फलदीपिका/एकोनविंशोऽध्यायः (दशाफलम्)

(फलदीपिका/एकोनविंशोऽध्यायः - दशाफल इत्यस्मात् पुनर्निर्दिष्टम्)
← अध्यायः १८ ज्योतिषम्
फलदीपिका
अध्यायः २० →

            
 दशाफल
भक्त्या येन नवग्रहा बहुविधैराराधितास्ते चिरं
सन्तुष्ताः फलबोधहेतुमदिशन्सानुग्रहं निर्णयम् |
ख्यातां तेन पराशरेण कथितां संगृह्य होरागमात्
सारं भूरिपरीक्षयातिफलितां वक्ष्ये महाख्यां दशाम् || १||
अग्न्यादितारपत्यो रविचन्द्रभौम-
सर्पमरेण्यशनिचन्द्रजकेतुशुक्राः |
तेने नटः सनिजया चटुधान्यसौम्य-
स्थने नखा निगदिताः शरदस्तु तेषां || २||
तृक्षस्य गम्या घटिका दशाब्द-
निघ्ना नताप्ता स्वदशाब्दसंख्या |
रूपैर्नगैः संगुणयेन्नतेन
हृतास्तु मासा दिवसाः क्रमेण || ३||
रविस्फुटं तज्जनने यदासीत्
तथा विधश्चेत्प्रतिवर्षमर्कः |
आवृत्तयुः सन्ति दशाब्दकानां
भागक्रमात्तदृवसाः प्रकल्प्याः || ४||
दशाफल
भानुः करोति कलहं क्षितिपालकोप-
माकस्मिकं स्वजनरोगपरिभ्रमं च |
अन्योन्यवैरमतिदुःसहचित्तकोपं
गुप्त्यर्थधान्यसुतदारकृशानुपीडाम् || ५||
क्रौर्यध्विभूपैः कलहैर्धनाप्तिं
वनाद्रिसंचारमतिप्रसिद्धिम् |
करोति सुस्थो विजयं दिनेश-
स्तैक्ष्ण्यं सदोद्योगरतिं सुखं च || ६||
मनःप्रसादं प्रकरोति चन्द्रः
सर्वार्थसिद्धिं सुखभोजनं च |
स्त्रीपुत्रभूषाम्बररत्नसिद्धीं
गोक्षेत्रेलाभं द्विजपूजनं च || ७||
बलेन सर्वं शशिनस्तु वाच्यं
पूर्वे दशाहे फलमत्र मध्यम् |
मध्ये दशहे परिपूर्णवीर्यं
तृतीयेभागेऽल्पफलं क्रमेण || ८||
भौमस्य स्वदशाफलानि हुतभुग्भूपाहवाद्यैर्धनं
भैषज्यानृतवञ्चनैश्च विविधैः क्रौर्यैर्धनस्यागमः |
पित्तासृग्ज्वरबाधितश्च सततं नीचाङ्गनासेवनं
विद्वेषः सुतदारबन्धुगुरुभिः कष्टोऽन्यभाग्ये रतः || ९||
सौम्यः करोति सुहृदागममात्मसौख्यं
विद्वत्प्रशंसितयशश्च गुरुप्रसादम् |
प्रागल्भ्यमुक्तिविषयेऽपि परोपकारं
जायात्मजादिसुहृदां कुशलं महत्त्वम् || १०||
धर्मक्रियाप्तिममरेन्द्रगुरुर्विधत्ते
संतानसिद्धिमवनीपतिपूजनं च |
श्लाघ्यत्वमुन्नतजनेषु गजाश्वयान-
प्राप्तिं वधूसुतसुहृद्युतिमिष्टसिद्धिम् || ११||
क्रीडासुखोपकरणानि सुवाहनाप्तिं
गोरत्मभूषणनिधिप्रमदाप्रमोदम् |
ज्ञनक्रियां सलिलयानमुपैति शौक्रयां
कल्याणकर्मबहुमानमिलाधिनाथात् || १२||
पाकेऽर्कजस्यनिजदारसुतातिरोगान्-
वातोत्तरान्कृषिविनाशमसत्प्रलापम् |
कुस्त्रीरतिं परिजनैर्वियुतिं प्रवास
माकस्मिकं स्वजनभूमिसुखार्थनाशम् || १३||
कुर्यार्दहिः क्षितिपचोरविषाग्नोशस्त्र-
भीर्तिं सुतार्तिसतिविभ्रमबन्धुनाशम् |
नीचावमाननमतिक्रमतोऽपवादं
स्थानच्युतिं पदहातिं कृतकार्यहानिम् || १४||
विधुंतुदे शुभान्विते प्रशस्तभावसंयुते
दशा शुभप्रदा तदा महीपतुल्यभूतिदा |
अभीष्टकार्यसिद्धयो गृहे सुखस्थितिर्भवे-
दचञ्चलार्थसंचयाः क्षितौ प्रसिद्धकीर्तयः || १५||
पथोनमीनालिगतस्य राहो-
र्दशाविपाके महितं च सौख्यम् |
देशाधिप्त्यं नरवाहनाप्ति-
र्दशावसाने सकलस्य नाशः || १६||
केतोर्दशायामरिचोरभूपैः
पीडा च शस्त्रक्षतमुष्णरोगः |
मिथ्यापवादः कुलदूषितत्वं
वह्नेर्भयं प्रोषणमात्मदेशात् || १७||
अथ तरणिदशायां क्रौर्यभूपालयुद्धै-
र्धनमनलचतुष्पात्पीडनं नेत्रतापः |
उदरदशनरोगः पुत्रदारार्तिरुच्चै-
र्गुरुजनविरहः स्याद्भृत्यनाशोऽर्थहानिः || १८||
शिशिरकरदशायां मन्त्रदेवद्विजोर्वी-
पतिजनितविभूतिः स्त्रीधनक्षेत्रसिद्धिः |
कुसुमवसनभूषागन्धनानारसाप्ति-
भर्वति खलविरोधः स्वक्षयो वातरोगः || १९||
क्षितितनयदशायां क्षेत्रवैरक्षितिश-
प्रतिजनितविभूतिः स्यात्पशुक्षेत्रलाभः |
सहजतनयवैरं दुर्जनस्त्रीषुसक्ति-
दर्हनरुधिरपित्तव्याधिरर्थोपहानिः || २०||
असुरवरदशायां दुःस्वभावोऽथवा स्या-
दतिगहनगदार्तिः सूनुनार्योर्विनाशः |
विषभयमरिपीडावीक्षणोद्धर्वाङ्गीरोगः
सुहृदि कृषविरोधो भूपतेर्द्वेषलाभः || २१||
अमरगुरुदशायामम्बराद्यर्थसिद्धिः
परिजनपरिवारप्रौढिरत्यर्थमानः |
सुतधनसुहृदाप्तिः साधुवादाप्तपूजा
भवति गुरुवियोगः कर्णरोगः कफार्तिः || २२||
रवितनयदशायां राष्टपीडाप्रहार-
प्रतिजनितविभूतिः प्रेष्यवृद्धाङ्गनाप्तिः |
पशुमहिषवृषाप्तिः पुत्रदारप्रपीडा
पवनकफगुदार्तिः पादहस्ताङ्गतापः || २३||
शशितनयदशायां शश्वदाचार्यसिद्धि-
र्द्विजजनितधनाप्तिः क्षेत्रेगोवाजिलाभः |
मनवरसुरपूजा वित्तसंधातसिद्धिः
प्रभवति मरुदुष्णश्लेष्मरोगप्रपीडा || २४||
शिखिजनितदशायां शोकमोहोऽङ्गनाभिः
प्रभुजनपरिपीडा वित्तनाशोऽपराधः |
प्रभवति तनुभाजां स्वीयदेशा-
दृशनचरणरोगः श्लेष्मन्तापनं च || २५||
भृगुतनयदशायामङ्गनारत्नवस्त्र-
द्यतिमिधिधनभूषावाजिशय्यासनाप्तिः |
क्रयकृषिजलयानप्राप्तवित्तागमो वा
भवति गुरुवियोगो बान्धवातिर्मनोरुक् || २६||