न राज्यमर्हामि नृपतिर्वोस्तु शन्तनुः।
तथेत्युक्त्वाभ्यसिञ्च्यंस्ताः प्रजा राज्याय शन्तनुः॥१॥
ततोभिषेके कौरव्ये वनं देवापिराविशत्।
न ववर्षाथ पर्जन्यो राज्ये द्वादश वै समाः॥२॥
ततोभ्यगच्छद्देवापिं प्रजाभिः सह शन्तनुः।
प्रसादयामास चैनं तस्मिन्धर्मव्यतिक्रमे॥३॥
शिशिक्ष चैनं राज्येन प्रजाभिः सहितस्तदा।
तमुवाचाथ देवापिः प्रह्वं तु प्राञ्जलिस्थितम्॥४॥
न राज्यमहमर्हामि त्वग्दोषोपतेन्द्रियः।
याजयिष्यामि ते राजन् वृष्टिकामेज्यया स्वयम्॥५॥
ततस्तं तु पुरोधत्त आर्त्विज्याय स शन्तनुः।
स चास्य चक्रे कर्माणि वार्षिकाणि यथाविधि॥६॥
बृहस्पते प्रतीत्यृग्भिर् ईजे चैव बृहस्पतिम् ।
द्वितीययास्य सूक्तस्य बोधिते जातवेदसा ।। ७ ।।
आस्ये ते द्युमतीं वाचं दधामि स्तुहि देवताः ।
ततः सोऽस्मै ददौ प्रीतो वाचं देवीं तथा च सः ।। ८ ।।
ऋग्भिश्चतसृभिर्देवाञ् जगौ वृष्ट्यर्थमेव तु ।
अग्निं च सूक्तशेषेण कमैन्द्रं सूक्तमुत्तरम् ।। ९ ।।
इन्द्र दृह्येति विश्वेषाम् उदित्यृत्विकस्तुतिः परम् ।
शक्तिप्रकाशनेनैषां विनियोगोऽत्र कीर्त्यते ।। १० ।।
प्रेतीतिहाससूक्तं तु मन्यते शाकटायनः ।
यास्को द्रौघणमैन्द्रं वा वैश्वदेवं तु शौनकः ।। ११ ।।
आजावनेन भार्म्यश्व इन्द्रासोमौ तु मुद्गलः ।
अजयद्वृषभं युक्त्वा ऐन्द्रं च द्रुघणं रथे ।। १२ ।।
युध्यन् संख्ये जयं प्रेप्सुरे ऐन्द्रोऽप्रतिरथो जगौ ।
आशुरैन्द्रमप्वा देवो अमीषामित्यृचि स्तुता ।। १३ ।।
चतुर्थी बार्हस्पत्या स्यान् नाकुले च महानिति ।
द्व्रृचस्तु मारुतः प्रेतेत्य् ऐन्द्री वा ब्रह्म यत्परम् ।। १४ ।।
तत्रानिरुक्तसूक्तादाव् ऋगेका सूर्यमर्चति ।
घर्मपराश्चतस्रस्तु सवितारमभीति या ।। १५ ।।
सूक्तशेषस्य षळृचः सूर्यायचन्द्रमसौ सह ।
तुष्टावेन्द्रमसावीति अष्टकोऽस्मात्परेण तु ।। १६ ।।
कौत्सः कदा वसो सूक्तं दुर्मित्रो नाम नामतः ।
सुमित्रश्चैव नाम स्याद् गुणार्थमितरत्पदम् ।। १७ ।।
[१]भूतांशस्तु प्रजाकामः कर्माणि कृतवान्पुरा ।
न हि लेभे प्रजाः काश्चित् कश्यपो मुनिसत्तमः ।। १८।।
उवाच भार्या भूतांशं सुतानिच्छसि यावतः ।
तावतो जनयिष्यामि देवता द्वन्द्वश स्तुहि ।। १९ ।।
तमभ्ययुस्तु सर्वाणि द्वन्द्वानि स्तुतिकाम्यया ।
तान्यवेक्ष्याथ तच्चक्रे नासत्यौ सूक्तभागिनौ ।। २० ।।
तदेतदन्ततो भावाद् आश्विनं सूक्तमुच्यते ।
न ह्यस्मिन्देवतालिङ्गं प्रागन्त्याद्दृश्यते पदात् ।।२१।।
सूक्तेन तु परेणात्र स्वयमाविरभूदिति ।
आत्मानमेव तुष्टाव प्राजापत्याथ दक्षिणा ।। २२ ।।
दातॄनत्र स्तुतानेके दक्षिणानां वदन्ति तु ।
दातृत्वाद्दक्षिणानां च भोजाश्चतसृभि स्तुताः ।। २३ ।।
असुरा पणयो नाम रसापारनिवासिनः ।
गास्तेऽपजहुरिन्द्रस्य न्यगूहंश्च प्रयत्नतः ।। २४ ।।
बृहस्पतिस्तथापश्यद् दृष्ट्वेन्द्राय शशंस च ।
प्राहिणोत्तत्र दूत्येऽथ सरमां पाकशासनः ।। २५ ।।
[२]किमीत्यत्रायुजाभिस्तां पप्रच्छुः पणयोऽसुराः ।
कुतः कस्यासि कल्याणि किंवा कार्यमिहास्ति ते ।।२६।।
अथाब्रवीत्तान्सरमा दूत्यैन्द्री विचराम्यहम् ।
युष्मान्व्रजं चान्विष्यन्ती गाश्चैवेन्द्रस्य पृच्छतः ।। २७ ।।
विदितत्वेन्द्रस्य दूतीं ताम् असुराः पापचेतसः ।
ऊचुर्मा सरमे गास्त्वम् इहास्माकं स्वसा भव ।। २८ ।।
विभजामो गवां भागं माहिता ह ततः पुनः ।
सूक्तस्यास्यान्त्यया चर्चा युग्माभिस्त्वेव सर्वदाः ।।२९।।
साब्रवीन्नाहमिच्छामि स्वसृत्वं वा धनानि वा ।
पिबेयं तु पयस्तासां गवां यास्ता निगूहथ ।। ३० ।।
असुरास्तां तथेत्युक्त्वा तदाजह्रुः पयस्ततः ।
सा स्वभावाच्च लौल्याच्च पीत्वा तत्पय आसुरम् ।।३ १।।
परं संवननं हृद्यं बलपुष्टिकरं ततः ।
शतयोजनविस्ताराम् अतरत्तां रसां पुनः ।। ३२ ।।
यस्याः पारे परे तेषां पुरमासीत्सुदुर्जयम् ।
पप्रच्छेन्द्रश्च सरमां कच्चिद्गा दृष्टवत्यसि।।३३।।
सा नेति प्रत्युवाचेन्द्रं प्रभावादासुरस्य तु ।
तां जघान पदा क्रुद्धः उद्गिरन्ती पयस्ततः ।। ३४ ।।
जगाम सा भयोद्विग्ना पुनरेव पणीन्प्रति ।
पदानुसारिपद्धत्या रथेन हरिवाहनः ।। ३५ ।।
गत्वा जघान च पणीन् गाश्च ताः पुनराहरत् ।
[३]तेऽवदन्वैश्वदेवं तु ब्रह्मजाया जुहूर्जगौ ।। ३६ ।।
जामदग्नं [४]समिद्धोऽद्य आप्रीसूक्तमतः परम् ।
युगपद्वै व्रजन्तं तं वैरूपा ऋषयस्त्रिभिः ।। ३७ ।।
इन्द्रं प्रतिजगुः सूक्तैः पणीन्प्रति [५]मनीषिणः ।
वैश्वदेवं परं सूक्तं [६]घर्मेत्येकेऽत्र तु स्तुतान् ।। ३८ ।।
देवानिन्द्रं च मन्यन्ते छन्दांस्यग्निं च मध्यमम् ।
आग्नेयं [७]चित्र इत्येतज् जगादर्षिरुपस्तुतः ।। ३९ ।।
[८]पिबेन्द्रं स्तौति [९]नेत्यन्नं [१०]राक्षोघ्नाग्नेयमुत्तरम् ।
[११]इतिवै लाबमैन्द्रं [१२]तद् आप्त्याः षष्ठ्यां निपातिताः ।।४०।।
प्राजापत्यमथाग्नेयं वैन्यमित्यनुपूर्वशः ।
वरुणेन्द्राग्निसोमानाम् इमं न इति संस्तवः ।। ४१ ।।
चतस्रस्त्वत्र सूक्तादाव् आग्निरात्मस्तवं जगौ ।
स्तुतः सोमस्तु षष्ठ्या च नवम्या च पदैस्त्रिभिः ।।४२।।
वारुण्यस्त्वितरास्तिस्र ऐन्द्रमेवोत्तमं पदम् ।
[१३]अहं वाक्सूक्तमर्यम्णो मित्रस्य वरुणस्य च ।। ४३ ।।
[१४]न तं [१५]रात्र्याः परं सूक्तं वैश्वदेवं [१६]ममेति यत् ।
नमस्ते वैद्युतं सूक्तम् आशीर्वाद परं तु यत् ।। ४४ ।।
यां कल्पयन्ति नोऽरयः कृत्यानाशनमात्मनः ।
हिरण्यस्तुतिरायुष्यं नासद्यत्परमेष्ठिनः ।। ४५ ।।
वदन्ति भाववृत्तं तद् यो यज्ञ इति चोत्तरम् ।
अपैन्द्रमत्र त्वाश्विन्यौ चतुर्थी पञ्चमी स्मृते।।४६।।
मैत्रावरुणमीजानं प्रथमायामृचि स्तुताः ।
अर्धर्चे द्यौश्च भूमिश्च अश्विनौ चोत्तरे ततः ।। ४७ ।।
प्रों ष्वैन्द्रे वैश्वदेव्यृक् तु नकिर्देवा मिनीमसि ।
यस्मिन्वृक्ष इति त्वस्मिन् द्युस्थान स्तूयते यमः ।।४८।।
केश्यग्निं कैशिनं सूक्तम् उत देवाः परं तु यत् ।
देवानामत्र चाद्या स्याद् वातदेवस्तृचः परः ।। ४९ ।।
त्रायतां वैश्वदेव्यृक् तु शेषस्त्वब्दैवतः परः ।
स्यादेतद्विश्वभैषज्यं रपसो वा विनाशनम्।।५०।।
[१७]भूमिर्लाक्षं परं सूक्तं [१८]तवैन्द्रं सूक्तमुत्तरम् ।
[१९]सूर्यरश्मिरिति त्वस्मिन् सावित्रः प्रथमस्तृचः ।। ५१ ।।
आत्मा स्तुतः परोक्षस्तु गन्धर्वेणोत्तरे तृचे ।
इन्द्रो वैष निपातेन अथवा सूर्य उच्यते ।। ५२ ।।
सूक्तेऽस्मिन्देवतास्तिस्र एता एव प्रकीर्तिताः ।
आग्नेयं त्वग्ने तवेति वाग्ने अच्छेति यत्परम् ।। ५३ ।।
आग्नेयं वैश्वदेवं च अयमित्यत्र तु द्वृचाः ।
शार्ङ्गाश्चत्वार ऋषयो अग्निमार्चन्पृथक्पृथक् ।। ५४ ।।
आश्विनं त्यं चिदित्येतद् अयमैन्द्रं ततः परम् ।
इमां खनामीति सूक्तम् इन्द्राणी यत्स्वयं जगौ ।।५५।।
तदौपनिषदं षट्कं भाववृत्तं प्रचक्षते ।
उत्तानपर्णां पाठां तु स्तौति सूक्ते महौषधिम् ।। ५६ ।।
पतिसंवननी त्वन्त्यान्याः सपत्न्यपनोदिकाः ।
अरण्यानीत्यरण्यान्या स्तुतिरैन्द्रे श्रदुत्तरे ।। ५७ ।।
सावित्रं सविता यन्त्रैः समिद्धश्चित्समिध्यसे ।
आग्नेयं श्रद्धया श्राद्धं मेधासूक्तमतः परम् ।। ५८ ।।
आग्नेयमा सूरेत्वेतच् छास ऐन्द्रे ततः परे ।
सोम एकेभ्य इत्येतद् भाववृत्तं प्रचक्षते ।। ५९ ।।
यदरायीत्यलक्ष्मीघ्नं तत्र चत्तो इति द्वृचे ।
प्राधान्याद्वा निपाताद्वा स्तूयते ब्रह्मणस्पतिः ।। ६० ।।
इन्द्रश्चैव यदित्यस्यां विश्वे देवाः परीत्यृचि ।
आग्नेयं चाग्निमित्येतद् वैश्वदेवमिमा नु कम् ।। ६१ ।।
इन्द्रः प्राधान्यतस्त्वत्र विश्वैर्देवैः सह स्तुतः ।
आदित्यैश्च मरुद्भिश्च तथारूपं हि दृश्यते ।। ६२ ।।
सूर्यो न इति सौर्यं तु यत्त्वेतदुदसाविति ।
पौलोमी स्वान्गुणांस्तत्र सपत्नीनां च शंसति ।। ६३ ।।
ऐन्द्रं तीव्रस्य मुञ्चामि भैषज्यं यक्ष्मनाशनम् ।
राजयक्ष्महणं सूक्तं प्राजापत्यं तदुच्यते ।। ६४ ।।
ऐन्द्राग्नं मन्यते यास्क एके लिङ्गोक्तदैवतम् ।
राक्षोघ्नाग्नेयमित्युक्तं यत्त्वेतद्ब्रह्मणेति तु ।। ६५ ।।
स्रवतामपि गर्भाणां दृष्टं तदनुमन्त्रणम् ।
वैन्यं तु वेनस्तत्पश्यद् अक्षीभ्यां यक्ष्मनाशनम् ।। ६६।।
दुःस्वप्नघ्नमपेहीति निपातीन्द्रोऽग्निरेव च ।
आसीदृषिर्दीर्घतपाः कपोतो नाम नैर्ऋतः ।। ६७ ।।
अकरोत्कपोतस्तस्याष्ट्र्याम् अग्निधाने पदं किल ।
स तमात्महितैर्वाक्यैः कपोतं स्तुतवानृषिः ।। ६८ ।।
देवा इति तु सूक्तेन प्रायश्चित्तार्थमुच्यते ।
ऋषभं मा सपत्नघ्नं येनेदमिति मानसम् ।। ६९ ।।
तुभ्येत्यृषी ददृशतुर् ऐन्द्रं गायिनभार्गवौ ।
वरुणो विधातानुमतिर् धाता सोमो बृहस्पतिः ।।७०।।
षळेता देवतास्तत्र तृतीयायामृचि स्तुताः ।
वातस्येति परेणास्तौद् अनिलः पितरं स्वकम् ।।।।७१।।
मयोभूरिति यत्सूक्तम् अपश्यच्छबर ऋषिः ।
नानारूपाः पयस्विन्यो गावस्तत्र तु संस्तुताः ।। ७२ ।।
विभ्राट् सौर्यं त्वं त्यमैन्द्रम् आ याहीत्युषस स्तुतिः ।
आ त्वा राज्ञेऽभिषिक्ताय द्वे सूक्ते चानुमन्त्रणे ।।७३।।
प्र व इत्युत्तरं ग्राव्णां ददर्श स्तुतिमार्बुदिः ।
यत्त्वतः परमाग्नेयं तत्रार्भव्यृक् प्र सूनवः ।। ७४ ।।
ऋषिर्जगौ पतंगस्तु पतंगमिति यत्परम् ।
तत्सौर्यमेके मन्यन्ते मायाभेदं तथापरे ।। ७५ ।।
मायाभेदे द्वितीयायां पाक् स्तुतेत्याह शौनकः ।
देवी बिभर्ति मनसा या वाचं विदितां सतीम् ।।७६।।
तयमू षु तार्क्ष्यदैवत्यं सूक्तं स्वस्त्ययनं विदुः ।
उदैन्द्रे वैश्वदेवं तु प्रथश्चेति च यत्परम् ।। ७७ ।।
आत्मप्रभावमाचख्युस् तत्राद्या ऋषयस्त्रयः ।
रथंतरं यथा स्तोत्रं स्तोत्रं चैव यथा बृहत् ।। ७८ ।।
यथा च संभूतो धर्मः सवितुश्चोपलक्ष्यते ।
बृहस्पतिरिति त्वस्मिन् स्तुतः सूक्ते बृहस्पतिः ।।७९।।
आशिषो यजमानस्य केचिदेतां स्तुतिं विदुः ।
प्राजापत्यस्य यत्सूक्तम् अपश्यं त्वा प्रजावतः ।। ८० ।।
प्रत्यृचं देवता स्तौति लिङ्गैरेवात्र लक्षिताः ।
आशिषः पुत्रकामस्य प्रथमा हि वदत्यथ ।। ८१ ।।
द्वितीया पुत्रकामायास् तृतीयात्मस्तवं त्वृषेः ।
यद्विष्णुरिति सूक्तं तु वैश्वदेवं प्रचक्षते ।। ८२ ।।
तस्मिन्स्वदारगर्भार्थम् ऋषिराशास्त आशिषः ।
परं तु नेजमेषेति गर्भार्थं वा तदुच्यते ।।८३।।
अस्यै मे पुत्रकामायै गर्भमा धेहि यः पुमान् ।
आशिषो योगमेतं हि सर्वर्गर्धेन मन्यते ।। ८४ ।।
एकारमनुकम्पार्थे नाम्नि स्मरति माठरः ।
आख्याते भूतकरणं वाष्कला आव्ययोरिति ।। ८५ ।।
माहित्रं यन्महि त्रीणाम् आदित्यानां स्तुतिं विदुः ।
वरुणार्थममित्राणाम् आदित्येष्वितरेषु तु ।। ८६ ।।
एत एव त्रयो देवा स्तुताः स्वल्पेष्वतोऽन्यथा ।
शान्त्यर्थं सूक्तमेतद्धि पावनं चैव वै श्रुतम् ।
यातामपि स्वस्त्ययने दृष्टं तदनुमन्त्रणम् ।। ८७ ।।
उलोऽस्तौत्पितरं वातं वात आग्नेयमुत्तरम् ।
विस्पष्टं जातवेदस्यं प्रेति दाशतयीषु तु ।। ८८ ।।
यत्किञ्चिदन्यत्राग्नेयं जातवेदस्यमुच्यते।
आयं गौरिति यत्सूक्तं सार्पराज्ञा स्वयं जगौ ।। ८९ ।।
तस्मात्सा देवता तत्र सर्यूमेके प्रचक्षते ।
मुद्गलः शाकपूणिश्च आचार्यः शाकटायनः ।। ९० ।।
त्रिस्थानाधिष्ठितां वाचं मन्यन्ते प्रत्यृचं स्तुताम् ।
भाववृत्तं परं सूक्तं ददर्शाथाघमर्षणः ।। ९१ ।।
परं न विद्यते यस्माच् छान्त्यै वा पावनाय वा ।
यथाश्वमेधः ऋतुराट् सर्वरिप्रप्रणोदनः ।। ९२ ।।
तथाघमर्षणं ब्रह्म सर्वरिप्रप्रणोदनम् ।
तदादीनीति यच्चातः संज्ञानं ज्ञानसंस्तवः ।। ९३ ।।
चतुर्थं यत्तु नैर्हस्त्यं तत्सपत्ननिबर्हणम् ।
संसमित्प्राध्वराणां चेत्य् आग्नेय्यावेव ते स्मृते ।।९४।।
उशना वरुणश्चेन्द्रश् चाग्निश्च सविता स्तुताः ।
संज्ञाने प्रथमस्यां तु द्वितीयस्यामथाश्विनौ ।। ९५ ।।
तृतीया चोत्तमे च द्वे आशिषोऽभिवदन्ति ताः ।
इन्द्रः पूषा सपत्नघ्ने द्वितीयस्यामृचि स्तुतौ ।। ९६ ।।
देवानामितराः प्रोक्ता आशीर्वादपराश्च याः ।
संसं संज्ञानमित्येते परं संवननं विदुः ।। ९७ ।।
महानाम्न्य ऋचो गुह्यास् ता एन्द्र्यश्चैव यो वदेत् ।
सहस्रयुगपर्यन्तम् अहर्ब्राह्मं स राध्यते ।। ९८ ।।
तृचाधमं याज्ञिकाः सूक्तमाहुस्
तस्मिन्स्तुतौ दृश्यन्ते याः सूक्तभाजः ।
प्रधानमुक्तं किल देवता याः
सूक्तभाजः सर्वदा शौनकेन ।। ९९ ।।
ऐन्द्रीर्ऋचो महानाम्नीस्तु विद्यात्
तथा हि इष्टं ब्राह्मणे सूक्तशब्दः ।
प्रधानमुक्तं किल देवता याः
सूक्तभाजः सर्वदा शौनकेन ।। ९९ ।।
ऐन्द्रीर्ऋचो महानाम्नीस्तु विद्यात्
तथा हि इष्टं ब्राह्मणे सूक्तशब्दः ।
न दृश्यते सूक्तवादो निवित्सु
यथा प्रैषेष्वाह सूक्ताभिधानम् ।। १०० ।।
सूक्तैकदेशा इति तान्प्रतीयाद्
अन्याश्च कुन्त्याः पदशो विशास्ता ।
यथैतशो देवनीथादिसंज्ञा
कुन्तापे तत्सर्वमेकं हि सूक्तम् ।। १०१ ।।

पुरीषपदमासां तु प्रथमं स्यात्प्रजापतेः ।
आग्नेयमैन्द्रं वैष्णवं पौष्णं चैव तु पञ्चमम् ।। १०२ ।।
अग्नेः प्रयाजानुयाजाः प्रैषा ये च हवींषि च ।
यद्दैवतं हविस्तु स्यात् प्रैषास्तद्दैवताश्च ते ।। १०३ ।।
निविदां निगदानां च स्वैः स्वर्लिङ्गैश्च देवताः ।
निगदेन निगद्यन्ते याश्च कल्पानुगा ऋचः ।। १०४ ।।
अग्नेरेव तु गायत्र्य उष्णिहः सवितुः स्मृताः ।
अनुष्टुभस्तु सोमस्य बृहत्यस्तु बृहस्पतेः ।। १०५ ।।
पंक्त्यस्त्रिष्टुभश्चैव विद्यादैन्द्र्यश्च सर्वशः ।
विश्वेषां चैव देवानां जगत्यो यास्तु काश्चन । । १०६ ।।
विराजश्चैव मित्रस्य स्वराजो वरुणस्य च ।
इन्द्रस्य निचृतः प्रोक्ता वायोश्च भुरिजः स्मृतः ।। १ ०७।।
विषये यस्य वा स्यातां स्यातां वा वायुदेवते ।
यास्त्वतिछन्दसः काश्चित्ताः प्रजापतिदेवताः ।। १ ०८।।
विच्छन्दसस्तु वायव्या मन्त्राः पादैश्च ये मिताः ।
पौरुष्यो द्विपदाः सर्वा ब्राह्म्य एकपदाः स्मृताः ।।१ ०९।।
समस्ता ऋच आग्नेय्यो वायव्यानि यजूंषि च ।
सौर्याणि चैव सामानि सर्वाणि ब्राह्मणानि च ।। ११ ०।।
वैश्वदेवो वषट्कारो हिंकारो ये यजामहे ।
रूपं वज्रस्य वाक्पूर्वं स्वाहाकारोऽग्निदेवता ।। १११ ।।
देवानां च पितॄणां च नमस्कारः स्वधैव च ।
क्रुष्टो मूर्धानि विज्ञेयस् तालव्यः प्रथमः स्वरः ।। ११ २।।
द्वितीयस्तु भ्रुवोर्मध्ये तृतीयः कर्णसंश्रितः ।
चतुर्थो नासिकाग्रे स्याद् औरसो मन्द्र उच्यते ।
मन्द्रकर्षणसंयुक्तम् अतिस्वारं प्रशंसति ।। ११३ ।।

वदन्ति देवताः क्रुष्टं मनुष्याः प्रथमं स्वरम् ।
द्वितीयं पशवः सर्वे गन्धर्वाप्सरसः स्वरम् ।। ११४ ।।
अण्डजाः पक्षिणः सर्पाश् चतुर्थमुपभुञ्जते ।
मन्द्रं पिशाचा रक्षांसि असुराश्चोपभुञ्जते ।। ११५ ।।
अतिस्वारस्तु सर्वस्य जङ्गमस्थावरस्य च ।
वैश्वदेवः स्वरः क्रुष्टो नित्यं यो मूर्ध्नि तिष्ठति ।।१ १ ६।।
तालव्यः प्रथमः साम्नां स्वर आदित्यदैवतः ।
स्वरो द्वितीयः साध्यानां भ्रुवोर्देशं समाश्रितः ।। १ १७।।
आश्विनस्तु तृतीयोऽत्र स्वरः कर्णौ समाश्रितः ।
चतुर्थस्त्वत्र वायव्यो नासिक्यः स्वर उच्यते ।। १ १८।।
पञ्चमस्तु स्वरः प्रोक्तश् चाक्षुषः सूर्यदैवतः ।
यस्तु सामस्वरः षष्ठः स सौम्यो मन्द्र उच्यते ।। १ १९।।
विकर्षेण तु मन्द्रस्य युक्तोऽतिस्वार्य उच्यते ।
स मैत्रावरुणा ज्ञेयो मन्द्रस्थानसमाहितः ।। १२० ।।
सामस्वराणां सप्तानाम् एतो देवा इहोदिताः ।
त्रयाणामितरेषां तु लोकाधिपतयस्त्रयः ।।१२१ ।।
वाग्देवत्योऽथवाग्नेयः थस्तावश्चैव सामसु ।
उद्गीथोपद्रवावैन्द्रौ स्यातां वा वायुदेवतौ ।। १२२ ।।
सौर्यः स्यात्प्रतिहारोऽत्र निधनं वैश्वदेवतम् ।
हिङ्कारप्रणवाभ्यां तु पुरस्तादेव कीर्तनात् ।। १२३ ।।
इति व्यस्तसमस्तानां मन्त्राणामिह दैवतम् ।
देवताविदवेक्षेत प्रयोगे सर्वकर्मणाम् ।।१२४।।
सप्तर्षयो वसवश्चापि देवा अथर्वाणो भृगवः सोमसूर्याः ।
पथ्या स्वस्ती रोदसी चोक्तमन्त्रे कूहूर्गुङ्गूरदितिर्धेनुदघ्न्या ।।
असुनीतिरिळा चाप्त्या विधातानुमतिर्ह या ।
आङ्गिरोभिः सहैताः स्युर् उक्तमन्त्राश्च देवताः ।।१२६।।
वैश्वानरो हि सुपर्णो विवस्वान्
प्रजापतिर्द्यौः सुधन्वा नगोह्यः ।
अपांनपादर्यमा वातजूतिर्
इळस्पतिश्चापि रथस्पतिश्च ।। १२७ ।।
ऋभवः पर्जन्यः पर्वता ग्नाश्च
दक्षो भगो देवपत्नीर्दिशश्च ।
आदित्या रुद्राः पितरोऽथ
साध्या निपातिनो वैश्वदेवेषु सर्वे ।। १२८।।
अनुक्रान्ता देवताः सूक्तभाजो
हविर्भाजश्चोभयथा निपातैः ।
अप्येवं स्यादुभयथान्यथा वा
न प्रत्यक्षमनृषेरस्ति मन्त्रम् ।। १२९ ।।
योगेन दाक्ष्येण दमेन बुद्ध्या
बाहुश्रुत्येन तपसा नियोगैः ।
उपास्यास्ताः कृत्स्नशो देवता या
ऋचो ह यो वेद स वेद देवान् ।
यजूंषि यो वेद स वेद यज्ञान्
सामानि यो वेद स वेद तत्त्वम् ।। १३ ०।।
मन्त्राणां देवताविद्यः प्रयुङ्क्ते कर्म कर्हिचित् ।
जुषन्ते देवतास्तस्य हविर्नादेवताविदः ।। १३१ ।।
अविज्ञानप्रदिष्टं हि हविर्नेहेत दैवतम् ।
तस्मान्मनसि संन्यस्य देवतां जुहुयाद्धविः ।। १३२ ।।
स्वाध्यायमपि योऽधीते मन्त्रदैवतविच्छुचिः ।
स सत्त्रसदिव स्वर्गे सत्त्रशद्भिरपीड्यते ।। १३३ ।।
नियमोऽयं जपे होमे ऋषिश्छन्दोऽथ दैवतम् ।
अन्यथा चेत्प्रयुञ्जानस् तत्फलाच्चात्र हीयते ।। १३४ ।।
ऋषिछन्दोदैवतादि ज्ञानं यज्ञादिषु श्रुतम् ।
तदाश्रित्य प्राणदृष्टिर् विषितात्रेति गम्यताम् ।। १ ३५।।
अविदित्वा ऋषिं छन्दो दैवतं योगमेव च ।
योऽध्यापयेज्जपेद्वापि पापीयाञ्जायते तु सः ।। १३६ ।।
अर्थेप्सवः खल्वृषयश् छन्दोभिर्देवताः पुरा ।
अभ्यधावन्निति छन्दो मध्ये त्वाहुर्महर्षयः ।। १३७ ।।
ऋषिं तु प्रथमं ब्रूयाद् छन्दस्तु तदनन्तरम् ।
देवतामथ मन्त्राणां कर्मस्वेवमिति श्रुतिः ।। १३८ ।।
आधारं व्याप्यनाधारं विविच्यात्मानमात्मनि ।
ईक्षमाणो शुभौ संधिम् ऋचोदैवतवित्पठेत् ।। १३९ ।।
स ब्रह्यामृतमत्यन्तं योनिं सद्सतोध्रुवम् ।
महच्चाणु च विश्वेशं विशति ज्योतिरुत्तमम् ।। १४०।।



  1. ऋ. १०.१०६
  2. १०.१०८.१
  3. १०.१०९
  4. १०.११०
  5. १०.१११
  6. १०.११४
  7. १०.११५
  8. १०.११६
  9. १०.११७
  10. १०.११८
  11. १०.११९
  12. १०.१२०
  13. १०.१२५
  14. १०.१२६
  15. १०.१२७
  16. १०.१२८
  17. खिल ४.७.१
  18. १०.१३८
  19. १०.१३९
"https://sa.wikisource.org/w/index.php?title=बृहद्देवता/अध्यायः_८&oldid=400728" इत्यस्माद् प्रतिप्राप्तम्