फलदीपिका/द्वादशोऽध्यायः (पुत्रभावफलम्)

← अध्यायः ११ ज्योतिषम्
फलदीपिका
अध्यायः १३ →

             
पुत्रभाव फल
सुस्था विलग्नशशिनोः सुतभेशजीवाः
सुस्थाननाथशुभदृष्टियुते सुतर्क्षे |
लग्नात्मपौ यदियुतौ च मिथः सुदृष्टौ
क्षेत्रे परस्परगतौ यदि पुत्रसिद्धिः || १||
लग्नामरेड्यशशिनां सुतभेषु पापै-
र्युक्तेक्षितेष्वथ शुभैरयुतेक्षितेषु |
पापोभयेषु सुतभेषु सुतेश्चरेषु
दुःस्थानगेषु न भवन्ति सुताः कर्थचित् || २||
पापे स्वर्क्षगते सुते तनयभाक् तस्मिन् सपापे पुनः
पुत्राः स्युर्बहुलाः शुभस्वभवने सोग्रे सुते पुत्रह |
संज्ञां चाल्पसुतर्क्षमित्यलिबृषस्त्रीसिंहहभानां विदुः
तद्राशौ सुतभावगेऽल्पसुतवान् कालान्तरेऽसाविति || ३||
सूर्ये चाल्पसुतर्क्षगे निधनगे मन्दे कुजे लग्नगे
लग्नाष्टव्यय्गैः शनीड्यरुधिरैश्चाल्पात्मजर्क्षे सुते |
चन्द्र लाभगते गुरुस्थितसुतस्थाने सपापे भवे-
ल्लग्नेऽनेकखगानन्विते तनयभाक्कालान्तरे यत्नतः || ४||
सूर्ये नान्युते सुतर्क्षसहिते चन्द्रस्य गेहे स्थिते
भौमे वा भृगुजेऽपि वा सति सुतप्राप्ति द्वितीयस्त्रियाम् |
मन्दे वा बहुपुत्रवाञ्च्छशिनि वा सौम्येऽपि वाल्पात्मजो
देवेड्ये बहुदारिका शशिगृहे तद्वत्सुताधिपेष्ठिते || ५||
सुखास्तदशमस्थितैरशुभकाव्यशीतांशुभिर्-
व्ययाष्टतनयोदयेष्वशुभगेषु वंशक्षयः |
मदे कविविदौ मतौ गुरुरसद्भिरंबुस्थितैः
सुते शशिनि नैधनव्ययतनुस्थपापैरपि || ६||
पापे लग्ने लग्नपे पुत्रसंस्थे
धीशे वीर्ये वेश्मनीन्दावपुत्रः |
ओजर्क्षेशे पुत्रगे सूर्यदृष्टे
चन्द्रे पुत्रक्लेशभाक् स्यादसूनुः || ७||
मान्दं सुतर्क्षे यदि वाऽथबौधं
मान्द्यर्कपुत्रान्वितवीक्षितं चेत् |
दत्तात्मजः स्यादुदयास्तनाथ-
संबन्धहीनो विबलः सुतेशः || ८||
नीचारिपूढोपगते सुतेशे
रिःफारिरन्ध्राधिपसंयुते वा |
सुतस्य नाशः कथितोऽत्र तज्ज्ञैः
शुभैरदृष्टे सुतभे सुतेशे || ९||
सुतनाथजीवकुजभास्करेषु वै
पुरुषंशकेषु च गतेषु कुत्रचित् |
मुनयो वदन्ति बहुपुत्रतं तदा
सुतनाथवीर्यवशतः सुपुत्रताम् || १०||
पुंराश्यंशेऽधीस्वरे पुंग्रहेन्द्रै-
र्युक्ते दृष्टे पुंग्रहे पुंप्रसुतिः |
स्त्रीराश्यांशे स्त्रीग्रहैर्युक्तदृष्टे
स्त्रीणां जन्म स्यात्सुतर्क्षे सुतेशे || ११||
बलयुक्तौ स्वगृहांशेष्वर्कसितावुपचयर्क्षगौ पुंसाम् |
स्त्रीणां वा कुजचन्द्रौ यदा तदा संभवति गर्भः || १२||
अशत्रुनिचारिनवांशकैः सुते
सुतेशयुक्तैरपि तैस्तथाविधैः |
सुतर्क्षगैर्वा गुरुभादिनांशकात्सुते
फलैः पुत्रमितिर्विचिन्त्यते || १३||
जीवेन्दुक्षितिजस्फुटैक्यभवने युग्मे च युग्मांशके
स्त्रीणां क्षेत्रेबलं वदन्ति सुतदं मिश्रे प्रयासात्फलम्
भास्वच्छुक्रगुरुस्फुटैक्यभव नेप्योजांशकेऽप्योजभे
पुंसां बीजबलं सुतप्रदमिमं मिश्रे तु मिश्रं वदेत् || १४||
पञ्चाघ्नाच्छशिनः फुटादिशुहतं भानुस्फुटं शोधये-
न्नीत्वा तत्र तिथिं सिते शुभतिथौ पुत्रोऽस्त्ययत्नादपि |
कृष्णे नास्ति सुतस्तिथेर्बलवशाद्ब्रूयाद्द्वंयोः पक्षयोः
दर्शे च्छिद्रतिथौ च विष्टिकरणे न स्यात् स्थिराख्ये सुतः || १५||
विष्टिः स्थिरं वा करणं यदि स्यात्
कृष्णं जयेत् पौरुषसूक्तमन्त्रैः |
पष्ठ्यां गुहार्धनमत्र कार्यं
यजेच्चतुर्थ्यां किल नागराजं || १६||
रामायणस्य श्रवणं नवम्यं
यद्यष्टमी चेच्छ्रवणव्रतं च |
चतुर्दशी चेद्यादि रुद्रपूजा
स्याद्द्वादशी चेत्समृतमन्नदानम् || १७||
तृप्ति पितॄणामिह पञ्चदश्यां
कृष्ंए दशम्याः परतोऽतियत्नात् |
पक्षत्रिभागेष्वपि नागराजं
स्कन्दं च सेवेत हरी क्रमेण || १८||
पुत्रेशो रिपुनीचगोऽस्तमयगो रिःफाष्टमारिस्थित
स्तद्वत्पुत्रगृहस्थितोऽपि यदि वा दुःस्थानपस्तद्वशात् |
पुत्राभावनिदानमेव कथयेत् तत्खेचराक्रान्तभ-
प्रोक्तैर्दैवतभूरुहैरपि मृगैः सन्तानहेतु वदेत् || १९||
द्रोहाच्छंभुसुपर्णयोर्नहि सुतः शापात्पितॄंआंरवे
रिन्दोर्मतृसुवासिनीभगवतीकोपान्मनोदोषतः |
स्वग्रामस्थितद्वतागुहरिपुज्ञात्युत्थदोषात्कुजे
शापाद्वालकृताद्विलालवधतः श्चीविष्णुकोपादूबुधे || २०||
पारंपर्यसुरप्रियद्विजगुरुद्रोहात्फलाढ्यद्रु म-
च्छेदाद्देवगुरौ तथा सति भृगौ पुष्पद्रुमच्छेदनात् |
साध्वीगोकुलजातदोषवशतो यक्ष्यादिकामेन सा
मन्देऽश्वत्थवधाद्रुषा पितृपतेः प्रेतैः पिशाचादिभिः || २१||
स्वर्भानौ सुतगे सुतेशसहिते सर्पस्य शापात्तथा
केतौ ब्राह्मणशापतश्च गुलिके प्रेतोथशापं वदेत् |
शुक्रेन्दू गुलिकान्वितौ यदि वधूगोहत्तिमाहुः सुते
जीवो वाथ शिखी समान्दिरिह चेद्भूदेवत्या.सुतः || २२||
एवं हि जन्मसमये बहुपूर्वजन्म-
कर्मार्जितं दुरितमस्य वदन्ति तज्ज्ञाः |
तत्तद्ग्रहोक्तजपदानशुभक्रिया-
भिस्तद्दोषशान्तिमिह शंसतु पुत्रसिध्द्यै || २३||
सेतुस्नानं कीर्तनं सत्कथायाः
पूजां शंभोः श्रीपतेः सद्व्रतानि |
दानं श्चाद्धं कर्जनागप्रतिष्टां
कुर्यदेतैः प्राप्नुयात्सन्तर्ति सः || २४||
लग्नास्तपुत्रपतिजीवदशापहारे
पुत्रेक्षकस्य सुतगस्य च पुत्रसिद्धिः
पुत्रेशराशिमथवा यमकण्टकर्क्षं
जीवेगते तनयसिद्धिरथांशभे वा || २५||
लग्नाधीशः पुत्रनाथेन योगं
स्वोच्चे स्वर्क्षेचारगत्या समेति |
पुत्रप्राप्तिः स्यात्तदा लग्ननाथः
पुत्रर्क्षं वा याति धीशाप्तभं वा || २६||
विलग्नकामात्मजनायकानां योगात्समानीय दशां महाख्याम् |
सुतस्थतद्वीक्षकतत्पतीनां दशापहारेषु सुतोद्भवः स्यात् || २७||
सुतपतिगुर्वोरथवा तद्युक्तराश्यंशकाधिपानां वा |
बलसहितस्य दशायामपहारे वा सुतप्राप्तिः || २८||
जीवे तु जीवात्मजनाथभशक-
त्रिकोणगे पुत्रजनिर्भवेन्नृणाम् |
अथान्यशास्त्रेण च जन्मकालतो
निरूपयेत्सन्ततिलक्षणं बुधः || २९||
जन्मनक्षत्रनाथस्य प्रत्ययर्क्षर्धिपस्य च
स्फुटयोगं गते जीवे त्रिकोणे वा सुतोद्भवः || ३०||
निषेकलग्नाद्दिनपस्तृतीये
राशौ यदा चारवशादुपैति |
आधानलग्नादथवा त्रिकोणे रवौ यदा जन्म वदेन्नराणाम् || ३१||
आधानल्ग्नात्सुतभेशजन्म
भाग्येऽपि वा पुण्यवशाच्च वाच्यं |
आधनलग्ने शुभदृष्टियोगे
दीर्घयुरैश्वर्ययुतो नरः स्यात् || ३२||
तत्कालेन्दुद्वादशांशे मेषात्तावति भेऽपि वा |
तस्मात्तावति भे वापि जन्मचन्द्रं वदेद्बुधः || ३३||
प्रश्नात्मजस्वीकरणोपनीतिकन्याप्रदानाभिनवार्तवेषु |
आधानकालेऽपि च जन्मतुल्यं फलं वदेञ्जन्मविलग्नतश्च || ३४||