बृहस्पतिस्मृतिः/स्त्रीपुंसवर्तनोपायः

पीठिका सम्पाद्यताम्

एतत्संग्रहणस्योक्तं विधानं संग्रहस्तथा ।
स्त्रीपुंसवर्तनोपायः श्रूयतां गदतो मम ।। १,२५.१ ।।

सूक्ष्मेभ्योऽपि प्रसङ्गेभ्यो निवार्या स्त्री स्वबन्धुभिः ।
श्वश्र्वादिभिर्गुरुस्त्रीभिः पालनीया दिवानिशम् ।। १,२५.२ ।।

स्वकामे वर्तमाना तु या स्नेहान्न निवारिता ।
अवश्या सा भवेत्पश्चाद्यथा व्याधिरुपेक्षिता ।। १,२५.३ ।।

पितृपतिपुत्राणां धर्माः सम्पाद्यताम्

अप्रयच्छन्पिता काले पतिश्चानुपयन्नृतौ ।
पुत्रश्चाभक्तदो मातुः गार्ह्यो दण्ड्यश्च धर्मतः ।। १,२५.४ ।।

यत्र स्त्रियोऽभिपूज्यन्ते रमन्ते तत्र देवताः ।
संपदश्च प्रजाः शुद्धाः क्रिया च सफला भवेत् ।। १,२५.५ ।।

आयव्ययेऽन्नसंस्कारे गृहोपस्काररक्षणे ।
शौचेऽग्निकार्ये संयोज्याः स्त्रीणां शुद्धिरियं स्मृता ।। १,२५.६ ।।

भर्त्रा पत्नी समभ्यर्च्या वस्त्रालंकारभोजनैः ।
उत्सवे तु पितृभ्रातृ श्वशुराद्यैश्च बन्धुभिः ।। १,२५.७ ।।

पतिं या नातिचरति मनोवाक्कायसंयुता ।
सा भर्तृलोकानाप्नोति सद्भिः साध्वीति चोच्यते ।। १,२५.८ ।।

स्त्रीदूषणानि सम्पाद्यताम्

भर्त्रा पित्रा सुतैर्न स्त्री वियुक्तान्यगृहे वसेत् ।
असत्सङ्गे विशेषेण गर्ह्यतां एति सा ध्रुवम् ।। १,२५.९ ।।

पूर्वोत्थानं गुरुष्वर्वाग्भोजनव्यञ्जनक्रिया ।
जघन्यासनशायित्वं कर्म स्त्रीणां उदाहृतम् ।। १,२५.१० ।।

पानाटनदिवास्वप्नं अक्रिया दूषणं स्त्रियाः ।। १,२५.११ ।।

आर्तार्ते मुदिते हृष्टा प्रोषिते मलिना कृशा ।
म्र्ते म्रियेत या पत्यौ सा स्त्री ज्ञेया पतिव्रता ।। १,२५.१२ ।।

प्रसाधनं नृत्तगीत समाजोत्सवदर्शनम् ।
मांसमद्याभियोगं च न कुर्यात्प्रोषिते प्रभौ ।। १,२५.१३ ।।

शरीरार्धं स्मृता जाया पुण्यापुण्यफले समा ।
अन्वारूढा जीवती[न्ती] च साध्वी भर्तुर्हित्तय सा ।। १,२५.१४ ।।

नियोगनिसेधः सम्पाद्यताम्

उक्त्वा नियोगो मनुना निषिद्धः स्वयं एव तु ।
युगह्रासादशक्योऽयं कर्तुं सर्वैर्विधानतः ।। १,२५.१६ ।।

तपोज्ञानसमायुक्ताः कृते त्रेतायुगे नराः ।
द्वापरे च कलौ नृणां शक्तिहानिर्विनिर्मिता ।। १,२५.१७ ।।

व्रतोपवासनिरता ब्रह्मचर्ये व्यवस्थिता ।
धर्मदानपरा नित्यं अपुत्रापि दिवं व्रजेत् ।। १,२५.१५ ।।