फलदीपिका/अष्टादशोऽध्यायः (द्विग्रहयोगः)

← अध्यायः १७ ज्योतिषम्
फलदीपिका
अध्यायः १९ →

द्विग्रहयोग
तिग्मांशुर्जनयत्युषेशसहितो यन्त्राश्मकारं नरं
भौमेनाघरतं बुधेन निपुणं धीकीर्तिसौख्यान्वितम् |
क्रूरं वाक्पतिनान्यकार्यनिरतं शुक्रेण रङ्गायुधैर्-
लब्धस्वं रविजेन धानुकुशलं भाण्डुप्रकारेषु वा || १||
कूट्स्त्र्यासवकुंभपण्यमशिवं मातुः सवक्रः शशी
सज्ञः प्रश्चितवाक्यमर्थनिपुणं सौभाग्यकीर्त्यन्वितम् |
विक्रन्तं कुलमुख्यमस्थिरमतिं चित्तेश्वरं साङ्गिरा
वस्त्राणां ससितः क्रियादिकुशलं सार्किः पुनर्भूसुतम् || २||
मूलादिस्नेहकूटैवहरति वणिग्बाहुयोद्धा ससौम्ये
पुर्यध्यक्षः सजीवे भवति नरपतिः प्राप्तवित्तो द्विजो वा |
गोपो मल्लोऽथ दक्षः परयुवतिरतो द्यूतकृत्सासुरेज्ये
दुःखार्तोऽसत्यसन्धः ससवितृतनये भूमिजे निन्दितश्च || ३||
सौम्ये रङ्गचरो बृहस्पतियुते गीतप्रियो नृत्यविद्
वाग्मी भूगणपः सितेन मृदुना मायापटुर्लम्पटः |
सद्विद्यो धनदारवान् बहुगुणः शुक्रेण उक्ते गुरौ
ज्ञेयः श्मश्चुकरोऽसितेन घटकृज्जातोऽन्नकारोऽपि || ४||
असितसितसमागमेऽल्पचक्षु-
र्युवतिसमाश्चयसम्प्रवृद्धवित्तः |
भवति च लिखिपुस्तकचित्रवेत्ता
कथितफलैः परतो विकल्पनीयाः || ५||
भूपो विद्वान् भूपतिर्भूपतुल्य-
श्चन्द्रे मेषे मोषको निर्धनश्च |
निस्स्वः स्तेनो लोकमान्यो महीशः
स्वाढ्यः प्रेष्यश्चापि दृष्टे कुजाद्यैः || ६||
युग्मस्थेऽयोजीविभूपज्ञधृष्टा-
श्चन्द्रे दृष्टे तन्तुवायोऽधनी च |
स्वर्क्षे योधप्राज्ञसूरिक्षितीशा
लोहाजीवो नेत्ररोगी क्रमेण || ७||
राजा ज्योतिर्विद्धनाढ्यो नरेन्द्रः
सिंहे चन्द्रे नापितः पार्थिवेन्द्रः |
दक्षो भूपः सैन्यपः कन्यकायां
निष्णातः स्याद्भूमिनाथश्च भूपः || ८||
शठो नृपस्तौलिनि रुक्मकार
श्चन्द्रे वणिक् स्यात्पिषुनः खलश्च |
कीटे नृपो युग्मपिता महीशः
स्याद्वस्त्रजीवी विकृताङ्गवित्तः || ९||
धूर्तो हयाङ्गे स्वजनं जनेशं
नरौघमाश्रित्य शठः सदम्भः |
भूपो नरेशः क्षितिपो विपश्चि-
द्धनी दरिद्रो मकरे हिमांशौ || १०||
कुंभेऽन्यदारनिरतः क्षितिपो नरेन्द्रो
वेश्यापतिर्नृवपरो हिमगौ नृमान्यः |
अन्त्येऽघकृत्पटुमतिर्नृपतिश्च विद्वान्
दोषैकदृग्दुरतिकृच्च कुजादिदृष्ते || ११||
चन्द्रमा के विभिन्न नवांशों में होने का आउर उस पर
विविध ग्रहों की दृष्टि का फल
आरक्षको वधरुचिः कुशलश्च युद्धे
भूपोऽर्थवान्कलहकृत्क्षितिजांशसंस्थे |
मूर्खोऽन्पदारनिरतः सुक्विः सितांशे
सत्काव्यकृत्सुखपरोऽन्यकलत्रगश्च || १२||
बौधे हि रङ्गचरचोरकविन्द्रमन्त्रि-
गेयज्ञाशिल्पनिपुणः शहिनि स्थितेऽंशे |
स्वांशेऽल्पगात्रधनलुब्धतपस्विमुख्यः
स्त्रीप्रेश्यकृत्यनिरतश्च निरीक्ष्यमाणे || १३||
सक्रोधो नरपतिसंमतो निधीशः
सिंहांशे प्रभुरसुतोऽतिर्हिंस्रकर्मा |
जीवांशे प्रथितबलो रणोपदेष्टा
हास्यज्ञः सचिवविकामवृद्धशीलः || १४||
अल्पापत्यो दुःखितः सत्यपि स्वे
मानासत्कः कर्मणि स्वेऽनुरक्तः |
दुष्टस्त्रीष्टः कोपनश्चार्किभागे
चन्द्रे भानौ तद्वदिन्द्वादिदृष्टे || १५||
सूर्यादितोऽत्रांशफलं प्रदिष्टं
ज्ञेयं नवांशस्य फलं तदेव |
राशीक्षणे यत्फलमुक्तमिन्दो-
स्तद्द्वादशांशस्य फलं हि वाच्यम् || १६||
वर्गोत्तमस्वपरगेषु शुभं यदुक्तं
तत्पुष्टमध्यलघुताऽशुभमुत्क्रमेण |
वीर्यान्वितोंऽंशकपर्तिनरुणद्धि पूर्वं
राशीक्षणस्य फलमंशफलं ददाति || १७||