फलदीपिका/त्रयोविंशोऽध्यायः (प्रष्टकवर्गः)

← अध्यायः २२ ज्योतिषम्
फलदीपिका
अध्यायः २४ →

प्रष्टकवर्ग
गोचरग्रहवशान्मनुजानां यच्छुभाशुभफलाम्युपलब्ध्यै |
अष्टवर्ग इति यो महदुक्तस्तत्प्रसाधनमिहाभिदधेऽहम् || १||
आलिख्य सम्यग्भुवि राशिचक्रं ग्रहस्थितिं तज्जननप्रवृत्तम् |
तत्तद्ग्रहर्क्षात्क्रमशोऽष्तवर्गं प्रोक्तं करोत्यक्षविधानमत्र || २||
पुत्रीवंसाहिधनिकेऽर्ककुजार्कजेभ्यो
मुक्ताव्वके सुरगुरोर्भृगुजात्तथाश्रीः |
ज्ञाद्गोमतीधनपरा रविरिष्टदोब्जात्-
गीतोन्नयेप्युदयभाल्लघुतान्नपात्रे || ३||
गीतासौ जनके रवेः कलितसान्निष्के तुषारद्युतेः
भौमाछ्रीगुणिते धनस्य युगवन्मासाब्दनित्ये बुधात् |
नीवात्कौरवसज्जनस्य भृगुजाद्गूढात्मसिद्धाज्ञया
मन्दाद्वाणचये तनीर्गतिनये चन्द्रः शुभो गोचरे || ४||
तीक्ष्णांशोर्गणितानके शिशिरगोर्लाक्षाय भूमेः सुतात्
पुत्रीवासजनाय चन्द्रतनयाद्गोमेतके गीष्पतेः |
तन्नाकारि सितात्तदा कुरुशनेः कोवासदाधेनुको
लग्नात्स्वात्कलितं नयेत् क्षितिसुतः क्षेमप्रदो गोचरे || ५||
सौम्याद्योगशतं धनैः कुरुरवेर्मोषाधिकश्रीर्गुरोः
तेजो यत्र यमारयोः पुरवसन्दिग्धेनये भार्गवात् |
पुत्रो गर्भमहान्धके परभृतां दानाय लग्नात्सुधा-
मूर्तेः प्रावृषि जानकी शशिसुतस्त्वत्र स्थितश्चेच्छुभः || ६||
मार्तान्डात्करलाभसज्जधनिके चन्द्राद्रुमेसालिके
भौमात्किं प्रभुसूदनाय कुरवः शिक्षाधनाढ्ये बुधात् |
पुत्री गर्भसदानके सुरगुरोः स्वल्लक्ष्मिचन्द्रे शनेः
श्रीमन्तो धनिकाः सितात्करिविशेषे सिद्धिनित्यं तनोः || ७||
जात्यां श्रीस्तु रवेर्विधोः पुरगवामन्दोल्लिपुत्रे तनोः
पौरे लाभमदालिके कुरुलवं मोहे धनेढ्ये भृगोः |
लोभस्ताल्लिपरे कुजाद्रविसुतान्गर्भं महाब्धौ नये
ज्ञालक्ष्मीचुल्लके गुरोर्मदधताढ्योऽसौ भृगुः सौख्यदः || ८||
रवेर्यात्रावीथीजनय शशिनो लक्षय शनेः
गुणेस्तुत्यो भौमाद्गणितनिकरोऽसौ शुभकरः |
शताकारे जीवात्तदधनपरे ज्ञादुदयभात्
कलाभूतानम्ये भृगुज चयखे सूर्यतनयः || ९||
इति निगदितमिष्टं नेष्टमन्यद्विशेषा-
दलिकफलविपाकं जन्मिनां तत्र दद्युः |
उपचयगृहमित्रस्वोच्चगैः पुष्टमिष्टं
त्वपचयगृहनीचारातिगैर्नेष्टसम्पत् || १०||
कृवाष्टवर्ग द्युसदां क्रियादि-
ष्वक्षैर्विंहीने मृतिरेकबिन्दोः |
नाशो व्ययो भीतिभयार्थनारी-
श्रीराज्यसिद्धिः क्रमशः फलानि || ११||
तत्तद्ग्रहाधिष्ठितसर्वराशीं-
स्तत्संज्ञितं लग्नमिति प्रकल्प्य |
तेभ्यः फलान्यष्टविधान्यभूवं-
स्तत्तद्गृहाद्भा ववशाद्वदन्तु || १२||
तत्तद्ग्रहर्क्षाशकतुल्यभांश
स्थिता ग्रहाश्चारवशादिदानीम् |
तथैव तद्भावसमुत्थितानि
फलानि कुर्वन्ति शुभाशुभानि || १३||
कृतेऽष्तवर्गे सति कारकर्क्षात्-
यद्भावमुक्ताङ्कमुपैति खेटः |
तद्भावपुष्टिं सशुभोऽशुभो वा
करोत्यनुक्ते विपरीतमेव || १४||
एकत्र भावे बहवो यदानी-
मुक्ताङ्कगाश्चारवशाद्व्रजन्ति |
पुष्णन्ति तद्भावफलानि सम्यक्
तत्कारकात्तत्तनृपूर्वभावे || १५||
बिन्दौ स्थिते तत्फलसिद्धिकाल
विनिर्णयाय प्रहितेऽष्टवर्गे |
भान्यष्टधा तत्र विभज्य कक्षा
क्रमेण तेषां फलमाहुरन्ये || १६||
प्रस्ताराष्टकवर्गः
आलिख्य चक्रं नव पूर्वरेखा
याम्योत्तरस्था दश च त्रिरेखाः |
प्रस्तारकं षण्णवतिप्रकोष्ठं
पङ्क्त्यष्टकं चाष्टकवर्गजं स्यात् || १७||
होराशशीबोधनशुक्रसूर्य-
भौमामरेन्द्राचिंतभानुपुत्राः |
याम्यादिपङ्क्त्यष्टकराशिनाथाः
क्रमेण तत्बिन्दुफलप्रदाः स्युः || १८||
राश्य्ष्टभागप्रथमांशकाले
शनिर्द्वितीये त्य् गुरुः फलाय |
कक्षाक्रमेणैवमिहान्त्यभाग-
काले विलग्नं फलदं प्रदिष्टम् || १९||
सर्वग्रहाणां प्रहितेऽष्टवर्गे
तत्कालराशिस्थितबिन्दुयोगे |
अष्टाक्षसंख्याधिकविन्दवश्वेत्
शुभं तदुने व्यसनं क्रमेण || २०||
यावन्तस्तुहिनरुचेः शुभाङ्कसंस्था
यावन्तः शुभभवने हिमद्युतेर्वा |
इत्थं तद्विदितमिहाधिके च तेभ्यः
स्वस्त्यूने विपदिति सूचितं परेषाम् || २१||
कर्तुः स्वजन्मसमयावसथग्रहाणां
कृत्वाष्टवर्गकथिताक्षविधानमत्र |
बह्वक्षयोगवशतः शुभराशिमास-
भावग्रहस्थितिषु कर्मशुभं विदध्यात् || २२||
पापोऽपि स्वगृहस्थश्चेद्भाववृद्धिं करोत्यलम्|
नीचारातिगृहस्थश्चेत्कुर्याद्भावक्षयं ध्रुवम् || २३||
स्वोच्चस्थोऽपि शुभो भावहानिं दुःस्थानपो यदि |
सुस्थानपश्चेत् स्वोच्चस्थः पापी भावानुकूल्यकृत् || २४||