← अध्यायः ४ बृहज्जातकम्
अध्यायः ५ - जन्माध्यायः
वराहमिहिरः
अध्यायः ६ →

अथातो जन्मविधिर्नामाध्यायो व्याख्यायते । तत्रादावेव पितु: सन्निधावसन्निधौ वा जात इत्यनुष्टुभाह--
पितुर्जात: परोक्षस्य लग्नमिन्दावपश्यति ।।
विदेशस्थस्य चरभे मध्याद् भ्रष्टे दिवाकरे ।। ५.१ ।।

उदयम्भेऽपि वा मन्दे कुजे वास्तं समागते ।।
स्थिते वान्त: क्षपानाथे शशाङ्कसुतशुक्रयो: ।। ५.२ ।।

शशाङ्के पापलग्ने वा वृश्चिकेशत्रिभागगे ।।
शुभै: स्वायस्थितैर्जात: सर्पस्तद्वेष्टितोऽपि वा ।। ५.३ ।।

चतुष्पादगते भानौ शेषैर्वीर्यसमन्वितै: ।।
द्वितनुस्थैश्च यमलौ भवत: कोशवेष्टितौ ।। ५.४ ।।

सिंहागजगोभिरुदये सूते नालेन वेष्टितो जन्तु: ।।
लग्ने कुजेऽथ सौरे राश्यंशसमानगात्रेषु ।। ५.५ ।।

न लग्नमिन्दुं च गुरुनिंरीक्षते न वा शशाङ्कं रविणा समागतम् ।।
सपापकोऽर्केण युतोऽथवा शशी परेण जातं प्रवदन्ति निश्चयात् ।। ५.६ ।।

क्रूरर्क्षगतावशोभनौ सूर्याद्द्यूननवात्मजस्थितौ ।।
बद्धस्तु पिता विदेशग: स्वे वा राशिवशादथो पथि ।। ५.७ ।।

पूर्णे शशिनिं स्वराशिगे सौम्ये लग्नगते शुभे सुखे ।।
लग्ने जलजेऽस्तगेऽपि वा चन्द्रे पोतगता प्रसूयते ।। ५.८ ।।

आप्योदयमाप्यग: शशी सम्यूर्ण: समवेक्षतेऽथवा ।।
मेषूरणबन्धुलग्नग: स्यात्सूति: सलिले न संशय: ।। ५.९ ।।

उदयोडुपयोर्व्ययस्थिते गुप्त्यां पापनिरीक्षते यमे ।।
अलिकर्कियुते विलग्नगे सौरे शीतकरोक्षितेऽवटे ।। ५.१० ।।

मन्देऽब्जगते विलग्नगे बुधसूर्येन्दुनिरीक्षते क्रमात् ।।
क्रीडाभवने सुरालये सोषरभूमिषु च प्रसूयते ।। ५.११ ।।

नृलग्नगं र्प्रेक्ष्य कुज: श्मशाने रम्ये सितेन्दू गुरुरग्निहोत्रे ।।
रविर्नरेन्द्रामरगोकुलेषु शिल्पालये ज्ञः प्रसवं करोति ।। ५.१२ ।।

राश्यंशसमानगोचरे मार्गे जन्म चरे स्थिरे गृहे ।।
स्वर्क्षांशगते स्वमन्दिरे बलयोगात्फलमंशकर्क्षयो: ।। ५.१३ ।।

आरार्कजयोस्त्रिकोणगे चन्द्रेऽस्ते च विसृज्यतेऽम्बया ।।
दृष्टेऽमरराजमन्त्रिणा दीर्घायु: सुखभाक्च स स्मृत: ।। ५.१४ ।।

पापेक्षिते तुहिनगावुदये कुजेऽस्ते त्यक्तो विनश्यति कुजार्कंजयोस्तथाये ।।
सौम्येऽपि पश्यति तथाविधहस्तमेति सौम्येतरेषु परहस्तगतोऽप्यनायु: ।। ५.१५ ।।

पितृमातृगृहेषु तद्बलात्तरुशालादिषु नीचगै: शुभै: ।।
यदिनैकगतैस्तु वीक्षितौ लग्नेन्दू विजने प्रसूयते ।। ५.१६ ।।

मन्दर्क्षांशे शशिनि हिबुके मन्ददृष्टेऽब्जगे वा तद्युक्ते वा तमसि शयनं नीचसंस्थैश्च भूमौ ।।
यद्वद्राशिर्व्रजति हरिजं गर्भमोक्षस्तु तद्वत् पापैश्चन्द्रस्मरसुखगतै: क्लेशमाहुर्जनन्या: ।। ५.१७।।

स्नेह: शशाङ्कादुदयाच्च वतिर्दीपोऽर्कयुक्तर्क्षवशाच्चराद्य: ।।
द्वारं च तद्वास्तुनि केन्द्रसंस्थैर्ज्ञेयं ग्रहैवीर्यसमन्वितैर्वा ।। ५.१८ ।।

जीर्णं संस्कृतमर्कजे क्षितिसुते दग्धं नवं शीतगौ
काष्ठाढ्यं च दृढं रवौ शशिसुते तन्नैकशिल्प्युदभवम् ।।
रम्यं चित्रयुतं नवं च भृगुजे जीवे दृढं मन्दिरं
चक्रस्थैश्च यथोपदेशरचनां सामन्तपूर्वां वदेत् ।। ५.१९ ।।

मेषकुलीतुलालिघटै: प्रागुत्तरतो गुरुसौम्यगृहेषु ।।
पश्चिमतश्र वृषेण निवासो दक्षिणभागकरौ मृगसिंहौ ।। ५.२० ।।

चन्द्रलग्नान्तरगतैग्रहै: स्युरुपसूतिका: ।।
बहिरन्तश्च चक्रार्धे दृश्यादृश्येऽन्यथापरे ।। ५.२२ ।।

लग्ननवांशपतुल्यतनु: स्याद्वीर्ययुतग्रहतुल्यतनुर्वा ।।
चन्द्रसमेतनवांशवर्ण: कादिविलग्नविभक्तभगात्र: ।। ५.२३ ।।

स्ते कण्ठांसकबाहुपार्श्वहृदयक्रोडानि नाभिस्तत: ।
वस्ति: शिश्नगुदे ततश्च वृषणावूरू ततो जानुनी जङ् घाङ् घ्रीत्युभयत्र वाममुदितैर्द्रेष्काणभागैस्त्रिधा ।। ५.२४ ।।

तस्मिन्पापयुते व्रणं शुभयुते दृष्टे च लक्ष्मादिशेत्
स्वर्क्षांशे स्थिरसंयुतेषु सहज: स्यादन्यथागन्तुक: ।
मन्देश्मानिलजोऽग्निशस्त्रविषजो भौमे बुधे भूर्भव:
सूर्ये काष्ठ चतुष्पदेन हिमगौ शृङ्ग्यब्जोऽन्यै शुभम् ।। ५.२५ ।।

समनुपतिता यस्मिन्भागे त्रय: सबुधा ग्रहा
भवति नियमात्तस्यावाप्ति: शुभेष्वशुभेषु वा ।।
व्रणकृदशुभ: षष्ठे देहे तनोर्भसमाश्रिते ।
तिलकमशकृद्दृष्ट: सौम्यैर्युतश्च स लक्ष्मवान् ।। ५.२६ ।।

इति श्रीवराहमिहिराचार्यप्रणीते बृहज्जातके जन्मविधिनामाध्याय: सम्पूर्ण: ।। ५ ।।