयितुं क्षमः ॥ प्र॰वा॰२.२२ ॥

तच्च सामान्यविज्ञानमनुरुन्धन् विभाव्यते ।
नीलाद्याकारलेशो यः स तस्मिन् केन निर्मितः ॥ प्र॰वा॰२.२३ ॥

प्रत्यक्षप्रत्ययार्थत्वान्नाक्षाणां व्यर्थतेति चेत् ।
सैवैकरूपाच्छब्दादेर्भिन्नाभासा मतिः कुतः ॥ प्र॰वा॰२.२४ ॥

न जातिर्जातिमद्व्यक्तिरूपं येनापराश्रयम् ।
सिद्धम् पृथक् चेत् कार्यत्वं ह्यपेक्षेत्यभिधीयते ॥ प्र॰वा॰२.२५ ॥

निष्पत्तेरपराधीनमपि कार्य स्वहेतुतः ।
सम्बध्यते कल्पनया किमकार्य कथञ्चन ॥ प्र॰वा॰२.२६ ॥

अन्यत्वे तदसम्बद्धं सिद्धातो निःस्वभावता ।
जातिप्रसङ्गोऽभावस्य न अपेक्षाभावतस्तयोः ॥ प्र॰वा॰२.२७ ॥

तस्मादरूपा रूपाणां नाश्रयेणोपकल्पिता ।
तद्विशेषावगाहार्थैर्जातिः शब्दैः प्रकाश्यते ॥ प्र॰वा॰२.२८ ॥

तस्यां रूपावभासो यस्तत्त्वेनार्थस्य वा ग्रहः ।
भ्रान्तिः सानादिकालीनदर्शनाभ्यासनिर्मिता ॥ प्र॰वा॰२.२९ ॥

अर्थानां यच्च सामान्यमन्यव्यावृत्तिलक्षणम् ।
यन्निष्ठास्त इमे शब्दा न रूपं तस्य किञ्चन ॥ प्र॰वा॰२.३० ॥

सामान्यबुद्धौ सामान्येनारूपायामवीक्षणात् ।
अर्थभ्रान्तिरपीष्येत सामान्यं सापि अभिप्लवात् ॥ प्र॰वा॰२.३१ ॥

अर्थरूपतया तत्त्वेनाभावाच्च न रूपिणी ।
निःस्वभावतयावाच्यं कुतश्चिद् वचनान्मतम् ॥ प्र॰वा॰२.३२ ॥

यदि वस्तुनि वस्तूनामवाच्यत्वं कथञ्चन ।
नैव वाच्यमुपादानभेदाद् भेदोपचारतः ॥ प्र॰वा॰२.३३ ॥

अतीतानागतेऽप्यर्थे सामान्यविनिवन्धनाः ।
श्रुतयो निविशन्ते सदसद्धर्मः कथं भवेत् ॥ प्र॰वा॰२.३४ ॥

उपचारात् तदिष्टं चेद् वर्त्तमानघटस्य का ।
प्रत्यासत्तिरभावेन या पटादौ न विद्यते ॥ प्र॰वा॰२.३५ ॥

बुद्धेरस्खलिता वृत्तिर्मुख्यारोपितयोः सदा ।
सिंहे माणवके तद्वद् घोषणाप्यस्ति लौकिकी ॥ प्र॰वा॰२.३६ ॥

यत्र रूढ्यासदर्थोऽपि जनैः शब्दो निवेशितः ।
स मुख्यस्तत्र तत्साम्यादू गौणोऽन्यत्र स्खलद्गतिः ॥ प्र॰वा॰२.३७ ॥

यथा भावेऽप्यभावाख्यां यथाकल्पनमेव वा ।
कुर्यादशक्ते शक्ते वा प्रधानादिश्रुतिं जनः ॥ प्र॰वा॰२.३८ ॥

शब्दोभ्यो यादृशी बुद्धिर्नष्टेऽनष्टेऽपि दृश्यते ।
तादृश्येव सदर्थानां नैतच्छ्रोत्रादिचेतसाम् ॥ प्र॰वा॰२.३९ ॥

सामान्यमात्रग्रहणात् सामान्यं चेतसोर्द्धयोः ।
तस्यापि केवलस्य प्राग् ग्रहणं विनिवारितम् ॥ प्र॰वा॰२.४० ॥

परस्परविशिष्टानामविशिष्टं कथं भवेत् ।
तथा द्विरूपतायां वा तद् वस्त्वेकं कथं भवेत् ॥ प्र॰वा॰२.४१ ॥

ताभ्यां तदन्यदेव स्याद् यदि रूपं समं तयोः ।
तयोरिति न सम्बन्धो व्यावृत्तिस्तु न दुष्यति ॥ प्र॰वा॰२.४२ ॥

तस्मात् समानतैवास्मिन् सामान्तेऽवस्तुलक्षणम् ।
कार्य चेत् तदनेकं स्यान्नश्चरं च न तन्मतम् ॥ प्र॰वा॰२.४३ ॥

वस्तुमात्रानुबन्धित्वाद् विनाशस्य न नित्यता ।
असम्बन्धश्च जातीनामकार्यत्वादरूपता ॥ प्र॰वा॰२.४४ ॥

यच्च वस्तुबलाज्ज्ञानं जायते तसपेक्षते ।
न संकेत स सामान्यबुद्धुष्वेतद् विभाव्यते ॥ प्र॰वा॰२.४५ ॥

याप्यभेदानुगा बुद्धिः काचिद् वस्तुद्वयेक्षणे ।
संकेतेन विना सार्थप्रत्यासत्तिनिबन्धना ॥ प्र॰वा॰२.४६ ॥

प्रत्यससत्तिर्विना जात्या यथेष्ता चक्षुरादिषु ।
ज्ञानकार्येषु जातिर्वा यथान्वेति विभागतः ॥ प्र॰वा॰२.४७ ॥

कर्थाञ्चदपि विज्ञाने तद्रुपानवभासतः ।
यदि नामेन्द्रियाणां स्याद् द्रष्टा भासेत तद्वपुः ॥ प्र॰वा॰२.४८ ॥

रूपवत्वात् न जातीनां केवलानामदर्शनात् ।
व्यक्तिग्रहे च तच्छब्दरुपादन्यन्न दृश्यते ॥ प्र॰वा॰२.४९ ॥

ज्ञानमात्रार्थकरणेऽप्ययोग्यमत एव तत् ।
तदयोग्यतयारूपं तद्ध्यवस्तुषु लक्षणम् ॥ प्र॰वा॰२.५० ॥ प्र॰वा॰२.॥

यथोक्तविपरीतं यत् तत् स्वलक्षणमिष्यते ।
सामान्यं त्रिविधम् तच्च भावाभावोभयाश्रयात् ॥ प्र॰वा॰२.५१ ॥

यदि भावाश्रयं ज्ञानं भावे भावानुबन्धतः ।
नोक्तोत्तरत्वाद् दृष्टत्वाद् अतीतादिषु चान्यथा ॥ प्र॰वा॰२.५२ ॥

भावधर्मत्वहानिश्चेत् भावग्रहणपूर्वकम् ।
तज्ज्ञानमित्यदोषोऽयम् मेयं त्वेकं स्वलक्षरणम् ॥ प्र॰वा॰२.५३ ॥

तस्मादर्थक्रियासिद्धेः सदसत्ताविचारणात् ।
तस्य स्वपररूपाभ्यां गतेर्मेयद्वयं मतम् ॥ प्र॰वा॰२.५४ ॥

अयथाभिनिवेशेन द्वितीया भ्रान्तिरिष्यते ।
गतिश्चेत् पररूपेण न च भ्रान्तेः प्रमाणता ॥ प्र॰वा॰२.५५ ॥

अभिप्रायाविसंवादादपि भ्रान्तेः प्रमाणता ।
गतिरप्यन्यथा दृष्टा पक्षश्चायं कृतोत्तरः ॥ प्र॰वा॰२.५६ ॥

मणिप्रदीपप्रभयोर्मणिबुद्ध्याभिधावतोः ।
मिथ्याज्ञानाविशेषेऽपि विशेषोऽर्थक्रियां प्रति ॥ प्र॰वा॰२.५७ ॥

यथा तथायथार्थत्वेऽप्यनुमानतदाभयोः ।
अर्थक्रियानुरोधेन प्रमाणत्वं व्ययस्थितम् ॥ प्र॰वा॰२.५८ ॥

बुद्धिर्यत्रार्थसामर्थ्यादन्वयव्यतिरेकिणी ।
तस्य स्वतब्त्रं ग्रहणमतोऽन्यद् वस्त्वतीन्द्रियम् ॥ प्र॰वा॰२.५९ ॥

तस्यादृष्टात्मरूपस्य गतेरन्योऽर्थ आश्रयः ।
तदाश्रयेण सम्बन्धी यदि स्याद् गमकस्तदा ॥ प्र॰वा॰२.६० ॥

गमकानुगसामान्यरूपेणैव तदा गतिः ।
तस्मात् सर्वः परोक्षोऽर्थो विशेषेण न गम्यते ॥ प्र॰वा॰२.६१ ॥

या च सम्बन्धिनो धर्माद् भूतिर्धर्मिणि ज्ञायते ।
सानुमानं परोक्षाणामेकान्तेनैव साधनम् ॥ प्र॰वा॰२.६२ ॥

न प्रत्यक्षरपरिक्षाभ्यां मेयस्यान्यस्य सम्भवः ।
तस्मात् प्रमेयद्वित्वेन प्रमाणद्वित्वमिष्यते ॥ प्र॰वा॰२.६३ ॥

त्र्येकसंख्यानिरासो वा प्रमेयद्वयसर्शनात् ।
एकमेवाप्रमेयत्वादसतश्चेन्मतं च नः ॥ प्र॰वा॰२.६४ ॥

अनेकान्तोऽप्रमेयत्वेऽसद्भावस्य निश्चयः ।
तन्निश्च्यप्रमारणं वा द्वितीयम् नाक्षजा मतिः ॥ प्र॰वा॰२.६५ ॥

अभावेऽर्थबलाज्जातेरर्थशक्त्यनपेक्षणे ।
व्यवधानादिभावेऽपि जायेतेन्द्रियजा मतिः ॥ प्र॰वा॰२.६६ ॥

अभावे विनिवृत्तिश्चेत् प्रत्यक्षस्यैव निश्चयः ।
विरुद्धं सैव वा लिङ्गमन्वयव्यतिरेकिणी ॥ प्र॰वा॰२.६७ ॥

शिद्धं च परचैतन्यप्रतिपत्तेः प्रमाद्वयम् ।
व्यवहारादौ प्रवृत्तश्च सिद्धस्तद्भावनिश्चः ॥ प्र॰वा॰२.६८ ॥

प्रमाणमविसंवादात् तत् क्वचिद् व्यभिचारतः ।
नाश्वास इति चेल्लिङ्गदुर्दृष्टिरेतदीदृशम् ॥ प्र॰वा॰२.६९ ॥

यतः कदाचित् सिद्धास्य प्रतीतिर्वस्तुनः क्वचित् ।
तद्वश्य ततो जातं तत्स्वभावोऽपि वा भवेत् ॥ प्र॰वा॰२.७० ॥

स्वनिमित्तात् स्वभावाद् वा विना नार्थस्य सम्भवः ।
यच्च रूपं तयोर्दृष्टं तदेवान्यत्र लक्षणम् ॥ प्र॰वा॰२.७१ ॥

स्वभावे स्वनिमित्ते वा दृश्ये दर्शनहेतुषु ।
अन्येषु सत्स्वदृश्ये च सत्त वा तद्वतः कथम् ॥ प्र॰वा॰२.७२ ॥

अप्रामाण्ये च सामान्यबुद्धेस्तल्लोप आगतः ।
प्रेत्यभाववद् अक्षैस्तत् पर्यायेण प्रतीयते ॥ प्र॰वा॰२.७३ ॥

तच्च नेन्द्रियशक्त्यादावक्षबुद्धेरसम्भवात् ।
अभावप्रतिपत्तौ स्याद् बुद्धेर्जन्मानित्तिकम् ॥ प्र॰वा॰२.७४ ॥

स्वलक्षणे च प्रत्यक्षमविकल्पतया विना ।
विकल्पेन न सामान्यग्रहस्तस्मिस्ततोऽनुमा ॥ प्र॰वा॰२.७५ ॥

प्रमेयनियमे वर्णानित्यता न प्रतीयते ।
प्रमाणमन्यत् तद्बुद्धुर्विना लिङ्गेन सम्भवात् ॥ प्र॰वा॰२.७६ ॥

विशेषदृष्टे लिङ्गस्य सम्बन्धस्याप्रसिद्धितः ।
तत् प्रमाणान्तरं मेयबहुत्वाद् बहुतापि वा ॥ प्र॰वा॰२.७७ ॥

प्रमाणानामनेकस्य वृत्तेरेकत्र वा तथा ।
विशेषददृष्टेरेकत्रिसंख्यापोहो न वा भवेत् ॥ प्र॰वा॰२.७८ ॥

विषयानियमादन्यप्रमेयस्य च सम्भवात् ।
योजनाद् वर्णसामान्ये नायं दोषः प्रसज्यते ॥ प्र॰वा॰२.७९ ॥

नावस्तुरूपं तस्यैव तथा सिद्धेः प्रसाधनात् ।
अन्यत्र नान्यसिद्धिश्चेन्न तस्यैव प्रसिद्धितः ॥ प्र॰वा॰२.८० ॥

यो हि भावो यथाभूतो स तदृग्लिङ् गचेतसः ।
हेतुस्तज्जा तथाभूते तस्माद् वस्तुनि लिङिगधीः ॥ प्र॰वा॰२.८१ ॥

लिङ्गलिङ्गिधियोरेवं पारम्पर्येण वस्तुनि ।
प्रतिवब्धात् तदाभासशून्ययोरप्यवञ्चनम् ॥ प्र॰वा॰२.८२ ॥

तद्री पाध्यवसायाच्च तयोस्तद्रूपशून्ययोः ।
तद्रूपावञ्चकत्वेऽपि कृता भ्रान्तिव्यवस्थितिः ॥ प्र॰वा॰२.८३ ॥

तस्माद् वस्तुनि बोद्धव्ये व्यापकं व्याप्यचेतसः ।
निमित्तं तत्स्वभावो वा कारणम् तच्च तद्धियः ॥ प्र॰वा॰२.८४ ॥

प्रतिषेधस्तु सर्वत्र साध्यतेऽनुपलम्भतः ।
सिद्धिं प्रमाणैर्वदतामर्थादेव विपर्ययात् ॥ प्र॰वा॰२.८५ ॥

दृष्टा विरिद्धधर्मोक्तिस्तस्य तत्कारणस्य वा ।
निषेधे यापि तस्यैव साप्रमाणत्वसूचना ॥ प्र॰वा॰२.८६ ॥

अन्यथैकस्य धर्मस्य स्वभावोक्त्या परस्य तत् ।
नास्तित्वं केन गम्येत विरोधाच्चेद् असावपि ॥ प्र॰वा॰२.८७ ॥

सिद्धः केनासहस्थानादिति चेत् तत् कुतो मतम् ।
दृश्यस्य दर्शनाभावाहिति चेत् साप्रमाणता ॥ प्र॰वा॰२.८८ ॥

तस्मात् स्वशब्देनोक्तापि साभावस्य प्रसाधिका ।
यस्याप्रमाणं सावाच्यो निषेधस्तेन सर्वथा ॥ प्र॰वा॰२.८९ ॥

एतेन तद्विरुद्धार्थकार्योक्तिरुपवर्णता ।
प्रयोगः केवलं भिन्नः सर्वत्रार्थो न भिद्यते ॥ प्र॰वा॰२.९० ॥

विरुद्धं तच्च सोपायमविधायापिधाय च ।
प्रमाणोक्तिर्निषेधे या न साम्नायानुसारिणी ॥ प्र॰वा॰२.९१ ॥

उक्त्यादेः सर्ववित्प्रेत्यभावादिप्रतिषेधवत् ।
अतीन्द्रियाणामर्थानां विरोधस्याप्रसिद्धितः ॥ प्र॰वा॰२.९२ ॥

बाध्यवाधकभावः कः स्यातां यद्युक्तिसंविदौ ।
तादृशोऽनुपलब्धेश्चेद् उच्यतां सैव साधनम् ॥ प्र॰वा॰२.९३ ॥

अनिश्चकरं प्रोक्तमीदृक् चानुपलम्भनम् ।
तन्नात्यन्तपरोक्षेषु सदसत्ताविनिश्चयौ ॥ प्र॰वा॰२.९४ ॥

भिन्नोऽभिन्नोऽपि वा धर्मः स विरुद्धः प्रयुज्जते ।
यथाग्निरहिमे साध्ये सत्ता वा जन्मबाधनी ॥ प्र॰वा॰२.९५ ॥

यथा वस्त्वेव वस्तूनां साधने साधनं मतम् ।
तथा वस्त्वेव वस्तूनां स्वनिवृत्तौ निवर्त्तकम् ॥ प्र॰वा॰२.९६ ॥

एतेन कल्पनान्यस्तो यत्र क्वचन सम्भवात् ।
धर्मः पक्षसपक्षान्यतरत्वादिरपोदितः ॥ प्र॰वा॰२.९७ ॥

तत्रापि व्यापको धर्मो निवृत्तेर्गमको मतः ।
व्यापकस्वनिवृत्तिश्चेत् परिच्छिन्ना कथञ्चन ॥ प्र॰वा॰२.९८ ॥

यदप्रमाणताभावे लिङ्गं तस्यैव कथ्यते ।
तदत्यन्तविमूढार्थम् आगोपालमसंवृतेः ॥ प्र॰वा॰२.९९ ॥

एतावन्निश्चयफलमभावेऽनुपलम्भनम् ।
तच्च हेतौ स्वभावे वा दृश्ये दृश्यता मते ॥ प्र॰वा॰२.१०० ॥

अनुमानादनित्यादेर्ग्रहणेऽयं क्रमो मतः ।
प्रामाण्यमेव नान्यत्र गृहीतघणान्मतम् ॥ प्र॰वा॰२.१०१ ॥

नान्यास्यानित्यता भावात् पूर्व सिद्धः स चेनिद्रियात् ।
नानेकरूपो वाच्योऽसौ वाच्यो धर्मो विकल्पजः ॥ प्र॰वा॰२.१०२ ॥

सामान्याश्रयसंसिद्धौ सामान्यं सिद्धमेव तत् ।
तदसिद्धौ तथास्यैव ह्यनुमानं प्रवर्तते ॥ प्र॰वा॰२.१०३ ॥

क्वचित् तदपरिज्ञानं सदृशापरसम्भवात् ।
भ्रान्तेरपश्यतो भेदं मायागोलकभेदवत् ॥ प्र॰वा॰२.१०४ ॥

तथा ह्यलिङ्गमाबालमसंश्लिष्टोत्तरोदयम् ।
पश्यन् परिच्छिनत्त्येव दीपादि नाशिनं जनः ॥ प्र॰वा॰२.१०५ ॥

भावस्वभावभूतायामपि शक्तौ फले दृशः ।
अनानन्तर्यतो मोहो विनिश्चेतुरपाटवात् ॥ प्र॰वा॰२.१०६ ॥

तस्यव विनिवृत्त्यर्थमनुमानोपवर्णनम् ।
व्यस्यन्तीक्षणादेव सर्वाकारान् महाधियः ॥ प्र॰वा॰२.१०७ ॥

व्यावृत्ते सर्वतस्तस्मिन् व्यावृत्तिविनिव्बन्धनाः ।
बुद्धयोऽर्थे प्रवर्त्तन्ते भिन्ने भिन्नाश्रया इव ॥ प्र॰वा॰२.१०८ ॥

यथाचोदनमाख्याश्च सोऽसति भ्रान्तिकारणे ।
प्रतिभाः प्रतिसन्धत्ते स्वानुरूपाः स्वभावतः ॥ प्र॰वा॰२.१०९ ॥

सिद्धोऽत्राप्यथवा ध्वंसो लिङ्गादनुपलम्भनात् ।
प्राग्भूत्वा ह्यभवन् भावोऽनित्य इत्यभिधीयते ॥ प्र॰वा॰२.११० ॥

यस्योभयान्तव्यवधिसत्तासम्बन्धवा चिनी ।
अनित्यताश्रुतिस्तेन तावन्ताविति कौ स्मृतौ ॥ प्र॰वा॰२.१११ ॥

प्राक्पश्चादप्यभावश्चेत् स एवानित्यता न किम् ।
षष्ठयाद्ययोगादिति चेदू अन्तयोः स कथं भवेत् ॥ प्र॰वा॰२.११२ ॥

सत्तासम्बन्धयोर्ध्रौव्यादन्ताभ्यां न विशेषणम् ।
अविशेषणमेव स्यादन्तौ चेत् कार्यकारणे ॥ प्र॰वा॰२.११३ ॥

असम्बन्धान्न भावस्य प्रागभावं स वाञ्छति ।
तदुपाधिसमाख्याने तेऽप्यस्य च न सिध्यतः ॥ प्र॰वा॰२.११४ ॥

सत्ता स्वकारणाश्लेषकरणात् कारणं किल ।
सा सत्ता स च सम्बन्धो नित्यौ कार्यमथेह किम् ॥ प्र॰वा॰२.११५ ॥

यस्याभावः क्रियेतासौ न भावः प्रागभाववान् ।
सम्बन्धानभ्युपगमान्नित्यं विश्वमिदं ततः ॥ प्र॰वा॰२.११६ ॥

तस्मादनर्थास्कन्दिन्योऽभिन्नार्थाभिमतेष्वपि ।
शब्देषु वाच्यभेदिन्यो व्यतिरेकास्पदं धियः ॥ प्र॰वा॰२.११७ ॥

विशेषप्रत्यभिज्ञानं न प्रतिक्षणभेदतः ।
न वा विशेषविषयं दॄष्टसाम्येन तद्ग्रहात् ॥ प्र॰वा॰२.११८ ॥

निदर्शनं तदेवेति सामान्याग्रहणं यदि ।
निदर्शनत्वात् सिद्धस्य प्रमाणेनास्य किं पुनः ॥ प्र॰वा॰२.११९ ॥

विस्मृतत्वाददोषश्चेत् तत एवानिदर्शनम् ।
दृष्टे तद्भावसिद्धिश्चेत् प्रमाणाद् अन्यवस्तुनि ॥ प्र॰वा॰२.१२० ॥

तत्त्वारोपे विपर्यासस्तत्सिद्धेरप्रमाणता ।
प्रत्यक्षेतरयोरैक्यादेकसिद्धिर्द्वयोरपि ॥ प्र॰वा॰२.१२१ ॥

सन्धीयमानं चान्येन व्यवसायं स्मृतिं विदुः ।
तल्लिङ्गापेक्षणान्नो चेत् स्मृतिर्न व्यभिचारतः ॥ प्र॰वा॰२.१२२ ॥

प्रत्यक्षं कल्पनापोढं प्रत्यक्षेणैव सिध्यति ।
प्रत्यात्मवेद्यः सर्वेषां विकल्पो नामसंश्रयः ॥ प्र॰वा॰२.१२३ ॥

संहृत्य सर्वताश्चिन्तां स्तिमितेनान्तरात्मना ।
स्थितोऽपि चक्षुषा रूपमीक्षते साक्षजा मतिः ॥ प्र॰वा॰२.१२४ ॥

पुनर्विकल्पयन् किञ्चिदासीन्मे कल्पनेदृशी ।
वेत्ति चेति न पूर्वोक्तावस्थायामिन्द्रियाद् गतौ ॥ प्र॰वा॰२.१२५ ॥

एकत्र दृष्टौ भेदो हि क्वचिन्नान्यत्र दृश्यते ।
न तस्माद् भिन्नमस्त्यन्यत् सामान्यं बुद्ध्यभेदतः ॥ प्र॰वा॰२.१२६ ॥

तस्माद् विशेषविषया सर्वै वेन्द्रियजा मतिः ।
न विशेषेषु शब्दानां प्रवृत्तावस्ति सम्भवः ॥ प्र॰वा॰२.१२७ ॥

अनन्वयाद् विशेषाणां सङ्केतस्याप्रवृत्तितः ।
विषयो यश्च शब्दानां संयोज्येत स एव तैः ॥ प्र॰वा॰२.१२८ ॥

अस्येदमिति सम्बन्धे यावर्थौ प्रतिभासिनौ ।
तयोरेव हि सम्बन्धो न तदेन्द्रियगोचरः ॥ प्र॰वा॰२.१२९ ॥

विशदप्रतिभासस्य तदार्थस्याविभावनात् ।
विज्ञानाभासभेदो हि पदार्थानां विशेषकः ॥ प्र॰वा॰२.१३० ॥

चक्षुषार्थावभासेऽपि यं परोऽस्येति शंसति ।
स एव योज्यते शब्दैर्न खल्विन्द्रियगोचरः ॥ प्र॰वा॰२.१३१ ॥

अव्यापृतेन्द्रियस्यान्यवाङ् मात्रेणाविभावनात् ।
न चानुदितसम्बन्धः स्वयं ज्ञानप्रसङ्गतः ॥ प्र॰वा॰२.१३२ ॥

मनसो युगपद्वृत्तेः सविकल्पाविकल्पयोः ।
विमूढो लघुवृत्तेर्वा तयोरैक्यं व्यवस्यति ॥ प्र॰वा॰२.१३३ ॥

विकल्पव्यवधानेन विच्छिन्नं दर्शनं भवेत् ।
इति चेद् भिन्नजातीयविकल्पेऽन्यस्य वा कथम् ॥ प्र॰वा॰२.१३४ ॥

अलातदृष्टिवद् भावपक्षश्चेद् बलवान् मतः ।
अन्यत्रापि समानं तद् वर्णयोर्वा सकृच्छुतिः ॥ प्र॰वा॰२.१३५ ॥

सकृत् सङ्गतसर्वार्थेष्विन्द्रियेष्विह सत्स्वपि ।
पञ्चभिर्व्यवधानेऽपि भात्यव्यवहितेव या ॥ प्र॰वा॰२.१३६ ॥

सा मतिर्मामपर्यन्तक्षणिकज्ञानमिश्रणात् ।
विच्छिन्नाभेति तच्चित्रं तस्मात् सन्तु सकृद्धियः ॥ प्र॰वा॰२.१३७ ॥

प्रतिभासाविशेषश्च सान्तरानन्तरे कथम् ।
शुद्धे मनोविकल्पे च न क्रमग्रहणं भवेत् ॥ प्र॰वा॰२.१३८ ॥

योऽग्रहः सङ्गतेऽप्यर्थे क्वचिदासक्तचेतसः ।
सक्त्यान्योत्पत्तिवैगुण्याच्चोद्यं वै तद् द्वयोरपि ॥ प्र॰वा॰२.१३९ ॥

शीघ्रवृत्तेरलातादेरन्वयप्रतिघातिनी ।
चक्रभ्रान्तिं दृगाधत्ते न दृशां घटनेन सा ॥ प्र॰वा॰२.१४० ॥

केचिदिन्द्रियजत्वादेर्बालधीवदकल्पनाम् ।
आहुर्बालाविकल्पे च हेतुं संकेतमन्दताम् ॥ प्र॰वा॰२.१४१ ॥

तेषां प्रत्यक्षमेव स्याद् बालानामविकल्पनात् ।
संकेतोपायविगमात् पश्चादपि भवेन्न सः ॥ प्र॰वा॰२.१४२ ॥

मनो व्युत्पन्नसंकेतमस्ति तेन स चेन्मतः ।
एवमिन्द्रियजेऽपि स्याद् शेषवच्चेदमीदृशम् ॥ प्र॰वा॰२.१४३ ॥

यदेव साधनं बाले तदेवात्रापि कथ्यताम् ।
साम्यादक्षधियामुक्तमनेनानुभवादिकम् ॥ प्र॰वा॰२.१४४ ॥

विशेषणं विशेष्यञ्च सम्बन्धं लौकिकीं स्थितिम् ।
गृहीत्वा सङ्कलययैतत् तथा प्रत्येति नान्यथा ॥ प्र॰वा॰२.१४५ ॥

यथा दण्डिनि जात्यादेर्विवेकेनानिरूपणात् ।
तद्वता योजना नास्ति कल्पनाप्यत्र नास्त्यतः ॥ प्र॰वा॰२.१४६ ॥

यदप्यन्वयि विज्ञानं शब्दव्यक्त्यवभासि तत् ।
वर्णाकृत्यक्षराकारशून्यं गोत्वं हि वर्ण्यते ॥ प्र॰वा॰२.१४७ ॥

समानत्वेऽपि तस्यैव नेअणं नेत्रगोचरे ।
प्रतिभासद्वयाभावात् बुद्धेर्भेदश्च दुर्लभः ॥ प्र॰वा॰२.१४८ ॥

समवायाग्रहादक्षैः सम्बन्धादर्शनं स्थितम् ।
पटस्तन्तुष्विहेत्यादिशब्दाश्चेमे स्वयं कृताः ॥ प्र॰वा॰२.१४९ ॥

शृङ्गं गवीति लोके स्यात् शृंगे गौरित्यलौकिकम् ।
गवाख्यपरिशिष्टाङ्गविच्छेदानुपलम्भनात् ॥ प्र॰वा॰२.१५० ॥

तैस्तन्तुभिरियं शाटीत्युत्तरं कार्यमुच्यते ।
तन्तुसंस्कारसम्भूतं नैककालं कथञ्चन ॥ प्र॰वा॰२.१५१ ॥

कारणारोपतः कश्चिद् एकापोद्धारारोऽपि वा ।
तन्त्वाख्यां वर्तयेत् कार्ये दर्शयन् नाश्रयं श्रुतेः ॥ प्र॰वा॰२.१५२ ॥

उपकार्योपकारित्वं विच्छेदाद् दृष्टिरेव वा ।
मुख्यं यदस्खलज्ज्ञानमादिसंकेतगोचरः ॥ प्र॰वा॰२.१५३ ॥

अनुमानं च जात्यादौ वस्तुनो नास्ति भेदिनि ।
सर्वत्र व्यपदेशो हि दण्डादेर्नापि सांवृतात् ॥ प्र॰वा॰२.१५४ ॥

वस्तुप्रासादमालादिशब्दाश्चान्यानपेक्षिणः ।
गेहो यद्यपि संयोगस्तन्माला किन्नु तद् भवेत् ॥ प्र॰वा॰२.१५५ ॥

जातिश्चेद् गेह एकापि मालेत्युच्येत वृक्षवत् ।
मालाबहुत्वे तच्छब्दः कथं जातेरजातितः ॥ प्र॰वा॰२.१५६ ॥

मालादौ च महत्त्वादिरिष्टो यश्चौपचारिकः ।
मुख्याविशिष्टविज्ञानग्राह्यत्वान्नौपचारिकः ॥ प्र॰वा॰२.१५७ अनन्यहेतुता तुल्या सा मुख्याभिमतेष्वपि ।
पदार्थशब्दः कं हेतुमन्यं षट्सु समीक्षते ॥ प्र॰वा॰२.१५८ ॥

यो यथा रूढितः सिद्धस्तत्साम्याद् यस्तथोच्यते ।
मुख्यो गौणश्च भावेष्वप्यभावस्योपचारतः ॥ प्र॰वा॰२.१५९ ॥

संकेतान्वयिनी रूढिर्वक्तुरिच्छान्वयी च सः ।
क्रियते व्यवहारार्थ छन्दःशब्दांशनामवत् ॥ प्र॰वा॰२.१६० ॥

वस्तुधर्मतयैवार्थास्तादृग्विज्ञानकारणम् ।
भेदेऽपि यत्र तज्ज्ञानं तांस्तथा प्रतिपद्यते ॥ प्र॰वा॰२.१६१ ॥

ज्ञानान्यपि तथा भेदे भेदप्रत्यवमर्शने ।
इत्यतत्कार्यविश्लेषस्यान्ब्वयो नैकवस्तुनः ॥ प्र॰वा॰२.१६२ ॥

वस्तूनां विद्यते तस्मात् तन्निष्ठा वस्तुनि श्रुतिः ।
बह्यशक्तिव्यवच्छेदनिष्ठाभावेऽपि तच्छ्रुतिः ॥ प्र॰वा॰२.१६३ ॥

विकल्पप्रतिबिम्बेषु तन्निष्ठेषु निबध्यते ।
ततोऽन्यापोहनिष्ठत्वादुक्तान्यापोहकृत् श्रुतिः ॥ प्र॰वा॰२.१६४ ॥

व्यतिरेकीव यज्ज्ञाने भात्यर्थप्रतिबिम्बकम् ।
शब्दात् तदपि नार्थात्मा भ्रान्तिः सा वासनोद्भवा ॥ प्र॰वा॰२.१६५ ॥

तस्याभिधाने श्रुतिभिरर्थे कोंऽशोऽवगम्यते ।
तस्यागतो च संकेतक्रिया व्यर्था तदर्थिका ॥ प्र॰वा॰२.१६६ ॥

शब्दोऽर्थांशं कमाहेति तत्रान्यापोह उच्यते ।
आकारः स च नार्थेऽस्ति तं वदन्नर्थभाक् कथम् ॥ प्र॰वा॰२.१६७ ॥

शब्दस्यान्वयिनः कार्यमर्थेनान्वयिना स च ।
अनन्वयी धियोऽभेदाद् दर्शनाभ्यासनिर्मितः ॥ प्र॰वा॰२.१६८ ॥

तद्रूपारोपगत्यान्यव्यावृत्ताधिगतेः पुनः ।
शब्दार्थोऽर्थः स एवेति वचने न विरुध्यते ॥ प्र॰वा॰२.१६९ ॥

मिथ्यावभासिनो वैते प्रत्ययाः शब्दनिर्मिताः ।
अनुयान्तीममर्थाशमिति चापोहकृत् श्रुतिः ॥ प्र॰वा॰२.१७० ॥

तस्मात् संकेतकालेऽपि निर्दिष्टार्थेन संयुतः ।
स्वप्रतीतिफलेनान्यापोहः सम्बध्यते श्रुतौ ॥ प्र॰वा॰२.१७१ ॥

अन्यत्रादृष्ट्यपेक्षत्वात् क्वचित्तद्दृष्ट्यपेक्षणात् ।
श्रुतौ सम्बध्यतेऽपोहो नैतद् वस्तुनि युज्यते ॥ प्र॰वा॰२.१७२ ॥

तस्माद् जात्यादितद्योगा नार्थे तेषु च न श्रुतिः ।
संयुज्यतेऽन्यव्यावृत्तौ शब्दानामेव योजनात् ॥ प्र॰वा॰२.१७३ ॥

संकेतस्मरणोपायं दृष्टसंकलनात्मकम् ।
पूर्वापरपरामर्शशून्ये तच्चाक्षुषे कथम् ॥ प्र॰वा॰२.१७४ ॥

अन्यत्रगतचित्तोऽपि चक्षुषा रूपमीक्षते ।
तत्संकेताग्रहस्तत्र स्पष्टस्तज्जा च कल्पना ॥ प्र॰वा॰२.१७५ ॥

जायन्ते कल्पनास्तत्र यत्र शब्दो निवेशितः ।
तेनेच्छातः प्रवर्त्तेरन् नेक्षेरन् बाह्यामक्षजाः ॥ प्र॰वा॰२.१७६ ॥

रूपं रूपमितीक्षेत तद्धियं किमितीक्षते ।
अस्ति चानुभवस्तस्याः सोऽविकल्पः कथं भवेत् ॥ प्र॰वा॰२.१७७ ॥

तयैवानुभवे दृष्टं न विउकल्पद्वयं सकृत् ।
एतेन तुल्यकालान्यविज्ञानानुभवो गतः ॥ प्र॰वा॰२.१७८ ॥

स्मृतिर्भवेदतीते च सागृहीते कथं भवेत् ।
स्याच्चान्यधीपरिच्छेदाभिन्नरूपा स्वबुद्धिधीः ॥ प्र॰वा॰२.१७९ ॥

अतीतमपदृष्टाब्तमलिङ्गञ्चार्थवेदनम् ।
सिद्धं तत्केन तस्मिन् हि न प्रत्यक्षं न लैङ्गिकम् ॥ प्र॰वा॰२.१८० ॥

तत्स्वरूपावभासिन्या बुद्धयानन्तरया यदि ।
रूपादिरिव गृह्येत न स्यात् तत्पूर्वधीग्रहः ॥ प्र॰वा॰२.१८१ ॥

सोऽविकल्पः स्वविषयो विज्ञानानुभवो यथा ।
अशक्यसमयं तद्वदन्यदप्यविकल्पकम् ॥ प्र॰वा॰२.१८२ ॥

सामान्यवाचिनः शब्दास्तदेकार्था च कल्पना ।
अभावे निर्विकल्पस्य विशेषाधिगमः कथम् ॥ प्र॰वा॰२.१८३ ॥

अस्ति चेन्निर्विकल्पं च किञ्चित् तत्तुल्यहेतुकम् ।
सर्व तथैव हेतोर्हि भेदाद् भेदः फलात्मनाम् ॥ प्र॰वा॰२.१८४ ॥

अनपेक्षितबाह्यार्था योजना समयस्मृतेः ।
तथानपेक्ष्य समयं वस्तुशक्त्यैव नेत्रधीः ॥ प्र॰वा॰२.१८५ ॥

संकेतस्मरणापेक्षं रूपं यद्यक्षचेतसि ।
अनपेक्ष्य न चेच्छक्तं स्यात् स्मृतावेव लिंगवत् ॥ प्र॰वा॰२.१८६ ॥

तस्यास्तत्संगमोत्पत्तेरक्षधीः स्यात् स्मृतेर्न वा ।
ततः कालान्तरेऽपि स्यात् क्वचिद् व्याक्षेपसम्भवात् ॥ प्र॰वा॰२.१८७ ॥

क्रमेणोभयहेतुश्चेत् प्रागेव स्यादभेदतः ।
अन्योऽक्षबुद्धिहेतुश्चेत् स्मृतिस्तत्राप्यनर्थिका ॥ प्र॰वा॰२.१८८ ॥

यथासमितासिद्ध्यर्थमिष्यते समयस्मृतिः ।
भेदश्चासमितो ग्राह्यः स्मृतिस्तत्र किमर्थिका ॥ प्र॰वा॰२.१८९ ॥

सामान्यमात्रग्रहणे भेदापेक्षा न युज्यते ।
तस्माच्चक्षुश्च रूपं च प्रतीत्योदेति नेत्रधीः ॥ प्र॰वा॰२.१९० ॥

साक्षाच्च ज्ञानजनने समर्थो विषयोऽक्षवत् ।
अथ कस्माद् द्वयाधीनजन्म तत् तेन नोच्यते ॥ प्र॰वा॰२.१९१ ॥

समीक्ष्य गमकत्वं हि व्यपदेशो नियुज्यते ।
तच्चाक्षव्यपदेशेऽस्ति तद्धर्मश्च नियोज्यताम् ॥ प्र॰वा॰२.१९२ ॥

ततो लिंगस्वभावोऽत्र व्यपदेशे नियोज्यताम् ।
निवर्त्तते व्यापकस्य स्वभावस्य निवृत्तितः ॥ प्र॰वा॰२.१९३ ॥

सञ्चितः समुदायः स सामान्यं तत्र चाक्षधीः ।
सामान्यबुद्धुश्चावश्यं विकल्पेनानुबद्द्यते ॥ प्र॰वा॰२.१९४ ॥

अर्थान्तराभिसम्बन्धाज्जायन्ते येऽणवोऽपरे ।
उक्तास्ते सञ्चितास्ते हि निमित्तं ज्ञानजन्मनः ॥ प्र॰वा॰२.१९५ ॥

अणू नां स विशेषश्च नान्तरेणापरनणीन् ।
तदेकानियमज्ज्ञानमुक्तं सामान्यगोचरम् ॥ प्र॰वा॰२.१९६ ॥

अथैकायतनत्वेऽपि नानेकं दृश्यते सकृत् ।
सकृद्ग्रहावभासः कि वियुक्तेषु तिलादिषु ॥ प्र॰वा॰२.१९७ ॥

प्रयुक्तं लाघवञ्चात्र तेष्वेव क्रमपातिषु ।
किं नाक्रमग्रहस्तुल्यकालाः सर्वाश्य बुद्धयः ॥ प्र॰वा॰२.१९८ ॥

काश्चित् तास्वक्रमाभासाः क्रमवत्योऽपराश्च किम् ।
सर्वार्थग्रहणे तस्मासक्रमोऽयं प्रसज्यते ॥ प्र॰वा॰२.१९९ ॥

नै कं चित्रपतंगादि रूपं वा दृश्यते कथम् ।
चित्रं तदेकामिति चेदिदं चित्रतरं ततः ॥ प्र॰वा॰२.२०० ॥

नैकस्वभावं चित्रं हि मणिरूपं यथैव तत् ।
नीलादिप्रतिभासश्च तुल्यश्चित्रपटादिषु ॥ प्र॰वा॰२.२०१ ॥

तत्रावयवरूपं चेत् केवलं दृश्यते तथा ।
नीलादीनि निरस्यान्यच्चित्रं चित्रं यदीक्षसे ॥ प्र॰वा॰२.२०२ ॥

तुल्यार्थाकारकालत्वेनोपलक्षितयर्द्वयोः ।
नानार्था क्रमवत्येका किमेकार्थाक्रमापरा ॥ प्र॰वा॰२.२०३ ॥

वैश्वरूप्याद् धियामेव भावानां विश्वरूपता ।
तच्चेदनङ्ग केनेयं सिद्धा भेदव्यवस्थितिः ॥ प्र॰वा॰२.२०४ ॥

विजातीनामनारम्भादालेख्यादौ न चित्रधीः ।
अरूपत्वान्न संयोगश्चित्रो भक्तेश्च नाश्रयः ॥ प्र॰वा॰२.२०५ ॥

प्रत्येकमविचित्रत्वाद् गृहीतेषु क्रमेण च ।
न चित्रधीसङ्कलनमनेकस्यैकयाग्रहात् ॥ प्र॰वा॰२.२०६ ॥

नानार्थैका भवेत् तस्मात् सिद्धातोऽप्यविकल्पिका ।
विकल्पयन्नेकमर्थ यतोऽन्यदपि पश्यति ॥ प्र॰वा॰२.२०७ ॥

चित्रावभासेष्वथषु यद्येकत्वं न युज्यते ।
सैव तावत् कथं बुद्धिरेका चित्रावभासिनी ॥ प्र॰वा॰२.२०८ ॥

इदं वस्तुबलायातं यद् वदन्ति विपश्चितः ।
यथा यथार्थाश्चिन्त्यन्ते विशीर्यन्ते तथा तथा ॥ प्र॰वा॰२.२०९ ॥

किं स्यात् सा चित्रतैकस्याम् न स्यात् तस्यां मतावपि ।
यदीदं स्वयमर्थानां रोचते तत्र के वयम् ॥ प्र॰वा॰२.२१० ॥

तस्मान्नार्थेषु न ज्ञाने स्थूलाभासस्तदात्मनः ।
एकत्र प्रतिषिद्धित्वाद् बहुष्वपि न सम्भवः ॥ प्र॰वा॰२.२११ ॥

परिच्छेदोऽन्तरन्योऽयं भागो बहिरिव स्थितः ।
ज्ञानस्याभेदिनौ भिन्नौ प्रतिभासो ह् युपप्लवः ॥ प्र॰वा॰२.२१२ ॥

तत्रैकस्याप्यभावेन द्वयमप्यवहीयते ।
तस्मात् तदेव तस्यापि तत्त्वं या द्वयशून्यता ॥ प्र॰वा॰२.२१३ ॥

तद्भेदाश्रयिणी चेयं भावानां भेदसंस्थितिः ।
तदुपल्पवभावे च तेषां भेदोऽप्युपप्लवः ॥ प्र॰वा॰२.२१४ ॥

न ग्राह्यग्राहकाकारबाह्यमस्ति च लक्षणम् ।
अतो लक्षणशून्यत्वान्निःस्वभावाः प्रकाशिताः ॥ प्र॰वा॰२.२१५ ॥

व्यापारोपधिकं सर्व स्कन्धादीनां विशेषतः ।
लक्षणं स च तत्त्वं न तेनाप्येते विलक्षणाः ॥ प्र॰वा॰२.२१६ ॥

यथास्वम्प्रत्ययापेक्षादविद्योपप्लुतात्मनाम् ।
विज्ञप्तिर्वितथाकारा जायते तिमिरदिवत् ॥ प्र॰वा॰२.२१७ ॥

असंविदिततत्वा च सा सर्वापरदर्शनैः ।
असम्भवाद् विना तेषां ग्राह्यग्राहकविप्लवैः ॥ प्र॰वा॰२.२१८ ॥

तदुपेक्षिततत्त्वार्थैः कृत्वा गजनिमीलनम् ।
केवलं लोकबुद्ध्यैव बाह्यचिन्ता प्रतन्यते ॥ प्र॰वा॰२.२१९ ॥

नीलादिश्चित्रविज्ञाने ज्ञानोपाधिरनन्यभाक् ।
अशक्यदर्शनः तं हि पतत्यर्थे विवेचयन् ॥ प्र॰वा॰२.२२० ॥

यद् यथा भासते ज्ञानं तत् तथैव प्रकाशते ।
इति नामैकभावः स्याच्चित्राकारस्य चेतसि ॥ प्र॰वा॰२.२२१ ॥

पटादिरूपस्यैकत्वे तथा स्यादविवेकिता ।
विवेकीनि निरस्यान्यदा विवेकि च नेक्षते ॥ प्र॰वा॰२.२२२ ॥

को वा विरोधो बहवः सञ्जातातिशयाः पृथक् ।
भवेयुः कारणं बुद्धेर्यदि नात्मेन्द्रियादिवत् ॥ प्र॰वा॰२.२२३ ॥

हेतुभावाद् ऋते नान्या ग्राह्यता नाम काचन ।
तत्र बुद्धिर्यदाकारा तस्यास्तद् ग्राह्यमुच्यते ॥ प्र॰वा॰२.२२४ ॥

कथं वावयवी ग्राह्या सकृत् स्वावयवैः सह ।
न हि गोप्रत्ययो दृष्टः सास्नादीनामदर्शने ॥ प्र॰वा॰२.२२५ ॥

गुणप्रधानाधिगमः सहाप्यभिमतो यदि ।
सम्पूर्णाङ्गो न गृह्येत सकृन्नापि गुणादिमान् ॥ प्र॰वा॰२.२२६ ॥

विवक्षापरतन्त्रत्वाद् विशेषणविशेषययोः ।
यद्ङ्गभावेनोपात्तं तत् तेनैव हि गृह्यते ॥ प्र॰वा॰२.२२७ ॥

स्वतो वस्त्वन्तराभेदाद् गुणादेर्भेदकस्य च ।
अग्रहादेकबुद्धिः स्यात् पश्यतोऽपि परापरम् ॥ प्र॰वा॰२.२२८ ॥

गुणादिभेदग्रणान्नानात्वप्रतिपद् यदि ।
अस्तु नाम तथाप्येषां भवेत् सम्बन्धिसङ्करः ॥ प्र॰वा॰२.२२९ ॥

शब्दादीनामनेकत्वात् सिद्धोऽनेकग्रहः सकृत् ।
सन्निवेशग्रहायोगादग्रहे सन्निवेशिनाम् ॥ प्र॰वा॰२.२३० ॥

सर्वतो विनिवृत्तस्य विनिवृत्तिर्यतो यतः ।
तद्भेदोन्नीतभेदा सा धर्मिणोऽनेकरूपता ॥ प्र॰वा॰२.२३१ ॥

ते कल्पिता रूपभेदाद् निर्विकल्पस्य चेतसः ।
न विचित्रस्य चित्राभाः कादाचित्कस्य गोचरः ॥ प्र॰वा॰२.२३२ ॥

यद्यप्यस्ति सितत्वादि यादृगिन्द्रियगोचरः ।
न सोऽभिधीयते शब्दैर्जानयो रूपभेदतः ॥ प्र॰वा॰२.२३३ ॥

एकार्थत्वेऽपि बुद्धीनां नानाश्रयतया स चेत् ।
श्रोत्रादिचित्तानीदानीं भिन्नार्थानीति तत् कुतः ॥ प्र॰वा॰२.२३४ ॥

जातो नामाश्रयोन्योऽन्यः चेतसां तस्य वस्तुनः ।
एकस्यैव कुतो रूपं भिन्नाकारावभासि तत् ॥ प्र॰वा॰२.२३५ ॥

वृत्तेर्दृ श्यपरामर्शेनाभिधानविकल्पयोः ।
दर्शनात् प्रत्यभिज्ञानं गवादीनां निवारितम् ॥ प्र॰वा॰२.२३६ ॥

अन्वयाच्चानुमानं यदभिधानविकल्पयोः ।
दृश्ये गवादौ जात्यादेस्तदप्येतेन दूषितम् ॥ प्र॰वा॰२.२३७ ॥

दर्शनान्येव भिन्नान्यप्येकां कुर्वन्ति कल्पनाम् ।
प्रत्यभिज्ञानसंख्यातां स्वभावेनेति वर्णितम् ॥ प्र॰वा॰२.२३८ ॥

पूर्वानुभूतग्रहणे मानसस्याप्रमाणता ।
अदृष्टग्रहणेऽन्धादेरपि स्यादर्थदर्शनम् ॥ प्र॰वा॰२.२३९ ॥

क्षणकत्वादतीतस्य दर्शनस्य न सम्भवः ।
वाच्यमक्षणिकत्वे स्याल्लक्षणं सविशेषणम् ॥ प्र॰वा॰२.२४० ॥

निष्पादितक्रिये कञ्चिद् विशेषमसमादधत् ।
कर्मण्यैन्द्रियमन्यद् वा साधनं किमितीष्यते ॥ प्र॰वा॰२.२४१ ॥

सकृद् भावश्च सर्वासां धियां तद्भावजन्मनाम् ।
अन्यैरकार्यभेदस्य तदपेक्षाविरोधतः ॥ प्र॰वा॰२.२४२ ॥

तस्मादिन्द्रियविज्ञानानन्तरप्रत्ययोद्भवम् ।
मनोऽन्यमेव गृह्णाति विषयं नान्धदृक् ततः ॥ प्र॰वा॰२.२४३ ॥

स्वार्थान्वयार्थापेक्षैव हेतुरिन्द्रियजा मतिः ।
ततोऽन्यग्रहणेस्य नियतग्राह्यता मता ॥ प्र॰वा॰२.२४४ ॥

तदतुल्यक्रियाकालः कथं स्वज्ञानकालिकः ।
सहकारी भवेदर्थ इति चेदक्षचेतसः ॥ प्र॰वा॰२.२४५ ॥

असतः प्रागसामर्थ्यात् पश्चाच्चानुपयोगतः ।
प्राग्भावः सर्वहेतूनां नातिऽर्थ स्वधिया सह ॥ प्र॰वा॰२.२४६ ॥

भिन्नकालं कथं ग्राह्यमिति चेद् ग्राह्यातां विदुः ।
हेतुत्वमेव युक्तिज्ञा ज्ञानाकारार्पणक्षमम् ॥ प्र॰वा॰२.२४७ ॥

कार्य ह्यनेकहेतुत्वेऽप्यनुकुर्वदुदेति यत् ।
तत् तेनाप्यत्र तद्रूपं गृहीतमिति चोच्यते ॥ प्र॰वा॰२.२४८ ॥

अशक्यसमयो ह्यात्मा रागादीनामन्नन्यभाक् ।
तेषामतः स्वसंवित्तिर्न्नाभिजल्पानुषङ्गिणी ॥ प्र॰वा॰२.२४९ ॥

अवेदकाः परस्यापि ते स्वरूपं कथं विदुः ।
एकार्थाश्रयिणा वेद्या विज्ञानेनेति केचन ॥ प्र॰वा॰२.२५० ॥

तदतद्रू पिणो भावास्तदतद्रू पहेतुजाः ।
तत्सुखादि किमज्ञानं विज्ञानाभिन्नहेतुजम् ॥ प्र॰वा॰२.२५१ ॥

सार्थे सतीन्द्रिये योग्ये यथास्वमपि चेतसि ।
दृष्टं जन्म सुखादीनां तत् तुल्यं मनसामपि ॥ प्र॰वा॰२.२५२ ॥

असत्सु सत्सु चैतेषु न जन्माजन्म वा क्वचित् ।
दृष्टं सुखादेर्बुद्धेर्वा तत् ततो नान्यश्च ते ॥ प्र॰वा॰२.२५३ ॥

सुखदुःखादिभेदश्च तेसामेव विशेषतः ।
तस्या एव यथा बुद्धेर्मान्द्यपाटवसंश्रयाः ॥ प्र॰वा॰२.२५४ ॥

यस्यार्थस्य निपातेन ते जाता धीसुखादयः ।
मुल्त्वा तं प्रतिपद्येत सुखादीनेव सा कथन् ॥ प्र॰वा॰२.२५५ ॥

अविच्छिन्ना न भासेत तत्संवित्तिः क्रमग्रहे ।
तल्लाघवाच्चेत् तत्तुल्यमित्यसंवेदनं न किम् ॥ प्र॰वा॰२.२५६ ॥

न चैकया द्वयज्ञानं नियमादक्षचेतसः ।
सुखाद्यभावेऽप्यर्थाच्च जातेस्तच्छक्त्यसिद्धितः ॥ प्र॰वा॰२.२५७ ॥

पृथक् पृथक् च सामर्थ्ये द्वयोर्नीलादिवत् सुखम् ।
गृह्येत केवलं तस्य तद्धेत्वर्थमगृह्णतः ॥ प्र॰वा॰२.२५८ ॥

न हि संवेदनं युक्तम् अर्थेनैव सह ग्रहे ।
किं सामर्थ्य सुखादीनां नेष्टा धीर्यत् तदुद्भवा ॥ प्र॰वा॰२.२५९ ॥

विनार्थेन सुखादीनां वेदने चक्षुरादिभिः ।
रूपादिः स्त्र्यादिभेदोऽक्ष्रणा न गृह्येत कदाचन ॥ प्र॰वा॰२.२६० ॥

न हि सत्यन्तरङ्गेऽर्थे शक्ते धीर्बाह्यदर्शनी ।
अर्थग्रहे सुखादीनां तज्जानां स्यादवेदनम् ॥ प्र॰वा॰२.२६१ ॥

धियोर्यु गपदुत्पत्तौ तत्तद्विषयसम्भवात् ।
सुखदुःखविदौ स्यातां सकृदर्थस्य सम्भवे ॥ प्र॰वा॰२.२६२ ॥

सत्यान्तरेऽप्युपादाने ज्ञाने दुःखादिसम्भवः ।
नोपादानं विरुद्धस्य तच्चैकमिति चेन्मतम् ॥ प्र॰वा॰२.२६३ ॥

तदज्ञानस्य विज्ञानं केनोपादानकारणम् ।
आधिपत्यं तु कुर्वीत तद्विरुद्वेऽपि दृश्यते ॥ प्र॰वा॰२.२६४ ॥

अक्ष्रणोर्यथैक आलोको नक्तञ्चरतदन्ययोः ।
रूपदर्शनवैगुण्यावैगुण्ये कुरुते सकृत् ॥ प्र॰वा॰२.२६५ ॥

तस्मात् सुखादयोऽर्थानां स्वसंक्रान्तावभासिनाम् ।
वेदकाः स्वात्मनश्चैषामर्थेभ्यो जन्म केवलम् ॥ प्र॰वा॰२.२६६ ॥

अर्थात्मा स्वात्मभूतो हि तेषां तैरनुभूयते ।
तेनार्थानुभवख्यातिरालम्बस्तु तदाभता ॥ प्र॰वा॰२.२६७ ॥

कश्चिद् बहिःस्थितानेव सुखादीनप्रचेतनान् ।
ग्राह्यानाह न तस्यापि सकृद् युक्तो द्वयग्रहः ॥ प्र॰वा॰२.२६८ ॥

सुखाद्यभिन्नरूपत्वान्नीलादेश्चेत् सकृद् ग्रहः ।
भिन्नावभासिनोर्ग्राह्यं चेतसोस्तदभेदि किम् ॥ प्र॰वा॰२.२६९ ॥

तस्याविशेषे बाह्यस्य भावनातारतम्यतः ।
तारतम्यञ्च बुद्धौ स्यान्न प्रीतिपरितापयोः ॥ प्र॰वा॰२.२७० ॥

सुखाद्यात्मतया बुद्धेरपि यद्यविरोधिता ।
स इदानीं कथं बाह्याः सुखाद्यात्मेति गम्यते ॥ प्र॰वा॰२.२७१ ॥

अग्राह्यग्राहकत्वाच्चेद् भिन्नजातीययोः पुमान् ।
अग्राहकः स्यात् सर्वस्य ततो हीयेत भोक्तृता ॥ प्र॰वा॰२.२७२ ॥

कार्यकारणतानेन प्रत्युक्ताकार्यकारणे ।
ग्राह्यग्राहकताभावाद् भावेऽन्यत्रापि सा भवेत् ॥ प्र॰वा॰२.२७३ ॥

तस्मात् त आन्तरा एव संवेद्यत्वाच्च चेतनाः ।
संवेदनं न यद् रूपं न हि तत् तस्य वेदनम् ॥ प्र॰वा॰२.२७४ ॥

अतत्स्वभावोऽनुभवो बैद्धांस्तान् सन्नवैति चेत् ।
मुक्त्वाध्यक्षस्मृताकारां संवितिं बुद्धिरत्र का ॥ प्र॰वा॰२.२७५ ॥

तांस्तानर्थानुपादाय सुखदुःखादिवेदनम् ।
एकमाविर्भवद् दृष्टं न दृष्टं त्वन्यदन्तरा ॥ प्र॰वा॰२.२७६ ॥

संसर्गादविभागश्चेदयोगोलकवह् निवत् ।
भेदाभेदव्यवस्थैवमुच्छिन्ना सर्ववस्तुषु ॥ प्र॰वा॰२.२७७ ॥

अभिन्नवेदनस्यैक्यं यन्नैवं तद् विभेदवत् ।
सिध्येदसाधनत्वेऽस्य न सिद्धं भेदसाधनम् ॥ प्र॰वा॰२.२७८ ॥

भिन्नाभः सितदुःखादिरभिन्नो भुद्धिवेदने ।
अभिन्नाभे विभिन्ने चेद् भेदाभेदौ किमाश्रयौ ॥ प्र॰वा॰२.२७९ ॥

तिरस्कृतानां पटुनाप्येकदाभेददर्शनात् ।
प्रवाहे वित्तिभेदानां सिद्धा भेदव्यवस्थितिः ॥ प्र॰वा॰२.२८० ॥

प्रागुक्तं योगिनां ज्ञानं तेषां तद् भावनामयम् ।
विधूतकल्पनाजालं स्पष्टमेवावभासते ॥ प्र॰वा॰२.२८१ ॥

कामशोकभयोन्मादचौरस्वप्नाद्युपप्लुताः ।
अभूतानपि पश्यन्ति पुरतोऽवस्थितानिव ॥ प्र॰वा॰२.२८२ ॥

न विकल्पानुबद्धस्यास्ति स्युटार्थावभासिता ।
स्वप्नेऽपि स्मर्यते स्मार्त न च तत् तादृगर्थवत् ॥ प्र॰वा॰२.२८३ ॥

अशुभा पृथिवीकृत्स्नाद्यभूतमपि वर्ण्यते ।
स्पष्टाभं निर्विकल्पञ्च भावानाबलनिर्मितम् ॥ प्र॰वा॰२.२८४ ॥

तस्माद् भूतमभूतं वा यद् यदेवातिभाव्यते ।
भावनापरिनिष्पत्तौ तत् स्fउटाकल्पधीफलम् ॥ प्र॰वा॰२.२८५ ॥

तत्र प्रमाणं संवादि यत् प्राङ् निर्णीतवस्तुवत् ।
तद् भावानाजं प्रत्यक्षमिष्टम् शेषा उपप्लवाः ॥ प्र॰वा॰२.२८६ ॥

शब्दार्थग्राहि यद् यत्र तज्ज्ञानं तत्र कल्पना ।
स्वरूपं च न शब्दार्थस्तत्राध्यक्षमतोऽखिलम् ॥ प्र॰वा॰२.२८७ ॥

त्रिविधं कल्पमाज्ञानमाश्रयोपप्लवोद्भवम् ।
अविकल्पलमेकं च प्रत्यक्षाभं चतुर्विधम् ॥ प्र॰वा॰२.२८८ ॥

अनक्षजत्वसिद्ध्यर्थमुक्ते द्वे भ्रान्तिदर्शनात् ।
सिद्धानुमादिवचनं साधनायैव पूर्वयोः ॥ प्र॰वा॰२.२८९ ॥

संकेतसंश्रयान्यार्थसमारोपविकल्पे ।
न प्रत्यक्षानुवृत्तित्वात् कदाचिद् भ्रान्तिकारणम् ॥ प्र॰वा॰२.२९० ॥

यथैवेयं परोक्षार्थकल्पना स्मरणात्मिका ।
समयापेक्षीणी नार्थ प्रत्यक्षमध्यवस्यपि ॥ प्र॰वा॰२.२९१ ॥

तथानुभूतस्मरणमन्तरेण घटादिषु ।
न प्रत्ययोऽनुयंस्तच्च प्रत्यक्षात् परिहीयते ॥ प्र॰वा॰२.२९२ ॥

अपवादश्चतुर्थोऽत्र तेनोक्तमुपघातजम् ।
केवलं तत्र तिमिरमुपघातोपलक्षणम् ॥ प्र॰वा॰२.२९३ ॥

मानसं तदपीत्येके तेषां ग्रन्थो विरुध्यते ।
नीलद्विचन्द्रादिधियां हेतुरक्षाण्यपीत्ययम् २९४ ॥

पारम्पर्येण हेतुश्चेदिन्द्रियज्ञानगोचरे ।
विचार्यमाणे प्रस्तावो मानसस्येह कीदृशः ॥ प्र॰वा॰२.२९५ ॥

कि वैन्द्रियं यदक्षाणां भावाभावानुरोधि चेत् ।
तत् तुल्यं विक्रियावच्चेत् सैवेयं किं निषिध्यते ॥ प्र॰वा॰२.२९६ ॥

सर्पादिभ्रान्तिवच्चास्याः स्यादक्षविकृतावपि ।
निवृत्तिर्न निवर्तेत निवृत्तेऽप्यक्षविप्लवे ॥ प्र॰वा॰२.२९७ ॥

कदाचिदन्यसन्ताने तथैवार्प्येत वाचकैः ।
दृष्टस्मृतिमपेक्षेत न भासेत परिस्fउटम् ॥ प्र॰वा॰२.२९८ ॥

सुप्तस्य जाग्रतो वापि यैव धीः स्फुटभासिनी ।
सा निर्विकल्पोभयथाप्यन्यथैव विकल्पिका ॥ प्र॰वा॰२.२९९ ॥

तस्मात् तस्याविकल्पेऽपि प्रामाण्यं प्रतिषिध्यते ।
विसंवादात् तदर्थ च प्रत्यक्षाभं द्विधोदितम् ॥ प्र॰वा॰२.३०० ॥

क्रियासाधनमित्येव सर्व सर्वस्य कर्मणः ।
साधनं न हि तस्य साधनं या क्रिया यतः ॥ प्र॰वा॰२.३०१ ॥

तत्रानुभवमात्रेण ज्ञानस्य सदृशात्मनः ।
भाव्यं तेनात्नमा येन प्रतिकर्म विभज्यते ॥ प्र॰वा॰२.३०२ ॥

अनात्मभूतो भेदोऽस्य विद्यमानोऽपि हेतुषु ।
भिन्ने कर्मण्यभिन्नस्य न भेदेन नियामकः ॥ प्र॰वा॰२.३०३ ॥

तस्माद् यतोऽस्यात्मभेदादस्याधिगतिरित्ययम् ।
क्रियायाः कर्मनियमः सिद्धा सा तत्प्रसाधना ॥ प्र॰वा॰२.३०४ ॥

अर्थेन घटयत्येनां न हि मुक्त्वार्थरूपताम् ।
अन्यः स्वभेदाज्ज्ञानस्य भेदकोऽपि कथञ्चन ॥ प्र॰वा॰२.३०५ ॥

तस्मात् प्रमेयाधिगतेः साधनं मेयरूपता ।
साधनेऽन्यत्र तत्कर्मसम्बन्धो न प्रसिद्धयति ॥ प्र॰वा॰२.३०६ ॥

सा च तस्यात्मभूतैव तेन नार्थान्तरं फलम् ।
दधानं तच्च तामात्मन्यर्थाधिगमनात्मना ॥ प्र॰वा॰२.३०७ ॥

सव्यापारमिवाभाति व्यापारेण स्वकर्मणि ।
तद्वशात् तदव्यवस्थानादकारकमपि स्वयम् ॥ प्र॰वा॰२.३०८ ॥

यथा फलस्य हेतूनां सदृशात्मतयोद्भवात् ।
हेतुरूपग्रहो लोकेऽक्रियावत्त्वेऽपि कथ्यते ॥ प्र॰वा॰२.३०९ ॥

आलोचनाक्षसम्बन्धविशेषणधियामतः ।
नेष्टं प्रामाण्यमेतेषां व्यवधानात् क्रियां प्रति ॥ प्र॰वा॰२.३१० ॥

सर्वेषामुपयोगेऽपि कारकाणां क्रियां प्रति ।
यदन्त्यं भेदकं तस्यास्तत् साधकतमं मतम् ॥ प्र॰वा॰२.३११ ॥

सर्वसामान्यहेतुत्वासक्षाणामस्ति नेदृशम् ।
तद्भेदेऽपि ह्यतद्रूपस्यास्येदमिति तत् कुतः ॥ प्र॰वा॰२.३१२ ॥

एतेन शेषं व्याख्यातं विशेषणधियां पुनः ।
अताद्रू प्ये न भेदोऽपि तद्वदन्यधियोऽपि वा ॥ प्र॰वा॰२.३१३ ॥

नेष्टो विषयभेदोऽपि क्रियासाधनयोर्द्वयोः ।
एकार्थत्वे द्वयं व्यर्थ न च स्यात् क्रमभाविता ॥ प्र॰वा॰२.३१४ ॥

साध्यसाधनताभावः सकृद्भावे धियोंऽशयोः ।
तद्व्यवस्थाश्रयत्वेन साध्यसाधनसंस्थितिः ॥ प्र॰वा॰२.३१५ ॥

सर्वात्मनापि सम्बद्धं कैश्चिदेवावगम्यते ।
धर्मेः स नियमो न स्यात् सम्बन्धस्याविशेषतः ॥ प्र॰वा॰२.३१६ ॥

तदभेदेऽपि भेदोऽयं यस्मात् तस्य प्रमाणता ।
संस्काराच्चेदताद्रू प्ये न तस्याप्यव्यवस्थितेः ॥ प्र॰वा॰२.३१७ ॥

क्रियाकरणयोरैक्यविरोध इति चेद् असत् ।
धर्मभेदाभ्युपगमाद् वस्त्वभिन्नमितीष्यते ॥ प्र॰वा॰२.३१८ ॥

एवम्प्रकारा सर्वैव क्रियाकारकसंस्थितिः ।
भावस्य भिन्नानभिमतेष्वप्यारोपेण वृत्तितः ॥ प्र॰वा॰२.३१९ ॥

कार्थसंविद् यदेवेदं प्रत्येक्षं प्रतिवेदनम् ।
तदर्थवेदनं केन ताद्रू प्याद् व्यभिचारि तत् ॥ प्र॰वा॰२.३२० ॥

अथ सोऽनुभवः क्वास्य तदेवेदं विचार्यते ।
सरूपयन्ति तत् केन स्थूलाभासं च तेऽणवः ॥ प्र॰वा॰२.३२१ ॥

तन्नार्थरूपता तस्य सत्यां सा व्यभिचारिणी ।
तत्संवेदनभावस्य न समर्था प्रसाधने ॥ प्र॰वा॰२.३२२ ॥

तत्सारूप्यतदुत्पत्ती यदि संवेद्यलक्षणम् ।
संवेद्य स्यात् समानार्थ विज्ञानं समनन्तरम् ॥ प्र॰वा॰२.३२३ ॥

इदं दृष्टं श्रुतं वेदम् इति यत्रावसायधीः ।
न तस्यानुभवः सैव प्रत्यासत्तिर्विचार्यते ॥ प्र॰वा॰२.३२४ ॥

दृश्यदर्शनयोर्येन तस्य तद् दर्शनं मतम् ।
तयोः सम्बन्धमाश्रित्य द्रष्टुरेष विनिश्चयः ॥ प्र॰वा॰२.३२५ ॥

आत्मा स तस्यानुभवः स् च नान्यस्य कस्यचित् ।
प्रत्यक्षप्रतिवेद्यत्वमपि तस्य तदात्मता ॥ प्र॰वा॰२.३२६ ॥

नान्योऽनुभाव्यस्तेनास्ति तस्य नानुभवोऽपरः ।
तस्यापि तुल्यचोद्यत्वात् स्वयं सैव प्रकाशते ॥ प्र॰वा॰२.३२७ ॥

नीलादिरूपस्तस्यासौ स्वभावोऽनुभवश्च सः ।
नीलाद्यनुभवात् ख्यातः स्वरूपानुभवोऽपि सन् ॥ प्र॰वा॰२.३२८ ॥

प्रकाशमानस्तादात्म्यात् स्वरूपस्य प्रकाशकः ।
यथा प्रकाशोऽभिमतस्तथा धीरात्मवेदिनी ॥ प्र॰वा॰२.३२९ ॥

तस्याश्चार्थान्तरे वेद्ये दुर्घटौ वेद्यवेदकौ ।
अवेद्यवेदकाकारा यथा भ्रान्तैर्निरीक्ष्यते ॥ प्र॰वा॰२.३३० ॥

विभक्तलक्षणग्राह्यग्राहकाकारविप्लवा ।
तथा कृतव्यवस्थेयं केशादिज्ञानभेदवत् ॥ प्र॰वा॰२.३३१ ॥

यदा तदा न सञ्चोद्यग्राह्यग्राहकलक्षणा ।
तदान्यसंविदोऽभावात् स्वसंवित् फलमिष्यते ॥ प्र॰वा॰२.३३२ ॥

यदि बह्योऽनुभूयेत को दोषो नैव कश्चन ।
इदमेव किमुक्तं स्यात् स बाह्योऽर्थोऽनुभूयते ॥ प्र॰वा॰२.३३३ ॥

यदि बुद्धिस्तदाकारा सास्त्याकारविशेषिणी ।
सा बाह्यादन्यतो वेति विचारमिदमर्हति ॥ प्र॰वा॰२.३३४ ॥

दर्शनोपाधिरहितस्याग्रहात तद्ग्रहे ग्रहात् ।
दर्शनं नीलनिर्भासं नार्थो बाह्योऽस्ति केवलम् ॥ प्र॰वा॰२.३३५ ॥

कस्यचित् किञ्चिदेवान्तर्वासनायाः प्रबोधकम् ।
ततो धियां विनियमो न बाह्यार्थव्यपेक्षया ॥ प्र॰वा॰२.३३६ ॥

तस्माद् द्विरूपमस्त्येकं यदेवमनुभूयते ।
स्मर्यते चोभयाकारस्यास्य संवेदनं फलम् ॥ प्र॰वा॰२.३३७ ॥

यदा नुष्पन्नत्द्भाव इष्टोऽनिष्टोऽपि वा परः ।
विज्ञप्तिहेतुर्विषयस्तस्याश्चानुभवस्तथा ॥ प्र॰वा॰२.३३८ ॥

यदा सविषयं ज्ञानं ज्ञानांशेऽर्थव्यवस्थितेः ।
तदा य आत्मानुभवः स एवार्थविनिश्चयः ॥ प्र॰वा॰२.३३९ ॥

यदीष्टाकार आत्मा स्यादन्यथा वानुभूयते ।
इष्टोऽनिष्टोऽपि वा तेन भवत्यर्थः प्रवेदितः ॥ प्र॰वा॰२.३४० ॥

विद्यमानेऽपि बाह्येऽर्थे यथानुभवमेव सः ।
निश्चितात्मा स्वरूपेण नानेकात्मत्वदोषतः ॥ प्र॰वा॰२.३४१ ॥

यदि बाह्यं न विद्येत क्स्य संवेदनं भवेत् ।
यद्यगत्या स्वरूपस्य बाह्यस्यैव न किं मतम् ॥ प्र॰वा॰२.३४२ ॥

अभ्युपायेऽपि भेदेन न स्यादनुभवो द्वयोः ।
अदृष्टावरणात् स्यात् चेन्न नामार्थावशो गतिः ॥ प्र॰वा॰२.३४३ ॥

तमनेकात्मकं भावमेकात्मत्वेन दर्शयत् ।
तददृष्टं कथं नाम भवेदर्थस्य दर्शकम् ॥ प्र॰वा॰२.३४४ ॥

इष्टानिष्टावभासिन्यः कल्पना नाक्षधीर्यदि ।
अनिष्टादावसन्धानं दृष्टं तत्रापि चेतसाम् ॥ प्र॰वा॰२.३४५ ॥

तस्मात् प्रमेये बाह्येऽपि युक्तं स्वानुभवः फलम् ।
यतः स्वभावोऽस्य यथा तथैवार्थविनिश्चयः ॥ प्र॰वा॰२.३४६ ॥

तदर्थाभासतैवास्य प्रमाणं न तु सन्नपि ।
ग्राहकात्मापरार्थत्वाद् बाह्येष्वर्थेषपेक्षते ॥ प्र॰वा॰२.३४७ ॥

यस्माद् यथा निविष्टोऽसावर्थात्मा प्रत्यये तथा ।
निश्चीयते निविष्टोऽसावेवमित्यात्मसंविदः ॥ प्र॰वा॰२.३४८ ॥

इत्यर्थसंवित् सैवेष्टा यतोऽर्थात्मा न दृश्यते ।
तस्माद् बुद्धिनिवेश्यार्थः साधनं तस्य सा क्रिया ॥ प्र॰वा॰२.३४९ ॥

यथा निविशते सोऽर्थो यतः सा प्रथते तथा ।
अर्थस्थितेस्तदात्मत्वात् स्वविदप्यर्थविन्मता ॥ प्र॰वा॰२.३५० ॥

तस्माद् विषयभेदोऽपि न स्वसंवेदनं फलम् ।
उक्तं स्वभावचिन्तायां तादात्म्यादर्थसंविदः ॥ प्र॰वा॰२.३५१ ॥

तथावभासमानस्य तादृशोऽन्यादृशोऽपि वा ।
ज्ञानस्य हेतुरर्थोऽपीत्यर्थस्येष्टा प्रमेयता ॥ प्र॰वा॰२.३५२ ॥

यथाकथञ्चित् तस्यार्थरूपं मुक्त्वावभासिनः ।
अर्थग्रहः कथम् सत्यं न जानेऽहमपीदृशम् ॥ प्र॰वा॰२.३५३ ॥

अविभागोऽपि बुद्ध् यात्मविपर्यासितदर्शनैः ।
ग्राह्यग्राहकसंवित्तिभेदवानिव लक्ष्यते ॥ प्र॰वा॰२.३५४ ॥

मन्त्राद्यु पप्लुताक्षाणां यथा मृच्छकलादयः ।
अन्यथैवावभासन्ते तद्रूपरहिता अपि ॥ प्र॰वा॰२.३५५ ॥

तथैव दर्शनात् तेषामनुपप्लुतचक्षुषा ।
दूरे यथा वा मरुषु महानल्पोऽपि दृश्यते ॥ प्र॰वा॰२.३५६ ॥

यथानुदर्ह्सनं चेयं मेयमानफलस्थितिः ।
क्रियतेऽविद्यमानापि ग्राह्यग्राहकसंविदाम् ॥ प्र॰वा॰२.३५७ ॥

अन्यथैकस्य भावस्य नानारूपावभासिनः ।
सत्यं कथं स्युराकारास्तदेकत्वस्य हानितः ॥ प्र॰वा॰२.३५८ ॥

अन्यस्यान्यत्वहानेश्च नाभेदो रूपदर्शनात् ।
रूपाभेदं च पश्यन्तो धीरभेदं व्यवस्यति ॥ प्र॰वा॰२.३५९ ॥

भावा येन निरूप्यन्ते तद्रूपं नास्ति तत्त्वतः ।
यस्मादेकमनेकं च रूपं तेषां न विद्यते ॥ प्र॰वा॰२.३६० ॥

साधर्म्यदर्शनाल्लोके भ्रान्तिर्नामोपजायते ।
अतदात्मनि तादात्म्यव्यवसायेन नेह तत् ॥ प्र॰वा॰२.३६१ ॥

अदर्शनाज्जगत्यस्मिन्नेकस्यापि तदात्मनः ।
अस्तीयमपि या त्वन्तरुपप्लवसमुद्भवा ॥ प्र॰वा॰२.३६२ ॥

दोषोद्भवा प्रकृत्या सा वितथप्रतिभासिनी ।
अनपेक्षितसाधर्म्यदृगादिस्तैमिरादिवत् ॥ प्र॰वा॰२.३६३ ॥

तत्र बुद्धेः परिच्छेदो ग्राहकाकारसम्मतः ।
तादात्म्यादात्मवित् तस्य स तस्य साधनं ततः ॥ प्र॰वा॰२.३६४ ॥

तत्रात्मविषये माने यथारागादि वेदनम् ।
इयं सर्वत्र संयोज्या मानमेयफलस्थितिः ॥ प्र॰वा॰२.३६५ ॥

तत्राप्यनुभवात्मत्वात् ते योग्या स्वात्मसंविदि ।
इति सा योग्यता मानमात्मा मेयः फलं स्ववित् ॥ प्र॰वा॰२.३६६ ॥

ग्राहकाकारसंख्याता परिच्छेदात्मतात्मनि ।
सा योग्यतेति च प्रोक्तं प्रमाणं स्वात्मवेदनम् ॥ प्र॰वा॰२.३६७ ॥

सर्वमेव हि विज्ञानं विषयेभ्यः समुद्भवद् ।
तदन्यास्यापि हेतुत्वे कथञ्चिद् विषयाकृति ॥ प्र॰वा॰२.३६८ ॥

यथैवाहारकालादेर्हेतुत्वेऽपत्यजन्मनि ।
पित्रोस्तदेकस्याकारं धत्ते नान्यस्य कस्यचित् ॥ प्र॰वा॰२.३६९ ॥

तद्धेतुत्वेन तुल्येऽपि तदन्यैर्विषये मतम् ।
विषयत्वं तदंशेन तदभावे न तद् भवेत् ॥ प्र॰वा॰२.३७० ॥

अनर्थाकारशङ्का स्यादप्यर्थवति चेतसि ।
अतीतार्थग्रहे सिद्धे द्विरूपत्वात्मवेदने ॥ प्र॰वा॰२.३७१ ॥

नीलाद्याभासभेदित्वान्नर्थो जातिराद्वती ।
सा चानित्या न जातिः स्यान्नित्या चा जनिका कथम् ॥ प्र॰वा॰२.३७२ ॥

नामादिकं निषिद्धं प्राङ् नायमर्थवतां क्रमः ।
इच्छमात्रानुरोधित्वादर्थशक्तिर्न सिध्यति ॥ प्र॰वा॰२.३७३ ॥

स्मृतिश्चेदृग्विधं ज्ञानं तस्याश्चानुभवाद् भवः ।
स चार्थाकाररहितः सेदानीं तद्वती कथम् ॥ प्र॰वा॰२.३७४ ॥

नार्थाद् भावस्तदाभावात् स्यात्तथानुभवेऽपि सः ।
आकारः स च नार्थस्य स्पष्टकारविवेकतः ॥ प्र॰वा॰२.३७५ ॥

व्यतिरिक्तं तदाकारं प्रतीयादपरस्तदा ।
नित्यमात्मनि सम्बन्धे प्रतीयात् कथितं च न ॥ प्र॰वा॰२.३७६ ॥

एकैकेनाभिसम्बन्धे प्रतिसन्धिर्न युज्यते ।
एकार्थाभिनिवेशात्मा प्रवक्तृश्रोतृचेतसोः ॥ प्र॰वा॰२.३७७ ॥

तदेकव्यवहारश्चेत् सादृश्यादतदाभयोः ।
भिन्नात्मार्थ कथं ग्राह्यस्तदा स्याद्धीरनर्थिका ॥ प्र॰वा॰२.३७८ ॥

तच्चानुभवविज्ञानेनोभयांशावलम्बिना ।
एकाकारविशेषेण तज्ज्ञानेनानुबध्यते ॥ प्र॰वा॰२.३७९ ॥

अन्यथा ह्यतथारूपं कथं ज्ञानेऽधिरोहति ।
एकाकारोत्तरं ज्ञानं तथा ह् युक्तरमुक्तरम् ॥ प्र॰वा॰२.३८० ॥

तस्यार्थरूपेणाकारावात्माकारश्च कश्चन ।
द्वितीयस्य तृतीयेन ज्ञानेन हि विविच्यते ॥ प्र॰वा॰२.३८१ ॥

अर्थकार्यतया ज्ञानस्मृतावर्थस्मृतेर्यदि ।
भ्रान्त्या सङ्कलनं ज्योतिर्मनस्कारे च सा भवेत् ॥ प्र॰वा॰२.३८२ ॥

सर्वेषामपि कार्याणां कारणैः स्यात् तथा ग्रहः ।
कुलालादिविवेकेन न स्मर्येत घटस्ततः ॥ प्र॰वा॰२.३८३ ॥

यस्मादतिशयाज् ज्ञानमर्थसंसर्गभाजनम् ।
सारूप्यात्तत् किमन्यत् स्याद् दृष्टेश्च यमलादिषु ॥ प्र॰वा॰२.३८४ ॥

आद्यानुभयरूपत्वे ह्ये करूपे व्यवस्थितम् ।
द्वितीयं व्यतिरिच्येत् न परामर्शचेतसा ॥ प्र॰वा॰२.३८५ ॥

अर्थसंकलनाश्लेषा ंधीर्द्वितीयावलम्बते ।
नीलादिरूपेण धियं भासमानां पुरस्ततः ॥ प्र॰वा॰२.३८६ ॥

अन्यथा याद्यमेवैकं संयोज्येतार्थसम्भवात् ।
ज्ञानं नदृष्टसम्बन्धं पूर्वार्थेनोत्तरोत्तरम् ॥ प्र॰वा॰२.३८७ ॥

सकृत् संवेद्यमानस्य नियमेन धिया सह ।
विषयस्य ततोऽन्यत्वं केनाकारेण सिध्यति ॥ प्र॰वा॰२.३८८ ॥

भेदश्च भ्रान्तविज्ञानैर्दृ श्येतेन्दाविवाद्वये ।
संवित्तिनियमो नास्ति भिन्नयोर्नीलपीतयोः ॥ प्र॰वा॰२.३८९ ॥

नार्थासंवेदनः कश्चिदनर्थ वापि वेदनम् ।
दृष्टं संवेद्यमानं तत् तयोर्नास्ति विवेकिता ॥ प्र॰वा॰२.३९० ॥

तस्मादर्थस्य दुर्वारं ज्ञानकालावभासिनः ।
ज्ञानदव्यतिरेकित्वम् हेतुभेदानुमा भवेत् ॥ प्र॰वा॰२.३९१ ॥

अभावाद्क्षबुद्धीनां सत्स्वप्यन्येषु हेतुषु ।
नियमं यदि न ब्रु यात् प्रत्ययात् समनन्तरात् ॥ प्र॰वा॰२.३९२ ॥

बीजादङ्कुरजन्माग्नेर्धूमात् सिद्धिरितीदृशी ।
बह्यार्थाश्रयिणी यपि कारकज्ञापकस्थितिः ॥ प्र॰वा॰२.३९३ ॥

सापि तद्रु पनिर्भासा तथा नियतसङ्गमाः ।
बुद्धीराश्रित्य कल्प्येत यदि किं वा विरुध्यते ॥ प्र॰वा॰२.३९४ ॥

अनग्निजन्यो धूमः स्यात् तत्कार्यात् कारणे गतिः ।
न स्यात् कारणतायां वा कुत एकान्ततो गतिः ॥ प्र॰वा॰२.३९५ ॥

तत्रापि धूमाभासा धीः प्रबोधपटुवासनाम् ।
गमयेदग्निनिर्भासां धियमेव न पावकम् ॥ प्र॰वा॰२.३९६ ॥

तद्योग्यवासनागर्भ एव धूमावभासिनीम् ।
व्यनक्ति चित्तसन्तानि धियं धूमोऽनितस्ततः ॥ प्र॰वा॰२.३९७ ॥

अस्त्येष विदुषां वादो बाह्यां त्वाश्रित्य वर्ण्यते ।
द्वैरूप्यं सहसंवित्तिनियमात् तच्च सिध्यति ॥ प्र॰वा॰२.३९८ ॥

ज्ञानमिन्द्रियभेदेन पटुमन्दाविलादिकाम् ।
प्रतिभासभिदामर्थे बिभ्रदेकत्र दृश्यते ॥ प्र॰वा॰२.३९९ ॥

अर्थस्याभिन्नरूपत्वादेकरूपं भवेन्मनः ।
सर्वै तदर्थमर्थाच्चेत् तस्य नास्ति तदाभता ॥ प्र॰वा॰२.४०० ॥

अर्थाश्रयेणोद्भवतस्तद्रूपमनुकुर्वतः ।
तस्य केनचिदंशेन परतोऽपि भिदा भवेत् ॥ प्र॰वा॰२.४०१ ॥

तथा ह्याश्रित्य पितरं तद्रूपोऽपि सुतः पितुः ।
भेदं केनचिदंशेन कुतश्चिदवलम्बते ॥ प्र॰वा॰२.४०२ ॥

मयूरचन्द्रकाकारं नीललोहितभास्वरम् ।
सम्पश्यन्ति प्रदीपादेर्मण्डलं मन्दचक्षुषः ॥ प्र॰वा॰२.४०३ ॥

तस्य तद्बाह्यारूपत्वे का प्रसन्नेक्षणेऽक्षमा ।
भूतं पश्यंश्च तद्दर्शी कथं चोपहतेन्द्रियः ॥ प्र॰वा॰२.४०४ ॥

शोधितं तिमिरेणास्य व्यक्तं चक्षुरतीन्द्रियम् ।
पश्यतोऽन्याक्षदृश्येऽर्थे तदव्यक्तं कथं पुनः ॥ प्र॰वा॰२.४०५ ॥

आलोकाक्षमनस्कारादन्यस्यैकस्य गम्यते ।
शक्तिर्हेतुस्ततो नान्योऽहेतुश्च विषयः कथम् ॥ प्र॰वा॰२.४०६ ॥

स एव यदि धीहेतुः कि प्रदीपमपेक्षते ।
दीपमात्रेण धीभावादुभयं नापि कारणम् ॥ प्र॰वा॰२.४०७ ॥

दूरासन्नादिभेदेन व्यक्ताव्यक्तं न युज्यते ।
तत् स्यादालोकभेदाच्चेत् तप्तिधानापिधानयोः ॥ प्र॰वा॰२.४०८ ॥

तुल्या दृष्टिरदृष्टिर्वा सूक्ष्मोंऽशस्तस्य कश्चन् ।
आलोकन न मन्देन दृश्यतेऽतो भिदा यदि ॥ प्र॰वा॰२.४०९ ॥

एकत्वेऽर्थस्य बाह्यस्य दृश्यादृश्यभिदा कुतः ।
अनेकत्वेऽणुशो भिन्ने दृश्यादृश्याभिदा कुतः ॥ प्र॰वा॰२.४१० ॥

मान्द्यपाटवभेदेन भासो बुद्धभिदा यदि ।
भिन्नेऽन्यस्मिन्नभिन्नस्य कुतो भेदेन भासनम् ॥ प्र॰वा॰२.४११ ॥

मन्दं तदपि तेजः किमावृतेरिह सा न किम् ।
तनुत्वं तेजसोऽप्येतदस्त्यन्यत्राप्यतानवम् ॥ प्र॰वा॰२.४१२ ॥

अत्यासन्ने च सुव्यक्तं तेजस्तत् स्याद्तिस्fउटम् ।
तत्राप्यदृष्टमाश्रित्य भवेद् रूपान्तरं यदि ॥ प्र॰वा॰२.४१३ ॥

अन्योन्यावरणात् तेषां स्यात् तेजोविहतिस्ततः ।
तत्रैकमेव दृश्येत् तस्यानावरणे सकृत् ॥ प्र॰वा॰२.४१४ ॥

पश्येत् स्fउटास्fउटं रूपमेकोऽदृष्टेन वारणे ।
अर्थानर्थौ न येन स्तस्तददृष्टं करोति किम् ॥ प्र॰वा॰२.४१५ ॥

तस्मात् संविद् यथाहेतु जायमानार्थसंश्रयात् ।
प्रतिभासभिदां धत्ते शेषाः कुमतिदुर्नयाः ॥ प्र॰वा॰२.४१६ ॥

ज्ञानशब्दप्रदीपानां प्रत्यक्षस्येतरस्य वा ।
जनकत्वेन पूर्वेषां क्षणिकानां विनाशतः ॥ प्र॰वा॰२.४१७ ॥

व्यक्तिः कुतोऽसता ज्ञानादन्यस्यानुपकारिणः ।
व्यक्तौ व्यज्येत सर्वोऽर्थस्तद्धेतोर्नियमो यदि ॥ प्र॰वा॰२.४१८ ॥

नषापि कल्पना ज्ञाने ज्ञानं त्वर्थावभासतः ।
तं व्यनक्तीति कथ्येत तदभावेऽपि तत्कृतम् ॥ प्र॰वा॰२.४१९ ॥

नाकारयति चान्योऽर्थोऽनुपकारात् सहोदितः ।
व्यक्तोऽनाकारयन् ज्ञानं स्वाकारेण कथं भवेत् ॥ प्र॰वा॰२.४२० ॥

वज्रोपलादिरप्यर्थः स्थिरः सोऽन्यानपेक्षणात् ।
सकृत् सर्वस्य जनयेज्ज्ञानानि जगतः समम् ॥ प्र॰वा॰२.४२१ ॥

क्रमाद् भवन्ति तान्यस्य सहकार्यु पकार्यतः ।
आहुः प्रतिक्षणं भेदं स दोषोऽत्रापि पूर्ववत् ॥ प्र॰वा॰२.४२२ ॥

संवेदनस्य तादात्म्ये न विवादोऽस्ति कस्यचित् ।
तस्यार्थरूपतासिद्धा सापि सिध्यति संस्मृतेः ॥ प्र॰वा॰२.४२३ ॥

भेदेनाननुभूतेऽस्मिन्नविभक्ते स्वगोचरैः ।
एवमेतन्न खल्वेवमिति सा स्यान्न भेदिनी ॥ प्र॰वा॰२.४२४ ॥

न चानुभवमात्रेण कश्चिद् भेदो विवेचकः ।
विवेकिनी न चास्पष्टभेदे धीर्यमलादिवत् ॥ प्र॰वा॰२.४२५ ॥

द्वैरूप्यसाधनेनापि प्रायः सिद्धं स्ववेदनम् ।
स्वरूपभूताभासस्य तदा संवेदनेक्षणात् ॥ प्र॰वा॰२.४२६ ॥

धियातद्रू पया ज्ञाने निरुद्धेऽनुभवः कथम् ।
स्वं च रूपं न सा वेत्तीत्युत्सन्नोऽनुभवोऽखिलः ॥ प्र॰वा॰२.४२७ ॥

बहिर्मु खं च तज्ज्ञानं भात्यर्थप्रतिभासवत् ।
बुद्धेश्च ग्राहिका वित्तिर्नित्यमन्तर्मुखात्मनि ॥ प्र॰वा॰२.४२८ ॥

यो यस्य विषयाभासस्तं वेत्ति न तदिप्यपि ।
प्राप्तं संवेदनं सर्वसदृशानां परस्परम् ।
बुद्धिः सरूपा तद्विच्चेत् नेदानीं वित् सरूपिका ॥ प्र॰वा॰२.४३० ॥

स्वयं सोऽनुभवस्तस्या न स सारूप्यकारणः ।
क्रियाकर्मव्यवस्थायास्तल्लोके स्यान्निबन्धनम् ॥ प्र॰वा॰२.४३१ ॥

स्वभावभूततद्रु पसंविदारोपविप्लवात् ।
नीलदेरनुभूताख्या नानुभूतेः परात्मनः ॥ प्र॰वा॰२.४३२ ॥

धियो नीलादिरूपत्वे बाद्योऽर्थः किम्प्रमाणकः ।
धियोऽनीलादिरूपत्वे स तस्यानुभवः कथम् ॥ प्र॰वा॰२.४३३ ॥

यदा संवेदनात्मत्वं न सारूप्यनिबन्धनम् ।
सिद्धं तत् स्वत् एवास्य किमर्थेनोपनीयते ॥ प्र॰वा॰२.४३४ ॥

न च सर्वात्मना साम्यमज्ञानत्वप्रसङ्गतः ।
न च केनचिदंशेन सर्व सर्वस्य वेदनम् ॥ प्र॰वा॰२.४३५ ॥

यथा नीलादिरूपत्वान्नीलाद्यनुभवो मतः ।
तथानुभवरूपत्वात् तस्याप्यनुभवो भवेत् ॥ प्र॰वा॰२.४३६ ॥

नानुभूतोऽनुभव इत्यर्थवद्धि विनिश्चयः ।
तस्माददोष इति चेत् नार्थेऽप्यस्त्येष सर्वदा ॥ प्र॰वा॰२.४३७ ॥

कस्माद् वानुभवे नास्ति सति सत्तानिबन्धने ।
अपि चेदं यदाभाति दृश्यमाने सितादिके ॥ प्र॰वा॰२.४३८ ॥

पुं सः सिताद्यभिव्यक्तिरूपं संवेदनं स्fउटम् ।
तत् कि सिताद्यभिवयक्तेः पररूपमथात्मनः ॥ प्र॰वा॰२.४३९ ॥

पररूपेऽप्रकाशायां व्यक्तौ व्यक्तं कथं सितम् ।
ज्ञानं व्यक्तिर्न सा व्यक्तेत्यव्यक्तमखिलं जगत् ॥ प्र॰वा॰२.४४० ॥

व्यक्तेर्व्यक्त्यन्तरव्यक्तावपि दोषप्रसङ्गतः ।
दृष्ट्या वाज्ञातसम्बन्धं विशिनष्टि तया कथम् ॥ प्र॰वा॰२.४४१ ॥

यस्माद् द्वयोरेकगतौ न द्वितीयस्य दर्शनम् ।
द्वयोः संसृष्टयोर्दृष्टौ स्याद् दृष्टमिति निश्चयः ॥ प्र॰वा॰२.४४२ ॥

सरूपं दर्शनं यस्य दृश्यतेऽन्येन चेतसा ।
दृष्टाख्या तत्र चेत् सिद्धं सारूप्येस्य स्ववेदनम् ॥ प्र॰वा॰२.४४३ ॥

अथात्मरूपं नो वेत्ति पररूपस्य वित् कथम् ।
सारूप्याद् वेदनाख्या च प्रागेव प्रतिवर्णिता ॥ प्र॰वा॰२.४४४ ॥

दृष्टयोरेव सारूप्यग्रहोऽर्थ च न दृष्टवान् ।
प्राक् कथं दर्शनेनास्य सारूप्यं सोऽध्यवस्यति ॥ प्र॰वा॰२.४४५ ॥

सारूप्यमपि नेच्छेद् यस्तस्य नोभयदर्शनम् ।
तदार्थो ज्ञानमिति च ज्ञाते चेति गता कथा ॥ प्र॰वा॰२.४४६ ॥

अथ स्वरूपम् सा तर्हि स्वयमेव प्रकाशते ।
यत् तस्यामप्रकाशायामर्थः स्यादप्रकाशितः ॥ प्र॰वा॰२.४४७ ॥

एतेनानात्मवित्पक्षे सर्वार्थादर्शनेन ये ।
अप्रत्यक्षां धियं प्राहुस्तेऽपि निर्वर्णितोत्तराः ॥ प्र॰वा॰२.४४८ ॥

आश्रयालम्बनाभ्यासभेदाद् भिन्नप्रवृत्तयः ।
सुखदुःखाभिलाषादिभेदा बुद्धय एव ताः ॥ प्र॰वा॰२.४४९ ॥

प्रत्यक्षाः तद्विविक्तं च नान्यत् किञ्चिद्विभाव्यते ।
यत्तज्ज्ञानं परोऽप्येतान् भुञ्जीतान्येन विद् यदि ॥ प्र॰वा॰२.४५० ॥

तज्जा तत्प्रतिभासा व यदि धीर्वेत्ति नापरा ।
आलम्बमानस्यान्यस्याप्यस्त्यवश्यमिदं द्वयं ॥ प्र॰वा॰२.४५१ ॥

अथ नोत्पद्यते तस्मान्न च तत्प्रतिभासिनी ।
सा धीर्निर्विषया प्राप्ता सामान्यं च तदग्रहे ॥ प्र॰वा॰२.४५२ ॥

न गृह्यत् इति प्रोक्तम् न च तद्वस्तु किञ्चन ।
तस्मादर्थावभासोऽसौ नान्यस्तस्या धियस्ततः ॥ प्र॰वा॰२.४५३ ॥

सिद्धे प्रत्यक्षभावात्मविदौ गृह्णाति तान् पुनः ।
नाध्यक्षमिति चेदेष कुतो भेदः समार्थयोः ॥ प्र॰वा॰२.४५४ ॥

अदृष्टैकार्थयोगादेः संविदो नियमो यदि ।
सर्वथान्यो न गृह्णीयात् संविद्भेदोऽप्यपोदितः ॥ प्र॰वा॰२.४५५ ॥

येषां च योगिनोऽन्यस्य प्रत्यक्षेण सुखादिकम् ।
विदन्ति तुल्यानुभवास्तद्वत् तेऽपि स्युरातुराः ॥ प्र॰वा॰२.४५६ ॥

विषयेम्द्रियसम्पाताभावात् तेषां तदुद्भवम् ।
नोदेति दुःखमिति चेत् न वै दुःखसमुद्भवः ॥ प्र॰वा॰२.४५७ ॥

दुःखस्य वेदनं किन्तु दुःखज्ञानसमुद्भवः ।
न हि दुःखाद्यसंवेद्यं पीडानुग्रहकारणम् ॥ प्र॰वा॰२.४५८ ॥

भासमानं स्वरूपेण पीडा दुःखं स्वयं यदा ।
न तदालम्बनं ज्ञानं न तदैवं प्रयुज्यते ॥ प्र॰वा॰२.४५९ ॥

भिन्ने ज्ञानस्य सर्वस्य तेनालम्बनवेदने ।
अर्थसारूप्यमालम्ब आत्मा वित्तिः स्वयं स्fउटा ॥ प्र॰वा॰२.४६० ॥

अपि चाध्यक्षताभावे धियः स्याल्लिङ्गतो गतिः ।
तच्चाक्षमर्थो धीः पूर्वो मनस्कारोऽपि वा भवेत् ॥ प्र॰वा॰२.४६१ ॥

कार्यकारणसामग्र् यामस्यां सम्बन्धि नापरम् ।
सामर्थ्यादर्शनात् तत्र नेन्द्रियं व्यभिचारतः ॥ प्र॰वा॰२.४६२ ॥

तथार्थो धीमनस्कारौ ज्ञानं तौ च न सिध्यतः ।
नाप्रसिद्धस्य लिङ्गत्वं व्यक्तिरर्थस्य चिन्मता ॥ प्र॰वा॰२.४६३ ॥

लिङ्गं सैव ननु ज्ञानं व्यक्तोऽर्थोऽनेन वर्णितः ।
व्यक्तावननुभूतायां तद्व्यक्तत्वाविनिश्चयात् ॥ प्र॰वा॰२.४६४ ॥

अथार्थस्यैव कश्चित् स विशेषो व्यक्तिरिष्यते ।
नानुत्पादव्ययवतो विशेषोऽर्थस्य कश्चन ॥ प्र॰वा॰२.४६५ ॥

तदिष्टौ वा प्रतिज्ञानं क्षणभङ्गः प्रसज्यते ।
स च ज्ञातोऽथ वाज्ञातो भवेज्ज्ञातस्य लिङ्गता ॥ प्र॰वा॰२.४६६ ॥

यदि ज्ञानेऽपरिच्छिन्ने ज्ञातोऽसाविति तत् कुतः ।
ज्ञातत्वेनापरिच्छिन्नमपि तद् गमकं कथम् ॥ प्र॰वा॰२.४६७ ॥

अदृष्टदृष्टयोऽन्येन द्रष्ट्रा दृष्टा न हि क्वचित् ।
विशेषः सोऽन्यदृष्टावप्यस्तीति स्यात् स्वधीगतिः ॥ प्र॰वा॰२.४६८ ॥

तस्मादनुमितिर्बुद्धेः स्वधर्मनिरपेक्षिणः ।
केवलान्नार्थधर्मात् कः स्वधर्मः स्वधियोऽपरः ॥ प्र॰वा॰२.४६९ ॥

प्रत्यक्षाधिगतो हेतुः तुल्यारणजन्मनः ।
तस्य भेदः कुतो बुद्धे र्व्यभिचार्यन्यजश्च सः ॥ प्र॰वा॰२.४७० ॥

रूपादीन् पञ्च विषयानिन्द्रियाण्युपलम्भनम् ।
मुक्त्वा न कार्यमपरं तस्याः समुपलभ्यते ॥ प्र॰वा॰२.४७१ ॥

तत्रात्यक्षं द्वयं पञ्चस्वर्थेष्वेकोऽपि नेक्ष्यते ।
रूपदर्शनतो जातो योऽन्यथा व्यस्तसम्भवः ॥ प्र॰वा॰२.४७२ ॥

यदेवमप्रतीतं तल्लिङ्गमित्यतिलौकिकम् ।
विद्यमानेऽपि लिङ्गे तां तेन सार्धमपश्यतः ॥ प्र॰वा॰२.४७३ ॥

कथं प्रतीतिर्लिङ्गं हि नादृष्टस्य प्रकाशकम् ।
तत एवास्य लिङ्गात् प्राक् प्रसिद्धेरुपवर्णने ॥ प्र॰वा॰२.४७४ ॥

दृष्टान्तान्तरसाध्यत्वं तस्यापीत्यनवस्थितिः ।
इत्यर्थस्य धियः सिद्धिः नार्थात् तस्याः कथञ्चन ॥ प्र॰वा॰२.४७५ ॥

तदप्रसिद्धावर्थस्य स्वयमेवाप्रसिद्धितः ।
प्रत्यक्षां च धियं दृष्ट्वा तस्याश्चेष्टाभिधादिकम् ॥ प्र॰वा॰२.४७६ ॥

परचित्तानुमानं च न स्यादात्मन्यदर्शनात् ।
सम्बन्धस्य् मनोबुद्धवर्थलिङ्गाप्रसिद्धितः ॥ प्र॰वा॰२.४७७ ॥

प्रकाशिता कथं वा स्यात् बुद्धिर्बुद्ध् यन्तरेण वः ।
अप्रकाशात्मनोः साम्याद् व्यङ्ग्यव्यञ्जकता कुतः ॥ प्र॰वा॰२.४७८ ॥

विषयस्य कथं व्यक्तिः प्रकाशे रूपसंक्रमात् ।
स च प्रकाशस्तद्रूपः स्वयमेव प्रकाशते ॥ प्र॰वा॰२.४७९ ॥

तथाभ्युपगमे बुद्धेर्बुद्धौ बुद्धिः स्ववेदिका ।
सिद्धान्यथा तुल्यधर्मा विषयोऽपि धिया सह ॥ प्र॰वा॰२.४८० ॥

इति प्रकाशरूपा नः स्वयं धीः सम्प्रकाशते ।
अन्योऽस्यां रूपसंक्रान्त्या प्रकाशः सन् प्रकाशते ॥ प्र॰वा॰२.४८१ ॥

सादृश्येऽपि हि धीरन्या प्रकाश्या न तया मता ।
स्वयं प्रकाशमानार्थस्तद्रू पेण प्रकाशते ॥ प्र॰वा॰२.४८२ ॥

यथा प्रदीपयोर्दीपघटयोश्च तदाश्रयः ।
व्यङ् ग्यव्यञ्जकभेदेन व्यवहारः प्रतन्यते ॥ प्र॰वा॰२.४८३ ॥

विषयेन्द्रियमात्रेण न दृष्टमिति निश्चयः ।
तस्माद् यतोऽयं तस्यापि वाच्यमन्यस्य दशनम् ॥ प्र॰वा॰२.४८४ ॥

स्मृतेरप्यात्मवित् सिद्धा ज्ञानस्यान्येन वेदने ।
दीर्घादिग्रहणं न स्याद् बहुमात्रानवस्थितेः ॥ प्र॰वा॰२.४८५ ॥

अवस्थितावक्रमायां सकृदाभासनान्मतौ ।
वर्णः स्याद्क्रमोऽदीर्घः क्रमवानक्रमां कथम् ॥ प्र॰वा॰२.४८६ ॥

उपकुर्यादसंश्लिष्यन् वर्णभागः परस्परम् ।
आन्त्यं पूर्वस्थितादूर्ध्व वर्धमानो ध्वनिर्भवेत् ॥ प्र॰वा॰२.४८७ ॥

अक्रमेण ग्रहादन्ते क्रमवद्धीश्च नो भवेत् ।
धियः स्वयं च न स्थानं तदूर्ध्वविषयास्थितेः ॥ प्र॰वा॰२.४८८ ॥

स्थाने स्वयं न नश्येत् सा पश्चादप्यविशेषतः ।
दोषोऽयं सकृदुत्पन्नाक्रमवर्णस्थितावपि ॥ प्र॰वा॰२.४८९ ॥

सकृद्यत्नोद्भवाद् व्यर्थः स्याद् यत्नश्चोत्तरोत्तरः ।
व्यक्तावप्येष वर्णानां दोषः समनुषज्यते ॥ प्र॰वा॰२.४९० ॥

अनेकया तद्ग्रहणे यान्त्या धीः सानुभूयते ।
न दीर्घग्राहिका सा च तन्न स्याद् दीर्घधीस्मृतिः ॥ प्र॰वा॰२.४९१ ॥

पृथक् पृथक् च बुद्धीनां संवित्तौ तद्ध्वनिश्रुतेः ।
अविच्छिन्नाभता न स्याद् घटनं च निराकृतम् ॥ प्र॰वा॰२.४९२ ॥

विच्छिन्नं शृण्वतोऽप्यस्य यद्यविच्छिन्नविभ्रमः ।
ह्रस्वद्वयोच्चारणेऽपि स्यादविच्छिन्नविभ्रमः ॥ प्र॰वा॰२.४९३ ॥

विच्छिन्ने दर्शने चाक्षादविच्छिन्नाधिरोपणम् ।
नाक्षात् सर्वाक्षबुद्धीनां वितथत्वप्रसङ्गतः ॥ प्र॰वा॰२.४९४ ॥

सर्वान्त्योऽपि हि वर्णात्मा निमेषतुलितस्थितिः ।
स च क्रमादनेकाणुसम्बन्धेन नितिष्ठति ॥ प्र॰वा॰२.४९५ ॥

एकाण्वत्ययकालश्च कालोऽल्पीयान् क्षणो मतः ।
बुद्धिश्च क्षणिका तस्मात् क्रमाद् वर्णान् प्रपद्यते ॥ प्र॰वा॰२.४९६ ॥

इति वर्णेऽपि रुपादावविच्छिन्नावभासिनी ।
विच्छिन्नाप्यन्यथा बुद्धिः सर्वा स्याद् वितथार्थिका ॥ प्र॰वा॰२.४९७ ॥

घटनं यच्च भावानामन्यत्रेन्द्रियविभ्रमात् ।
भेदालक्षणविभ्रान्तं स्मरणं तद् विकल्पकम् ॥ प्र॰वा॰२.४९८ ॥

तस्य स्पष्टावभासित्वं जल्पसंसर्गिणः कुतः ।
नाक्षग्राह्येऽस्ति शब्दानां योजनेति विवेचितम् ॥ प्र॰वा॰२.४९९ ॥

विच्छिन्नं पश्यतोऽप्यक्षैर्घटयेद् यदि कल्पना ।
अर्थस्य तत्संवित्तेश्च सततं भासमानयोः ॥ प्र॰वा॰२.५०० ॥

बाधके सति सन्न्याये विच्छिन्न इति तत् कुतः ।
बुद्धीनां शक्तिनियमादिति चेत् स कुतो भतः ॥ प्र॰वा॰२.५०१ ॥

युगपद् बुद्ध्यदृष्टेश्चेत् तदेवेदं विचार्यते ।
तासां समानजातीये सामर्थ्यनियमो भवेत् ॥ प्र॰वा॰२.५०२ ॥

तथा हि सम्यग्लक्ष्यन्ते विकल्पाः क्रमभाविनः ।
एतेन यः समक्षेऽर्थे प्रत्यभिġयानकल्पनाम् ॥ प्र॰वा॰२.५०३ ॥

स्पष्टावभासां प्रत्यक्षां कल्पयेत् सोऽपि वारितः ।
केशगोलकदीपादावपि स्पष्टावभासनात् ॥ प्र॰वा॰२.५०४ ॥

प्रतीतभेदेऽप्यध्यक्षा धीः कथं तादृशी भवेत् ।
तस्मान्न प्रत्यभिज्ञानाद् वर्णाद्येकत्वनिश्चयः ॥ प्र॰वा॰२.५०५ ॥

पूर्वानुभूतस्मरणात् तद्धर्मारोपणाद् विना ।
स एवायमिति ज्ञानं नास्ति तच्छक्षजे कुतः ॥ प्र॰वा॰२.५०६ ॥

न चार्थज्ञानसंवित्त्योर्युगपत् सम्भवो यतः ।
लक्ष्येते प्रतिभासो दौ नार्थार्थज्ञानयोः पृथक् ॥ प्र॰वा॰२.५०७ ॥

न ह्यर्थाभासि च ज्ञानमर्थो बाह्यश्च केवलः ।
एकाकारमतिग्राह्ये भेदभावप्रसङ्गतः ॥ प्र॰वा॰२.५०८ ॥

सूपलक्षेण भेदेन यौ संवित्तौ न लक्षितौ ।
अर्थार्थप्रत्ययो पश्चात् स्मर्येते तौ पृथक् कथम् ॥ प्र॰वा॰२.५०९ ॥

क्रमेणानुभवोत्पादेऽप्यर्थार्थमनसोरयम् ।
प्रतिभासस्य नानात्वचोद्यदोषो दुरुद्धरः ॥ प्र॰वा॰२.५१० ॥

अर्थसंवेदनं तावत् ततोऽर्थाभासवेदनम् ।
न हि संवेदनं शुद्धं भवेदर्थस्य वेदनम् ॥ प्र॰वा॰२.५११ ॥

तथा हि नीलाद्याकार एक एकं च वेदनम् ।
लक्ष्यते न तु नीलाभे वेदने वेदनं परम् ॥ प्र॰वा॰२.५१२ ॥

ज्ञानान्तरेणानुभवो भवेत् तत्रापि हि स्मृतिः ।
दृष्टा तद्वेदनं केन तस्याप्यन्येन चेद् इमाम् ॥ प्र॰वा॰२.५१३ ॥

मालां ज्ञानविदां कोऽयं जनयत्यनुबन्धिनीम् ।
पूर्वा धीः सैव चेन्न स्यात् सञ्चारो विषयान्तरे ॥ प्र॰वा॰२.५१४ ॥

तां ग्राह्यलक्षणप्राप्तामासन्नां जनिकां धियम् ।
अगृहीत्वोत्तरं ज्ञानं गृह्णीयादपरं कथम् ॥ प्र॰वा॰२.५१५ ॥

आत्मनि ज्ञानजनने स्वभावे नियतां च ताम् ।
को नामान्यो विबध्नीयाद् बहिरंगेऽन्तरङ्गिकाम् ॥ प्र॰वा॰२.५१६ ॥

बाह्याः सन्निहितोऽप्यर्थस्तां विबध्नन् हि न प्रभुः ।
धियं नानुभवेत् कश्चिदन्यथार्थस्य सन्निधौ ॥ प्र॰वा॰२.५१७ ॥

न चासन्निहितार्थास्ति दशा काचिदतो धियः ।
उत्खातमूला स्मृतिरप्युत्सन्नेत्युज्ज्वलं मतम् ॥ प्र॰वा॰२.५१८ ॥

अतीतादिविकल्पानां येषां नार्थस्य सन्निधिः ।
सञ्चारकरणाभावाद् उत्सीदेदथचिन्तनम् ॥ प्र॰वा॰२.५१९ ॥

आत्मविज्ञानजनने शक्तिसंक्षयतः शनैः ।
विषयान्तरसञ्चारो यदि सैवार्थधीः कुतः ॥ प्र॰वा॰२.५२० ॥

शक्तिक्षये पूर्वाधियो न हि धीः प्राग्धिया विना ।
अन्यार्थासक्तिविगुणे ज्ञाने ज्ञानोदयागतेः ॥ प्र॰वा॰२.५२१ ॥

सकृद्विजातीयजातावप्येकेन पटीयसा ।
चित्तेनाहितवैगुण्यादालायान्नान्यसम्भवः ॥ प्र॰वा॰२.५२२ ॥

नापेक्षेतान्यथा साम्यं मनोवृत्तेर्मनोऽन्तरम् ।
मनोज्ञानक्रमोत्पत्तिरप्यपेक्षा प्रसाधनी ॥ प्र॰वा॰२.५२३ ॥

एकत्वान्मनसोऽन्यम्मिन् सक्तस्यान्यागतेर्यदि ।
ज्ञानान्तरस्यानुदयो न कदाचित् सहोदयात् ॥ प्र॰वा॰२.५२४ ॥

समवृत्तौ च तुल्यत्वात् सर्वदान्यागतिर्भवेत् ।
जन्म वात्ममनोयोगमात्रजानां सकृद् भवेत् ॥ प्र॰वा॰२.५२५ ॥

एकैव चेत् क्रियैकः स्यात् किं दीपोऽनेकदर्शनः ।
क्रमेणापि न शक्तं स्यात् पश्चादप्यविशेषतः ॥ प्र॰वा॰२.५२६ ॥

अनेन देहपुरुषाबुक्तौ संस्कारतो यदि ।
नियमः स कुतः पश्चात् बुद्धेश्चेदस्तु सम्मतम् ॥ प्र॰वा॰२.५२७ ॥

न ग्राह्यतान्या जननाज्जननं ग्राह्यलक्षणम् ।
अग्राह्यं न हि तेजोऽस्ति न च सौक्षम्याद्यनंशके ॥ प्र॰वा॰२.५२८ ॥

ग्राह्यताशक्तिहानिई स्यात् नान्यस्य जननात्मनः ।
ग्राह्याताया न खल्वन्यज्जननं ग्राह्यलक्षणे ॥ प्र॰वा॰२.५२९ ॥

साक्षान्न ह्यन्यथा बुद्धे रूपादिरूपकारकः ।
ग्राह्यातालक्षनादन्यस्तभावनियमोऽस्य कः ॥ प्र॰वा॰२.५३० ॥

बुद्धेरपि तदस्तीति सापि सत्त्वे व्यव्स्थिता ।
ग्राह्युपादानसंवित्ती चेतसो ग्राह्यलक्षणम् ॥ प्र॰वा॰२.५३१ ॥

रूपादेश्चेतसश्चैवम्विशुद्धधियं प्रति ।
ग्राह्यलक्षणचिन्तेयमचिन्त्या योगिनां गतिः ॥ प्र॰वा॰२.५३२ ॥

तत्र सूक्ष्मादिभावेन ग्राह्यमग्राह्यतां व्रजेत् ।
रूपादि बुद्धेः किं जातं पश्चाद् यत् प्राङ् न विद्यते ॥ प्र॰वा॰२.५३३ ॥

सति स्वधीग्रहे तस्माद् यैवानन्तरहेतुता ।
चेतसो ग्राह्यता सैव ततो नार्थान्तरे गतिः ॥ प्र॰वा॰२.५३४ ॥

नानेकशक्त्यभावेऽपि भावो नानेककार्यकृत् ।
प्रकृत्यैवेति गदितम् नानेकस्मान्न चेद् भवेत् ॥ प्र॰वा॰२.५३५ ॥

न किञ्चिदेकस्मात् सामग्रयाः सर्वसम्भवः ।
एकं स्यादपि सामग्र्योरित्युक्तं तदनेककृत् ॥ प्र॰वा॰२.५३६ ॥

अर्थ पूर्वञ्च विज्ञानं गृह्णीयद् यदि धीः परा ।
अभिलापद्वयं नित्यं स्याद् दृष्टक्रममक्रमम् ॥ प्र॰वा॰२.५३७ ॥

पूर्वापरार्थभासित्वाच्चिन्तादावेकचेतसि ।
द्विर्द्विरेकं च भासेत भासनादात्मतद्धियोः ॥ प्र॰वा॰२.५३८ ॥

विषयान्तरसञ्चारे यद्यन्त्यं नानुभूयते ।
परानुभूतवत् सर्वाननुभूतिः प्रसज्यते ॥ प्र॰वा॰२.५३९ ॥

आत्मानुभूत प्रत्यक्षं नानुभूतं परैर्यदि ।
आत्मानुभूतिः सा सिद्धा कुतो येनैवमुच्यते ॥ प्र॰वा॰२.५४० ॥

व्यक्तिहेत्वप्रसिद्धिः स्यात् न व्यक्तेर्व्यक्तमिच्छतः ।
व्यक्त्यसिद्धवपि व्यक्तं यदि व्यक्तमिदं जगत् ॥ प्र॰वा॰२.५४१ ॥


तृतीयः स्वार्थानुमानपरिच्छेदः सम्पाद्यताम्

स्वोपज्ञवृत्तिसहितः

पक्षधर्मस्तदंशेन व्याप्तो हेतुस्त्रिधैव सः ।
अविनाभावनियमाद्धेत्वाभासास्ततोऽपरे ॥ प्र॰वा॰३.१ ॥

कार्य स्वभावैर्यावद्भिरविनाभावि कारणे ।
हेतुः स्वभावे भावोऽपि भावमात्रानुरोधिनि ॥ प्र॰वा॰३.२ ॥

अप्रवृत्तिः प्रमाणानाम् अप्रवृत्तिफलासति ।
असज्ज्ञानफला काचिद् हेतुभेदव्यपेक्षया ॥ प्र॰वा॰३.३ ॥

विरुद्धकार्योः सिद्धिरसिद्धिर्हेतुभावयोः ।
दृश्यात्मनोरभावार्थानुपलब्धिश्चतुर्विधा ॥ प्र॰वा॰३.४ ॥

तद्विरुद्धिनिमित्तस्य योपलब्धिः प्रयुज्यते ।
निमित्तयोर्विरुद्धत्वाभावे सा व्यभिचारिणी ॥ प्र॰वा॰३.५ ॥

इष्टं विरुद्धकार्येऽपि देशकालाअद्यपेक्षणम् ।
अन्यथा व्यभिचारि स्यात् भस्मेवाशीतसाधने ॥ प्र॰वा॰३.६ ॥

हेतुना यः समग्रेण कायात्पादोऽनुमीयते ।
अर्थान्तरानपेक्षत्वात् स स्वभावोऽनुवर्नितः ॥ प्र॰वा॰३.७ ॥

सामग्रीफलशक्तीनां परिणामानुबन्धिनि ।
अनैकान्तिकता कार्ये प्रतिबन्धस्य सम्भवात् ॥ प्र॰वा॰३.८ ॥

एकसामग्र्यधीनस्य रूपादे रसतो गतिः ।
हेतुधर्मानुमानेन धूमेन्धनविकारवत् ॥ प्र॰वा॰३.९ ॥

शक्तिप्रवृत्त्या न विना रसः सैवान्यकारणम् ।
इत्यतीतैककालानां गतिस्तस्तत्कार्यलिङ्गजा ॥ प्र॰वा॰३.१० ॥

हेतुना योऽसमग्रेण कार्योत्पादोऽनुमीयते ।
तच्छेषवदसामर्थ्याद् देहाद् रागानुमानवत् ॥ प्र॰वा॰३.११ ॥

विपक्षेऽदृष्टिमात्रेण कार्यसामान्यदर्शनात् ।
हेतुज्ञानं प्रमाणाभं वचनाद् रागितादिवत् ॥ प्र॰वा॰३.१२ ॥

न चादर्शनमात्रेण विपक्षेऽव्यभिचारिता ।
सम्भाव्यव्यभिचारित्वात् स्थालीतण्डुलपाकवत् ॥ प्र॰वा॰३.१३ ॥

यस्यादर्शनमात्रेण व्यतिरेकः प्रदर्श्यते ।
तस्य संशयहेतुत्वाच्छेषवत् तदुदाहृतम् ॥ प्र॰वा॰३.१४ ॥

हेतोस्त्रिष्वपि रूपेषु निश्चयस्तेन वर्णितः ।
असिद्धविपरीतार्थव्यभिचारिविपक्षतः ॥ प्र॰वा॰३.१५ ॥

व्यभिचारिविपक्षेण वधर्म्यवचनं च यत् ।
यद्यदृष्टिफलं तच्च तदनुक्तेऽपि गम्यते ॥ प्र॰वा॰३.१६ ॥

न च नास्तीति वचनात् तन्नास्त्येव यथा यदि ।
नास्ति स ख्याप्यते न्यायस्तदा नास्तीति गम्यते ॥ प्र॰वा॰३.१७ ॥

यद्यदृष्टौ निवृत्तिः स्याच्छेषवद् व्यभिचारि किम् ।
व्यतिरेक्यपि हेतुः स्यान्न वाच्याअसिद्धियोजना ॥ प्र॰वा॰३.१८ ॥

विशेषस्य व्यवच्छेदहेतुता स्याददर्शनात् ।
प्रमाणान्तरबाधा चेन्नेदानीं नास्तितादृशः ॥ प्र॰वा॰३.१९ ॥

तथान्यत्रापि सम्भाव्यं प्रमाणान्तरबाधनम् ।
दृष्टायुक्तिरदृष्टेश्च स्यात् स्पर्शस्यविरोधिनी ॥ प्र॰वा॰३.२० ॥

देशादिभेदाद् दृश्यन्ते भिन्ना द्रव्येषु शक्तयः ।
तत्रैकदृष्ट्या नान्यत्र युक्तस्तद्भावनिश्चयः ॥ प्र॰वा॰३.२१ ॥

आत्ममृच्चेतनादीनां योऽभावस्याप्रसाधकः ।
स एवानुपलम्भः किं हेत्वभावस्य साधकः ॥ प्र॰वा॰३.२२ ॥

तस्मात् तन्मात्रसम्बद्धः स्वभावो भावमेव वा ।
निर्वतयेत् कारणं वा कायमव्यभिचारतः ॥ प्र॰वा॰३.२३ ॥

अन्यथकनिवृत्तयान्यविनिवृत्तिः कथं भवेत् ।
नाश्चवानिति मर्त्येन न भाव्यं गोमतापि किम् ॥ प्र॰वा॰३.२४ ॥

सन्निधानात् तथैकस्य कथमन्यस्य सन्निधिः ।
गोमानित्येव मर्त्येन भाव्यमश्ववतापि किम् ॥ प्र॰वा॰३.२५ ॥

तस्माद् वैधर्म्यदृष्टान्ते नेष्टोऽवश्यमिहाश्रयः ।
तदभावे च तन्नेति वचनादपि तद्गतिः ॥ प्र॰वा॰३.२६ ॥

तद्भावहेतुभावौ हि दृष्टान्ते तदवेदिनः ।
ख्याप्येते विदुषां वाच्यो हेतुरेव हि केवलः ॥ प्र॰वा॰३.२७ ॥

तेनैव ज्ञातसम्बन्धे द्वयोरन्यतरोक्तितः ।
अर्थापत्त्या द्वितीयेऽपि स्मृतिः समुपजायते ॥ प्र॰वा॰३.२८ ॥

हेतुस्वभावाभावोऽतः प्रतिषेधे च कस्यचित् ।
हेतुः, युक्तोपलम्भस्य तस्य चानुपलम्भनम् ॥ प्र॰वा॰३.२९ ॥

इतीयं त्रिविधोक्तऽप्यनुपलब्धिरनेकधा ।
तत्तद्विरिद्धाद्यगतिभेदप्रयोगतः ॥ प्र॰वा॰३.३० ॥

कार्यकारणभावाद् वा स्वभावाद् वा नियामकात् ।
अविनाभावनियमोऽदर्शनान्न न दर्शनात् ॥ प्र॰वा॰३.३१ ॥

अवश्यंभावनियमः कः परस्यान्यथा परैः ।
अर्थान्तरनिमित्ते वा धर्मे वाससि रागवत् ॥ प्र॰वा॰३.३२ ॥

अर्थान्तरनिमित्तो हि धर्मः स्यादन्य एव सः ।
पश्याद् भावान्न हेतुत्वं फलेऽप्येकान्तता कुतः ॥ प्र॰वा॰३.३३ ॥

कार्य धूमो हुतभुजः कायधर्मानुवृत्तितः ।
तस्याभावे तु स भवन् हेतुमतां विलङ्घयेत् ॥ प्र॰वा॰३.३४ ॥

नित्यं सत्त्वमसत्त्वं वाहेतोरन्यानपेक्षणात् ।
अपेक्षातश्च भावानां कादाचित्कस्य सम्भवः ॥ प्र॰वा॰३.३५ ॥

अग्निस्वभावः शक्रम्य मूर्धा यद्यग्निरेव सः ।
अथानग्निस्वभावोऽसौ धूमस्तत्र कथं भवेत् ॥ प्र॰वा॰३.३६ ॥

धूमहेतुस्वभावो हि वह्निस्तच्छक्तिभेदवान् ।
अधूमहेतोर्धूमस्य भावे स स्यादहेतुकः ॥ प्र॰वा॰३.३७ ॥

अन्वयव्यतिरेकाद् यो यस्य दृष्टोऽनुवर्तकः ।
स्वभावस्तस्य तद्धेतुरतो भिन्नान्न सम्भवः ॥ प्र॰वा॰३.३८ ॥

स्वभावेऽप्यविनाभावो भावमात्रानुरोधिनि ।
तद्भावे स्वयम्भावस्याभावः स्यादभेदतः ॥ प्र॰वा॰३.३९ ॥

सर्वे भावाः स्वभावेन स्वस्वभावव्यवस्थितेः ।
स्वभावपरभावाभ्यां यस्माद् व्यावृत्तिभागिनः ॥ प्र॰वा॰३.४० ॥

तस्माद् यतो यतोऽर्थानां व्यावृत्तिस्तन्निबन्धनाः ।
जातिभेदाः प्रकल्प्यन्ते तद्विशेषावगाहिनः ॥ प्र॰वा॰३.४१ ॥

तस्माद् विशेषो यो येन धर्मेण सम्प्रतीयते ।
न द शक्यस्ततोऽन्येन तेन भिन्ना व्यवस्थितिः ॥ प्र॰वा॰३.४२ ॥

एकस्यार्थस्वभावस्य प्रत्यक्षस्य सतः स्वयम् ।
कोऽन्यो भागो न दृष्टः स्याद् यः प्रमाणैः परीक्ष्यते ॥ प्र॰वा॰३.४३ ॥

नो चेद् भ्रान्तिनिमित्तेन संयोज्येत गुणान्तरम् ।
शुक्तौ वा रजताकारो रूपसाधर्म्यदर्शनात् ॥ प्र॰वा॰३.४४ ॥

तस्माद् दृष्टस्य भावस्य दृष्ट एवाखिलो गुणः ।
भ्रान्तेर्निश्चीयते नेति साधनं सम्प्रवर्तते ॥ प्र॰वा॰३.४५ ॥

वस्तुग्रहेऽमनुमानाच्च धर्मस्यैकस्य निश्चये ।
सर्वग्रहो ह्यपोहे तु नायं दोषः प्रसज्यते ॥ प्र॰वा॰३.४६ ॥

तस्मादपोहविषयमिति लिङ्गं प्रकीर्तितम् ।
अन्यथा धर्मिणः सिद्धवसिद्धं किमतः परम् ॥ प्र॰वा॰३.४७ ॥

क्वचित् सामान्यविषयं दृष्टे ज्ञानमलिङ्गजम् ।
कथमन्योपोहविषयं तन्मात्रापोहगोचरम् ॥ प्र॰वा॰३.४८ ॥

निश्चयारोपमनसिर्बाध्यबाधकभावतः ।
समारोपविवेकेऽस्य प्रवृत्तिरिति गम्यते ॥ प्र॰वा॰३.४९ ॥

यावन्तोंऽशसमारोपास्तन्निरासे विनिश्चयाः ।
तावन्त एव शब्दाश्च तेन ते भिन्नगोचराः ॥ प्र॰वा॰३.५० ॥

अन्यथैकेन शब्देन व्याप्त एकत्र वस्तुनि ।
बुद्ध् या वा नान्यविसय इति पर्यायता भवेत् ॥ प्र॰वा॰३.५१ ॥

यस्यापि नानोपाधेर्धीर्ग्राहिकार्थस्य भेदिनः ।
नानोपाध्युपकाराङ्गशक्त्यभिन्नात्मनो ग्रहे ॥ प्र॰वा॰३.५२ ॥

सर्वात्मनोपकार्यस्य को भेदः स्यादनिश्चितः ।
तयोरात्मनि सम्बन्धादेकज्ञाने द्वयग्रहः ॥ प्र॰वा॰३.५३ ॥

धर्मोपकारशक्तीनां भेदे तास्तस्य किं यदि ।
नोपकारस्ततस्तासां तदा स्यादनवस्थितिः ॥ प्र॰वा॰३.५४ ॥

एकोपकारके ग्राह्ये नोपकारास्ततोऽपरे ।
दृष्टे तस्मिन्नदृष्टाश्च तद्ग्रहे सकलग्रहः ॥ प्र॰वा॰३.५५ ॥

यदि भ्रान्तिनिवृत्त्यर्थ गृहीतेऽप्यन्यदिष्यते ।
तद्व्यवच्छेदविषयं सिद्धं तद्वत् ततोऽपरम् ॥ प्र॰वा॰३.५६ ॥

असमारोपविषये वृत्ते रपि च निश्चयैः ।
यन्न निश्चीयते रूपं तत् तेषां विषयः कथम् ॥ प्र॰वा॰३.५७ ॥

प्रत्यक्षेण गृहीतेऽपि विशेर्षेऽशविबर्जिते ।
यद्विशेषावसायेऽस्ति प्रत्ययः स प्रतीयते ॥ प्र॰वा॰३.५८ ॥

तत्रापि चान्यव्यावृत्तिरन्यव्यावृत्त इत्यपि ।
शब्दाश्च निश्चयाश्चैव निमित्तमनुरिन्धते ॥ प्र॰वा॰३.५९ ॥

द्वयोरेकाभिधानेऽपि बिभक्तिर्व्यतिरेकिणी ।
भिन्नमर्थमिवान्वेति वाच्यलेशविशेषतः ॥ प्र॰वा॰३.६० ॥

भेदान्तरप्रतिक्षे पाप्रतिक्षेपौ तयोर्द्वयोः ।
पदं संकेतभेदस्य ज्ञातृवाञ्छानुरिधिनः ॥ प्र॰वा॰३.६१ ॥

भेदोऽयमेव सर्वत्र द्रव्यभावाभिधायिनोः ।
शब्दयोओर्न तयोर्वाच्ये विशेषस्तेन कश्चन ॥ प्र॰वा॰३.६२ ॥

जिज्ञापयिषुरर्थ तं तद्धितेन तं तद्धितेन कृतापि वा ।
अन्तेन वा यदि ब्रू यात् भेदो नास्ति ततः परः ॥ प्र॰वा॰३.६३ ॥

तेनान्यापोहविषये तद्वत्पक्षोपवर्णनम् ।
प्रत्याख्यातं पृथक्त्वे हि स्याद् दोषो जातितद्वतोः ॥ प्र॰वा॰३.६४ ॥

येषां वस्तुवशा वाचो न वोइवक्षापराश्रयाः ।
षष्ठीवचनभेदादि चोद्यं तान् प्रति युक्तिमत् ॥ प्र॰वा॰३.६५ ॥

यद् यथा वाचकत्वेन वक्तृभिर्विनियम्यते ।
अनपेक्षितवाह्यार्थ तत् तथा वाचकं वचः ॥ प्र॰वा॰३.६६ ॥

दाराः षण्णगरीत्यादौ भेदाभेदव्यवस्थितेः ।
खस्य स्वभावः खत्वं चेत्यत्र वा किं निबन्धनम् ॥ प्र॰वा॰३.६७ ॥

पररूपं स्वरूपेण यया संव्रियते धिया ।
एकार्थप्रतिभासिन्या भावानाश्रित्य भेदिनः ॥ प्र॰वा॰३.६८ ॥

तया संवृतनानात्वाः संवृत्या भेदिनः स्वयम् ।
अभेदिन इवाभान्ति भावा रूपेण केनचित् ॥ प्र॰वा॰३.६९ ॥

तस्या अभिप्रायवशात् सामान्यं सत् प्रकीर्तितम् ।
तदसत् परमार्थेन यथा सङ्कल्पितं तया ॥ प्र॰वा॰३.७० ॥

व्यक्तयो नानुयन्त्यन्यसनुयायि न भासते ।
ज्ञानादव्यतिरिक्तं वा कथमर्थान्तरं व्रजेत् ॥ प्र॰वा॰३.७१ ॥

तस्मान्मिथ्याविकल्पोऽयमर्थेष्वेकात्मताग्रहः ।
इतरेतरभेदोऽस्य बीजं संज्ञा यदर्थिका ॥ प्र॰वा॰३.७२ ॥

एकप्रत्यवमर्शार्थज्ञानाद्ये काथसाधने ।
भेदेऽपि नियताः केचित् स्वभावेनेन्द्रियादिवत् ॥ प्र॰वा॰३.७३ ॥

ज्वरादिशमने काश्चित् सह प्रत्येकमेव वा ।
दृष्टा यथा वौषधयो नानात्वेऽपि न चापराः ॥ प्र॰वा॰३.७४ ॥

अविशेषान्न सामान्यमविशेषप्रसङ्गतः ।
तासां क्षेत्रादिभेदेऽपि ध्रौव्याच्चानुपकारतः ॥ प्र॰वा॰३.७५ ॥

तत्स्वभावग्रहाद् या धीस्तदर्थे वाप्यनर्थिका ।
विकल्पिकातत्कार्यार्थभेदनिष्ठा प्रजायते ॥ प्र॰वा॰३.७६ ॥

तस्यां यद्रू पमाभाति बाह्यमेकमिवान्यतः ।
व्यावृत्तमिव निस्तत्त्वं परीक्षानङ्गभावतः ॥ प्र॰वा॰३.७७ ॥

अर्था ज्ञाननिविष्टास्त एवं व्यावृत्तरूपकाः ।
अभिन्ना इव चाभान्ति व्यावृत्ताः पुनरन्यतः ॥ प्र॰वा॰३.७८ ॥

त एव तेषां सामान्यसमानाधारगोचरैः ।
ज्ञानाभिधानैर्मिथ्यार्थो व्यवहारः प्रतन्यते ॥ प्र॰वा॰३.७९ ॥

स च सर्वः पदार्थानामन्योन्याभावसंश्रयः ।
तेनान्यापोहविषयो वस्तुमाभस्य चाश्रयः ॥ प्र॰वा॰३.८० ॥

यत्रास्ति वस्तुसम्बन्धो यथोक्तानुमितौ यथा ।
नान्यत्र भ्रान्तिसाम्येऽपि दीपतेजो मणौ यथा ॥ प्र॰वा॰३.८१ ॥

तत्रैककार्योऽनेकोऽपि तदकार्यान्यताश्रयः ।
एकत्वेनाभिधाज्ञानैर्व्यवहारः प्रतार्यते ॥ प्र॰वा॰३.८२ ॥

ततोऽनेककृदेकोऽपि तद्भावपरिदीपने ।
अतत्कार्यार्थभेदेन नानाधर्मा प्रतीयते ॥ प्र॰वा॰३.८३ ॥

यथाप्रतीति कथितः शब्दार्थोऽसावसन्नपि ।
समानाधिकरण्यं च वस्तुन्यस्य न सम्भवः ॥ प्र॰वा॰३.८४ ॥

धर्मधर्मिव्यस्थानं भेदोऽभेदश्च यादृशः ।
असमीक्षिततत्त्वार्थो यथा लोके प्रतीयते ॥ प्र॰वा॰३.८५ ॥

तं तथैव समाश्रित्य साध्यसाधनंसंस्थितिः ।
परमार्थावताराय विद्वद्भिरवकल्प्यते ॥ प्र॰वा॰३.८६ ॥

संसृज्यन्ते न भिद्यन्ते स्वतोऽर्थाः पारमार्थिकाः ।
रूपमेकमनेकं च तेषु बुद्धेरुपप्लवः ॥ प्र॰वा॰३.८७ ॥

भेदस्ततोऽयं बौद्धेऽर्थे सामान्यं भेद इत्यपि ।
तस्यैव चान्यव्यावृत्त्या धर्मभेदः प्रकल्प्यते ॥ प्र॰वा॰३.८८ ॥

साध्यसाधनसंकल्पे वस्तुदर्शनहानितः ।
भेदः सामान्यसंसृष्टो ग्राह्यो नात्र स्वलक्षणम् ॥ प्र॰वा॰३.८९ ॥

समानभिन्नाद्याकारैर्न तद् ग्राह्यं कथंचन ।
भेदानां बहुभेदानां तत्रैकस्मिन्नयोगतः ॥ प्र॰वा॰३.९० ॥

तद्रू पं सर्वतो भिन्नं तथा तत्प्रतिपादिका ।
न श्रुतिः कल्पना वास्ति समान्येनैव वृत्तितः ॥ प्र॰वा॰३.९१ ॥

शब्दाः संकेतितं प्राहुर्व्यवहाराय स स्मृतः ।
तदा स्वलक्षणं नास्ति संकेतस्तेन तत्र न ॥ प्र॰वा॰३.९२ ॥

अपि प्रवर्त्तेत पुमान् विज्ञायार्थक्रियाक्षमान् ।
तत्साधनायेत्यर्थेषु संयोज्यन्तेऽभिधाक्रियाः ॥ प्र॰वा॰३.९३ ॥

तत्रानर्थक्रियायोग्या जातिस्तद्वानलं स च ।
साक्षान्न योज्यते कस्मादानन्त्याच्चेदिदं समम् ॥ प्र॰वा॰३.९४ ॥

तत्कारिणामतत्कारिभेदसाम्ये न किं कृतः ।
तद्वद्दोषस्य साम्याच्चेदस्तु जातिरलं परा ॥ प्र॰वा॰३.९५ ॥

तदन्यपरिहारेण प्रवर्तेतेति च ध्वनिः ।
उच्यते तेन तेभ्योऽस्याव्यवच्छेदे कथं च सः ॥ प्र॰वा॰३.९६ ॥

व्यवच्छेदोऽस्ति चेदस्य नन्वेतावत् प्रयोजनम् ।
शब्दानामिति किं तत्र सामान्येनापरेण वः ॥ प्र॰वा॰३.९७ ॥

ज्ञानाद्यर्थक्रियां तां तां दृष्ट्वा भेदेऽपि कुवतः ।
अर्थां स्तदन्यविश्लेषविषयैर्ध्वनिभिः सह ॥ प्र॰वा॰३.९८ ॥

संयोज्य प्रत्यभिज्ञानं कुर्यादप्यन्यदर्शने ।
परस्यापि न सा बुद्धिः सामान्यादेव केवलात् ॥ प्र॰वा॰३.९९ ॥

नित्यं तन्मात्रविज्ञाने व्यक्त्यज्ञानप्रसङ्गतः ।
तदा कदाचित् सम्बद्धस्यागृहीतस्य तद्वतः ॥ प्र॰वा॰३.१०० ॥

तद्वत्तानिश्चयो न स्याद् व्यवहारस्ततः कथम् ।
एकवस्तुसहायाश्चेद् व्यक्तयो ज्ञानकारणम् ॥ प्र॰वा॰३.१०१ ॥

तदेकं वस्तु किं तासां नानात्वं समपोहति ।
नानात्वाच्चैकविज्ञानहेतुता तासु नेष्यते ॥ प्र॰वा॰३.१०२ ॥

अनेकमपि यद्ये कमपेक्ष्याभिन्नबुद्धिकृत् ।
ताभिर्विनापि प्रत्यकं क्रियमाणां धियं प्रति ॥ प्र॰वा॰३.१०३ ॥

तेनैकेनापि सामर्थ्य तासां नेत्यग्रहो धिया ।
नीलादेर्नेत्रविज्ञाने पृथक् सामर्थ्यदर्शनात् ॥ प्र॰वा॰३.१०४ ॥

शक्तिसिद्धिः समूहेऽपि नैवं व्यक्तेः कथञ्चन ।
तासामन्यतामापेक्ष्यं तच्चेच्छक्तं न केवलम् ॥ प्र॰वा॰३.१०५ ॥

तदेकमुपकुर्युस्ताः कथमेकां धियं च न ।
कार्य च तासां प्राप्तोऽसौ जननं यदुपक्रिया ॥ प्र॰वा॰३.१०६ ॥

अभिन्नप्रतिभासा धीर्न भिन्नेष्विति चेन्मतम् ।
प्रतिभासो धिया भिन्नः समाना इति तद्ग्रहात् ॥ प्र॰वा॰३.१०७ ॥

कथं ता भिन्नधीग्राह्याः समाश्चेदेककार्यता ।
सादृश्यं ननु धीः कार्य तासां सा च विभिद्यते ॥ प्र॰वा॰३.१०८ ॥

एकप्रत्यवमर्शस्य हेतुत्वाद् धीरभेदिनी ।
एकधीहेतुभावेन व्यक्तीनामप्यभिन्नता ॥ प्र॰वा॰३.१०९ ॥

सा चातत्कार्यविश्लेषस्तदन्यस्यानुवर्तिनः ।
अदृष्टेः प्रतिषेधाच्च संकेतस्तद्विदर्थिकः ॥ प्र॰वा॰३.११० ॥

अतत्कारिविवेकेन प्रवृत्त्यर्थतया श्रुतिः ।
अकार्यकृति तत्कारितुल्यरूपावभासिनीम् ॥ प्र॰वा॰३.१११ ॥

धियं वस्तुपृथग्भावमात्रबीजामनर्थिकाम् ।
जनयन्त्यप्यतत्कारिपरिहाराङ्गभावतः ॥ प्र॰वा॰३.११२ ॥

वस्तुभेदाश्रयाच्चार्थे न विसंवादिका मता ।
ततोऽन्यापोहविषया तत्कर्त्राश्रितभावतः ॥ प्र॰वा॰३.११३ ॥

अवृक्षव्यतिरेकेण वृक्षार्थग्रहणे द्वयम् ।
अन्योन्याश्रयमित्येकग्रहाभावे द्वयाग्रहः ॥ प्र॰वा॰३.११४ ॥

सङ्केतासम्भवस्तस्मादिति केचित् प्रचक्षते ।
तेषामवृक्षाः संङ्केते व्यवच्छिन्ना न वा यदि ॥ प्र॰वा॰३.११५ ॥

व्यवच्छिन्नाः कथं ज्ञाताः प्राग्वृक्षग्रहणादृते ।
अनिराकरणे तेषां संकेते व्यवहारिणाम् ॥ प्र॰वा॰३.११६ ॥

न स्यात् तत्परिहारेण प्रवृत्तिर्वृ क्षभेदवत् ।
अविधाय निषिध्यान्यत् प्रदर्श्यैकं पुरः स्थितम् ॥ प्र॰वा॰३.११७ ॥

वृक्षोऽयमिति संकेतः क्रियते तत् प्रपद्यते ।
व्यवहारेऽपि तेनायमदोष इति चेत् तरुः ॥ प्र॰वा॰३.११८ ॥

अयमप्ययमेवेति प्रसङ्गो न निवर्तते ।
एकप्रत्यवमर्शाख्ये ज्ञाने एकत्र हि स्थितः ॥ प्र॰वा॰३.११९ ॥

प्रपत्ता तदतद्धेतूनर्थान् विभजते स्वयम् ।
तद्बुद्धिवर्तिनो भावान् भातो हेतुतया धियः ॥ प्र॰वा॰३.१२० ॥

अहेतुरूपविकलानेकरूपानिव स्वयम् ।
भेदेन प्रतिपद्येतेत्युक्तिर्भेदे नियुज्यते ॥ प्र॰वा॰३.१२१ ॥

तं तस्या प्रतियती धीः भ्रान्त्यैकं वस्त्विवेक्षते ।
क्वचिन्निवेशनायार्थे विनिवर्त्य कुतश्चन ॥ प्र॰वा॰३.१२२ ॥

बुद्धेः प्रयुज्यते शब्दस्तदर्थस्यावधारणात् ।
व्यर्थोऽन्यथा प्रयोगः स्यात् तज्ज्ञेयादिपदेष्वपि ॥ प्र॰वा॰३.१२३ ॥

व्यवहारोपनीतेषु व्यवच्छेद्योऽस्ति कश्चन ।
निवेशनं च यो यस्माद् भिद्यते विनिवर्त्य तम् ॥ प्र॰वा॰३.१२४ ॥

तद्भेदे भिद्यमानानां समानाकारभासिनि ।
स चायमन्यव्यावृत्त्या गम्यते तस्य वस्तुनः ॥ प्र॰वा॰३.१२५ ॥

कश्चिद् भाग इति प्रोक्तो रूपं नास्यापि किञ्चिन ।
तद्गतावेव शब्देभ्यो गम्यतेऽन्यनिवर्तनम् ॥ प्र॰वा॰३.१२६ ॥

न तत्र गम्यते कश्चिद् विशिष्टः केनचित् परः ।
न चापि शब्दो द्वयकृदन्योन्याभाव इत्यसौ ॥ प्र॰वा॰३.१२७ ॥

अरूपो रूपत्त्वेन दर्शनं बुद्धिविप्लवः ।
तेनैवापरमार्थोऽसावन्यथा न हि वस्तुनः ॥ प्र॰वा॰३.१२८ ॥

व्यावृत्तिर्वस्तु भवति भेदोऽस्यास्मादितिरणात् ।
एकार्थश्लेषविच्छेद एको व्याप्रियते ध्वनिः ॥ प्र॰वा॰३.१२९ ॥

लिङ्गं वा तत्र विच्छिन्नं वाच्यं वस्तु न किञ्चन ।
यस्याभिधानतो वस्तुसामर्थ्यादखिले गतिः ॥ प्र॰वा॰३.१३० ॥

भवेन्नानाफलः शब्द एकाधारो भवत्यतः ।
विच्छेदं सूचयन्नेकमप्रतिक्षिप्य वर्तते ॥ प्र॰वा॰३.१३१ ॥

यदान्यत् तेन स व्याप्त एकत्वेन च भासते ।
सामानधिकरण्यं स्यात् तदा बुद्धयनुरोधतः ॥ प्र॰वा॰३.१३२ ॥

वस्तुधर्मस्य संस्पर्शो विच्छेदकरणे ध्वनेः ।
स्यात् सत्यं स हि तत्रेति नैकवस्त्वभिधायिनि ॥ प्र॰वा॰३.१३३ ॥

बुद्धावभासमानस्य दृश्यस्याभावनिश्चयात् ।
तेनान्यापोहविषयाः प्रोक्ताः सामान्यागोचराः ॥ प्र॰वा॰३.१३४ ॥

शब्दाश्च बुद्धयश्चैव वस्तुन्येषामसम्भवात् ।
एकत्वाद् वस्तुरूपस्य भिन्नरूपा मतिः कुतः ॥ प्र॰वा॰३.१३५ ॥

अन्वयव्यतिरेकौ वा नैकस्यैकार्थगोचरौ ।
अभेदव्यवहाराश्च भेदे स्युरनिबन्धनाः ॥ प्र॰वा॰३.१३६ ॥

सर्वत्र भावद् व्यावृत्तेर्नैते दोषाः प्रसङ्गिनः ।
एकाकार्येषु भावेषु तत्कार्यपरिचोदने ॥ प्र॰वा॰३.१३७ ॥

गौरवाशक्तिवैफल्याद् भेदाख्यायाः समा श्रुतिः ।
कृता बृद्धैरतत्कार्यव्यावृत्तिविनिबन्धना ॥ प्र॰वा॰३.१३८ ॥

न भावे सर्वभावानां स्वस्वभावव्यवस्थितेः ।
यद् रूपं शाबलेयस्य बाहुलेयस्य नास्ति तत् ॥ प्र॰वा॰३.१३९ ॥

अतत्कार्यपरावृत्तिर्द्वयोरपि च विद्यते ।
अर्थाभेदेन च विना शब्दाभेदो न युज्यते ॥ प्र॰वा॰३.१४० ॥

तस्मात् तत्कार्यतापीष्टा तत्कार्यादेव भिन्नता ।
चक्षु रादौ यथा रूपविज्ञानैकफले क्वचित् ॥ प्र॰वा॰३.१४१ ॥

अविशेषेरेण तत्कार्यचोदनसम्भवे सति ।
सकृत् सर्वप्रतीत्यर्थ कश्चित् सांकेतिकीं श्रुतिम् ॥ प्र॰वा॰३.१४२ ॥

कुर्यादृतेऽपि तद्रू पसामान्याद् व्यतिरेकिणः ।
एकवृत्तेरनेकोऽपि यद्येकश्रुतिमान् भवेत् ॥ प्र॰वा॰३.१४३ ॥

वृत्तिराधेयता व्यक्तिरिति तस्मिन्न युज्यते ।
नित्यस्यानुपकार्यस्वान्नाधारः प्रविसर्पतः ॥ प्र॰वा॰३.१४४ ॥

शक्तिस्तद्देशजननं कुण्डादेर्बदरादिषु ।
न सम्भवति साप्यत्र तदभावेऽप्यवस्थितेः ॥ प्र॰वा॰३.१४५ ॥

न स्थितिः साप्ययुक्तैव भेदाभेदविवेचने ।
विज्ञानोत्पत्तियोग्यत्वायात्मन्यन्यानुरोधि यत् ॥ प्र॰वा॰३.१४६ ॥

तद् व्यङ्ग्यं योग्यतायाश्च कारणं कारकं मतम् ।
प्रागेवास्य च योग्यत्वे तदपेक्षा न युज्यते ॥ प्र॰वा॰३.१४७ ॥

सामान्यस्याविकार्यस्य तत्सामान्यवतः कुतः ।
अञ्जनादेरिव व्यक्तेः संस्कारो नेन्द्रियस्य च ॥ प्र॰वा॰३.१४८ ॥

प्रतिपत्तेरभिन्नत्वात् तद्भावाभावकालयोः ।
व्यञ्जकस्य च जातीनां जातिमत्ता यदीष्यते ॥ प्र॰वा॰३.१४९ ॥

प्राप्तो गोत्वादिना तद्वान् प्रदीपादिः प्रकाशकः ।
व्यक्तेरन्याथ वानन्या येषां जातिस्तु विद्यते ॥ प्र॰वा॰३.१५० ॥

तेषां व्यक्तिष्वपूर्वासु कथं सामान्यबुद्धयः ।
एकत्र तत्सतोऽन्यत्र दर्शनासम्भवात् सतः ॥ प्र॰वा॰३.१५१ ॥

अनन्यत्वेऽन्वयाभावादन्यत्वेऽप्यनपाश्रयात् ।
न याति न च तत्रासीदस्ति पश्चान्न चांशवत् ॥ प्र॰वा॰३.१५२ ॥

जहाति पूर्व नाधारमहो व्यसनसन्ततिः ।
अन्यत्र वर्त्तमानस्य ततोऽन्यस्थानजन्मनि ॥ प्र॰वा॰३.१५३ ॥

स्वस्मादचलतः स्थानाद् वृत्तिरित्यतियुक्तिमत् ।
यत्रासौ वर्त्तते भावस्तेन सम्बध्यतेऽपि न ॥ प्र॰वा॰३.१५४ ॥

तद्देशिनञ्च व्याप्नोति किमप्येतन्महाद्भुतम् ।
व्यक्त्यैवैकत्र सा व्यक्ताअभेदात् सर्वत्रगा यदि ॥ प्र॰वा॰३.१५५ ॥

सर्वत्र दृश्येताभेदात् सापि न व्यक्तपेक्षिणी ।
ब्यञ्जकस्याप्रतीतौ न व्यङ्ग्यं सम्यक् प्रतीयते ॥ प्र॰वा॰३.१५६ ॥

विपर्ययः पुनः कस्मादिष्टः सामान्यतद्वतोः ।
पाचकादिष्वभिन्नेन विनाप्यर्थेन वाचकः ॥ प्र॰वा॰३.१५७ ॥

भेदान्न हेतुः कर्मास्य न जातिः कर्मसंश्रयात् ।
श्रुत्यन्तरनिमित्तत्वात् स्थित्यभावाच्चकर्मणः ॥ प्र॰वा॰३.१५८ ॥

असम्बन्धान्न सामान्यं नायुक्तं शब्दकारणात् ।
अतिप्रसंगात् कर्मापि नासत् ज्ञानाभिधानयोः ॥ प्र॰वा॰३.१५९ ॥

अनैमित्तिकतापत्तेः न च शक्तिरनन्वयात् ।
सामान्यं पाचकत्वादि यदि प्रागेव तद् भवेत् ॥ प्र॰वा॰३.१६० ॥

व्यक्तं सत्तदिवन्नो चेन्न पश्चादविशेषतः ।
क्रियोपकारापेक्षस्य व्यञ्जकत्वेऽविकारिणः ॥ प्र॰वा॰३.१६१ ॥

नापेक्षातिशयेऽप्यस्य क्षणिकत्वात् क्रिया कुतः ।
तुल्ये भेदे यया जाति प्रत्यासत्त्या प्रसर्पति ॥ प्र॰वा॰३.१६२ ॥

क्वचिन्नान्यत्र सैवास्तु शब्दज्ञाननिबन्धनम् ।
न निवृत्तिं विहायास्ति यदि भावान्वयोऽपरः ॥ प्र॰वा॰३.१६३ ॥

एकस्य कार्यमन्यस्य न स्यादत्यन्तभेदतः ।
यद्येकात्मतयानेकः कार्यस्यैकस्य कारकः ॥ प्र॰वा॰३.१६४ ॥

आत्मैकत्रापि वा सोऽस्तीति व्यर्थाः स्युः सहकारिणः ।
नपैत्यभिन्नं तद् रूपं विशेषाः खल्वपायिनः ॥ प्र॰वा॰३.१६५ ॥

एकापाये फलाभावाद् विशेषेभ्यस्तदुद्भवः ।
स पारमार्थिको भावो य एवार्थक्रियाक्षमः ॥ प्र॰वा॰३.१६६ ॥

स च नान्वेति योन्वेति न तस्मात् कार्यसम्भवः ।
तेनात्मनापि भेदे हि हेतुः कश्चिन्न चापरः ॥ प्र॰वा॰३.१६७ ॥

स्वभावोऽयमभेदे तु स्यातां नोशोद्भवौ सकृत् ।
भेदोऽपि तेन नैवं चेत् य एकस्मिन् विनश्यति ॥ प्र॰वा॰३.१६८ ॥

तिष्ठत्यात्मा न तस्यातो न स्यात् सामान्यभेदधीः ।
निवृत्तेर्निःस्वभावत्वात् नास्थानस्थानकल्पना ॥ प्र॰वा॰३.१६९ ॥

उपप्लवश्च सामान्यधियस्तेनाप्यदूषणा ।
यत् तस्य जनकं रूपं ततोऽन्यो जनकः कथम् ॥ प्र॰वा॰३.१७० ॥

भिन्ना विशेषा जनकाः अस्त्यभेदोऽपि तेषु चेत् ।
तेन तेऽजनकाः प्रोक्ताः प्रतिभासोऽपि भेदकः ॥ प्र॰वा॰३.१७१ ॥

अनन्यभाक् स एवार्थस्तस्य व्यावृत्तयोऽपरे ।
तत् कार्यकारणं चोक्तं तत् स्वलक्षणमिष्यते ॥ प्र॰वा॰३.१७२ ॥

तत्त्यागाप्तिफलाः सर्वाः पुरुषाणां प्रवृत्तयः ।
यथा भेदाविशेषेऽपि न सर्व सर्वसाधनम् ॥ प्र॰वा॰३.१७३ ॥

तथा भेदाविशेषेऽपि न सर्व सर्वसाधनम् ।
भेदे हि कारकं किञ्चिद् वस्तुधर्मतया भवेत् ॥ प्र॰वा॰३.१७४ ॥

अभेदे तु विरुध्यते तस्यैकस्य क्रियाक्रिये ।
भेदोऽप्यस्त्यक्रियातश्चेद् न कुर्युः सहकारिणः ॥ प्र॰वा॰३.१७५ ॥

पर्यायेणाथ कर्तृत्वं स किं तस्यैव वस्तुनः ।
अत्यन्तभेदाभेदौ तु स्यातां तद्वति वस्तुनि ॥ प्र॰वा॰३.१७६ ॥

अन्योन्यं वा तयोर्भेद्ः सदृशासदृशात्मनोः ।
तयोरपि भवेद् भेदो यदि येनात्मना तयोः ॥ प्र॰वा॰३.१७७ ॥

भेदः सामान्यमित्येतद् यदि भेदस्तदात्मना ।
भेद एव तथा च स्यान्निःसामान्यविशेषता ॥ प्र॰वा॰३.१७८ ॥

भेदसामान्ययोर्यद्वद् घटादीनां परस्परम् ।
यमात्मानं पुरस्कृत्य पुरुषोऽयं प्रवर्तते ॥ प्र॰वा॰३.१७९ ॥

तत्साध्यफलवाञ्छावान् भेदाभेदौ तदाश्रयौ ।
चिन्त्येते स्वात्मना भेदो व्यावृत्त्या च समानता ॥ प्र॰वा॰३.१८० ॥

अस्त्येव वस्तु नान्वेति प्रवृत्त्यादिप्रसङ्गतः ।
एतेनैव यदह्रीकाः किमप्यश्लीलमाकुलम् ॥ प्र॰वा॰३.१८१ ॥

प्रलपन्ति प्रतिक्षिप्तं तदप्येकान्तसम्भवात् ।
सर्वस्योभयरूपत्वे तद्विशेषनिराकृतेः ॥ प्र॰वा॰३.१८२ ॥

चोदितो दधि खादेति किमुष्ट्रं नाभिधावति ।
अथास्त्यतिशयः कश्चिद् येन भेदेन वर्त्तते ॥ प्र॰वा॰३.१८३ ॥

स एव दधि सोऽन्यत्र नास्तीत्यनुभयं परम् ।
सर्वात्मत्वे च सर्वेषां भिन्नौ स्यातां न धीध्वनी ॥ प्र॰वा॰३.१८४ ॥

भेदसंहारवादस्य तदभेदादसम्भवः ।
रूपाभावादभावस्य शब्दा रूपाभिधायिनः ॥ प्र॰वा॰३.१८५ ॥

नाशंक्या एव सिद्धास्तेऽतो व्यवच्छेदवाचकाः ।
उपाधिभेदापेक्षो वा स्वभावः केवलोऽथ वा ॥ प्र॰वा॰३.१८६ ॥

उच्यते साध्यसिद्ध् यर्थ नाशे कार्यत्वसत्त्ववत् ।
सत्तास्वभावो हेतुश्चेत् सा सत्ता साध्यते कथम् ॥ प्र॰वा॰३.१८७ ॥

अनन्वयो हि भेदानां व्याहतो हेतुसाध्ययोःः ।
भावोपादानमात्रे तु साध्ये सामान्यधर्मिणि ॥ प्र॰वा॰३.१८८ ॥

न कश्चिदर्थः सिद्धः स्यादनिषिद्धं च तादृशम् ।
उपात्तभेदे साध्येऽस्मिन् भवेद्धेतुरनन्वयः ॥ प्र॰वा॰३.१८९ ॥

सत्तायां तेन साध्यायां विशेषः साधितो भवेत् ।
अपरामृष्टतद्भेदे वस्तुमात्रे तु साधने ॥ प्र॰वा॰३.१९० ॥

तन्मात्रव्यापिनः साध्यस्यान्वयो न विहन्यते ।
नासिद्धे भावधर्मोऽस्ति व्यभिचार्युभयाश्रयः ॥ प्र॰वा॰३.१९१ ॥

धर्मो विरुद्धोऽभावस्य सा सत्ता साध्यते कथम् ।
सिद्धः स्वभावो गमको व्यापकस्तस्य निश्चितः ॥ प्र॰वा॰३.१९२ ॥

गम्यः स्वभावस्तस्यायं निवृत्तौ वा निवर्तकः ।
अनित्यत्वे यथा कार्यमकार्य वाविनाशिनि ॥ प्र॰वा॰३.१९३ ॥

अहेतुत्वाद् विनाशस्य स्वभावादनुबन्धिता ।
सापेक्षाणां हि भावानां नावश्यम्भावितेक्ष्यते ॥ प्र॰वा॰३.१९४ ॥

बाहुल्येऽपि हि तद्धेतोर्भवेत् क्वचिदसम्भवः ।
एतेन व्यभिचारित्वमुक्तं कार्याव्यवस्थितेः ॥ प्र॰वा॰३.१९५ ॥

सर्वेषां नाशहेतूनां हेतुमन्नाशवादिनाम् ।
असामर्थ्याच्च तद्धेतोर्भवत्येव स्वभावतः ॥ प्र॰वा॰३.१९६ ॥

यत्र नाम भवत्यस्मादन्यत्रापि स्वभावतः ।
या काचिद् भावविषयानुमितिर्द्विविधैव सा ॥ प्र॰वा॰३.१९७ ॥

स्वसाध्ये कार्यभावाभ्यां सम्बन्धनियमात् तयोः ।
प्रवृत्तेर्बुद्धिपूर्वत्वात् तद्भावानुपलम्भने ॥ प्र॰वा॰३.१९८ ॥

प्रवर्त्तितव्यं नेत्युक्तानुपलब्धेः प्रमाणता ।
शास्त्राधिकारेऽसम्बद्धा बहवोऽर्था अतीन्द्रियाः ॥ प्र॰वा॰३.१९९ ॥

अलिङ्गाश्च कथं तेषामभावोऽनुपलब्धितः ।
सदसन्निश्चयफला नेति स्याद् वाप्रमाणता ॥ प्र॰वा॰३.२०० ॥

प्रमाणमपि काचित् स्याद् लिङ्गातिशयभाविनी ।
स्वभावज्ञापकाज्ञानस्यायं न्याय उदाहृतः ॥ प्र॰वा॰३.२०१ ॥

कार्ये तु कारकाज्ञानम्भावस्यैव साधकम् ।
स्वभावानुपलम्भश्च स्वभावेऽर्थस्य लिङ्गिनि ॥ प्र॰वा॰३.२०२ ॥

तदभावः प्रतीयेत हेतुना यदि केनचित् ।
दृश्यस्य दर्शनाभावकारणासम्भवे सति ॥ प्र॰वा॰३.२०३ ॥

भावस्यानुपलब्धस्य भावाभावः प्रतीयते ।
विरुद्धस्य च भावस्य भावे तद्भावबाधनात् ॥ प्र॰वा॰३.२०४ ॥

तद्विरुद्धोपलब्धौ स्यादसत्ताया विनिश्चयः ।
अनादिवासनोद्भूतविकल्पपरिनिष्ठितः ॥ प्र॰वा॰३.२०५ ॥

शब्दार्थस्त्रिविधो धर्मी भावाभावोभयाश्रयः ।
तस्मिन् भावानुपादाने साध्येऽस्यानुपलम्भनम् ॥ प्र॰वा॰३.२०६ ॥

तथा हेतुर्न तस्यवाभावः शब्दप्रयोगतः ।
परमार्थैकतानत्वे शब्दानामनिबन्धना ॥ प्र॰वा॰३.२०७ ॥

न स्यात् प्रवृत्तिरर्थेषु दर्शनान्तरभेदिषु ।
अतीताजातयोर्वापि न च स्यादनृतार्थता ॥ प्र॰वा॰३.२०८ ॥

वाचः कस्याश्चिदित्येषा बैद्धार्थविषया मता ।
शब्दार्थापह्नवे साध्ये धर्माधारनिराकृतेः ॥ प्र॰वा॰३.२०९ ॥

न साध्यः समुदायः स्यात् सिद्धौ धर्मश्च केवलः ।
सदसत्पक्षभेदेन शब्दार्थानपवादिभिः ॥ प्र॰वा॰३.२१० ॥

वस्त्वेव चित्यते ह् यत्र प्रतिबद्धः फलोदयः ।
अर्थक्रियासमर्थस्य विचारैः किं परीक्षया ॥ प्र॰वा॰३.२११ ॥

षण्ढस्य रूपे वैरूप्ये कामिन्याः किं परीक्षया ।
शब्दार्थः कल्पनाज्ञानविषयत्वेन कल्पितः ॥ प्र॰वा॰३.२१२ ॥

धर्मो वस्त्वाश्रयासिद्धिरस्योक्तो न्यायवादिना ।
नान्तरीयकताभावाच्छब्दानां वस्तुभिस्सह ॥ प्र॰वा॰३.२१३ ॥

नार्थसिद्धिस्ततस्ते हि वक्त्रभिप्रायसूचकाः ।
आप्तवादाविसंवादसामान्यादनुमानता ॥ प्र॰वा॰३.२१४ ॥

सम्बद्धानुगुणोपायं पुरुषार्थाभिधायकम् ।
परीक्षाधिकृतं वाक्यमतोऽनधिकृतं परम् ॥ प्र॰वा॰३.२१५ ॥

प्रतक्षेणानुमानेन द्विविधेनाप्यबाधनम् ।
दृष्टादृष्टाथैरोरस्याविसंवादस्तदर्थयोः ॥ प्र॰वा॰३.२१६ ॥

आप्तवादाविसंवादसामान्यादनुमानता ।
बुद्धेरगत्याभिहिता निषिद्धाप्यस्य गोचरे ॥ प्र॰वा॰३.२१७ ॥

हेयोपादेयतत्त्वस्य सोपायस्य प्रसिद्धितः ।
प्रधानार्थाविसंवादादनुमानं परत्र वा ॥ प्र॰वा॰३.२१८ ॥

पुरुषातिशयापेक्षं यथार्थमपरे बिदुः ।
इष्टोऽयमर्थः प्रत्येतुं शक्यः सोऽतिशयो यदि ॥ प्र॰वा॰३.२१९ ॥

अयमेवं न वेत्यन्यदोषा निर्दोषतापि वा ।
दुर्लभत्वात् प्रमाणानां दुर्बोधेत्यपरे विदुः ॥ प्र॰वा॰३.२२० ॥

सर्वेषां सविपक्षत्वान्निर्ह्रासातिशयश्रिताम् ।
सात्मीभावात् तदभ्यासाद् दीयेरन्नास्रवाः क्वचित् ॥ प्र॰वा॰३.२२१ ॥

निरुपद्रवभूताथस्वभावस्य विपर्ययैः ।
न बाधा यत्नवप्वेऽपि बुद्धेस्तस्पक्षपाततः ॥ प्र॰वा॰३.२२२ ॥

सर्वासां दोषजातीनां जातिः सत्कायदर्शनात् ।
साविद्या तत्र तत्स्नेहस्तस्माद् द्वेषादिसम्भवः ॥ प्र॰वा॰३.२२३ ॥

मोहो निदानं दोषाणामत एवाभिधीयते ।
सत्कायदृष्टिरन्यत्र तत्प्रहाणे प्रहाणतः ॥ प्र॰वा॰३.२२४ ॥

गिरां मिथ्यात्वहेतूनां दोषाणां पुरुषाश्रयात् ।
अपौरुषेयं सत्यार्थमिति केचित् प्रचक्षते ॥ प्र॰वा॰३.२२५ ॥

गिरां सत्यत्वहेतूनां गुणानां पुरुषाश्रयात् ।
अपौरुषेयं मिथ्यार्थ किं नेत्यन्ये प्रचक्षते ॥ प्र॰वा॰३.२२६ ॥

अर्थज्ञानपनहेतुर्हि संकेतः पुरुषाश्रयः ।
गिरामपौरुषेयत्वेऽप्यतो मिथ्यात्वसम्भवः ॥ प्र॰वा॰३.२२७ ॥

सम्बन्धापौरुषेयत्वे स्यात् प्रतीतिरसंविदः ।
संकेतात् तदभिव्यक्तावसमर्थान्यकल्पना ॥ प्र॰वा॰३.२२८ ॥

गिरामेकार्थनियमे न स्यादर्थान्तरे गतिः ।
अनेकार्थाभिसम्बन्धे विरुद्धव्यक्तिसम्भवः ॥ प्र॰वा॰३.२२९ ॥

अपौरुषेयतायाश्च व्यर्था स्यात् परिकल्पना ।
वाच्यश्च हेतुर्भिन्नानां सम्बन्धस्य व्यवस्थितेः ॥ प्र॰वा॰३.२३० ॥

असंस्कार्यतया पुम्भिः सर्वथा स्यान्निरर्थता ।
संस्कारोपगमे मुख्यं गजस्नानमिदं भवेत् ॥ प्र॰वा॰३.२३१ ॥

सम्बन्धिनामनित्यत्वान्न सम्बन्धेऽस्ति नित्यता ।
नित्यस्यानुपकार्यत्वादकुर्वाणश्च नाश्रयः ॥ प्र॰वा॰३.२३२ ॥

अर्थेरतः स शब्दानां संस्कार्यः पुरुषैर्धिया ।
अर्थैरेव सहोत्पादे न स्वभावविपर्ययः ॥ प्र॰वा॰३.२३३ ॥

शब्देषु युक्तः सम्बन्धे नायं दोषो विकल्पिते ।
नित्यत्वादाश्रयापायेऽप्यनाशो यदि जातिवत् ॥ प्र॰वा॰३.२३४ ॥

नित्येष्वाश्रयसामथ्र्य किं येनेष्टः स चाश्रयः ।
ज्ञानोत्पादनहेतूनां सम्बन्धात् सहकारिणाम् ॥ प्र॰वा॰३.२३५ ॥

तदुत्पादनयोग्यत्वेनोत्पत्तिर्व्यक्तिरिष्यते ।
घटादिष्वपि युक्तिज्ञैः अविशेषेऽविकारिणाम् ॥ प्र॰वा॰३.२३६ ॥

व्यञ्जकैः स्वैः कृतः कोऽर्थो व्यक्तास्तैस्ते यतो मताः ।
सम्बन्धस्य च वस्तुत्वे स्याद् भेदाद् बुद्धिचित्रता ॥ प्र॰वा॰३.२३७ ॥

ताभ्यामभेदे तावेव नातोऽन्या वस्तुनो गतिः ।
भिन्नात्वाद् वस्तुरूपस्य सबन्धः कल्पनाकृतः ॥ प्र॰वा॰३.२३८ ॥

सद् द्रव्यं स्यात् पराधीनं सम्बन्धोऽन्यस्य वा कथम् ।
वर्णा निरर्थकाः सन्तः पदादि परिकल्पितम् ॥ प्र॰वा॰३.२३९ ॥

अवस्तुनि कथं वृत्तिः सम्बन्धस्यास्य वस्तुनः ।
अपौरुषेयतापीष्टा कर्तृणामस्मृतेः किल ॥ प्र॰वा॰३.२४० ॥

सन्त्यस्याप्यनुवक्तार इति धिग् व्यापकं तमः ।
यथायमन्यतोऽश्रुत्वा नेमं वर्णपदक्रमम् ॥ प्र॰वा॰३.२४१ ॥

वस्तुं समर्थः पुरुषस्तथान्योऽपीति कश्चन ।
अन्यो वा रचितो ग्रन्थः सम्प्रदायाद् ऋते परैः ॥ प्र॰वा॰३.२४२ ॥

दृष्टः कोऽभिहितो येन सोऽप्येवं नानुमीयते ।
यज्जातीयो यतः सिद्धः सोऽविशिष्टोऽग्निकाष्ठवत् ॥ प्र॰वा॰३.२४३ ॥

अदृष्टहेतुरप्यन्यस्तद्भवः सम्प्रतीयते ।
तत्राप्रदर्श्य ये भेदं कार्यसामान्यदर्शनात् ॥ प्र॰वा॰३.२४४ ॥

हेतवः प्रवितन्यन्ते सर्वे ते व्यभिचारिणः ।
सर्वथानादिता सिध्येदेवं नापुरुषाश्रयः ॥ प्र॰वा॰३.२४५ ॥

तस्मादपौरुषेयत्वे स्यादन्योऽप्यनराश्रयः ।
म्लेच्छदिव्यवहाराणां नास्तिक्यवचसामपि ॥ प्र॰वा॰३.२४६ ॥

अनादित्वाद् तथाभावः पूर्वसंस्कारसन्ततेः ।
तादृशेऽपौरुषेयत्वे कः सिद्धेऽपि गुणो भवेत् ॥ प्र॰वा॰३.२४७ ॥

अर्थसंस्कारभेदानां दर्शनात् संशयः पुनः ।
अन्याविशेषाद् वर्णानां साधने कि फलं भवेत् ॥ प्र॰वा॰३.२४८ ॥

वाक्यं भिन्नं न वर्णेभ्यो विद्यतेऽनुपलम्भतः ।
अनेकावयवात्मत्वे पृथक् तेषां निरर्थता ॥ प्र॰वा॰३.२४९ ॥

अतद्रूपे च ताद्रूप्यं कल्पितं सिंहतादिवत् ।
प्रत्येकं सार्थकत्वेऽपि मिथ्यानेकत्वकल्पना ॥ प्र॰वा॰३.२५० ॥

एकावयवगत्या च वाक्यार्थप्रतिपद् भवेत् ।
सकृच्छ्रुतौ च सर्वेषा कालभेदो न युज्यते ॥ प्र॰वा॰३.२५१ ॥

एकत्वेऽपि ह्यभिन्नस्य क्रमशो गत्यसम्भवात् ।
अनित्यं यत्नसम्भूतं पौरुषेयं कथं न तत् ॥ प्र॰वा॰३.२५२ ॥

नित्योपलब्धिर्नित्यत्वेऽप्यनावरणसम्भवात् ।
अश्रुतिर्विकलत्वाच्चेत् कस्यचित् सहकारिणः ॥ प्र॰वा॰३.२५३ ॥

काममन्यप्रतीक्षास्तु नियमस्तु विरुध्यते ।
सर्वत्रानुपलम्भः स्यात् तेषामव्यापिता यदि ॥ प्र॰वा॰३.२५४ ॥

सर्वेषामुपलम्भः स्यात् युगपद् व्यापिता यदि ।
संस्कृतस्योपलम्भे च कः संस्कर्त्ताविकारिणः ॥ प्र॰वा॰३.२५५ ॥

इन्द्रियस्य स्यात् संस्कारः श्रृणुयान्निखिलं च तत् ।
संस्कारभेदभिन्नत्वादेकार्थनियमो यदि ॥ प्र॰वा॰३.२५६ ॥

अनेकशब्दसंधाते श्रुतिः कलकले कथम् ।
ध्वनथः केवलं तत्र श्रू यन्ते चेन्न वाचकाः ॥ प्र॰वा॰३.२५७ ॥

ध्वनिभ्यो भिन्नमस्तीति श्रद्धेयमतिबह्विदम् ।
स्थितेष्वन्येषु शब्देषु श्रूयते वाचकः कथम् ॥ प्र॰वा॰३.२५८ ॥

कथं वा शक्तिनियमाद् भिन्नध्वनिगतिर्भवेत् ।
ध्वनयः सम्मता यैस्ते दोषैः कैरप्यवाचकाः ॥ प्र॰वा॰३.२५९ ॥

ध्वनिभिर्व्यज्यमानेऽस्मिन् वाचकेऽपि कथं न ते ।
वर्णानुपूर्वी वाक्यं चेन्न वर्णानामभेदतः ॥ प्र॰वा॰३.२६० ॥

तेषां च न व्यवस्थानं क्रमान्तरविरोधतः ।
देशकालक्रमाभावो व्याप्तिनित्यत्ववर्णनात् ॥ प्र॰वा॰३.२६१ ॥

अनित्याव्यापितायां च दोषः प्रागेव कीर्तितः ।
व्यक्तिक्रमोऽपि वाक्यं न नित्यव्यक्तिनिराकृतेः ॥ प्र॰वा॰३.२६२ ॥

व्यापारदेव तत्सिद्धे कारणानां च कार्यता ।
स्वज्ञानेनान्यधीहेतुः सिद्धेऽर्थे व्यञ्जको मतः ॥ प्र॰वा॰३.२६३ ॥

यथा दीपोऽन्यथा वापि को विशेषोऽस्य कारकात् ।
करणानां समग्राणां व्यापारादुपलब्धितः ॥ प्र॰वा॰३.२६४ ॥

नियमेन च कार्यत्वं व्यञ्जके तदसम्भवात् ।
तद्रू पावरणानां च व्यक्तिस्ते विगमो यदि ॥ प्र॰वा॰३.२६५ ॥

अभावे करणग्रामसामर्थ्य किं नु तद्भवेत् ।
शब्दविशेषादन्येषामपि व्यक्तिः प्रसज्यते ॥ प्र॰वा॰३.२६६ ॥

तथाम्युपगमे सर्वकारणानां निरर्थता ।
साधनं प्रत्यभिज्ञानं सत्प्रयोगादि यन्मतम् ॥ प्र॰वा॰३.२६७ ॥

अनुदाहरणं सर्वभावानां क्षणभङ्गतः ।
दूष्यः कुहेतुरन्योऽपि बुद्धेरपुरुषाश्रये ॥ प्र॰वा॰३.२६८ ॥

बाधाभ्युपेतप्रत्यक्षप्रतीतानुमितैः समम् ।
आनुपूर्व्याश्च वर्णेभ्यो भेदः स्fओटेन चिन्तितः ॥ प्र॰वा॰३.२६९ ॥

कल्पनारोपिता सा स्यात् कथं वापुरुषाश्रया ।
सत्तामात्रानुबन्धित्वात् नाशस्यानित्यता ध्वनेः ॥ प्र॰वा॰३.२७० ॥

अग्नेरर्थान्तरोत्पत्तौ भवेत् काष्ठस्य दर्शनम् ।
अविनाशात् स एवास्य विनाश इति चेत् कथम् ॥ प्र॰वा॰३.२७१ ॥

अन्योऽन्यस्य विनाशोऽस्तु काष्ठं कस्मान्न दृश्यते ।
तत्परिग्रहतश्चेन्न तेनानावरणं यतः ॥ प्र॰वा॰३.२७२ ॥

विनाशस्य विनाशित्वम् स्यादुत्पत्तेस्ततः पुनः ।
काष्ठस्य दर्शनम् हन्तृघाते चैत्रापुनर्भवः ॥ प्र॰वा॰३.२७३ ॥

यथात्राप्येवमिति चेत् हन्तुर्नामरणत्वतः ।
अनन्यत्वे विनाशस्य स्यान्नाशः काष्ठमेव तु ॥ प्र॰वा॰३.२७४ ॥

तस्य तत्त्वादहेतुत्वं नातोऽन्या विद्यते गतिः ।
अहेतुत्वेऽपि नाशस्य नित्यत्वाद् भावनाशयोः ॥ प्र॰वा॰३.२७५ ॥

सहभावप्रसङ्गश्चेदसतो नित्यता कुतः ।
असत्त्वेऽभावनाशित्वप्रसङ्गोऽपि न युज्यते ॥ प्र॰वा॰३.२७६ ॥

नाशेन यस्माद् भावस्य न विनाशनमिष्यते ।
नश्यन् भावोऽपरापेक्ष इति तज्ज्ञापनाय सा ॥ प्र॰वा॰३.२७७ ॥

अवस्था हेतुरुक्तास्या भेदमारोप्य चेतसा ।
स्वतोऽपि भावेऽभावस्य विकल्पश्चेदयं समः ॥ प्र॰वा॰३.२७८ ॥

न तस्य किञ्चिद् भवति न भवत्येव केवलम् ।
भावे ह्येष विकल्पः स्याद् विद्येर्वस्त्वनुरिधतः ॥ प्र॰वा॰३.२७९ ॥

न भावो भवतीत्युक्तमभावो भवतीति न ।
अपेक्ष्येत परः कार्य यदि विद्येत किञ्चन ॥ प्र॰वा॰३.२८० ॥

यदकिञ्चित्करं वस्तु किं केनचिदपेक्ष्यते ।
एतेनाहेतुकत्वेऽपि ह्यभूत्वा नाशभावतः ॥ प्र॰वा॰३.२८१ ॥

सत्तानाअशित्वदोषस्य प्रत्याख्यातं प्रसञ्जनम् ।
यथा केषाञ्चिदेवेष्टः प्रतिघो जन्मिनां यथा ॥ प्र॰वा॰३.२८२ ॥

नाशः स्वभावो भावानां नानुत्पत्तिमतां यदि ।
स्वभावनियमाद्धेतोः स्वभावनियमः फले ॥ प्र॰वा॰३.२८३ ॥

नानित्ये रूपभेदोऽस्ति भेदकानामभावतः ।
प्रत्याख्येयात एवैषां सम्बन्धस्यापि नित्यता ॥ प्र॰वा॰३.२८४ ॥

सम्बन्धदोषैः प्रागुक्तैः शब्दशक्तिश्च दूषिता ।
नापौरुषेयमित्येव यथार्थज्ञानसाधनम् ॥ प्र॰वा॰३.२८५ ॥

दृष्टोऽन्यथापि वह्न्यादिरदुष्टः पुरुषागसा ।
न ज्ञानहेतुतैव स्यात् तस्मिन्नकृतके मते ॥ प्र॰वा॰३.२८६ ॥

नित्येभ्यो वस्तुसामर्थ्यात् न हि जन्मास्ति कस्यचित् ।
विकल्पवासनोद्भूताः समारोपितगोचराः ॥ प्र॰वा॰३.२८७ ॥

जायन्ते बुद्धयस्तत्र केवलं नार्थगोचराः ।
मिथ्यात्वं कृतकेष्वेव दृष्टमित्यकृतं वचः ॥ प्र॰वा॰३.२८८ ॥

सत्यार्थ व्यतिरेकस्य विरोधिव्यापनाद् यदि ।
हेतावसम्भवेऽनुक्ते भावस्तस्यापि शङ्क्यते ॥ प्र॰वा॰३.२८९ ॥

विरुद्धानां पदार्थानामपि व्यापकदर्शनात् ।
नासत्तासिद्धिरित्युक्तं सर्वतोऽनुपलम्भनात् ॥ प्र॰वा॰३.२९० ॥

असिद्धायामसत्तायां सन्दिग्धा व्यतिरेकिता ।
अन्वयो व्यतिरेको वा सत्त्वं वा साध्यधर्मिणि ॥ प्र॰वा॰३.२९१ ॥

तन्निश्चयफलैर्जानैः सिद्ध्यन्ति यदि साधनम् ।
यत्र साध्यविपक्षस्य वर्ण्यते व्यतिरेकिता ॥ प्र॰वा॰३.२९२ ॥

स एवास्य सपक्षः स्यात् सर्वो हेतुरतोन्वयी ।
समयत्वे हि मन्त्राणां कस्यचित् कार्यसाधनम् ॥ प्र॰वा॰३.२९३ ॥

अथापि भावशक्तिः स्यादन्यथाप्यविशेषतः ।
क्रमस्यार्थान्तरत्वं च पूर्वमेव निराकृतम् ॥ प्र॰वा॰३.२९४ ॥

नित्यं तदर्थसिद्धिः स्यादसामर्थ्यमपेक्षणे ।
सर्वस्य साधनं ते स्युर्भावशक्तिर्यदीदृशी ॥ प्र॰वा॰३.२९५ ॥

प्रयोक्तृभेदापेक्षा च नासंस्कार्यस्य युज्यते ।
संस्कार्यस्यापि भावस्य वस्तुभेदो हि भेदकः ॥ प्र॰वा॰३.२९६ ॥

प्रयोक्तृभेदान्नियमः शक्तौ न समये भवेत् ।
अनाधेयविशेषाणां कि कुर्वाणः प्रयोजकः ॥ प्र॰वा॰३.२९७ ॥

प्रयोगो यद्यभिव्यक्तिः सा प्रागेव निराकृता ।
व्यक्तिश्च बुद्धिः सा यस्मात् स फलैर्यदि युज्जते ॥ प्र॰वा॰३.२९८ ॥

स्याच्छ्रोतुः फलसम्बन्धो वक्ता हि व्यक्तिकारणम् ।
अनभिव्यक्तशब्दानां करणानां प्रयोजनम् ॥ प्र॰वा॰३.२९९ ॥

मनोजपो वा व्यर्थः स्याच्छब्दो हि श्रोत्रगोचरः ।
पारम्पर्येण तज्जत्वात् तद्व् यक्तिः सापि चेन्मतिः ॥ प्र॰वा॰३.३०० ॥

तेऽपि तथा स्युस्तदर्था चेदसिद्धं कल्पनान्वयात् ।
स्वसामान्यस्वभावानामेकभावविवक्षया ॥ प्र॰वा॰३.३०१ ॥

उक्तेः समयकाराणामविरोधो न वस्तुनि ।
आनुपूर्व्यामसत्यां स्यात् सरो रस इति श्रुतो ॥ प्र॰वा॰३.३०२ ॥

न कार्यभेद इति चेद् अस्ति सा पुरुषाश्रया ।
यो यद्वर्णसमुत्थानज्ञानजाज्ज्ञानतो ध्वनिः ॥ प्र॰वा॰३.३०३ ॥

जायते तदुपाधिः स श्रु त्या समवसीयते ।
तज्ज्ञानजनितज्ञानः स श्रु तावपटुश्रुतिः ॥ प्र॰वा॰३.३०४ ॥

अपेक्ष्य तस्मृतिं पश्चात् स्मृतिमाधत्त आत्मनि ।
इत्येषा पौरुषेय्येव तद्धेतुग्राहिचेतसाम् ॥ प्र॰वा॰३.३०५ ॥

कार्यकारणता वर्णेष्वानुपूर्वीति कथ्यते ।
अन्यदेव ततो रूपं तद्वर्णानां पदे पदे ॥ प्र॰वा॰३.३०६ ॥

कर्तृ संस्कारतो भिन्नं सहितं कार्यभेदकृत् ।
सा चानुपूर्वी वर्णानां प्रवृत्ता रचनाकृतः ॥ प्र॰वा॰३.३०७ ॥

इच्छाविरुद्धसिद्धीनां स्थितक्रमविरोधतः ।
कार्यकारणतासिद्धेः पुम्भ्यो वर्णक्रमस्य च ॥ प्र॰वा॰३.३०८ ॥

सर्वो वर्णक्रमः पुभ्यो दहनेन्धनयुक्तिवत् ।
असाधारणता सिद्धा मन्त्राख्यक्रमकारिणाम् ॥ प्र॰वा॰३.३०९ ॥

पुंसां ज्ञानप्रभावाभ्यामन्येषां तदभावतः ।
येऽपि तन्त्रविदः केचिद् मन्त्रान् कांश्चन कुवंते ॥ प्र॰वा॰३.३१० ॥

प्रभोः प्रभावस्तेषां स तदुक्तन्यायवृत्तितः ।
कृतकाः पौरुषेयाश्च मन्त्रा वाच्याः फलेप्सुना ॥ प्र॰वा॰३.३११ ॥

अशक्तिसाधनं पुंसामनेनैव निराकृतम् ।
बुद्धीन्द्रियोक्तिपुं स्त्वादिसाधनं यत्तु वर्ण्यते ॥ प्र॰वा॰३.३१२ ॥

प्रमाणाभं यथार्थास्ति न हि शेषवतो गतिः ।
अर्थोऽयं नायमर्थो न इति शब्दा वदन्ति न ॥ प्र॰वा॰३.३१३ ॥

कल्प्योऽयमर्थः पुरुषैस्ते च रागादिसंयुताः ।
तत्रैकस्तत्त्वविन्नान्य इति भेदश्च किंकृतः ॥ प्र॰वा॰३.३१४ ॥

तद्व्त् पुंस्त्वे कथमपि ज्ञानी कश्चित् कथ न वः ।
यस्य प्रमाणमविसंवादि वचनं सोऽर्थविद् यदि ॥ प्र॰वा॰३.३१५ ॥

न ह्यत्यन्तपरोक्षेषु प्रामाणस्यास्ति सम्भवः ।
यस्य प्रामाणसंवादि वचनं तत्कृतं वचः ॥ प्र॰वा॰३.३१६ ॥

स आगम् इति प्राप्तं निरर्थापौरुषेयता ।
यद्यत्यन्तपरोक्षेऽर्थेऽनागमज्ञानसम्भवः ॥ प्र॰वा॰३.३१७ ॥

अतीन्द्रियार्थवित् कश्चिदस्तीत्यभिमतं भवेत् ।
स्वयं रागादिमान्नार्थ वेत्ति वेदस्य नान्यतः ॥ प्र॰वा॰३.३१८ ॥

न वेदयति वदोऽपि वेदार्थस्य कुतो गतिः ।
तेनाग्निहोत्रं जुहुयात् स्वर्गकाम इति श्रुतौ ॥ प्र॰वा॰३.३१९ ॥

खादेत् श्वमांसमित्येष नार्थ इत्यत्र का प्रमा ।
प्रसिद्धो लोकवादश्चेत् तत्र कोऽतीन्द्रियार्थदृक् ॥ प्र॰वा॰३.३२० ॥

अनेकार्थेषु शब्देषु येनार्थोऽयं विवेचितः ।
स्वर्गोर्वश्यादिशब्दश्च दृष्टोऽरूढार्थवाचकः ॥ प्र॰वा॰३.३२१ ॥

शब्दान्तरेषु तादृक्षु तादृश्येवास्तु कल्पना ।
प्रसिद्धिश्च नृणां वादः प्रमाणं स च नेष्यते ॥ प्र॰वा॰३.३२२ ॥

ततश्च भूयोऽर्थगतिः किमेतद् द्विष्ठकामितम् ।
अथ प्रसिद्धिमुल्लंध्य कल्पने न निबन्धनम् ॥ प्र॰वा॰३.३२३ ॥

प्रसिद्धेरप्रमाणत्वात् तद्ग्रहे किं निबन्धनम् ।
उत्पादिता प्रसिद्ध्यैव शंका शब्दार्थनिश्चये ॥ प्र॰वा॰३.३२४ ॥

यस्मान्नानार्थवृत्तित्वं शब्दानां तत्र दृश्यते ।
अन्यथासम्भवाभवात् नानाशक्तेः स्वयं ध्वनेः ॥ प्र॰वा॰३.३२५ ॥

अवश्यं शंकया भाव्यं नियामकमपश्यताम् ।
एष स्थाणुरयं मार्ग इति वक्तीति कश्चन ॥ प्र॰वा॰३.३२६ ॥

अन्यः स्वयं ब्रवीमीति तयोर्भेदः परीक्ष्यताम् ।
सर्वत्र योग्यस्यैकार्थद्योतने नियमः कुतः ॥ प्र॰वा॰३.३२७ ॥

ज्ञाता वातीन्द्रियाः केन विवक्षावचनाद् ऋते ।
विवक्षानियमे हेतुः संकेतस्तत्प्रकाशनः ॥ प्र॰वा॰३.३२८ ॥

अपौरुषेयै सा नास्ति तस्य सैकार्थता कुतः ।
स्वभावनियमेऽन्यत्र न योज्येत तया पुनः ॥ प्र॰वा॰३.३२९ ॥

संकेतश्च निरर्थः स्याद् व्यक्तौ च नियमः कुतः ।
यत्र स्वातन्त्र्यमिच्छाया नियमो नाम तत्र कः ॥ प्र॰वा॰३.३३० ॥

द्योतयेत् तेन संकेतो नेष्टामेवास्य योग्यताम् ।
यस्मात् किलेदृशं सत्यं यथाग्निः शीतनोदनः ॥ प्र॰वा॰३.३३१ ॥

वाक्यं वेदैकदेशत्वादन्यदप्यपरो ब्रवीत् ।
रसवत् तुल्यरूपत्वादेकभाण्डे च पाकवत् ॥ प्र॰वा॰३.३३२ ॥

शेषवद् व्यभिचारित्वात् क्षिप्तं न्यायविदेदृशम् ।
नित्यस्य पुंसः कर्तृत्वं नित्यान् भावानतीन्द्रियान् ॥ प्र॰वा॰३.३३३ ॥

एब्न्रियान् विषमं हेतुं भावानां विषमां स्थितिम् ।
निवृत्तिं च प्रमाणाभ्यामन्यद् वा व्यस्तगोचरम् ॥ प्र॰वा॰३.३३४ ॥

विरुद्धमागमापेक्षेणानुमानेन वा वदत् ।
विरोधमसमाधाय शास्त्रार्थ चाप्रदर्श्य सः ॥ प्र॰वा॰३.३३५ ॥

सत्यार्थ प्रतिजानानो जयेद् धार्ष्ट्येन बन्धकीम् ।
सिध्येत् प्रमाणं यद्येवम् अप्रमाणमथेह किम् ॥ प्र॰वा॰३.३३६ ॥

न ह्योकं नास्ति सत्यार्थ पुरुषे बहुभाषीणि ।
नायं स्वभावः कार्य वा वस्तूनां वक्तरि ध्वनिः ॥ प्र॰वा॰३.३३७ ॥

न च तद्व्यतिरिक्तस्य विद्यतेऽव्यभिचारिता ।
प्रवृत्तिर्वाचकानां च वाच्यदृष्टिकृतेति चेत् ॥ प्र॰वा॰३.३३८ ॥

परस्परविरुद्धार्था कथमेकत्र सा भवेत् ।
वस्तुभिर्नागमास्तेन कर्थाञ्चान्नान्तरीयकाः ॥ प्र॰वा॰३.३३९ ॥

प्रतिपत्तुर्न सिध्यन्ति कुतस्तेभ्योऽर्थनिश्चयः ।
तस्मान्न तन्निवृत्त्यापि भावाभावः प्रसिध्यति ॥ प्र॰वा॰३.३४० ॥

तेनासन्निश्चयफलानुपलब्धिर्नसिध्यति ।

चतुर्थः परिच्छेदः सम्पाद्यताम्

परार्थानुमाननामा

परस्य प्रतिपाद्यत्वात् अदृष्टोऽपि स्वयं परैः ।
दृष्टसाधनमित्येके तत्क्षेपायात्मदृग्वचः ॥ प्र॰वा॰४.१ ॥

अनुमाविषये नेष्टं परीक्षितपरिग्रहात् ।
वाचः प्रामाण्यमस्मिन् हि नानुमानं प्रवर्तते ॥ प्र॰वा॰४.२ ॥

बाधनायागमस्योक्तेः साधनस्य परं प्रति ।
सोऽप्रमाणं तदासिद्धं तत्सिद्धमखिलं ततः ॥ प्र॰वा॰४.३ ॥

तदागमवतः सिद्धं यदि कस्य क आगमः ।
बाध्यमानः प्रमाणेन स सिद्धः कथामागमः ॥ प्र॰वा॰४.४ ॥

तद्विरुद्धाभ्युपगमस्तेनैव च कथं भवेत् ।
तदन्योपगमे तस्य त्यागांस्याप्रमाणाता ॥ प्र॰वा॰४.५ ॥

तत् कस्मात् साधनं नोक्तं स्वप्रतीतिर्यदुद्भवा ।
युक्त्या ययागमो ग्राह्यः परस्यापि च सा न किम् ॥ प्र॰वा॰४.६ ॥

प्राकृतस्य सतः प्राग् यैः प्रतिपत्त्यक्षसम्भवो ।
साधनैः साधनान्यर्थसक्तिज्ञानेऽस्य तान्यलम् ॥ प्र॰वा॰४.७ ॥

विच्छिन्नानुगमा येऽपि सामान्येनाप्यगोचराः ।
साध्यसाधनचिन्तास्ति न तेष्वर्थेषु काचन ॥ प्र॰वा॰४.८ ॥

पुंसामभिप्रायवशात् तत्त्वातत्त्वव्यवस्थितौ ।
लुप्तौ हेतुतदाभासौ तस्य वस्त्वसमाश्रयात् ॥ प्र॰वा॰४.९ ॥

सन्नर्थो ज्ञानसापेक्षो नासन् ज्ञानेन साधकः ।
सतोऽपि वस्त्वसंश्लिष्टासंगत्या सदृशी गतिः ॥ प्र॰वा॰४.१० ॥

लिङ्गं स्वभावः कार्य वा दृश्यादर्शनमेव वा ।
सम्बद्धं वस्तुतस्सिद्धं तदसिद्धं किमात्मनः ॥ प्र॰वा॰४.११ ॥

परेणाप्यन्यतो गन्तुमयुक्तम् परकल्पितैः ।
प्रसङ्गो द्वयसम्बन्धादेकापायेऽन्यहानये ॥ प्र॰वा॰४.१२ ॥

तदर्थग्रहणं शब्दकल्पनारोपितात्मनाम् ।
अलिङ्गत्वप्रसिद्धयर्थमर्थादर्थस्य सिद्धितः ॥ प्र॰वा॰४.१३ ॥

कल्पनागमयोः कर्तु रिच्छमात्रानुवृत्तितः ।
वस्तुनश्चान्यथाभावात् तत्कृता व्यभिचारिणः ॥ प्र॰वा॰४.१४ ॥

अर्थादर्थगतेः शक्तिः पक्षहेत्वभिधानयोः ।
नार्थे तेन तयोर्नास्ति स्वतः साधनसंस्थितिः ॥ प्र॰वा॰४.१५ ॥

तत् पक्षवचनं वक्तुरभिप्रायनिवेदने ।
प्रमाणं संशयोत्पत्तेस्ततः साक्षान्न साधनम् ॥ प्र॰वा॰४.१६ ॥

साध्यस्यैवाभिधानेन पारम्पर्येण नाप्यलम् ।
शक्तस्य सूचकं हेतुवचोऽशक्तमपि स्वयम् ॥ प्र॰वा॰४.१७ ॥

हेत्वर्थविषयत्वेन तदशक्तोक्तिरीरिता ।
शक्तिस्तस्यापि चेद्धेतुवचनस्य प्रवर्त्तनात् ॥ प्र॰वा॰४.१८ ॥

तत्संशयेन जिज्ञासोर्भवेत् प्रकरणाश्रयः ।
विपक्षोपगमेऽयेतत् तुल्यमित्यनवस्थिनिः ॥ प्र॰वा॰४.१९ ॥

अन्तरङ्गं तु सामर्थ्य त्रिषु रूपेषु संस्थितम् ।
तत्र स्मृतिसमाधानं तदेअचस्येव संस्थितम् ॥ प्र॰वा॰४.२० ॥

अख्यापिते हि विषये हेतुवृत्तेरसम्भवात् ।
विषयख्यापनादेव सिद्धौ चेत् तस्य शक्तता ॥ प्र॰वा॰४.२१ ॥

उक्तमत्र विनाप्यस्मात् कृतकः शब्द ईदृशाः ।
सर्वेऽनित्या इत् प्रोक्तेऽप्यर्थात् तन्नाशधीर्भवेत् ॥ प्र॰वा॰४.२२ ॥

अनुक्तावपि पक्षस्य सिद्धेप्रतिबन्धतः ।
त्रिष्वन्यतमरूपस्यैवानुक्तिर्न्यू नतोदिता ॥ प्र॰वा॰४.२३ ॥

साध्योक्तिं वा प्रतिज्ञां स वदन् दोषैर्न युज्यते ।
साधनाधिकृतेरेव हेत्वाभासाप्रसङ्गतः ॥ प्र॰वा॰४.२४ ॥

अविशेषोक्तिरप्येकजातीये संशयावहा ।
अन्यथा सर्वसाध्योक्तेः प्रतिज्ञात्वं प्रसज्यते ॥ प्र॰वा॰४.२५ ॥

सिद्धोक्तेः साधनत्वाच्च परस्यापि न दुष्यति ।
इदानीं साध्यनिर्देशः साधनावयवः कथम् ॥ प्र॰वा॰४.२६ ॥

साभासोक्त्याद्युपक्षेपपरिहारविडम्बना ।
असम्बद्धा तथा ह्येष न न्याय्य इति वर्णितम् ॥ प्र॰वा॰४.२७ ॥

गम्यार्थत्वेऽपि साध्योक्तेरसम्मोहाय लक्षणम् ।
तच्चुतुर्लक्षणं रूपनिपातेषु स्वयंपदैः ॥ प्र॰वा॰४.२८ ॥

असिद्धासाधनार्थोक्तवाद्यभ्युपगतग्रहः ।
अनुक्तोऽपीच्छया व्याप्तः साध्य आत्मार्थवन्मतः ॥ प्र॰वा॰४.२९ ॥

सर्वान्येष्टनिवृत्तावप्याशङ्कास्थानवारणम् ।
वृत्तो स्वयंश्रुतेनाह कृता चैषा तदर्थिका ॥ प्र॰वा॰४.३० ॥

विशेषस्तद्व्यपेक्षत्वात् कथितो धर्मधर्मिणोः ।
अनुक्तावपि वाञ्छाया भवेत् प्रकरणाद् गतिः ॥ प्र॰वा॰४.३१ ॥

अनन्वयोऽपि दृष्टान्ते दोषस्तस्य यथोदितम् ।
आत्मा परश्चेत् सोऽसिद्धः इति तत्रेष्टघातकृत् ॥ प्र॰वा॰४.३२ ॥

साधनं यद्विवादे न न्यस्तं तच्चेन्न साध्यते ।
किं साध्यमन्यथानिष्टं भवेद् वैफल्यमेव वा ॥ प्र॰वा॰४.३३ ॥

सद्वितीयप्रयोगेषु निरन्वयविरुद्धते ।
एतेन कथिते साध्यं सामान्येनाथ सम्मतम् ॥ प्र॰वा॰४.३४ ॥

तदेवार्थान्तराभावाद् देहानाप्तौ न सिध्यति ।
वाच्यशून्यं प्रलपतां तदेतज्जाड्यवर्णितम् ॥ प्र॰वा॰४.३५ ॥

तुल्यं नाशेऽपि चेच्छब्दघटभेदेन कल्पने ।
न सिद्धेन विनाशेन तद्वतः साधनाद् ध्वनेः ॥ प्र॰वा॰४.३६ ॥

तथार्थान्तरभावे स्यात् तद्वान् कुम्भोऽप्यनित्यता ।
विशिष्टा ध्वनिनान्वेति नो चेन्नायोगवारणात् ॥ प्र॰वा॰४.३७ ॥

द्विविधो हि व्यवच्छेदो वियोगापरयोगयोः ।
व्यव्छेदादयोगे तु वार्ये नानन्वयागमः ॥ प्र॰वा॰४.३८ ॥

सामान्यमेव तत्साध्यं न च सिद्धप्रसाधनम् ।
विशिष्टं धर्मिणा तच्च न निरन्वयदोषवत् ॥ प्र॰वा॰४.३९ ॥

एतेन धर्मिधर्माभ्यां विशिष्टौ धर्मधर्मिणौ ।
प्रत्याख्यातो निराकुर्वन् धर्मिण्येवमसाधनात् ॥ प्र॰वा॰४.४० ॥

समुदायापवाहो हि न धर्मिणि विरुध्यते ।
साध्यं यतस्तथा नेष्टं साध्यो धर्मोऽत्र केवलः ॥ प्र॰वा॰४.४१ ॥

एकस्य धर्मिणः शास्त्रे नानाधर्मस्थितावपि ।
साध्यः स्यादात्मनैवेष्ट इत्युपात्ता स्वयंश्रुतिः ॥ प्र॰वा॰४.४२ ॥

शास्त्राभ्युपगमादेव सर्वादानात् प्रबाधने ।
तत्रैकस्यापि दोषः स्याद् यदि हेतुप्रतिज्ञ्योः ॥ प्र॰वा॰४.४३ ॥

शब्दानाशे प्रसाध्ये स्याद् गन्धभूगुणताक्षतेः ।
हेतुर्विरिद्धोऽप्रकृतेर्नो चेदन्यत्र सा समा ॥ प्र॰वा॰४.४४ ॥

अथात्र धर्मी प्रकृतस्तत्र शास्त्रार्थबाधनम् ।
अथ वादीष्टतां ब्रुयाद् धर्मिधर्मादिसाधनैः ॥ प्र॰वा॰४.४५ ॥

कैश्चित् प्रकरणैरिच्छ भवेत् सा गम्यते च तैः ।
वलात् तवेच्छेयमिति व्यक्तमीश्वरचेष्टितम् ॥ प्र॰वा॰४.४६ ॥

वदन्नकार्यलिङ्गां तां व्यभिचारेण बाध्यते ।
अनान्तरीयके चार्थे बाधितेऽन्यस्य का क्षति ॥ प्र॰वा॰४.४७ ॥

उक्तं च नागमापेक्षमनुमानं स्वगोचरे ।
सिद्धं तेन सुसिद्धं तन्न तदा शास्त्रमीक्ष्यते ॥ प्र॰वा॰४.४८ ॥

वादत्यागस्तदा स्याच्चेन्न तदानभ्युपायतः ।
उपायो ह्यभ्युपायेऽयमनङ्गं स तदापि सन् ॥ प्र॰वा॰४.४९ ॥

तदा विशुद्धे विषयद्वये शास्त्रपरिग्रहम् ।
चिकिर्षोः स हि कालः स्यात् तदा शास्त्रेण बाधनम् ॥ प्र॰वा॰४.५० ॥

तद्विरोधेन चिन्तायास्तत्सिद्धर्थेष्वयोगतः ।
तृतीयस्थानसंक्रान्तौ न्याय्यः शास्त्रपरिग्रहः ॥ प्र॰वा॰४.५१ ॥

तत्रापि साध्यधर्मस्य नान्तरीकबाधनम् ।
परिहार्य न चान्येषामनवस्थाप्रसङ्गतः ॥ प्र॰वा॰४.५२ ॥

केनेयं सर्वचिन्ताषु शास्त्रं ग्राह्यमिति स्थितिः ।
कृतेदानीमसिद्धान्तैर्ग्राह्यो धूमेन नानलः ॥ प्र॰वा॰४.५३ ॥

रिक्तस्य जन्तोर्ज्जातस्य गुणदोषमपश्यतः ।
विलब्धा वत केनेमो सिद्धान्तविषमग्र्हाः ॥ प्र॰वा॰४.५४ ॥

यदि साधन एकत्र सर्वशास्त्रं निदर्शने ।
दर्शयेत् साधनं स्यादित्येषा लोकोत्तरा स्थितिः ॥ प्र॰वा॰४.५५ ॥

असम्बद्धस्य धर्मस्य किमसिद्धो न सिध्यति ।
हेतुस्तत्साधनायोक्तः किं दुष्टस्तत्र सिध्यति ॥ प्र॰वा॰४.५६ ॥

धर्मननुपनीयैव दृष्टान्ते धर्मिणोऽखिलान् ।
वाग्धूमादेजंनोऽन्वेति चैतन्यदहनादिकम् ॥ प्र॰वा॰४.५७ ॥

स्वभावं कारणं चार्थो व्यभिचारेण साधयन् ।
कस्यचिद् वादबाधायां स्वभावान्न निवर्तते ॥ प्र॰वा॰४.५८ ॥

प्रपद्यमानश्चान्यस्तं नान्तरीयकमीप्सितैः ।
साध्यार्थैर्हेतुना तेन कथमप्रतिपादितः ॥ प्र॰वा॰४.५९ ॥

उक्तोऽनुक्तोऽपि तेन कथमप्रतिपादितः ॥ प्र॰वा॰४.५९ ॥

उक्तोऽनुक्तोऽपि वा हेतुर्विरोद्धा वादिनोऽत्र किम् ।
न हि तस्योक्तिदोषेण स जातः शास्त्रबाधनः ॥ प्र॰वा॰४.६० ॥

बाधकस्याभिधानाच्चेद् दोषो यदि वदेन्न सः ।
किन्न बाधेत सोऽकुर्वन्नयुक्तं केन दुष्यति ॥ प्र॰वा॰४.६१ ॥

अन्येषु हेत्वाभासेषु स्वेष्टस्यैवाप्रसाधनात् ।
दुष्येद् व्यर्थाभिधानेन नात्र तस्य प्रसाधनात् ॥ प्र॰वा॰४.६२ ॥

यदि किञ्चित् क्वचिच्छस्त्रेन युक्तं प्रतिषिध्यते ।
ब्रुवाणो युक्तमप्यन्यदिति राजकुलस्थितिः ॥ प्र॰वा॰४.६३ ॥

सर्वानर्थान् समीकृत्य वक्तुं शक्यं न साधनम् ।
सर्वत्र तेनोत्सन्नेयं साध्यसाधनसंस्थितिः ॥ प्र॰वा॰४.६४ ॥

विरुद्धयोरेकधर्मिण्ययोगादस्तु बाधनम् ।
विरुद्धैकान्तिके नात्र तद्वदस्ति विरोधिता ॥ प्र॰वा॰४.६५ ॥

अबाध्यबाधकत्वेऽपि तयोः शास्त्रार्थविप्लवात् ।
असभ्बद्देऽपि बाधा चेत् स्यात् सर्व सर्वबाधनम् ॥ प्र॰वा॰४.६६ ॥

सम्बन्धस्तेन तत्रैव बाधनादस्ति चेदसत् ।
हेतोः सर्वस्य चिन्त्यत्वात् स्वसाध्ये गुणदोषयोः ॥ प्र॰वा॰४.६७ ॥

नान्तरीयकता साध्ये सम्बन्धः सेह नेक्ष्यते ।
केवलं शास्त्रपीडेति दोषः सान्यकृते समा ॥ प्र॰वा॰४.६८ ॥

शास्त्राभ्युपगमात् साध्यः सास्त्रदृष्टोऽखिलो यदि ।
प्रतिज्ञा सिद्धदृष्टान्तहेतुवाद्ः प्रसज्यते ॥ प्र॰वा॰४.६९ ॥

उक्तयोः साधनत्वेन नो चेदीप्सितवादतः ।
न्यायप्राप्तं न साध्यत्वं वचनाद् विनिवर्त्तते ॥ प्र॰वा॰४.७० ॥

अनीप्सितमसाध्यं चेद् वादिनान्योऽप्यनीप्सितः ।
धर्मोऽसाध्यस्तदासाध्यं बाधमानं विरोधि किम् ॥ प्र॰वा॰४.७१ ॥

पक्षलक्षणबाह्यार्थः स्वयंशब्दोऽप्यनर्थकः ।
शास्त्रे ष्विच्छप्रवृत्त्यर्थो यदि शङ्काकुतोन्वियम् ॥ प्र॰वा॰४.७२ ॥

सोऽनिषिद्धः प्रमाणेन गृह्णान् केन निवार्यते ।
निषिद्धश्चेत् प्रमाणेन वाचा केन प्रवर्त्यते ॥ प्र॰वा॰४.७३ ॥

पूर्वमप्येष सिद्धन्तं स्वेच्छयैव गृहीतवान् ।
किञ्चिदन्यं सतु पुनर्ग्रहीतुं लभते न किम् ॥ प्र॰वा॰४.७४ ॥

दृष्टेर्विप्रतिपत्तीनामत्राकार्षीत् स्वयंश्रुतिम् ।
इष्टाक्षतिमसाध्यत्वमनवस्थां च दर्शयन् ॥ प्र॰वा॰४.७५ ॥

समयाहितभेदस्य परिहारेण धर्मिणः ।
प्रसिद्धस्य गृहीत्यर्था जगादन्यः स्वयंश्रुतिम् ॥ प्र॰वा॰४.७६ ॥

विचारप्रस्तुतेरेव प्रसिद्धः सिद्ध आश्रयः ।
स्वेच्छाकल्पितभेदेषु पदार्थेष्वविवादतः ॥ प्र॰वा॰४.७७ ॥

असाध्यतामथ प्राह सिद्धदेशेन धर्मिणः ।
स्वरूपेणैव निर्देश्य इत्यनेनैव तद् गतम् ॥ प्र॰वा॰४.७८ ॥

सिद्धसाधनरूपेण निर्देशस्य हि सम्भवे ।
साध्यत्वेनैव निर्देश्य इतीदं फलवद् भवेत् ॥ प्र॰वा॰४.७९ ॥

अनुमानस्य सामान्यविषयत्वं च वर्णीतम् ।
इहैवं न ह्यनुक्तेऽपि किञ्चित् पक्षे विरुध्यते ॥ प्र॰वा॰४.८० ॥

कुर्याच्चेद् धर्मिणं साध्यं ततः किं तन्न शक्त्यते ।
कस्माद्धेत्वन्वयाभावान्न च दोषस्तयोरपि ॥ प्र॰वा॰४.८१ ॥

उक्तरावयवापेक्षो न दोषः पक्ष इष्यते ।
तथा हेत्वादिदोषोऽपि पक्षदोषः प्रसज्यते ॥ प्र॰वा॰४.८२ ॥

सर्वैः पक्षस्य बाधातस्तस्मात् तन्मात्रसङ्गिनः ।
पक्षदोषा मता नान्ये प्रत्यक्षादिविरोधवत् ॥ प्र॰वा॰४.८३ ॥

हेत्वादिलक्षणैर्वाध्यं मुक्त्वा पक्षस्य लक्षणम् ।
उच्यते परिहारार्थमव्याप्तिव्यतिरेकयोः ॥ प्र॰वा॰४.८४ ॥

स्वयन्निपातरूपाख्या व्यतिरेकस्य बाधिकाः ।
सहानिराकृतेनेष्टश्रुतिरव्याप्तिबाधनी ॥ प्र॰वा॰४.८५ ॥

साध्याभ्युपगमः पक्षलक्षणं तेष्वपक्षता ।
निराकृते बाधनतः शेषेऽलक्षणवृत्तितः ॥ प्र॰वा॰४.८६ ॥

स्वयमिष्टाभिधानेन गतार्थेऽप्यवधारणे ।
कृत्यान्तेनाभिसम्बन्धादुक्तं कालान्तरच्छिदे ॥ प्र॰वा॰४.८७ ॥

इहानङ्गमिषेर्निष्ठा तेनेप्सितपदे पुनः ।
अङ्गमेव तयासिद्धहेत्वादि प्रतिषिध्यते ॥ प्र॰वा॰४.८८ ॥

अवाचकत्वाच्चायुक्तं तेनेष्टं स्वयमात्मना ।
अनपेक्ष्याखिलं शास्त्रं तद्वादीष्टस्य साध्यता ॥ प्र॰वा॰४.८९ ॥

तेनानभीष्टसंसृष्टस्येस्यापि हि बाधने ।
यथासाध्यमबाधातः पक्षहेतू न दुष्यतः ॥ प्र॰वा॰४.९० ॥

अनिषिद्धः प्रमाणाभ्यां स चोपगम इष्यते ।
सन्दिग्धे हेतुवचनाद् व्यस्तो हेतोरनाश्रयः ॥ प्र॰वा॰४.९१ ॥

अनुमानस्य भेदेन सा बाधोक्ता चतुर्विधा ।
तत्राभ्युपायः कार्याङ्गं स्वभावाङ्गं जगत्स्थितिः ॥ प्र॰वा॰४.९२ ॥

आत्मापरोधाभिमतो भूतनिश्चययुक्तवाक् ।
आप्तः स्ववचनं शस्त्रं चैकमुक्तं समत्वतः ॥ प्र॰वा॰४.९३ ॥

यथात्मनोऽप्रमाणत्वे वचनं न प्रवर्त्तते ।
शास्त्रसिद्धे तथा नार्थे विचारस्तदनाश्रये ॥ प्र॰वा॰४.९४ ॥

तत्प्रस्तावाश्रयत्वे हि शास्त्रं बाधकमित्यमुम् ।
वक्तुमर्थ स्ववाचास्य सहोक्तिः साम्यदृष्टये ॥ प्र॰वा॰४.९५ ॥

उदाहरणमप्यत्र सदृशं तेन वर्णितम् ।
प्रमाणानामभावे हि शास्त्रवाचोरयोगतः ॥ प्र॰वा॰४.९६ ॥

स्ववाग्विरोधे विस्पष्टमुदाहरणमागमे ।
दिङ्मात्रदर्शनम् तत्र प्रेत्यधर्मोऽसुखप्रदः ॥ प्र॰वा॰४.९७ ॥

शास्त्रिणोऽप्यतदालम्बे विरुद्धोक्तौ तु वस्तुनि ।
न बाधा प्रतिबन्धः स्यात् तुल्यकक्षतया तयोः ॥ प्र॰वा॰४.९८ ॥

यथा स्ववाचि तच्चास्य तदा स्ववचनात्मकम् ।
तयोः प्रमाणं यस्यास्ति तत् स्यादन्यस्य बाधकम् ॥ प्र॰वा॰४.९९ ॥

प्रतिज्ञामनुमानं वा प्रतिज्ञापेतयुक्तिका ।
यथार्थ वा बाधेत कथमन्यथा ॥ प्र॰वा॰४.१०० ॥

प्रामाण्यमागमानां च प्रागेव विनिवारितम् ।
अभ्युपायविचारेषु तस्माद् दोषोऽयमिष्यते ॥ प्र॰वा॰४.१०१ ॥

तस्माद् विषयभेदस्य दर्शनार्थ पृथक् कृतः ।
अनुमानाबहिर्भूतोऽप्यभ्युपायः प्रबाधनात् ॥ प्र॰वा॰४.१०२ ॥

अन्यथातिप्रसङ्गः स्याद् व्यर्थता वा पृथक्कृतेः ।
भेदो वाङ्मात्रवचने प्रतिबन्धः स्ववाच्यपि ॥ प्र॰वा॰४.१०३ ॥

तेनाभ्युपगमाच्छास्त्र प्रमाणं सर्ववस्तुषु ।
बाधकम् यदि नेच्छेत् स बाधकं किं पुनर्भवेत् ॥ प्र॰वा॰४.१०४ ॥

स्ववाग्विरोधेअभेदः स्यात् स्ववाक्शास्त्रविरोधयोः ।
पुरुषेच्छाकृता चास्य परिपूर्णा प्रमाणता ॥ प्र॰वा॰४.१०५ ॥

तस्मात् प्रसिद्धेष्वर्थेषु शास्त्रत्यागेऽपि न क्षतिः ।
परोइक्षेष्वागमानिष्टो न चिन्तैव प्रवर्त्तते ॥ प्र॰वा॰४.१०६ ॥

विरोधोद्भावनप्राया परीक्षाप्यत्र तद्यथा ।
अधर्ममूलं रागादि स्नानं चाधर्मनाशनाम् ॥ प्र॰वा॰४.१०७ ॥

शास्त्रं यत्सिद्धया युक्त्या स्ववाचा च न बाध्यते ।
दृष्टेऽदृष्टेऽपि तद्ग्राह्यमिति चिन्ता प्रवर्त्यते ॥ प्र॰वा॰४.१०८ ॥

अर्थेष्वप्रतिषिद्धत्वात् पुरुषेच्छानुरोधिनः ।
इष्टशब्दाभिधेयस्याप्तोऽत्राक्षतवाग् जनः ॥ प्र॰वा॰४.१०९ ॥

उक्तः प्रसिद्धशब्देन धर्मस्तद्व्यवहारजः ।
प्रत्यक्षादिमिता मानश्रुत्यारोपेण सुचिताः ॥ प्र॰वा॰४.११० ॥

तदाश्रयभुवामिच्छानुरोधादनिषेधिनाम् ।
कृतानामकृतानां च योग्यं विश्वं स्वभावतः ॥ प्र॰वा॰४.१११ ॥

अर्थमात्रानुरोधिन्या भाविन्या भूतयापि वा ।
बाध्यते प्रतिरुन्धानः शब्दयोग्यतयातया ॥ प्र॰वा॰४.११२ ॥

तद्योग्यताबलादेव वस्तुतो घटितो ध्वनिः ।
सर्वोऽस्यामप्रतीतेऽपि तस्मिंस्तत्सिद्धता ततः ॥ प्र॰वा॰४.११३ ॥

असाधरणता न स्यात् बाधाहेतोरिहान्यथा ।
तन्निषेधोऽनुमानात् स्याच्छब्दार्थेऽनक्षवृत्तितः ॥ प्र॰वा॰४.११४ ॥

असाधारणता तत्र हेतूनां यत्र नान्वयि ।
सत्त्वमित्यप्युदाहारो हेतोरेवं कुतो मतः ॥ प्र॰वा॰४.११५ ॥

संकेतसंश्रयाः शब्दाः स चेच्छामात्रसंश्रयः ।
नासिद्धिः शब्दसिद्धनामिति शाब्दप्रसिद्धिवाक् ॥ प्र॰वा॰४.११६ ॥

अनुमानप्रसिद्धेषु विरुद्धाव्यभिचारिणः ।
अभावं दर्शयत्येवं प्रतीरेरनुमात्वतः ॥ प्र॰वा॰४.११७ ॥

अथ वा ब्रु वतो लोकस्यानुमाभाव उच्यते ।
किं तेन भिन्नविषया प्रतीतिरनुमानतः ॥ प्र॰वा॰४.११८ ॥

तेनानुमानाद् वस्तूनां सदसतानुरोधिनः ।
भिन्नस्यातद्वशा वृत्तिस्तदिच्छाजेति सूचितम् ॥ प्र॰वा॰४.११९ ॥

चन्द्रतां शशिनोऽनिच्छन् कां प्रतीतिं स वाञ्छति ।
इति तं प्रत्यदृष्टान्तं तदसाधारणं मतम् ॥ प्र॰वा॰४.१२० ॥

नोदाहरणमेवेकमधिकृत्येदमुच्यते ।
लक्षणत्वात् तथा वृक्षो धात्रीत्युक्तौ च बाधनात् ॥ प्र॰वा॰४.१२१ ॥

अत्रापि लोके दृष्टत्वात् कर्पूररजतादिषु ।
समयाद् वर्तमानस्य कासाधारणतापि वा ॥ प्र॰वा॰४.१२२ ॥

यदि तस्य क्वचित् सिध्येत् सिद्धं वस्तुबलेन तत् ।
प्रतीतिसिद्धोपगमेऽशशिन्यप्यनिवारणम् ॥ प्र॰वा॰४.१२३ ॥

तस्य बस्तुनि सिद्धस्य शशिन्यप्यनिवारणम् ।
तद्वस्त्वभावे शशिनि वारणेऽपि न दुष्यति ॥ प्र॰वा॰४.१२४ ॥

तस्मादवस्तुनियतसंकेतबलभाविनाम् ।
योग्याः पदार्था धर्माणामिच्छाया अनिरिधनात् ॥ प्र॰वा॰४.१२५ ॥

तां योग्यतां विरुन्धानं संकेताप्रतिषेधजा ।
प्रतिहन्ति प्रतीत्याख्या योग्यताविषयेऽनुमा ॥ प्र॰वा॰४.१२६ ॥

शब्दानामर्थमियमः संकेतानुविधायिनाम् ।
नेत्यनेनोक्तमत्रैषां प्रतिषेधो विरुध्यते ॥ प्र॰वा॰४.१२७ ॥

नैमित्तिक्याः श्रुतेरर्थमर्थ वा पारमार्थिकम् ।
शब्दानां प्रतिरुन्धानोऽबाधनार्हो हि वर्णितः ॥ प्र॰वा॰४.१२८ ॥

तस्माद् विषयभेदस्य दर्शानाय पृथक्कृता ।
अनुमानाबहिर्भू ता प्रतीतिरपि पूर्ववत् ॥ प्र॰वा॰४.१२९ ॥

सिद्धयोः पृथगाख्याने दर्शयंश्च प्रयोजनम् ।
एते सहेतुके प्राह नानुमाध्यक्षबाधने ॥ प्र॰वा॰४.१३० ॥

अत्राप्यध्यक्षबाधायां नानारूपतया ध्वनौ ।
प्रसिद्धस्य श्रुतौ रूपं यदेव प्रतिभासते ॥ प्र॰वा॰४.१३१ ॥

अद्वयं शबलाभासस्यादृष्तेर्बुद्धिजन्मनः ।
तदर्थार्थोक्तिरस्येव क्षेपेऽध्यक्षेण बाधनम् ॥ प्र॰वा॰४.१३२ ॥

तदेव रूपं तत्रार्थः शेष व्यावृत्तिलक्षणम् ।
अवस्तुभूतं सामान्यमतस्तन्नाक्षगोचरः ॥ प्र॰वा॰४.१३३ ॥

तेन सामान्यधर्माणामप्रत्यक्षत्वसिद्धितः ।
प्रतिक्षेपेऽप्यबाधेति श्रावणोक्त्या प्रकाशितम् ॥ प्र॰वा॰४.१३४ ॥

सर्वथावाच्यरूपत्वात् सिद्ध्या तस्य समाश्रयात् ।
बाधनात् तद्बलेनोक्तः श्रावणेनाक्षगोचरः ॥ प्र॰वा॰४.१३५ ॥

सर्वत्र वादिनो धर्मो यः स्वसाध्यतयेप्सितः ।
तद्धर्मवति बाधा स्यान्नान्यधर्मेण धर्मिणि ॥ प्र॰वा॰४.१३६ ॥

अन्यथास्योपरोधः को बाधितेऽन्यत्र धर्मिणि ।
गतार्थे लक्षणेनास्मिन् स्वधर्मिवचनं पुनः ॥ प्र॰वा॰४.१३७ ॥

बाधायां धर्मिणोऽपि स्याद् बाधेत्यस्य प्रसिद्धये ।
आश्रयस्य विरोधन तदाश्रिताविरोधनात् ॥ प्र॰वा॰४.१३८ ॥

अन्यथैवंविधो धर्मः साध्य इत्यभिधानतः ।
तद्बाधामेव मन्येत स्वधर्मिग्रहणं ततः ॥ प्र॰वा॰४.१३९ ॥

नन्वेतदप्यर्थशिद्धं सत्यं केचित्तु धर्मिणः ।
केवलस्योपरोधेऽपि दोषवत्तमुपागताः ॥ प्र॰वा॰४.१४० ॥

यथा परैरनुत्पाद्यापूर्वरूपं न खादिकम् ।
सकृच्छब्दाद्यहेतुत्वादित्युक्ते प्राह दूषकः ॥ प्र॰वा॰४.१४१ ॥

तद्वद् वस्तुस्वभावोऽसन् धर्मी व्योमादिरित्यपि ।
नैवमिष्टस्य साध्यस्य बाधा काचन विद्यते ॥ प्र॰वा॰४.१४२ ॥

द्वयस्यापि हि साध्यत्वे साध्यधर्मोपरोधि यत् ।
बाधनं धर्मिणास्तत्र बाधेत्येतेन वर्णितम् ॥ प्र॰वा॰४.१४३ ॥

तथैव धर्मिणोऽप्यत्र साध्यत्वात् केवलस्य न ।
यद्येवमत्र बाधा स्यात् नान्यानुत्पाद्यशक्तिकः ॥ प्र॰वा॰४.१४४ ॥

सकृच्छब्दाद्यहेतुत्वात् सुखादिरिति पूर्ववत् ।
विरोधिता भवेदत्र हेतुरैकान्तिको यदि ॥ प्र॰वा॰४.१४५ ॥

क्रमक्रीयनित्यतयोरविरोधाद् विपक्षतः ।
व्यावृत्तेः संशयान्नायं शेषवद् भेद इष्यते ॥ प्र॰वा॰४.१४६ ॥

स्वयमिष्टो यतो धर्मः साध्यस्तस्मात् तदाश्रयः ।
बाध्यो न केवलो नान्यसंश्रयो वेति सूचितम् ॥ प्र॰वा॰४.१४७ ॥

स्वयं श्रुत्यान्यधर्माणां बाधा बाधेति कथ्यते ।
तथा स्वधर्मिणान्यस्तधर्मिणोऽपीति कथ्यते ॥ प्र॰वा॰४.१४८ ॥

सर्वसाधनदोषेण पक्ष एवोपरोध्यते ।
तथापि पक्षदोषत्वं प्रतिज्ञामात्रभाविनः ॥ प्र॰वा॰४.१४९ ॥

उत्तरावयापेक्षो यो दोषः सोऽनुबध्यते ।
तेनेत्युक्तमतो पक्षदोषोऽसिद्धाश्रयादिकः ॥ प्र॰वा॰४.१५० ॥

धर्मिधर्मविशेषाणां स्वरूपस्य च धर्मिणः ।
बाधा साध्याङ्गभूतानामनेनैवोपदर्शिता ॥ प्र॰वा॰४.१५१ ॥

तत्रोदाहृतिदिङ्मात्रमुच्यतेऽर्थस्य दृष्टये ।
द्रव्यलक्षणयुक्तोऽन्यः संयोगेऽर्थोऽस्ति दृष्टिभाक् ॥ प्र॰वा॰४.१५२ ॥

अदृश्यस्य विशिष्टस्य प्रतिज्ञा निष्प्रयोजना ।
इष्टो ह्यवयवी कार्य दृष्ट्वादृश्येष्वसम्भवि ॥ प्र॰वा॰४.१५३ ॥

अविशिष्टस्य चान्यस्य साधने सिद्धसाधनम् ॥

गुरुत्वाधोगती स्यातां यद्यस्य स्यात् तुलानतिः ॥ प्र॰वा॰४.१५४ ॥

तन्निर्गुणक्रियस्तस्मात् समवायि न कारणम् ।
तत एव न दृश्योऽसावदृष्टेः कार्यरूपयोः ॥ प्र॰वा॰४.१५५ ॥

तद्बाधान्यविशेषस्य नान्तरीयकभाविनः ।
आसूक्ष्माद् द्रव्यमालायास्तोल्यत्वादंशुपातवत् ॥ प्र॰वा॰४.१५६ ॥

द्रव्यान्तरगुरुत्वस्य गतिर्नेत्यपरोऽब्रवीत् ।
तस्य क्रमेणं संयुक्ते पांशुराशौ सकृद् युते ॥ प्र॰वा॰४.१५७ ॥

भेदः स्याद् गौरवे तस्मात् पृथक् सह च तोलिते ।
सुवर्नमाषकादीनां संख्यासाम्यं न युज्यते ॥ प्र॰वा॰४.१५८ ॥

सर्षपादा महाराशेरुत्तरोत्तरवृद्धिमत् ।
गौरवं कार्यमालाया यदि नैवोपलभ्यते ॥ प्र॰वा॰४.१५९ ॥

आ सर्षपाद् गौरवं तु दुर्लक्षितमनल्पकम् ।
तोल्यं तत्कारणं कार्यगौरवानुपलक्षणात् ॥ प्र॰वा॰४.१६० ॥

नन्वदृष्टोंऽशुवत् सोऽर्थो न च तत्कार्यमीक्ष्यते ।
गुरुत्वागतिवत् सर्वतद्गुणानुपलक्षणात् ॥ प्र॰वा॰४.१६१ ॥

माषकादेरनाधिक्यम् अनतिः सोपलक्षणम् ।
यथास्वमक्षेणादृष्टे रूपादावधिकाधिके ॥ प्र॰वा॰४.१६२ ॥

अभ्युपायः स्ववागाद्यबाधायाः सम्भवेन तु ।
उदाहरणमप्यन्यदिशा गम्यं यथोक्त्या ॥ प्र॰वा॰४.१६३ ॥

त्रिकालविषयत्वात् तु कृत्यानामतथात्मकम् ।
तथा परं प्रति न्यस्तं साध्यं नेष्टं तदापि तत् ॥ प्र॰वा॰४.१६४ ॥

प्रत्ययनाधिकारे तु सर्वासिद्धवरोधिनी ।
यस्मात् साध्यश्रुतिर्नेष्टं विशेषमवलम्बते ॥ प्र॰वा॰४.१६५ ॥

तेनाप्रसिद्धदृष्टान्तहेतुदाहरणं कृतम् ।
अन्यथा शशश्रृङ्गादौ सर्वासिद्धेऽपि साध्यता ॥ प्र॰वा॰४.१६६ ॥

सर्वस्य चाप्रसिद्धत्वात् कथञ्चित् तेन न क्षमाः ।
कर्मादिभेदोपक्षेपपरिहारविवेचने ॥ प्र॰वा॰४.१६७ ॥

प्रागसिद्धस्वभावत्वात् साध्योऽवयव इत्यसत् ।
तुल्या सिद्धान्तता ते हि येनोपगमलक्षणाः ॥ प्र॰वा॰४.१६८ ॥

समुदायस्य साध्यत्वेऽप्यन्योन्यस्य विशेषणम् ।
साध्यं द्वयं तदासिद्धं हेतुदृष्टान्तलक्षणम् ॥ प्र॰वा॰४.१६९ ॥

असम्भवात् साध्यशब्दो धर्मिवृत्तिर्यदीष्यते ।
शास्त्रेणालं यथायोगं लोक एव प्रवर्त्तताम् ॥ प्र॰वा॰४.१७० ॥

साधनाख्यानसामर्थ्यात् तदर्थे साध्यता मता ।
हेत्वादिवचनैर्व्याप्तेरनाशंक्यं च साधनम् ॥ प्र॰वा॰४.१७१ ॥

पूर्वावधारणे तेन प्रतिज्ञालक्षणाभिधा ।
ब्यर्था व्यप्तिफला सोक्तिः सामर्थ्याद् गम्यते ततः ॥ प्र॰वा॰४.१७२ ॥

विरुद्धतेष्टासम्बन्धोऽनुपकारसहास्थिती ।
एवं सर्वाङ्गदोषाणां प्रतिज्ञादोषता भवेत् ॥ प्र॰वा॰४.१७३ ॥

पक्षदोषः परापेक्षो नेति च प्रतिपादितम् ।
इष्टासम्भव्यसिद्धश्च स एव स्यान्निराकृतः ॥ प्र॰वा॰४.१७४ ॥

अनित्यत्वसहेतुत्वे शब्द एवं प्रकीर्त्तयेत् ।
दष्टान्ताख्यानतोऽन्यत् किमस्त्यत्रार्थानुदर्शनम् ॥ प्र॰वा॰४.१७५ ॥

विशेषभिन्नामाख्याय सामान्यस्यानुवर्तने ।
न तद्व्याप्तिः फलं वा किं सामान्येनानुवर्तने ॥ प्र॰वा॰४.१७६ ॥

स्यान्निराकरणं शब्दे स्थितेनैवेत्यतोऽब्रवीत् ।
विरुद्धविषयेऽन्यस्मिन् वदन्नाहान्यतां श्रुतेः ॥ प्र॰वा॰४.१७७ ॥

स च भेदाप्रतिक्षेपात् सामान्यानां न विद्यते ।
वृक्षो न शिंशपैवेति यथा प्रकरणे क्वचित् ॥ प्र॰वा॰४.१७८ ॥

सर्वश्रुतेरेकवृत्तिनिषेधः स्यान्न चेयता ।
सोऽसवः सर्वभेदानामतत्त्वे तदसम्भवात् ॥ प्र॰वा॰४.१७९ ॥

ज्ञाप्यज्ञापकयोर्भेदात् धर्मिणो हेतुभाविनः ।
असिद्धेर्जापकत्वस्य धर्म्यसिद्धः स्वसाधने ॥ प्र॰वा॰४.१८० ॥

धर्मधर्मिविवेकस्य सर्वभावेष्वसिद्धितः ।
सर्वत्र दोषस्तुल्यश्चेन्न संवृत्त्या विशेषतः ॥ प्र॰वा॰४.१८१ ॥

परमार्थविचारेषु तथाभूताप्रसिद्धितः ।
तत्त्वान्यत्वं पदार्थेषु सांवृतेषु निषिध्यते ॥ प्र॰वा॰४.१८२ ॥

अनुमानानुमेयार्थव्यहारस्थितिस्त्वियम् ।
भेदं प्रत्ययसंसिद्धमवलम्ब्य च कल्प्यते ॥ प्र॰वा॰४.१८३ ॥

यथास्वं भेदनिष्ठेषू प्रत्ययेषू विवेकिनः ।
धर्मी धर्माश्च भासन्ते व्यवहारस्तदाश्रयः ॥ प्र॰वा॰४.१८४ ॥

व्यवहारोपनीतोऽत्र स एवाश्लिष्टभेदधीः ।
साध्यः साधनतां नीतस्तेनासिद्धः प्रकाशितः ॥ प्र॰वा॰४.१८५ ॥

भेदसामान्ययोर्धर्मभेदादंगांगिता ततः ।
यथानित्यः प्रयत्नोत्थः प्रत्यत्नोत्थतया ध्वनिः ॥ प्र॰वा॰४.१८६ ॥

पक्षाङ्गत्वेऽप्यबाधत्वान्नासिद्धिर्भिन्नधर्मिणि ।
यथाश्वो न विषाणित्वादेष पिण्डो विषाणवान् ॥ प्र॰वा॰४.१८७ ॥

साध्यकालाङ्गता वा न निवृत्तेरुपलक्ष्य तत् ।
विशेषोऽपि प्रतिज्ञार्थो धर्मभेदान्न युज्यते ॥ प्र॰वा॰४.१८८ ॥

पक्षधर्मप्रभेदेन सुखग्रहणसिद्धये ।
हेतुप्रकरणार्थस्य सूत्रसंक्षेप उच्यते ॥ प्र॰वा॰४.१८९ ॥

अयोगं योगमपरैरत्यन्तायोगमेव च ।
व्यवच्छिनत्ति धर्मस्य निपातो व्यतिरेचकः ॥ प्र॰वा॰४.१९० ॥

विशेषणविशेष्याभ्यां क्रियया च सहोदितः ।
विवक्षातोऽप्रयोगेऽपि सर्वोऽर्थोऽयं प्रतीयते ॥ प्र॰वा॰४.१९१ ॥

व्यवच्छेदफलं वाक्यं यतश्चैत्रो धनुर्धरः ।
पार्थो धनुर्धरो नीलं सरोजमिति वा यथा ॥ प्र॰वा॰४.१९२ ॥

प्रतियोगिव्यच्छेदस्तत्राप्यर्थेषु गम्यते ।
तथा प्रसिद्धेः समार्थ्यास् विवक्षानुगमाद् ध्वनेः ॥ प्र॰वा॰४.१९३ ॥

तदयोगव्यवच्छेदाद् धर्मी धर्मविशेषणम् ।
तद्विशिष्टतया धर्मो न निरन्वयदोषभाक् ॥ प्र॰वा॰४.१९४ ॥

स्वभावकार्यसिद्ध्यर्थ द्वौ द्वौ हेतुविपर्ययौ ।
विवादाद् भेदसामान्ये शेषो व्यावृत्तिसाधनः ॥ प्र॰वा॰४.१९५ ॥

न हि स्वभावादन्येन व्याप्तिर्गम्यस्य कारणे ।
सम्भवाद् व्यभिचारस्य द्विधावृतिफलं ततः ॥ प्र॰वा॰४.१९६ ॥

प्रयत्नानन्तरं ज्ञानं प्राक् सतो नियमेन न ।
तस्यावृत्यक्षशब्देषु सर्वथानुपयोगतः ॥ प्र॰वा॰४.१९७ ॥

कदाचिन्तिरपेक्षस्य कार्याकृतिविरोधतः ।
कादाचित्कफलं सिद्धं तल्लिङ्गं ज्ञानमीदृशम् ॥ प्र॰वा॰४.१९८ ॥

एतावतैव सिद्धेऽपि स्वभावस्य पृथक् कृतिः ।
कार्येण सह निर्देशे मा ज्ञासीत् सर्वमीदृशम् ॥ प्र॰वा॰४.१९९ ॥

व्युत्पत्त्यर्था च हेतूक्तिरुक्तार्थानुमितौ कृता ।
अत्र प्रभेद आख्यातः लक्षणं तु न भिद्यते ॥ प्र॰वा॰४.२०० ॥

तेनात्र कार्यलिङ्गेन स्वभावोऽप्येकदेशभाक् ।
सदृशोदाहृतिश्चातः प्रत्यत्नाद् व्यक्तिजन्मनः ॥ प्र॰वा॰४.२०१ ॥

यन्नान्तरीका सत्ता यो वात्मन्यविभागवान् ।
स तेनाव्यभिचारी स्यादित्यर्थ तत्प्रभेदनम् ॥ प्र॰वा॰४.२०२ ॥

संयोग्यादिषु येष्वस्ति प्रतोइबन्धो न तादृशः ।
न ते हेतव इत्युक्तं व्यभिचारस्य सम्भवात् ॥ प्र॰वा॰४.२०३ ॥

सति वा प्रतिबन्धेऽस्तु स एव गतिसाधनः ।
नियमो ह्यविनाभावो नियतश्च न साधनम् ॥ प्र॰वा॰४.२०४ ॥

एकान्तिकत्वं व्यावृत्तेरविनाभाव उच्यते ।
तच्च नाप्रतिबद्धेषु तत एवान्वयस्थितिः ॥ प्र॰वा॰४.२०५ ॥

स्वात्मत्वे हेतुभावे वा सिद्धे हि व्यतिरेकिता ।
सिध्येदतोऽविशेषे न व्यतिरेका न वान्वयः ॥ प्र॰वा॰४.२०६ ॥

अदृष्टिमात्रमादाय केवलं व्यतिरेकिता ।
उक्तोऽनैकान्तिकस्तस्मादन्यथा गमको भवेत ॥ प्र॰वा॰४.२०७ ॥

प्राणाद्यभावो नैरात्म्यव्यापीति विनिवर्त्तने ।
आत्मनो विनिवर्त्तेत प्राणादिर्यदि तच्च न ॥ प्र॰वा॰४.२०८ ॥

अन्यस्य विनिवृत्त्यान्यविनिवृत्तेरयोगतः ।
तदात्मा तत्प्रसूतिश्चेत् नतद् आत्मोपलम्भने ॥ प्र॰वा॰४.२०९ ॥

तस्योपलब्धावगतावगतौ च प्रसिध्यति ।
ते चात्यन्तपरोक्षस्य दृष्ट्यदृष्टी न सिध्यतः ॥ प्र॰वा॰४.२१० ॥

अन्यत्रादृष्टरूपस्य घटादौ नेति वा कुतः ।
अज्ञातव्यतिरेकस्य व्यावृत्तेर्व्यापिता कुतः ॥ प्र॰वा॰४.२११ ॥

प्राणादेश्च क्वचिद् दृष्ट्या सत्त्वासत्त्वं प्रतीयते ।
तथात्मा यदि दृश्येत सत्त्वासत्त्वं प्रतीयते ॥ प्र॰वा॰४.२१२ ॥

यस्य हेतोरभावेन घटे प्राणो दृश्यते ।
देहेऽपि यद्यसौ न स्याद् युक्तो देहे न सम्भवः ॥ प्र॰वा॰४.२१३ ॥

भिन्नेऽपि किञ्चित् साधर्म्याद् यदि तत्त्वं प्रतीयते ।
प्रमेयत्वाद् घटादीनां सात्मत्वं किन्न मीयते ॥ प्र॰वा॰४.२१४ ॥

अनिष्टेश्चेत् प्रमाणं हि सर्वेष्टीनां निबन्धनम् ।
भावाभावव्यवस्थां कः कर्तु तेन विना प्रभुः ॥ प्र॰वा॰४.२१५ ॥

स्मृतीच्छायत्नजः प्राणनिमेषादिस्तदुद्भवः ।
विषयेन्द्रियचित्तेभ्यः ताः स्वजातिसमुद्भवाः ॥ प्र॰वा॰४.२१६ ॥

अन्योन्यप्रत्ययापेक्षा अन्वयव्यतिरेकभाक् ।
एतावत्याभावोऽयमनवस्थान्यकल्पने ॥ प्र॰वा॰४.२१७ ॥

श्रावणत्वेन तत् तुल्यं प्राणादि व्यभिचारतः ।
न तस्य व्यभिचारित्वाद् व्यतिरेकेऽपि चेत् कथम् ॥ प्र॰वा॰४.२१८ ॥

नासाध्यादेव विश्लेषस्तस्य नन्वेवमुच्यते ।
साध्येऽनुवृत्त्यभावोऽर्थात् तस्यान्यत्राप्यसौ समः ॥ प्र॰वा॰४.२१९ ॥

असाध्यादेव विच्छेद इति साध्येऽस्तितोच्यते ।
अर्थापत्त्यात एवोक्तमेकेनोभयदर्शनम् ॥ प्र॰वा॰४.२२० ॥

ईदृगव्यभिचारोऽतोऽनन्वयिषु न सिध्यति ।
प्रतिषेधनिषेधश्च विधानात् कीदृशोऽपरः ॥ प्र॰वा॰४.२२१ ॥

निवृत्तिर्नासतः साध्यादसाध्येष्वेव नो ततः ।
नेति सैव निवृत्तिः किं निवृत्तेरसतो मता ॥ प्र॰वा॰४.२२२ ॥

निवृत्त्यभावस्तु बिधिर्वस्तुभावोऽसतोऽपि सन् ।
वस्त्वभावस्तु नास्तीति पश्य बान्ध्यविजृम्भितम् ॥ प्र॰वा॰४.२२३ ॥

निवृत्तिर्यदि तस्मिन्न हेतोर्वृत्तिः किमिष्यते ।
सापि न प्रतिषेधोऽयं निवृत्तिः किं निषिध्यते ॥ प्र॰वा॰४.२२४ ॥

विधानं प्रतिषेधं च मुक्त्वा शाब्दोऽस्ति नापरः ।
व्यवहारः स चासत्सु नेति प्राप्तात्र मूकता ॥ प्र॰वा॰४.२२५ ॥

सतां च न निषेधोऽस्ति सोऽसत्सु च न विद्यते ।
जगत्यनेन न्यायेन नञर्थः प्रलयं गतः ॥ प्र॰वा॰४.२२६ ॥

देशकालनिषेधश्चेद् यथास्ति स निषिध्यते ।
न था न यथा सोऽस्ति तथापि न निषिध्यते ॥ प्र॰वा॰४.२२७ ॥

तस्मादाश्रित्य शब्दार्थ भावाभावसमाश्रम् ।
अबाह्याश्रयमत्रेष्टं सर्व विधिनिषेधनम् ॥ प्र॰वा॰४.२२८ ॥

ताभ्यां स धर्मि सम्बद्धः ख्यात्यभवोऽपि तादृशः ।
शब्दप्रवृत्तेरस्तीति सोऽपीष्टो व्यवहारभाक् ॥ प्र॰वा॰४.२२९ ॥

अन्यथा स्यात् पदार्थानां विधानप्रतिषेधने ।
एकधर्मस्य सर्वात्मविधानप्ररिषेधनम् ॥ प्र॰वा॰४.२३० ॥

अनानात्मतया भेदे नानाविधिनिषेधवत् ।
एकधर्मिण्यसंहारो विधानप्रतिषेधयोः ॥ प्र॰वा॰४.२३१ ॥

एकधर्मिणमुद्दिश्य नानाधर्मसमाश्रयम् ।
विधावेकस्य तद्भाजामिवान्येषामुपेक्षकम् ॥ प्र॰वा॰४.२३२ ॥

निषेधे तद्विविक्तं च तदन्येषामपेक्षकम् ।
व्यवहारमसत्यार्थ प्रकल्पयति धीर्यथा ॥ प्र॰वा॰४.२३३ ॥

तं तथैवाविकल्पार्थभेदाश्रयमुपागताः ।
अनादिवासनोद्भूतं बाधन्तेऽर्थ न लौकिकम् ॥ प्र॰वा॰४.२३४ ॥

तत्फलोऽतत्फलश्चार्थे भिन्न एकस्ततस्ततः ।
तैस्तैरुपप्लवैर्नीतः सञ्चयापचयैरिव ॥ प्र॰वा॰४.२३५ ॥

अतद्वानपि सम्बन्धात् कुतश्चिदुपनीयते ।
दृष्टिं भेदाश्रयैस्तेऽपि तस्मादज्ञातविप्लवाः ॥ प्र॰वा॰४.२३६ ॥

सत्तासाधनवृत्तेश्च सन्दिग्धः स्यादसन्न सः ।
असत्वं चाभ्युपगमादप्रमानं न युज्यते ॥ प्र॰वा॰४.२३७ ॥

असतो व्यतिरेकेऽपि सपक्षाद् विनिवर्त्तनम् ।
सन्दिग्घं तस्य सन्देहाद् विपक्षाद् विनिवर्त्तनम् ॥ प्र॰वा॰४.२३८ ॥

एकत्र नियमे सिद्धे सिध्यत्यन्यनिवर्त्तनम् ।
द्वैराश्ये सति दृष्टेषु स्याद्दृष्टेऽपि संशयः ॥ प्र॰वा॰४.२३९ ॥

अव्यक्तिव्यापिनोऽप्यर्थाः सन्ति तज्जातिभाविनः ।
क्वचिन्न नियमोऽदृष्ट्या पार्थिवालोहलेख्यवत् ॥ प्र॰वा॰४.२४० ॥

भावे विरोधस्यादृष्टे कः सन्देहं निवारयेत् ।
क्वचिद् विनियमात् कोऽन्यस्तत्कार्यात्मतया स च ॥ प्र॰वा॰४.२४१ ॥

नरात्म्यादपि तेनास्य सन्दिग्धं विनिवर्तनम् ।
अस्तु नाम तथाप्यात्मा नानैरात्म्यात् प्रसिध्यति ॥ प्र॰वा॰४.२४२ ॥

येनासौ व्यतिरेकस्य नाभावं भावमिच्छति ।
यथा नाव्यतिरेकेऽपि प्राणादिर्न सपक्षतः ॥ प्र॰वा॰४.२४३ ॥

सपक्षाव्यतिरेकी चेद्धेतुर्हेतुरतोन्वयी ।
नान्व्य्यव्यतिरेकी चेदनैरात्म्यं न सात्मकम् ॥ प्र॰वा॰४.२४४ ॥

यन्नान्तरीयकः स्वात्मा यस्य सिद्धः प्रवृत्तिषु ।
निवर्त्तकः स एवातः प्रवृत्तौ च प्रवर्तकः ॥ प्र॰वा॰४.२४५ ॥

नान्तरीयकता सा च साधनं सधपेक्षते ।
कार्येदृष्टिरदृष्टिश्च कार्यकारणता हि सा ॥ प्र॰वा॰४.२४६ ॥

अर्थान्तरस्य तद्भावे भावानियमतोऽगतिः ।
अभावासम्भवात् तेषामभावे नित्यभाविनः ॥ प्र॰वा॰४.२४७ ॥

कार्यस्वभावभेदानां कारणेभ्यः समुद्भवात् ।
तैर्विना भवतोऽन्यस्मात् तज्जं रूपं कथं भवेत् ॥ प्र॰वा॰४.२४८ ॥

सामग्रीशक्तिभेदाद्धि वस्तूनां विश्वरूपता ।
सा चेन्न भेदिका प्राप्तमेकरूपमिदं जगत् ॥ प्र॰वा॰४.२४९ ॥

भेदकाभेदकत्वे स्याद् व्याहता भिन्नरूपता ।
एकस्य नानारूपत्वे द्वे रूपे पावकेतरौ ॥ प्र॰वा॰४.२५० ॥

तत् तस्या जननं रूपमन्यस्य यदि सैव सा ।
न तस्या जननं रूपं तदस्याः सम्भवेत् कथम् ॥ प्र॰वा॰४.२५१ ॥

ततः स्वभावौ नियतावन्योन्यं हेतुकार्ययोः ।
तस्मात् स्वदृष्टाविव तद् दृष्टे कार्येऽपि गम्यते ॥ प्र॰वा॰४.२५२ ॥

एकं कथमनेकस्मात् क्लेदवद् दुग्धवारिणः ।
द्रवशक्तेः यतः क्लेदः सा त्वेकैव द्वयोरपि ॥ प्र॰वा॰४.२५३ ॥

भिन्नाभिन्नः किमस्यात्मा भिन्नोऽथ द्रवता कथम् ।
अभिन्नेत्युच्यते बुद्धेस्तद्रूपाया अभेदतः ॥ प्र॰वा॰४.२५४ ॥

तद्वद् भेदेऽपि दहनो दहनप्रत्ययाश्रयः ।
येनांशेनादधद् धूमं तेनांशेन तथा गतिः ॥ प्र॰वा॰४.२५५ ॥

दहनप्रत्ययाङ्गादेवान्यापेक्षात् समुद्भवात् ।
धूमोऽतद्व्यभिचारीति तद्वत् कार्य तथापरम् ॥ प्र॰वा॰४.२५६ ॥

धूमेन्धनविकाराङ्गतापदे दहनस्थितेः ।
अनग्निचेदधूमोऽसौ स धूमश्चेत् स पावकः ॥ प्र॰वा॰४.२५७ ॥

नान्तरीयकता ज्ञेया यथास्वं हेत्वपेक्षया ।
स्वभावस्य यथोक्तं प्राग् विनाशकृतकत्वयोः ॥ प्र॰वा॰४.२५८ ॥

अहेतुत्वगतिन्यायः सर्वोऽयं व्यतिरेकिणः ।
अभ्यूह्यः श्रावणात्वोक्तेः कृतायाः साम्यदृष्टये ॥ प्र॰वा॰४.२५९ ॥

हेतुस्वभावनुवृत्यैवार्थनिवृत्तिवर्णनात् ।
सन्देहहेतुताख्यात्या दृश्येऽर्थे सेति सूचितम् ॥ प्र॰वा॰४.२६१ ॥

अनङ्गीकृतवस्त्वंशो निषेधः साध्यतेऽनया ।
वस्तुन्यपि तु पूर्वाभ्यां पर्युदासो विधानतः ॥ प्र॰वा॰४.२६२ ॥

तत्रोपलभ्येष्वस्तित्वमुपलब्धेर्न चापरम् ।
इत्यज्ञ्ज्ञापनायैकानुपाख्योदाहृतिर्मता ॥ प्र॰वा॰४.२६३ ॥

विषयासत्त्वतस्त्र विषयि प्रतिषिध्यते ।
ज्ञानाभिधानसन्देहं यथा दाहादपावकः ॥ प्र॰वा॰४.२६४ ॥

तथान्या नोपलभ्येषु नास्तितानुपलम्भभनात् ।
तज्ज्ञानशब्दाः साध्यन्ते तद्भावात् तन्निबन्धनाः ॥ प्र॰वा॰४.२६५ ॥

सिद्धो हि व्यवहारोऽयं दृश्यादृष्टावसन्निति ।
तस्याः सिद्धावसन्दिग्धौ तत्कायत्वेऽपि धीध्वनी ॥ प्र॰वा॰४.२६६ ॥

विद्यमानेऽपि विषये मोहादत्राननुब्रुवन् ।
केवलं सिद्धसाधर्म्यात् स्मार्यते समयं परः ॥ प्र॰वा॰४.२६७ ॥

कार्यकारणता यद्वत् साध्यते दृष्ट्यदृष्टितः ।
कार्यादिशब्दा हि तयोर्व्यवहाराय कल्पिताः ॥ प्र॰वा॰४.२६८ ॥

कारणात् कार्यसंसिद्धिः स्वभावान्तर्गमादियम् ।
हेतुप्रेभेदाख्याने न दर्शितोदाहृतिः पृथक् ॥ प्र॰वा॰४.२६९ ॥

एकोपलम्भानुभवादिदं नोपलभे इति ।
बुद्धेरुपलभे वेति कल्पिकायाः समुद्भवः ॥ प्र॰वा॰४.२७० ॥

विशेषो गम्यतेऽर्थानां विशिष्टादेव वेदनात् ।
स्तथाभूतात्मसम्पत्तिर्भेदधीहेतुरस्य च ॥ प्र॰वा॰४.२७१ ॥

तस्मात् स्वतो धियोर्भेदसिद्धिस्ताभ्यां तदर्थयोः ।
अन्यथा ह्यनवस्थातो भेदः सिघ्येन्न कस्यचित् ॥ प्र॰वा॰४.२७२ ॥

विशिष्टरूपानुभवादन्यथान्यनिराक्रिया ।
तद्विशिष्टोपलम्भोऽतः तस्याप्यनुपलम्भनम् ॥ प्र॰वा॰४.२७३ ॥

तस्मादनुपलम्भोऽयं स्वयं प्रत्यक्षतो गतः ।
स्वमात्रवृत्तेर्गमकस्तभावव्यवस्थितेः ॥ प्र॰वा॰४.२७४ ॥

अन्यथार्थस्य नास्तित्वं गम्यतेऽनुपलम्भतः ।
उपलम्भस्य नास्तित्वमन्येनेत्यनबस्थितिः ॥ प्र॰वा॰४.२७५ ॥

अदृश्ये निश्चयायोगात् स्थितिरन्यत्र बाध्यते ।
यथालिङ्गोऽन्यसत्त्वेषु विकल्पादिर्न सिध्यति ॥ प्र॰वा॰४.२७६ ॥

अनिश्चयफला ह्येषा नालं व्यावृत्तिसाधने ।
आद्याधिक्रियते हेतोर्निश्चितेनैव साधने ॥ प्र॰वा॰४.२७७ ॥

तस्याः स्वयं प्रयोगेषु स्वरूपं वा प्रयुज्यते ।
अर्थबाधनरूपं वा भावे भावादभावतः ॥ प्र॰वा॰४.२७८ ॥

अन्योन्यभेदसिद्धेर्वा ध्रू वभावबिमाशवत् ।
प्रमाणान्तरबाधाद् वा सापेक्षध्रु वभाववत् ॥ प्र॰वा॰४.२७९ ॥

हेत्वन्तरसमुत्थस्य सन्निधौ नियतः कुतः ।
भावहेतुभवत्वे किं पारम्पर्यपरिश्रमैः ॥ प्र॰वा॰४.२८० ॥

नाशनं जनयित्वान्यं स हेतुस्तस्य नाशकः ।
तमेव नश्वरं भावं जनयेद् यदि किं भवेत् ॥ प्र॰वा॰४.२८१ ॥

आत्मोपकारकः कः स्यात् तस्य सिद्धत्मनः सतः ।
नात्मोपकारकः कः स्यात् तेन यः समपेक्ष्यते ॥ प्र॰वा॰४.२८२ ॥

अनपेक्षश्च किं भावोऽतथाभूतः कदाचन ।
यथा न क्षेपभागिष्टः स एवोद्भूतनाशकः ॥ प्र॰वा॰४.२८३ ॥

क्षणमप्यनपेक्षत्वे भावो भावस्य नेति चेत् ।
भावो हि स तथा भूतोऽभाव भावस्तथा कथम् ॥ प्र॰वा॰४.२८४ ॥

येऽपरापेक्षतद्भावास्तद्भावनियता हि ते ।
असम्भवद्विबन्धा च समग्री कार्यकर्मणि ॥ प्र॰वा॰४.२८५ ॥

स्रोतः सम्पाद्यताम्

"https://sa.wikisource.org/w/index.php?title=प्रमाणवार्तिकम्&oldid=372425" इत्यस्माद् प्रतिप्राप्तम्