← अध्यायः ५८ बृहत्संहिता
अध्यायः ५९
वराहमिहिरः
अध्यायः ६० →

५९ प्रतिमाप्रतिष्ठापनाध्यायः ।।

 दिशि याम्यायां[क्.सौम्यायां] कुर्यादधिवासनमण्डपं बुधः प्राग्वा ।
 तोरणचतुष्टययुतं शस्तद्रुमपल्लवच्छन्नम् ।। ५९.०१ ।।

 पूर्वे भागे चित्राः स्रजः पताकाश्च मण्डपस्यौक्ताः ।
 आग्नेय्यां दिशि रक्ताः कृष्णाः स्युर्याम्यनैरृत्योः[क्.नैरृतयोः] ।। ५९.०२ ।।

 श्वेता दिश्यपरस्यां वायव्यायां तु पाण्डुरा एव ।
 चित्राश्चौत्तरपार्श्वे पीताः पूर्वोत्तरे कार्याः[क्.कोणे] ।। ५९.०३ ।।

 आयुःश्रीबलजयदा दारुमयी मृण्मयी[क्.मृन्मयी] तथा प्रतिमा ।
 लोकहिताय मणिमयी सौवर्णी पुष्टिदा भवति ।। ५९.०४ ।।

 रजतमयी कीर्तिकरी प्रजाविवृद्धिं करोति ताम्रमयी ।
 भूलाभं तु महान्तं शैली प्रतिमाअथ वा लिङ्गम् ।। ५९.०५ ।।

 शङ्खुउपहता प्रतिमा प्रधानपुरुषं कुलं च घातयति ।
 श्वभ्रौपहता रोगानुपद्रवांश्च क्षयम्[क्.अक्षयान्] कुरुते ।। ५९.०६ ।।

 मण्डपमध्ये स्थण्डिलं उपलिप्यऽस्तीर्य सिकतयाअथ कुशैः ।
 भद्रासनकृतशीर्षौपधानपादां न्यसेत्प्रतिमाम् ।। ५९.०७ ।।

 प्लक्षाश्वत्थौदुम्बरशिरीषवटसम्भवैः कषायजलैः ।
 मङ्गल्यसंज्ञिताभिः सर्वाउषधिभिः कुशऽद्याभिः ।। ५९.०८ ।।

 द्विपवृषभौद्धत[क्.उद्धृत]पर्वतवल्मीकसरित्समागमतटेषु ।
 पद्मसरःसु च मृद्भिः सपञ्चगव्यैश्च तीर्थजलैः ।। ५९.०९ ।।

 पूर्वशिरस्कां स्नातां सुवर्णरत्नाम्बुभिश्च ससुगन्धैः ।
 नानातूर्यनिनादैः पुण्याहैर्वेदनिर्घोषैः ।। ५९.१० ।।

 ऐन्द्र्यां दिशिइन्द्रलिङ्गा मन्त्राः प्राग्दक्षिणे +अग्निलिङ्गाश्च ।
 वक्तव्या[क्.जप्तव्या] द्विजमुख्यैः पूज्यास्ते दक्षिणाभिश्च ।। ५९.११ ।।

 यो देवः संस्थाप्यस्तन्मन्त्रैश्चानलं द्विजो जुहुयात् ।
 अग्निनिमित्तानि मया प्रोक्तानिइन्द्रध्वजौत्थाने[क्.उच्छ्राये] ।। ५९.१२ ।।

 धूमऽकुलो +अपसव्यो मुहुर्मुहुर्विफुलिङ्गकृन्न शुभः ।
 होतुः स्मृतिलोपो वा प्रसर्पणं चाशुभं प्रोक्तम् ।। ५९.१३ ।।

 स्नातां अभुक्तवस्त्रां स्वलङ्कृतां पूजितां कुसुमगन्धैः ।
 प्रतिमां स्वास्तीर्णायां शय्यायां स्थापकः कुर्यात् ।। ५९.१४ ।।

 सुप्तां *सगीतनृत्यैर्जागरणैः[क्.सुनृत्यगीतैर्जागरकैः] सम्यगेवं अधिवास्य ।
 दैवज्ञसम्प्रदिष्टे काले संस्थापनं कुर्यात् ।। ५९.१५ ।।

 अभ्यर्च्य कुसुमवस्त्रानुलेपनैः शङ्खतूर्यनिर्घोषैः ।
 प्रादक्षिण्येन नयेदायतनस्य प्रयत्नेन ।। ५९.१६ ।।

 कृत्वा बलिं प्रभूतं सम्पूज्य ब्राह्मणांश्च सभ्यांश्च ।
 दत्त्वा हिरण्यशकलं विनिक्षिपेत्पिण्डिकाश्वभ्रे । ५९.१७ ।।

 स्थापकदैवज्ञद्विजसभ्यस्थपतीन्विशेषतो +अभ्यर्च्य ।
 कल्याणानां भागी भवतिइह परत्र च स्वर्गी ।। ५९.१८ ।।

विष्णोर्भागवतान्मगांश्च सवितुः शम्भोः सभस्मद्विजान्
मातॄणां अपि मण्डलक्रमविदो[क्.मातृमण्डलविदो] विप्रान्विदुर्ब्रह्मणः ।
शाक्यान्सर्वहितस्य शान्तमनसो नग्नान्जिनानां विदुर्
ये यं देवं उपाश्रिताः स्वविधिना तैस्तस्य कार्या क्रिया ।। ५९.१९ ।।

 उदगयने सितपक्षे शिशिरगभस्तौ च जीववर्गस्थे ।
 लग्ने स्थिरे स्थिरांशे सौम्यैर्धीधर्मकेन्द्रगतैः ।। ५९.२० ।।

 पापैरुपचयसंस्थैर्ध्रुवमृदुहरितिष्यवायुदेवेषु ।
 विकुजे दिने +अनुकूले देवानां स्थापनं शस्तम् ।। ५९.२१ ।।

 सामान्यं इदं समासतो लोकानां हितदं मया कृतम् ।
 अधिवासनसन्निवेशने सावित्रे पृथगेव विस्तरात् ।। ५९.२२ ।।