← अध्यायः १६ बृहज्जातकम्
अध्यायः १७
वराहमिहिरः
अध्यायः १८ →

अथ चन्द्रराशिशीलाध्याय: ।। १७ ।।

वृत्ताताम्रदृगुष्णशाकलघुभुक् क्षिप्र प्रसादोऽटन:
कामी दुर्बलजानुस्थिरधन: शूरोऽङ्गनावल्लभ: ।।
सेवाज्ञ: कुनखी व्रणाङ्कितशिरा मानी सहोत्थाग्रज:
शवत्या पाणितलेऽङ्कितोऽतिचपलस्तोये च भीरु: क्रिये ।। १७.१ ।।

कान्त: खेलगति: पृथूरुवदन: पृष्ठास्यपार्श्वाङ्कित-
स्त्यागी क्लेशसह: प्रभु: ककुदवान्कन्याप्रज: श्लेष्मल: ।।
पूर्बेर्बन्धुधुनात्मजैर्विरहित: सौभाग्ययुक्त: क्षमी
दीप्ताग्नि: प्रमदाप्रिय: स्थिरसुहृन्मध्यान्त्यसौख्यो गवि ।। १७.२ ।।

स्त्रीलोल: सुरतोपचारकुशलस्ताम्रेक्षण: शास्त्रविद्-
दूत: कुञ्चितमूर्द्धज: पटुमतिर्हास्येङ्गितद्यूतवित् ।।
चार्वाङ्ग: प्रियवाक्प्रभक्षणरुचिर्गीतप्रियो नृत्यवित्
क्लौवैर्याति रतिं समुन्नतनसश्चन्द्रे तृतीयर्क्षगे ।। १७.३ ।।

आवक्रद्रुतग: समन्नतकटि: स्त्रीनिर्जित: सत्सुहृद्-
दैवज्ञ: प्रचुरालय: क्षयधनै: संयुज्यते चन्द्रवत् ।।
ह्रस्व: पीनगल: समेति च वशं साम्ना सुहृद्वत्सल-
स्तोयोद्यानरत: स्ववेश्मसहिते जात: शशाङ्कै नर: ।। १७.४ ।।

तीक्ष्ण: स्थूलहनुर्विशालवदन: पिङ्गेक्षणोऽल्पात्मज:
स्त्रीद्वेषी प्रियमांसकानननग: कुप्यत्यकार्ये चिरम् ।।
क्षुत्तृष्णोदरदन्तमानसरुजा सम्पीडितस्त्यागवान्
विक्रान्त: स्थिरधी: सुगर्वितमना मातुर्विधेयोऽर्कभे ।। १७.५ ।।

व्रीडामन्थरचारुवीक्षणगति: स्त्रस्तांसबाहु: सुखी
श्लक्ष्ण: सत्यरत: कलासु निपुण: शास्त्रार्थविद्धार्मिक: ।।
मेधावी सुरतप्रिय: परगृहैर्वित्तैश्च संय्युज्यते
कन्यायां परदेशग: प्रियवचा: कन्याप्रजोऽल्पात्मज: ।। १७.६ ।।

देवब्राह्मणसाधुपूजनरत: प्राज्ञ: शुचि: स्त्रीजित:
प्रांशुश्चोन्नतनासिक: कृशुचलद्गात्रोऽटनोऽनोर्थान्वित: ।।
हीनाङ्ग: क्रयविक्रयेषु कुशलो देवद्विनामा सरुक्
बन्धूनामुपकारकृद्विरुषितस्त्यक्तस्तु तै: सप्तमे ।। १७.७ ।।

पृथुलनयनवक्षा वृत्तजङ्घोरजानुर्जननकगुरवियुक्त शैशवे व्याधितश्च ।।
नरपतिकुलपूज्य: पिंगल: क्रूरचेष्टो झषकुलिशखगांकश्छन्नपापोऽलिजात: ।। १७.८ ।।

व्यादीर्घास्यशिरोधर: पितृधनस्त्यागी कविर्वीर्यवान्
वक्ता स्थूलरदश्रवाधरनस: कर्मोद्यत: शिल्पवित् ।।
कुव्जांस: कुनखी समांसलभुज: प्रागल्भ्यवान् धर्मविद्-
बन्धुद्विट् न बलात्समेति च वशं साम्नैकसाध्योऽश्वज: ।। १७.९ ।।

नित्यं लालयति स्वदारतनयान्धर्मध्वजोऽध: कृश:
स्वक्ष: क्षामकटिर्गृहीतवचन: सौभाग्ययुक्तोऽलस: ।।
शीतालुर्मनुजोऽटनश्च मकरे सत्त्वाधिक: काव्यकृ-
ल्लुब्धोऽगम्यजराङ्गनासु निरत: सन्त्यक्तलज्जोऽघृण: ।। १७.१० ।।

करभगल: शिरालु: खरलोमशदीर्घतनु: पृथुचरणोरुपष्ठजघनास्यकटिर्जरठ: ।।
परवनितार्थपापनिरत: क्षयवृद्धियुत: प्रियकुसुमानुलेपनसुहृद्घटजोऽध्वसह: ।। १७.११ ।।

जलपरधनभोक्ता दारवासोऽनुरक्त: समरुचिरशरीरस्तु ङ्गनासो बृहत्क: ।।
अभिभवति सपत्नान् स्त्रीजितश्चारुदृष्टिर्द्युतिनिधिधनभोगी पण्डितश्चान्त्यराशौ ।। १७.१२ ।।

बलवति राशौ तदधिपतौ च स्वबलयुत: स्याद्यदि तुहिनांशु: ।।
कथितफलाकमविनालदाता शशिवदतोऽन्येप्यनुपरिचिन्त्या: ।। १७.१३ ।।

इति श्रीवराहमिहिराचार्यप्रणीते बृहज्जातके चन्द्रराशिशीलाध्याय: सम्पूर्ण: ।। १७ ।।