बृहद्दैवज्ञरञ्जनम्/विषयानुक्रमणिका

अथ बृहदैवज्ञरञ्जनस्य विषयानुक्रमणिका ।
विषयाः
1.प्रथमं ज्योतिःशास्त्रप्रशंसा प्रकरणम् ।
मंगलाचरणम्
ज्योतिःशास्त्रप्रवृत्तिः
वेदांगत्वनिरूपणम्
ब्राह्मणपाठेधिकारः
वेदांगत्वाच्छूद्राद्यध्ययने निषेधः
विप्रवाक्यप्रशंसा
2. द्वितीयं दैवज्ञलक्षणं प्रकरणम् ।
दैवज्ञलक्षणम्
दैवज्ञदोषाः
दैवज्ञप्रशंसा
नक्षत्रसूचिलक्षणम्
3. तृतीयं कालादिमानं प्रकरणम् ।
वर्षैकमध्ये दिनसंख्या
पितृदिनस्योदयास्तकालानाह
संवज्ज्ञपनम्
शकानयनम्
ईसवीशकानयनम्
हिजरीशकानयनम्
फसलीशकानयनम्
वंगलाशकानयनम्
कृतयुगादिसंवत्
षट् शककारकाः
मेदिनीमानम्
आर्यावर्तमानम्
मध्यदेशमानम्
ब्रह्मांडमानम्
पृथ्वीमध्यतो चंद्रसूर्योच्चमानम्
ग्रहाणां बिंबमानम्
ग्रहाणां मानम्
अनेक कालज्ञानम्
नवधा मानम्
4. चतुर्थं संवत्सरप्रकरणम् ।
सौरमानेन प्रभवाद्यलक्षणम्
संवत्सरनामानि
बाष्पोत्पत्तिः
5. पञ्चमं वर्षाप्रकरणम्
वायुपरीक्षा
सद्योवृष्टिलक्षणं प्रश्नं च
त्रिनाडीचक्रम्
सप्तनाड्यः
6. षष्ठं फलकुसुमलताप्रकरणम्
आर्द्रादिनक्षत्राणां जलवर्षणे फलम्
7. सप्तमं ग्रहाणां योगकथनं प्रकरणम्
योगकथनम्
8. अष्टमं ग्रहाणामुत्पातकथनं प्रकरणम् ।
ग्रहाणामुत्पातः
9. नवम परिवेषादि प्रकरणम् ।
परिवेषादिकथनम्
10. दशमं निर्घातप्रकरणम् ।
निर्घातलक्षणम्
11. एकादशं इन्द्रधनुः प्रकरणम् ।
इन्द्रधनुः प्रकारः
12. द्वादशं भूमिकंपप्रकरणम् ।
भूमिकंप:
13. त्रयोदशं दिग्दाहलक्षणप्रकरणम् ।
दिग्दाहलक्षणकथनम्
14. चतुर्दशं उल्कालक्षणप्रकरणम् ।
उल्काप्रकारः
15.पंचदशं वर्षेश निर्णयप्रकरणम् ।
विंशोपकानयनम्
क्षुदानयनम्
प्रकारांतरेण क्षुदानयनम्
उग्रत्वाद्यानयनम्
शलभाद्यानयनम्
प्रकारांतरम् ...
अथोद्भिज्जादिप्राण्यानयनम्
धर्मानयनम् .....
प्रकारांतरम्
सुभिक्षादिज्ञानम्
वर्तमानसंवत्सरस्य नामसंख्यांकात् सुभिक्षादिज्ञानम्
वर्षस्यात्र शुभाशुभविचारः .....
शकात्सुभिक्षादिज्ञानम्
शकाद्वृष्टिज्ञानम् .....
16. षोडशमयनप्रकरणम् ।
अयनकथनम्
17. सप्तदशं ऋतुप्रकरणम् ।
ऋतूनामधिपाः
18. अष्टादशं मासप्रकरणम् ।
चतुर्विधा मासाः
19. एकोनविंशं अधिमासप्रकरणम् ।
असंक्रान्तिमासोधिमासः
20. विंशं क्षयमासप्रकरणम् ।
क्षयमासः
21. एकविंशं पक्षप्रकरणम् |
पक्षप्रकारः
22. द्वाविंशं तिथिप्रकरणम् ।
तिथिप्रशंसा
23. त्रयोविंशं वारप्रकरणम् ।
वारकथनम्
24. चतुर्विंशं नक्षत्रप्रकरणम्
नक्षत्राणां देवतामानम्
नक्षत्रे वृक्षोत्पत्ति-
नक्षत्रव्यूहः
पुष्यस्यैव प्रशंसा
चन्द्रस्य शकटभेदसमयः
धनिष्ठादिपंचकविचारः
अथेंधनकरणम्
तत्स्थापनचक्रम्
त्रिपुष्करद्विपुष्करयोगौ तत्फलं चाह
25. पञ्चविंशं योगप्रकरणम् ।
पातानयनम्
26. षड्विंशं करणप्रकरणम् ।
बवादीनां कथनम्
27. सप्तविंशं चन्द्रप्रकरणम्
प्रत्यहं चंद्रस्योदयास्तकालानयनम्
चंद्रशृंगोन्नतिज्ञानम्
षट्त्रिंशदवस्था निरूपणम्
28. अष्टाविंशं ताराप्रकरणम्
तारालक्षणम् ..
29. एकोनत्रिंशं लग्नप्रकरणम्
लग्नकालः
30. त्रिंशं मुहूर्तप्रकरणम्
मुहूर्त प्रकरणम्
भार्गव मुहूर्तोऽन्यप्रकारात्
बृहस्पतिमुहूर्ताः
शिवामुहूर्ताः
31.एकत्रिंशत्तमं संक्रांतिप्रकरणम्
संक्रांति लक्षणम्
संक्रांति तुलादानम्
संक्रांतिकालः
संक्रांतिदिने वर्ज्यम्
करणे प्रत्यवायः
भास्वदजप्रवेशलग्नं जगल्लग्नं तस्माच्छुभाशुभज्ञानम्
मनुष्याणां जन्मलग्नात्प्रतिवर्षं शुभाशुभज्ञानम्
वृषार्कप्रवेशलग्नाच्छारदान्नविचारः
मिथुनार्कप्रवेशलग्नवशाद्दृष्टिविचारः
वृश्चिकार्कप्रवेशलग्नवशाद् ग्रीष्मकान्नविचारः
वारपरत्वेन संक्रांतिफलम्
सायनमेषार्क प्रवेशविचारः
महाविषुवति मेषसंक्रांतिचक्रम्
विष्णुपदीचक्रम्
षडशीतिचक्रम्
दक्षिणायनसंक्रांतिचक्रम्
तुला जलविषुवति संक्रांतिचक्रम्
उत्तरायणमकरसंक्रांतिचक्रम्
32.द्वात्रिंशत्तमं गोचरप्रकरणम्
ग्रहाणां नामकथनम्
ग्रहाणां संज्ञाः
सौम्य पापविवेकः
पुरुषाधिपकथनम्
ग्रहाणां स्वामिनः
ग्रहाणां वाहनानि
भौमादीनां फलितैक्यगतिरिष्टभेदाः
अष्टधा गतिकारणम्
ग्रहाणामंतश्चर्यालक्षणम्
अंगविभागः
कस्मिन् कार्ये केषां ग्रहाणां बलं ग्राह्यम्
ग्रहाणामवस्था
कालबलिनः
ग्रहघातमाह
ग्रहाणां वर्णानाह
स्नाय्वादिस्वामित्वमाह
ग्रहाणां राशिभोगः
ग्रहाणां वेधस्थानमाह
गोचरे पृथक्फलानि
रविफलम्
चन्द्रफलम्
चन्द्रचक्रम्
भौमफलम्
भौमचक्रम्
बुधफलम्
बुधचक्रम्
गुरुफलम्
गुरुचक्रम्
शुक्रफलम्
शुक्रचक्रम्
शनिफलम्
शनिपादः
शनिवाहनम्
शनिचक्रम्
राहुफलम्
राहुचक्रम्
केतुफलम्
केतुचक्रम्
ग्रहाणां दोषशान्त्यर्थं स्नानौषधयः
सूर्यादीनां दानानि
दानकालः
मुद्रिकाः
त्रिशक्तिमुद्रिकाः
ग्रहस्थापनम्
सूर्यादीनां यंत्राण्यरिष्टनाशनाय धार्याणि
ग्रहाणां मंत्राः
जपस्थानमाह
ग्रहाणां समिधम्
दानविशेषः
प्रत्येकग्रहाणां दोषहरणम्...
ग्रहकृतारिष्टनिवारणाय विशेषोपायः
33.त्रयस्त्रिंशं ग्रहणप्रकरणम् ।
ग्रहणे भोजननिषेधः
ग्रहणदानप्रशंसा
अशुचे रजस्वलाया स्नानम्
पांचभौतिकस्नानम्
चूडामणियोगः
ग्रहणे दानफलम्
ग्रहणे चतुर्विंशद्वर्ज्यम्
शुभाशुभग्रहणमाह
अष्टधा मृत्युः
ग्रस्तास्ताविषये
दुष्टग्रहे स्नानार्थमौषधमाह
दुष्टग्रहणे दानम्
दानमंत्रः
दुष्टग्रहणे शांतिः
दुष्टग्रहणे स्तोत्रम्
ग्रहणापूर्वापरदिवसाः शुभे त्याज्याः
ग्रहणफलम्
34.चतुस्त्रिंशं लुप्तसंवत्सरनिर्णयप्रकरणम् ।
लुप्तसंवत्सरनिर्णयः
35.पंचत्रिंशं अकालवृष्टिप्रकरणम् ।
अकालवृष्टिः
36.षट्त्रिंशं त्याज्यप्रकरणम् ।
पृथक्फलम्
37.सप्तत्रिंशं वर्ज्यकालप्रकरणम् ।
वर्ज्यकालः
मासे शून्यराशयः
पक्षछिद्राँस्तिथयः
मासे शून्यनक्षत्राणि
अस्यापवादः
तिथिवारयोगे योगाः
दग्धा तिथयः
तिथिभोज्या कुयोगाः
भवारजा योगाः
आनंदादि योगाः
अस्य फलम्
मृत्युयोगाः
शुभाशुभयोगाः
कुलिकः
कुलिकयामार्द्धापवादः
उपकुलिकम्
कुलिकादियोगाः
अथैषां फलानि
दुष्टमुहूर्ताः
वारविषघटी
तिथिविषघटी
नक्षत्रविषघटी
अथास्य भंगः
दोषाणामपवादाः
38.अष्टत्रिंशं अपवादप्रकरणम् ।
अपवादप्रकरणम्
39.एकोनचत्वारिंशं साधप्रकरणम् ।
प्राकृताब्दलक्षणम्
वर्षसंधिः
अयनसंधिः
गोलसंधिः
संक्रांतिसंधिः
तिथिसंधिः
नक्षत्रसंधिः
अथैषामपवादः
40.चत्वारिंशं जन्ममासादीनां निर्णयप्रकरणम् ।
जन्ममासादीनां निर्णयः
जन्ममासाद्यपवादः
41.एकचत्वारिंशं एकोदरविचारप्रकरणम् ।
अथैकोदरविचारः
प्रत्युद्वाह लक्षणमाह
यमयोस्तु विशेषः
42.द्विचत्वारिंशं ज्येष्ठमासनिर्णयप्रकरणम् ।
ज्येष्ठमासविचारः
अस्यापवादः
लघुज्येष्ठयोर्विचारः
43.त्रिचत्वारिंशं सिंहस्थगुरुप्रकरणम् ।
सिंहस्थगुरुविचारः
अंशभेदेनापि वर्ज्यम्
देशभेदेनापि वर्ज्यम्
नक्षत्रभेदेन सिंहस्यगुरुविचारः
मेषार्कविशेषः
आवश्यके कृत्यम्
44.चतुश्चत्वारिंशं मकरस्थगुरुप्रकरणम् ।
मकरस्थगुरुविचारः
45.पंचचत्वारिंशं गुरुवक्रप्रकरणम् ।
गुरुवक्रदोषविचारः
46.षट्चत्वारिंशं गुर्वादित्यविचारप्रकरणम् ।
गुर्वादित्यविचारः
47.सप्तचत्वारिंशं गुरुशुक्रयोरस्तादिविचारप्रकरणम् ।
गुरुशुक्रयोः समदृष्टिविचारः
गुरोरस्तविचारः
अस्तापवादः
तीर्थादौ निषेधः
आवश्यके शान्तिः
48.अष्टचत्वारिंशं देशाचारप्रकरणम् ।
देशान्तरलक्षणमाह
49.एकोनपंचाशत्तमं संस्कारप्रकरणम् ।
षोडशसंस्काराणां नामानि
तत्रादौ गर्भाधानम्
प्रथमार्तवे मासफलम्
पक्षफलम्
तिथिफलम्
वारफलम्
नक्षत्र फलम्
योगफलम्
लग्नफलम्
वर्गफलम्
वेलाफलम्
वस्त्रफलम्
रक्तफलम्
स्थानफलम्
स्थानविशेषे अपवादः
रजस्वलाधर्मः
प्रतिमासे ऋतुयोगः
ऋतौ गर्भयोगः
प्रथमदिननिर्णयः
ज्वरितारजस्वलाशुद्धिः
रजस्वलास्नानमुहूर्तः
रजस्वलाशुद्धिमंत्रः
गर्भाधानमुहूर्ताः
लग्नशुद्धिः
अस्यापवादः
प्रतिमासे गर्भस्यावयवोत्पत्तिमासाधिपाः
मासेश्वराः
50.पंचाशत्तमं पुंसवनप्रकरणम् ।
पुंसवने गुरुमौढ्यादि
गर्भेमासाधिपाः
51.एकपंचाशत्तमं सीमंतप्रकरणम् ।
सीमन्तानन्तरवर्ज्यम्
विष्णुपूजा
52.द्विपंचाशत्तमं सूतिकागृहप्रवेशप्रकरणम् ।
सुखप्रसवोपायः
53.त्रिपञ्चाशत्तमं जातकर्मप्रकरणम् ।
जातकर्म
जातके दानविषयवाक्यम्.
जातके शौचशुद्धिः
दाने विधिनिषेधः
प्रसूतिशुद्धिदिवसाः
षष्ठीपूजनम्
लग्ननिश्चयार्थं प्राणपदम्
उदाहरणम्
गुलिकसाधनम्
उदाहरणम्
अथोपसूतिकादिज्ञानम्
जातकप्रसंगेन गंडांतादि विचारः
गण्डांतशान्तिः
अभुक्तमूलविचारः
मूलजातस्यफलम्
मूलवृक्षविचारः
मूलपुरुषविचारः
अथाश्लेषापुरुषविचारः
त्रिंशन्नाड्यात्मक फलम्
मूलजातेऽर्भकदर्शनम्
ज्येष्ठाजननविचारः
मूलसार्पजातस्यापवादः
मूलशांतिः
शतौषधिनामानि
सर्वोषधिनामानि
अथाश्लेषाशान्तिः
मानवसंहितायाम्
जेष्ठाशांतिः
एकनक्षत्रजननशान्तिः
मूर्तिदानमंत्रः
कृष्णचतुर्दशीजननशान्तिः.
सिनीवाली शान्तिः
गोप्रसवविधिः
मूर्ध्निचुम्बनमंत्रः
वैधृतिव्यतीपातशान्तिः
त्रीतरशान्तिः
यमलजननशान्तिः
दानमन्त्रः
मूर्तिदानमन्त्रः
गोमहिष्यादिप्रसवशांतिः
सूतिकास्नानम्
स्तनपानम्
सूतिकाक्वाथः
सूतिकापथ्यम्
चतुष्पंचाशत्तमं नामकर्मप्रकरणम् ।
अथावकहडचक्रम्
राशिप्रविभागमाह
55.पंचपंचाशत्तमं खट्वारोहणप्रकरणम् ।
खट्वाचक्रम्
56.षट्पंचाशत्तमं कर्णवेधप्रकरणम् ।
कर्णवेधनम्
57.सप्तपंचाशत्तमं दोलारोहणप्रकरणम् ।
दोलारोहणप्रकारः
58. अष्टपंचाशत्तमं दुग्धपानविधिप्रकरणम् ।
राहुलक्षणम्
रुद्रलक्षणम्
59.एकोनषष्टितमं दन्तोपत्तिप्रकरणम् ।
दन्तोत्पन्नशान्तिः
षष्टितमं ताम्बूलभक्षणप्रकरणम् ।
ताम्बूलभक्षणप्रकारः
61.एकषष्टितमं निष्क्रमणप्रकरणम् ।
निष्क्रमण प्रकारः
चंद्रसूर्ययोः दर्शनम्
62.द्विषष्टितमं उपवेशनप्रकरणम् ।
दत्तकपुत्रपरिग्रहविधिः
दत्तके विशेषः
तन्मुहूर्तः
63.त्रिषष्टितमं अन्नप्राशनप्रकरणम् ।
अन्नप्राशनविधिः
64.चतुष्षष्टितमं अब्दपूर्तिप्रकरणम् ।
तैलाभ्यंगः
65.पंचषष्टितमं चूडाप्रकरणम् ।
मुंडनप्रकारमाह
अस्यापवादः
66.षट्षष्टितमं दंतधावनप्रकरणम् ।
अक्षरारंभः
अनुपनीतधर्मः
67सप्तषष्टितमं व्रतबंधप्रकरणम् ।
अनध्यायः
वेदपरत्वे नक्ष विचारः
लग्नफलम्
ग्रहाणां पृथक् स्थानफलम्
68.अष्टषष्टितमं विद्यारंभप्रकरणम् ।
वेदारम्भः
69.एकोनसप्ततितमं समावर्तनप्रकरणम् ।
तत्रादौ कालविवरणम्
70.सप्ततितमं छुरिकाबंधनप्रकरणम् ।
कक्षाबंधनम्
अभिवादनप्रकारः
एकसप्ततितमं' विवाहप्रकरणम् ।
विनैव मेलापके विवाहः
विवाहे शुद्धिक्रमः
कुलपरीक्षा
गोत्रविचारः
वरपरीक्षा
कन्या परीक्षा
प्रसंगेन स्वस्यारिष्टानि
छाया पुरुषदर्शनम्
कन्यादोषानाह
वरकन्ययोः मरणयोगमाह
अस्य भंगयोगः
कन्यावैधव्योपशमनम्
जन्मर्क्षविचारः
अस्यापवादः
नामर्क्षाममेलनम्
वर्णकूटम्
हीनवर्णपरिहारः
वश्यकूटः
ताराकूटम्
योनिकूटम्
परिहारवाक्यम्
ग्रहमैत्री
अस्यापवादः
गणकूटम्
अस्यापवादः
भकूटविचारः
वैरषट्काष्टकम्
अस्यापवादः
मित्रषट्काष्टकम्
शुभनवात्मजम्
अशुभद्विर्द्वादशम्
चतुर्थदशमम्
समसप्तकम्
परिहारः
नाडी विचारः
देशभेदन व्यवस्थामाह
अथैकराशिकूटविचारः
अथैकराशिभिन्नर्क्षकूट:
एकराशौ द्विनक्षत्रपि वर्ज्यनक्षत्राण्याह
पृथग्राशावेकभेदप्रवृत्तिमाह
अथैकर्क्षे एकपादभेदे कूट:
किंचिद्विशेषः
जुजांप्रीतिः
वर्गविचारः
अस्यापवादः
दुष्टभकूटे शांतिः
सदलादिविचारः
निश्चयदानम्
वरवरणम्
कन्यावरणम्
वाग्दानोत्तरं वरमरणे विशेषः
विवाहे वाग्दानानंतरं कुलमध्ये कस्यचिन्मरणप्राप्ते विचारः
रवीज्यचन्द्रबलम्
रविबलम्
आदित्यशांतिः
चन्द्रबलम्
चन्द्रशांतिः
घातचन्द्रविचारः
गुरुबलम्
अपवादः
गुरुशान्तिः
अष्टवर्गशोधनम्
विवाहे मासशुद्धिः
कार्तिकमासे विवाहशुद्धिः
पक्षशुद्धिः
तिथिशुद्धिः
वारशुद्धिः
नक्षत्रशुद्धिः
योगशुद्धिः
विवाहलग्नशुद्धिः
अथांशशुद्धिः
विवाहे दशदोषाः
अष्टादशदोषाः
एकविंशतिदोषाः
चतुरशीतिदोषाः
पञ्चशलाका
सप्तशलाका
नक्षत्रवेधः
पादवेधः
वेधे परिहारवाक्यम्
लत्ताविचारः
लत्ताया अपवादः
पातविचारः
क्रांतिसाम्यम्
एकार्गलखार्जूरियोगः
दशयोगविचारः
अस्यापवादमाह
युतिदोषः
यामित्रदोषः
यामित्रापवादः
देशविशेषेण परिहारः
अथोपग्रहः
अस्य परिहारः
वाणविचारः
अपवादः
विवाहे वज्रपंचकम्
अस्य फलम्
अथोदयास्तशुद्धिः
सूर्यसंक्रमणाख्यदोषः
पंग्वन्धादिलग्नम्
अस्य परिहारः
अथाष्टमलग्नराशिदोषः
अस्य परिहारमाह
चतुर्थद्वादशराशिदोषः
ग्रहाणां भावफलम्
अथांशशुद्धिः
नन्दादियोगः
अथैषां फलानि
रेखादातृग्रहाः
लग्नविंशोपकाः
कर्तरियोगलक्षणम्
अथास्यभंगः
ग्रहाणां जन्मर्क्षदोषः
मर्मादिवेधः
ग्रहवशाच्छ्वशुरादि विचारः
लग्नभंगदग्रहाः
भंगदग्रहाणापमवादमाह
विवाहे अब्दाद्यनेकदोषाणामपवादमाह
गोधूलिप्रशंसा ..
संकीर्णजातीनां विवाहे नियतं कालविशेषम्
द्वितीयविवाहकालः
तृतीयविवाहकालः
पुनर्भूविवाहकालः
यमनविवाहकालः
विवाहतः प्राक्कर्तव्यकर्मणां दिनशुद्धिः
विवाहे तिलतैलादि लापनम्
कंजिकाधारणम्
मंडपादौ स्तंभनिवेशनम्
नांदीश्राद्धम्
विवाहकाले ऋतुप्राप्तायाः कन्यायाः किंकुर्वंतीत्याह
मातारजस्वलाविषये
जीर्णभांडादि
स्त्रीउपसंवेशनम्
दानविषये
72.द्विसप्ततितमं वधूप्रवेशप्रकरणम्
नक्षत्रादिशुद्धिः
पुंस्त्रीसमागममुहूर्तः
केशबंधनम्
चूडीधारणम्
अथोद्वाहानंतरं मंडपोद्वासनम्
नूतनवध्वा पाककर्ममुहूर्तः
अथालंकृतिधारणम्
73.त्रिसप्ततितमं द्विरागमनप्रकरणम् ।
प्रतिशुक्रापवादः
74.चतुःसप्ततितमं द्व्यंगप्रकरणम् ।
द्व्यंगप्रकारः
75.पंचसप्ततितमं स्वामिदर्शनप्रकरणम्
सेवाचक्रम्
76.षट्सप्ततितमं वाटिकाप्रकरणम् ।
लतागुल्मवृक्षादि रोपणे मंत्रः
77.सप्तसप्ततितमं कृषीप्रकरणम् ।
हलप्रवाहमुहूर्तः
नवयज्ञान्नभक्षणविधिः
कोल्हुचक्रम्
प्रकारान्तरम्
कूपचक्रम्
कूपारंभे नक्षत्रग्रहणम्
तडागचक्रम्
78.अथाष्टसप्ततितमं रोगप्रकरणम् ।
रोगोत्पत्तेर्दिनावधिकथनम्
प्रमेहरोगः
राजयक्ष्मा
अथापस्मारः
औषधकर्म
औषधभक्षणमुहूर्तः
प्रश्नाद्बाधाज्ञानमाह
रोगमुक्तस्नानम्
रुधिरमोक्षणम्
सर्पविद्या
सर्पदृष्टः
सर्पविषौषधिकथनम्
79.एकोनाशीतितमं दीक्षाप्रकरणम् ।
दीक्षाविचारः
80.अशीतितमं अग्न्याधानप्रकरणम् ।
अग्न्याधानविधिः
81.एकाशीतितमं अग्न्याहुतिप्रकरणम् ।
अथाहुतिज्ञानम्
अथाग्नेरंगज्ञानम्
82.द्व्यशीतितमं राज्याभिषेकप्रकरणम् ।
ज्योतिर्विदाभरणे सिंहासनेचक्रम्
युवराजाभिषेकः.
गजस्यांकुशः
अथाश्वशान्तिः
रथकृत्यम्
83.त्र्यशीतितमं देवप्रतिष्ठाप्रकरणम् ।
प्रथमतः देवताघटनम्
तिथीनाह
वारानाह
प्रत्येकवारफलमाह
नक्षत्राण्याह
जातिपरत्वेन करणानाह
कालमाह
लग्नशुद्धिः
प्रसंगान्नवांशविचारः
देवताविशेषेण मुहूर्तविशेषः
विष्णुस्थापनम्
शिवस्थापनम्
ब्रह्मास्थापनम्
शक्तिगणप्रतिष्ठा
बलरामादिसूर्यप्रतिष्ठा
गुहादिशिवगणप्रतिष्ठा
हनुमानमरुद्गण स्थापनम् .
सप्तर्षिप्रतिष्ठा
लोकपालयक्षगणस्थापनम्.
अमरप्रतिष्ठायां दोषानाह....
84.चतुरशीतितमं जलप्रतिष्ठाप्रकरणम् ।
जलप्रतिष्ठा
85.पञ्चाशीतितमं यात्राप्रकरणम् ।
यात्राकालः
शुक्रविचारः
तिथिदोहदम्
वारदोहदम्
होराकथनम्
यात्रानक्षत्राणि....
नक्षत्र दोहदम्
चन्द्रविचारः
चन्द्रमावर्णवाहनम्
नरवाहनविचारः
लग्नबलम्
ललाटीयोगः
योगयात्रायां लग्नांशविचारः
योगयात्रायां योगप्रशंसा
प्रशस्त शकुनाः
86.षडशीतितमं गृहप्रकरणम् ।
गृहनिर्माणप्रयोजनम्
ग्रामवासाद्यनुकूलदिशादिविचारः
ग्रामवासचक्रम्
ग्रामवासार्थं शिवावलिनिरूपणम्
राशिपरत्वेन ग्रामनिवासे निषिद्धस्थानान्याह
दशज्ञानमावश्यम्
भूमिलक्षणम्
भूमिदोषाः
ग्रामजीवितादिज्ञानम्
पिंड साधनम्
दानादिमण्डलज्ञानम्
क्षेत्रप्रमाणशुद्धिः
ध्रुवादिज्ञानमाह
मासशुद्धिः
संक्रान्तिवेशन मासाः
भूमिसुप्तिलक्षणम्
वृषवास्तुचक्रम्
वास्तुपुरुषस्य कुत्र स्थले स्थितिरिति
निर्णयमाह
कूर्मचक्रम्
देवालयादौ राहुमुखन्यासः
दिक्शोधनम्
गृहभूमिसाधनाय सूत्रनियममाह
भूमिशोधनार्थं शल्योद्धारः ....
वास्तुकुंडली फलम्
शेषफल योगजमाह
अधिकारिणः
हस्तमानम्
खननकाले पाषाणादि दर्शनफलम्
इष्टिकादाने तन्नामानि
तस्याश्चक्रम्
शिलान्यासः
स्तंभनामानि
गृहोच्चमानम्
दिक्परत्वेन ग्रहोच्चनीचमाह
एकभित्तिस्थ गृहद्वयकरणे निषेधमाह
दिक्परत्वेन उपकरणगृहाणि
द्वारनिर्णयः
द्वारचक्रम्
देहलीचक्रम्
कपाटचक्रम्
द्वारवेधं तत्परिहारं चाह
शाला ध्रुवाद्यानयनम्
गृहस्रावमाह
अश्वशालानिर्माणम्
गजशालानिर्माणम्
87.सप्ताशीतितमं वास्तुप्रकरणम् ।
सद्मनश्चतुर्दिक्षु वृक्षफलम्
गृहसारिणी कोष्टकम्
88.अष्टाशीतितमं गृहप्रवेशप्रकरणम् ।
जीर्णगृहप्रवेशे विशेषमाह
लग्नशुद्धयादिकम्
प्रवेशे कलशवास्तुचक्रमाह
प्रवेशे कर्तव्यतामाह
यानविवर्तितनरस्य प्रवेशमुहूर्तमाह
स्ववंशवर्णनम् ।
ग्रन्थकर्तुः स्ववंशवर्णनम्
इति बृहद्दैवज्ञरञ्जनस्य अनुक्रमणिका समाप्ता ।