ॐ तत्सद्ब्रह्मणे नमः
अथ बृहद्यमस्मृतिः
श्रीगणेशाय नमः
प्रथमोऽध्यायः
अथ नानाविध प्रायश्चित्तवर्णनम्
अथातो यमधर्मस्य प्रायश्चित्तं व्याख्यास्यामः
चतुर्णामपि वर्णानां प्रायश्चित्तं प्रकल्पयेत् १
ब्राह्मणस्तु शुना दष्टो जम्बूकेन वृकेण वा
उदिते ग्रहनक्षत्रे दृष्ट्वा सद्यः शुचिर्भवेत् २
जलाग्निबन्धनभ्रष्टाः प्रव्रज्यानाशकच्युताः
विषप्रपन्नगात्राश्च शस्त्राघातहताश्च ये ३
नवैते प्रत्यवसिताः सर्वधर्मबहिष्कृताः
चान्द्रा यणेन शुध्यन्ति तप्तकृच्छ्रद्वयेन च ४
उभयावसिताः पापा ये शामशबलाच्युताः
इन्दुद्वयेन शुध्यन्ति दत्त्वा धेनुं तथा वृषम् ५
गोब्राह्मणहतं द धं मृतमुद्बन्धनेन तु
पाशं छित्त्वा ततस्तस्य तप्तकृच्छ्रद्वयं चरेत् ६
कृमिभिर्ब्रह्मसंयुक्तं मक्षिकैश्चोपघातितम्
कृच्छ्रार्धं संप्रकुर्वीत शक्त्या दद्यात्तु दक्षिणाम् ७
चाण्डालभाण्डसंस्पृष्टं पीत्वा भूमिगतं जलम्
गोमूत्रयावकाहारः षड्रात्रेण विशुध्यति ८
चाण्डालघटभाण्डस्थं यस्तोयं पिबति द्विजः
तत्क्षणात्क्षिपते यस्तु प्राजापत्येन शुध्यति ९
यदि न क्षिपते तोयं शरीरे यस्य जीर्यति
प्राजापत्यं न दातव्यं कृच्छ्रं सांतपनादिकम् १०
चरेत्सांतपनं विप्रः प्राजापत्यं तु क्षत्त्रियः
तदर्धं तु चरेद्वैश्यः पादं शूद्र स्य दापयेत् ११
चाण्डालान्नं भक्षयित्वा तद्वत्सलिलमेव च
मासं कृच्छ्रं चरेद्विप्रश्चान्द्रा यणमथापि वा १२
गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम्
एकरात्रोपवासश्च कृच्छ्रं सांतपनं स्मृतम् १३
चाण्डालमूर्तिका ये च ये च संकीर्णयोनयः
तेषां दत्त्वा च भुक्त्वा च तप्तकृच्छ्रं समाचरेत् १४
चाण्डालिकासु नारीषु द्विजो मैथुनकारकः
कृत्वाऽघमर्षणं पक्षं शुध्यते च पयोव्रतात् १५
इति श्रीयाम्ये धर्मशास्त्रे प्रथमोऽध्यायः

द्वितीयोऽध्यायः
अथ चान्द्रा यणविधिवर्णनम्
नटां शैलूषिकां चैव रजकीं वेणुजीविनीम्
गत्वा चान्द्रा यणं कुर्यात्तथा चर्मोपजीविनीम् १
कापालिकान्नभोक्तॄणां तनयागामिनां तथा
अज्ञानात्कृच्छ्रमुद्दिष्टं ज्ञात्वा चैव व्रतद्वयम् २
सुरायाः संप्रपानेन गोमांसभक्षणे कृते
तप्तकृच्छ्रं चरेद्विप्रो मौञ्जीहोमेन शुध्यति ३
गोक्षत्त्रियं तथा वैश्यं शूद्रं चाप्यनुलोमजम्
ज्ञात्वा विशेषेण ततश्चरेच्चान्द्रा यणं व्रतम् ४
कुक्कुटाण्डकमात्रं तु ग्रासं च परिकल्पयेत्
अन्यथाभावदोषेण नवमेऽति च शुध्यति ५
एकैकं वर्धयेद्ग्रासं शुक्ले कृष्णे च ह्रासयेत्
अमायां तु न भुञ्जीत एष चान्द्रा यणो विधिः ६
प्रायश्चित्तमुपक्रम्य कर्ता यदि विपद्यते
पूतस्तदहरेद्वाऽपि इह लोके परत्र च ७
यावदेकः पृथग्भाव्यः प्रायश्चित्तं न सेवते
अप्रशस्ता न ते स्पृश्यास्ते सर्वेऽपि विगर्हिताः ८
अभोज्याश्चाप्रतिग्राह्या असंपङ्क्त्या विवाहिकाः
पूयन्ते तु व्रते चीर्णे सर्वे ते रिक्थभागिनः ९
इति श्रीयाम्ये धर्मशास्त्रे द्वितीयोऽध्यायः

तृतीयोऽध्यायः
अथ प्रायश्चित्तवर्णनम्
ऊनैकादशवर्षस्य पञ्चवर्षात्परस्य च
प्रायश्चित्तं चरेद्भ्राता पिता वान्योऽपि बान्धवः १
अतो बालतरस्यापि नापराधो न पातकम्
राजदण्डो न तस्यास्ति प्रायश्चित्तं न विद्यते २
अशीत्यधिकवर्षाणि बालो वाऽप्यूनषोडशः
प्रायश्चित्तार्धमर्हन्ति स्त्रियो व्याधित एव च ३
पितृव्यभ्रातृभार्यां च भगिनीं मातुरेव च
श्वश्रूं पितृष्वसारं च तप्तकृच्छ्रं समाचरेत् ४
राज्ञीमाचार्यशिष्यां वा उपाध्यायस्य योषितः
एता गत्वा स्त्रियो मोहात्षण्मासं कृच्छ्रमाचरेत् ५
द्वौ मासौ भक्ष्यभोज्यं च द्वौ मासौ यावकेन तु
द्वौ मासौ पञ्चगव्येन षण्मासं कृच्छ्रमाचरेत् ६
मातरं गुरुपत्नीं च स्वसारं दुहितां तथा
गत्वा तु प्रविशेदग्निं नान्या शुद्धिर्विधीयते ७
अस्तं गते यदा सूर्ये चाण्डालमृतुमत्स्त्रियः
संस्पृशेत्तु यदा कश्चित्प्रायश्चित्तं कथं भवेत् ८
जातरूप्यं सुवर्णं तु दिवाऽऽहृतं च यज्जलम्
तेन स्नात्वा च पीत्वा च गामालभ्य विशुध्यति ९
दासनापितगोपालकुलमित्रार्धसीरिणः
एते शूद्रा स्तु भोज्यान्ना यश्चाऽऽत्मानं निवेदयेत् १०
असच्छूद्रे षु अन्नाद्यं ये भुञ्जन्त्यबुधा द्विजाः
प्रायश्चित्तं तथा प्राप्तं चरेच्चान्द्रा यणव्रतम् ११
यः करोत्येकरात्रेण वृषलीसेवनं द्विजः
तद्भक्षणे जपेन्नित्यं त्रिभिर्वर्षैर्व्यपोहति १२
वृषलीं यस्तु गृह्णाति ब्राह्मणो मदमोहितः
सदा सूतकिता तस्य ब्रह्महत्या दिने दिने १३
वृषलीगमनं चैव मासमेकं निरन्तरम्
इह जन्मनि शूद्र त्वं पुनः श्वानो भविष्यति १४
वृषलीफेनपीतस्य निःश्वासोपगतस्य च
तस्यां चैव प्रसूतस्य निष्कृतिर्न विधीयते १५
अग्रे माहिषकं दृष्ट्वा मध्ये च वृषलीपतिम्
अन्ते वार्धुषिकं दृष्ट्वा निराशाः पितरो गताः १६
महिषीत्युच्यते भार्या सा चैव व्यभिचारिणी
तान्दोषान्क्षमते यस्तु स वै माहिषकः स्मृतः १७
पितुर्गेहे तु या कन्या पश्यत्यसंस्कृता रजः
भ्रूणहत्या पितुस्तस्य कन्या सा वृषली स्मृता
यस्तां विवाहयेत्कन्यां ब्राह्मणो मदमोहितः
असंभाष्यो ह्यपाङ्क्तेयः स विप्रो वृषलीपतिः १९
प्राप्ते तु द्वादशे वर्षे कन्यां यो न प्रयच्छति
मासि मासि रजतस्याः पिता पिबति शोणितम् २०
अष्टवर्षा भवेद्गौरी नववर्षा च रोहिणी
दशवर्षा भवेत्कन्या अत ऊर्ध्वं रजस्वला २१
माता चैव पिता चैव ज्येष्ठभ्राता तथैव च
त्रयस्ते नरकं यान्ति दृष्टा कन्यां रजस्वलाम् २२
समर्घं धनमुत्सृज्य महर्घं यः प्रयच्छति
स वै वार्धुषिको ज्ञेयो ब्रह्मवादिषु गर्हितः २३
शुक्रक्षयकरा वन्ध्या त्याज्येति परिकीर्तिता
तस्यास्तु यो भवेद्भर्ता तं तु विद्यादजाविकम् २४
दूराछ्रान्तं भयग्रस्तं ब्राह्मणं गृहमागतम्
अनर्चयित्वा यो भुङ्क्ते तत्क्षणेऽसौ विधीयते २५
अजाविको माहिषश्च तथा च वृषलीपतिः
तृणाग्रेणापि संस्पृष्ट्वा सवासा जलमाविशेत् २६
यावदुष्णं भवेदन्नं यावद्भुञ्जन्ति वाग्यताः
पितरस्तावदश्नन्ति यावन्नोक्ता हविर्गुणाः २७
हविर्गुणा न वक्तव्याः पितरो यान्त्यतर्पिताः
पितृभिस्तर्पितैः पश्चाद्वक्तव्यं शोभनं हविः २८
यावतो ग्रसते ग्रासान्हव्यकव्येष्वमन्त्रितः
तावतो ग्रसते प्रेत्य दीप्तान्ग्रासानयोमयान् २९
आसनेष्वासनं दद्यान्न तु हस्ते कदाचन
हस्तेष्वासनदाने च निराशाः पितरो गताः ३०
आसने पादमारूढो वस्त्रस्यार्धमधः कृतम्
मुखेन धमितं भुङ्क्ते द्विजश्चान्द्रा यणं चरेत् ३१
अङ्गुल्यां यः पवित्राणि कृत्वा गन्धान्समर्चयेत्
पितॄणां नोपतिष्ठेत राक्षसैर्विप्रलुप्यति ३२
हसन्ग्रासं च यो भुङ्क्ते सशब्दं सेङ्गितं तथा
लेहितं वर्तितं चैव षडेते पङ्क्तिदूषकाः ३३
श्वित्री कुष्ठी तथा शूली कुनखी श्यावदन्तकः
रोगी हीनातिरिक्ताङ्गः पिशुनो मत्सरी तथा ३४
दुर्भगो हि तथा षण्ढः पाखण्डी वेदनिन्दकः
हैतुकः शूद्र याजी च अयाज्यानां च याजकः ३५
नित्यं प्रतिग्रहे लुब्धो याचको विषयात्मकः
श्यावदन्तोऽथ वैद्यश्च असदालापकस्तथा ३६
एते श्राद्धे च दाने च वर्जनीयाः प्रयत्नतः
तथा देवलकश्चैव भृतको वेदविक्रयी ३७
एते वर्ज्याः प्रयत्नेन एवमेव यमोऽब्रवीत्
निराशाः पितरस्तस्य भवन्ति ऋणभागिनः ३८
अथ चेन्मत्रविद्युक्तो वैष्णवो ज्ञानवान्हि सः
हव्यकव्ये नियोक्तव्य इति प्राह स्वयं यमः ३९
तस्मात्सर्वप्रत्नेन श्राद्धे यज्ञे च कर्मणि
अदूष्यं चैव विप्रेन्द्रं योजनीयं प्रयत्नतः ४०
तथैव मन्त्रविद्युक्तः शारीरैः पङ्क्तिदूषणैः
वर्जितं च यमः प्राह पङ्क्तिपावन एव सः ४१
निर्मत्सरः सदाचारः श्रोत्रियो ब्रह्मविद्युवा
विद्याविनयसंपन्नः पात्रभूतो द्विजोत्तमः ४२
वेदान्तविज्ज्येष्ठसामा अलुब्धो वेदतत्परः
योजनीयः प्रयत्नेन दैवे पित्र्! ये च कर्मणि
यदत्तं च हुतं तस्मै ह्यनन्तं नात्र संशयः ४३
उच्छिष्टोच्छिष्टसंस्पृष्टः शुना शूद्रे ण वा द्विजः
उपोष्य रजनीमेकां पञ्चगव्येन शुध्यति ४४
उच्छिष्टभाजनं येन विप्रेण चान्नवर्जितम्
स्पृष्टं तेन प्रमादाच्च प्राजापत्यं समाचरेत् ४५
उच्छिष्टोच्छिष्टसंस्पृष्टो ब्राह्मणो ब्राह्मणेन हि
दशरुद्री ं! जपेत्पश्चाद्गायत्र्! या शोधनं परम् ४६
उच्छष्टोच्छिष्टसंस्पृष्टः क्षत्त्रियो वैश्य एव च
प्रमादोच्छिष्ट संस्पृष्टः शूद्रे ण तु यदा द्विजः ४७
उपोष्य रजनी रजनीमेकां पञ्चगव्येन शुध्यति
श्वानकुक्कुटमार्जाराः काको वा स्पृशते यदि ४८
उच्छिष्टं तं द्विजं यस्तु अहोरात्रेण शुध्यति
पञ्चगव्येन शुद्धिः स्यादित्याह भगवान्यमः ४९
रजस्वलां स्पृशेद्यस्तु त्रिरात्रं तत्र कारयेत्
उपोष्य द्विजसंस्कारं पञ्चगव्येन शुध्यति ५०
उदक्या दृष्टिपातेन श्रुतशब्देन चैव हि
स्नानं देवार्चनं दानं हवनं च प्रणश्यति ५१
रक्तवस्त्रस्य विक्रेता लाक्षारजकमेव च
वेणुजीवनकैवर्ततक्षचर्मोपजीविनः ५२
एतेषां स्पर्शनात्पापं तथा चैव तु मोहितः
प्रतिग्रहाच्च विप्रो वै नरकं प्रति गच्छति ५३
उदक्याः स्पर्शने चैव ब्राह्मणो वै प्रमादतः
षड्रात्रोपोषितः स्नात्वा पञ्चगव्येन शुध्यति ५४
सूतके वर्तमानेऽपि दासवर्गस्य का क्रिया
स्वामितुल्यं भवेत्तस्य सूतकं तु प्रशस्यते ५५
यन्न कारयते तत्तन्नान्यं प्रत्यब्रवीद्यमः
विवाहोत्सवयज्ञेषु कार्ये चैवमुपस्थिते ५६
रजः पश्यति या नारी तस्य कालस्य का क्रिया
विपुले च जले स्नात्वा शुक्लवासास्त्वलंकृता ५७
आपोहिष्ठेत्यृगभिषिक्ताऽऽयं गौरिति वा ऋचः
पूजान्ते होमयेत्पश्चाद् घृताहुत्या शताष्टकम् ५८
गायत्र्! या व्याहृतिभिश्च ततः कर्म समाचरेत्
यावद्द्विजा न चार्च्यन्ते अन्नदानहिरण्यकैः ५९
तावच्चीर्णव्रतस्यापि तत्पापं न प्रणश्यति ६०
यद्देहकं काकबलाकचिल्लामेध्येन लिप्तं तु भवेत्कदाचित्
श्रोत्रे मुखे वा परिमस्तके वा ज्ञानेन लेपोपहतस्य शुद्धिः ६१
अभक्ष्याणामपेयानामलेह्यानां च भक्षणे
रेतोमूत्रपुरीषाणां प्रायश्चित्तं कथं भवेत् ६२
पद्मोदुम्बरबिल्वानां कुशाश्वत्थपलाशयोः
एतेषामुदकं पीत्वा पञ्चगव्येन शुध्यति ६३
स्त्रीणां रजस्वलानां च स्पर्शश्चैव भवेद्यदि
चतुर्णामपि वर्णानां प्रायश्चित्तं कथं भवेत् ६४
स्पृष्ट्वा रजस्वलाऽन्योन्यं सगोत्रा चान्यगोत्रका
कामादकामतो वाऽपि त्रिरात्राच्छुद्धिरिष्यते ६५
स्पृष्ट्वा रजस्वलाऽन्योन्यं ब्राह्मणी क्षत्त्रिया तथा
अर्धकृच्छ्रं चरेत्पूर्वा पादकृच्छ्रं तथोत्तरा ६६
स्पृष्ट्वा रजस्वलाऽन्योन्यं ब्राह्मणी वैश्यिनी तथा
पादहीनं चरेत्पूर्वा पादमेकं तथोत्तरा ६७
स्पृष्ट्वा रजस्वलाऽन्योन्यं ब्राह्मणी शूद्रि णी तथा
कृच्छ्रेण शुध्यते शूद्री ब्राह्मी दानेन शुध्यति ६८
विप्रः स्पृष्टो निशायां तूदक्याया पतितेन वा
दिवाऽऽनीतेन तोयेन स्नापयेदग्निसंनिधौ ६९
दिवा चैवार्कसंस्पृष्टं रात्रौ नक्षत्रदर्शनात्
संध्ययोरुभयोर्वाऽपि पवित्रं सर्वदा जलम् ७०
इति श्रीयाम्ये धर्मशास्त्रे तृतीयोऽध्यायः

चतुर्थोऽध्यायः
अथ गोवधप्रायश्चित्तवर्णनम्
स्वातं वापी तथा कूपपाषाणे शस्त्रघातिते
यष्ट्या तु घातिते चैव मृत्पिण्डान्येव साधयेत् १
गोवधे चैव यत्पापं बलीवर्दस्य चैव हि
प्रायश्चित्तं भवेत्तत्र स्त्रिया वा पुरुषस्य वा २
खाते च पतिता या गौः कूपे वा चावटेऽपि वा
आशावालकुडे वाऽपि शस्त्रघातेन चैव हि
यष्ट्या तु पतिता या गौर्बलीवर्दो मृतोऽपि वा
वत्सो वत्सतरो वाऽपि प्रायश्चित्ती भवेन्नरः ४
नारी वाऽपि कुमारो वा प्रायश्चित्ताद्विशुध्यति
पापी प्रख्यापयेत्पापं दत्त्वा धेनुं तथा वृषम् ५
प्रच्छन्नपापिनो ये स्युः कृतघ्ना दुष्टचारिणः
नरकेषु च पच्यन्ते यावदाभूतसंप्लवम् ६
तस्माच्च पापिना ग्राह्यं प्रायश्चित्तं यथा तथा
प्रमादाच्च हता येन कपिला वा तथेतरा ७
यथा ब्रह्मवधे पापं कपिलाया वधे तथा
बलीवर्देऽपि च तथा प्रायश्चित्तं समं स्मृतम् ८
रोधने बन्धने चैव मृत्पिण्डनगोमये
उत्कृष्टेनापि गोहन्ता प्रायश्चित्तेन शुध्यति ९
मुष्ट्या वा निहता या गौः शकटे धारिपङ्कयोः
गोवर्तपतिता गावः श्वनद्यामुत्तरेऽपि वा १०
एतत्ते कथितं सर्वं गवां च घातमुत्तमम्
यत्र यत्र म्रियेद्गौश्च प्रायश्चित्तं पृथक्पृथक् ११
वने च पतिता या गौः पामरत्राटशङ्किता
मृता चैव यदा सा गौः प्रायश्चित्ती भवेच्च सः १२
प्रेषितः पुरुषो वाऽपि प्रायश्चित्तं च यत्स्मृतम्
आब्दिकं चैव शूद्र स्य वैश्यस्य द्विगुणं भवेत् १३
त्रिगुणं क्षत्त्रियस्यैव विप्रस्यैव चतुर्गुणम्
गोष्ठे निवसनं कार्यं गोघ्नोऽहमिति वाचयेत् १४
कष्टेन वतमानोऽपि कालेनैव शुचिर्भवेत्
गवां मध्ये वसेद्रा त्रौ दिवा गा वै ह्यनुत्रजेत् १५
न स्त्रीणां वपनं कुर्यान्न च गोव्रजनं स्मृतम्
न च गोष्ठे वसेद्रा त्रौ न कुर्याद्वैदिकीं श्रुतिम् १६
सर्वान्केशान्समुच्छ्रित्य च्छेदयेदङ्गुलद्वयम्
एष एव तु नारीणां शिरोमुण्डापनं स्मृतम् १७
सूतके मृतके चैव विधिं प्रब्रूहि नो यम
जातके वर्तमानेऽपि मृतकं च यदा भवेत् १८
को विधिः स विनिर्दिष्टः कथयस्व यथातथम्
एवमुक्तो हि भगवान्यमः प्राह यथातथम् १९
जातके नैव मृतकं क्षयं याति न संशयः
पूर्वत्रतमनिर्दिष्टं मया च सूतकं भवेत् २०
सूतकेन न लिप्येत इति प्राह स्वयं यमः
सूतकेन न लिप्येत व्रतं संपूर्णतां व्रजेत् २१
श्राद्धं दानं तपो यज्ञो देवताराधनं तथा
ब्रह्महा च सुरापश्च स्वर्णस्तेयी गुरुद्रुहः २२
संसर्गी पञ्चमो ज्ञेयस्तत्समो नात्र संशयः
एतेषु द्वादशाब्दं च प्रायश्चित्तं विधीयते २३
तथा पातकिनां चैव षडब्दं चैव संस्मृतम्
उपपातकिनां चैव त्रिपञ्चाब्दं विधीयते २४
प्राजापत्यैस्त्रिभिः कृच्छ्रं कृच्छ्रं वै द्वादशाब्दिकम्
एकभक्तं तथा नक्तमुपवासमथापि वा २५
एतद्दिनचतुष्केण पादकृच्छ्रश्च जायते
त्रिपादकृच्छ्रो विज्ञेयः पापक्षयकरः स्मृतः २६
धर्मशास्त्रानुसारेण प्रायश्चित्तं मनीषिभिः
दातव्यं पापमुक्त्यर्थं प्राणिनां पापकारिणाम् २७
अनुतापाद्यपो यदा पुंसां भवेद्वै पापिनः
प्रायश्चित्तं तदा देयमित्याह भगवान्यमः २८
अज्ञात्वा धर्मशास्त्राणि प्रायश्चित्तं ददाति यः
प्रायश्चित्ती भवेत्पूतस्तत्पापं पर्षदं व्रजेत् २९
तस्माच्छास्त्रानुसारेण प्रायश्चित्तं विधीयते
अष्टशाल्यां मृता ये च ये च स्त्रीसूतके मृताः ३०
द्रं ष्ट्राभिर्भक्षिता ये च ये च आत्महनो जनाः
अष्टशाल्यां मृतो विप्रः प्रायश्चित्तं तु बन्धुभिः ३१
कार्यं तु आब्दिकं चैव तथा स्त्रीणां च दापयेत्
शुद्ध्यर्थं नान्यथा भाव्यमित्याह भगवान्यमः ३२
दुर्मृत्युमरणं प्राप्ता येऽप्यधोगतिमागताः
तेषां शुद्ध्यर्थमेवात्र द्वित्र्! यब्दं हि विशिष्यते ३३
ब्राह्मणक्षत्त्रियविशां शूद्रा णां चान्त्यजातिनाम्
तारतम्येन दातव्यमिति प्राह स्वयं यमः ३४
पतितानां च विप्राणां तथा स्त्रीणां विगर्हितम्
कथं शुद्धिर्भवेत्तासां तेषां चैव विशेषतः ३५
व्यभिचारादृतौ शुद्धिः स्त्रीणां चैव न संशयः
गर्भे जाते परित्यागो नान्यथा मम भाषितम्
दुष्टस्त्रीदर्शनेनैव पितरो यान्त्यधोगतिम्
घृतं योन्यां क्षिपेद्घोरं परपुंसगता हि या ३७
हवनं च प्रयत्नेन गायत्र्! या चायुतत्रयम्
ब्राह्मणान्भोजयेत्पश्चाच्छतमष्टोत्तरेण हि ३८
विधवा चैव या नारी पुंसोपगतसेविनी
त्याज्या सा बन्धुभिश्चैव नान्यथा यमभाषितम् ३९
पतितस्य च विप्रस्य अनुतापरतस्य च
पापाच्चैव निवृत्तस्य प्रायश्चिती भवेत्तदा ४०
तारतम्येन दातव्यं प्रायश्चित्तं यथाविधि
सकामो हि यदा विप्रः पापाचारपरो भवेत् ४१
दृष्ट्वा निवृत्तपापौघः प्रायश्चित्ती तदाऽर्हति
तथा क्षत्त्रियवैश्यौ वा शूद्रा वाऽपि यथाक्रमात् ४२
विधवागमने पापं सकृच्चैव तु यद्भवेत्
असकृच्च यदा ज्ञात्वा प्रायश्चित्तं प्रवर्तते ४३
असकृद्गमनाच्चैव चरेच्चान्द्रा यणद्वयम्
सकृद्गगने यत्पापं प्राजापत्यद्वयेन हि ४४
पुनर्भूर्विकृता येन कृता विप्रेण चैव हि
विना शाखाप्रभेदेन पुनर्भर्भण्यते हि सा ४५
सवर्णश्च सवर्णायामभिषिक्तो यदा भवेत्
ब्राह्मणः कामलुब्धोऽपि श्राद्धे यज्ञे च गर्हितः ४६
क्षत्त्रियो ब्राह्मणीसक्तः क्षत्त्रिण्यां विश एव वा
वैश्याया गमने शूद्र ः! पतिताया भवान्यथा ४७
प्रातिलोम्ये महत्पापं प्रवदन्ति मनीषिणः
प्रायश्चित्तं चाऽऽनुलोम्ये न भवत्येव चान्यथा ४८
मानसं वाचिकं चैव कायिकं पातकं स्मृतम्
तस्मात्पापाद्विशुद्ध्यर्थं प्रायश्चित्तं दिने दिने ४९
प्रातः संध्यां सनक्षत्रामुपास्यामेव यत्नतः
मध्याह्ने च तथा रौद्री ं! सायं चैव तु वैष्णवीम् ५०
त्रिविधं पापशुद्ध्यर्थं संध्योपासनमेव च
संध्याहीनो हि यो विप्रः स्नानहीनस्तथैव च ५१
स्नानहीनो मलाशी स्यात्संध्याहीनो हि भ्रूणहा
नैशं पापं हि यां ध्यात्वा उपासनपरो हि सः ५२
ब्रह्मलोकं व्रजत्येव नान्यथा यमभाषितम्
विद्यातपोभ्यां संयुक्तः शान्तः शुचिरलम्पटः ५३
अलुब्धाह्लादनिष्पापा भूदेवा नात्र संशयः
पात्रीभूताश्च विज्ञेया विप्रास्ते नात्र संशयः ५४
तेभ्यो दत्तमनन्तं हि इत्याह भगवान्यमः
कुकर्मस्थास्तु ये विप्रा लोलुपा वेदवर्जिताः ५५
संध्याहीना व्रतभ्रष्टाः पिशुना विषयात्मकाः
तेभ्यो दत्तं निष्फलं स्यान्नात्र कार्या विचारणा ५६
प्रतिग्रहे संकुचिता यदान्यातैयविधृता
भूमिदर्शनात्पापमोचकाकृतत्रेताद्वापरे कलौ नौवर्वीरोषितः ५७
राजप्रतिग्रहात्सर्वं ब्रह्मवर्चसमेव च
नश्यतीति न संदेह इत्याह भगवान्यमः ५८
राज्ञां प्रतिग्रहस्त्याज्यो लोकत्रयजिगीषुभिः
राज्ञः प्रतिग्रहाच्चैव ब्राह्मण्यं हि विलुप्यते ५९
गावो दूरप्रचारेण हिरण्यं लोभलिप्सया
स्त्री विनश्यति गर्भेण ब्राह्मणो राजसेवया ६०
सेवकाश्चापि विप्राणां राज्ञां सुकृतनामभिः
कुम्भीपाकेषु पच्यन्ते यावदाभूतसंप्लवम् ६१
असेव्यासेविनो विप्रा अयाज्यानां च याजकाः
अपाङ्क्तास्ते च विज्ञेयाः सर्वधर्मबहिष्कृताः ६२
इति श्रीयाम्ये धर्मशास्त्रे चतुर्थोऽध्यायः

पञ्चमोऽध्यायः
अथ श्राद्धकाले पत्न्यां रजस्वलायां निर्णयः
अतः परं प्रवक्ष्यामि शृणुध्वं मुनिपुंगवाः
सर्वेषामन्त्यजातीनां वर्णादीनां यथाक्रमम् १
स्त्रीसंपर्कादिकं सर्वं जातमन्त्यजसंज्ञकम्
योनिसंकरजं सर्वं वर्णतश्चापि सर्वशः २
विप्रक्षत्त्रियविट्शूद्रा वर्णिजात्येष्वनुक्रमात्
एते ब्राह्मणकुत्साः स्युस्तस्माद्ब्राह्मणमुत्तमम् ३
वेदाचाररतो विप्रो वेदवेदाङ्गपारगः
तैरप्यनुष्ठितो धर्म उक्तश्चैव विशेषतः ४
कार्ये चैव विशेषेण त्रिभिर्वर्णैरतन्द्रि तः
बलाद्दासीकृता ये च म्लेच्छचाण्डालदस्युभिः ५
अशुभं कारिताः कर्म गवादिप्राणिहिंसनम्
प्रायश्चित्तं च दातव्यं तारतम्येन वा द्विजैः ६
श्राद्धकाले यदा जाता पत्नी यस्य रजस्वला
प्रसूता वा न कार्ये च दैविकं पैतृकं तथा ७
ब्राह्मणा मन्त्रिताश्चैव क्षणिता वा प्रयत्नतः
उद्दिश्य पितृपाकं च कार्यं पैतृकमेव तत् ८
अशौचं न भवत्येव नात्र कार्या विचारणा
प्रस्थाने वा पिता तस्य पञ्चत्वं च गतो भवेत् ९
श्राद्धादिकं तु पुत्रेण अज्ञातेन कृतं यदा
कन्याप्रदानसमये श्रुतं च पितरं मृतम् १०
कन्यादानं च तत्कार्यं वचनाद्भवते क्षमः
पितुः पात्रादिकं कर्म पश्चात्सर्वं यथाविधि ११
अज्ञानाच्च कृतं सर्वं दैविकं पैतृकं च यत्
जातके सूतके वाऽपि तत्सर्वं सफलं भवेत् १२
व्यासेनोक्तस्मृतौ स्वकीये अज्ञानात्पितरि मृते यदा
ज्ञातुसदैवकार्यं पितृकमेव वा १३
अनेके यस्य ये पुत्राः संसृष्टा हि भवन्ति च
ज्येष्ठेन हि कृतं सर्वं सफलं पैतृकं भवेत् १४
वैदिकं च तथा सर्वं भवत्येव न संशयः
पृथक्पिण्डं पृथक्श्राद्धं वैश्वदेवादिकं च यत् १५
भ्रातरश्च पृथक्कुर्युर्नाविभक्ताः कदाचन
अपुत्रस्य च पुत्राः स्युः कर्तारः सांपरायणाः १६
सफलं जायते सर्वमिति शातातपोऽब्रवीत्
न च दत्तो अहीनोऽतिस्नेहेन च तथापरः १७
बलाद्गृहीतो बद्धश्च बन्धुभिर्दत्त एव च
भ्रातुः पुत्रो मित्रपुत्रः शिष्यश्चैव तथौरसः १८
अपुत्रस्य च विज्ञेया दायादा नात्र संशयः
नवैते पुत्रवत्पाल्याः परलोकप्रदा ह्यमी १९
औरसेन समाज्ञेया वचसोद्दालकस्य च
इदानीं भागनिर्णेयमृषिः शातातपोऽब्रवीत् २०
ज्येष्ठेन वा कनिष्ठेन विभागस्य विनिर्णयः
समभागप्रदाता च अपुत्रेभ्यो न संशयः २१
समभागो ग्रहीतव्यः पुत्रमत्या सदैव हि
पितृभ्यो भ्रातृपुत्रेभ्यो दायादेभ्यो यथाक्रमात् २२
अधिकस्य च भागौ द्वावितरेभ्यः समासतः
आधौ प्रतिग्रहे क्रान्ते पूर्वा तु बलवत्तरा २३
सर्वेष्वेव विवादेषु बलवत्युत्तरा क्रिया
समविद्योत्तरं चैव प्रत्यवस्कन्दनं तथा २४
पूर्वं न्यासविधिश्चैव उत्तरः स्याच्चतुर्विधः
साक्षिषूभयतः सत्सु साक्षिणः पूर्ववादिनः २५
पूर्वपक्षेऽधरीभूते भवन्त्युत्तरवादिनः
असाक्षिव्यवहारेषु दिव्यं देयं यथाविधि २६
इति श्रीयाम्ये धर्मशास्त्रे पञ्चमोऽध्यायः
समाप्तेयं बृहद्यमस्मृतिः

"https://sa.wikisource.org/w/index.php?title=बृहद्यमस्मृतिः&oldid=399625" इत्यस्माद् प्रतिप्राप्तम्