ब्रह्मवैवर्तपुराणम्/खण्डः १ (ब्रह्मखण्डः)/अध्यायः १३

← अध्यायः १२ ब्रह्मवैवर्तपुराणम्
अध्यायः १३
वेदव्यासः
अध्यायः १४ →

सौतिरुवाच ।।
पुत्रोत्सवे च रत्नानि धनानि विविधानि च ।।
गन्धर्वराजः प्रददौ ब्राह्मणेभ्यो मुदाऽन्वितः ।। १ ।।
उपबर्हणस्तु कालेन हरेर्मन्त्रं सुदुर्लभम् ।।
वसिष्ठेन तु सम्प्राप्य स चक्रे दुष्करं तपः ।। २ ।।
एकदा गण्डकीतीरे तं च सम्प्राप्तयौवनम् ।।
गन्धर्वपत्न्यो ददृशुर्मूर्च्छामापुश्च तत्क्षणम् ।। ३ ।।
ताश्च तीव्रं तपः कृत्वा प्राणान्संत्यज्य योगतः ।।
पञ्चाशत्ता बभूवुश्च कन्याश्चित्ररथस्य च ।। ४ ।।
उपबर्हणगन्धर्वं ताश्च तं वव्रिरे पतिम् ।।
मुदा माला ददुस्तस्मै कामुक्यः पितुराज्ञया ।। ५ ।।
गृहीत्वा ताश्च गन्धर्वो युवा सुस्थिरयौवनः।।
दिव्यं त्रिलक्षवर्षं च रेमे रहसि कामुकः ।।६।।
ततोऽपि सुचिरं राज्यं कृत्वा ताभिः सहानिशम् ।।
जगाम ब्रह्मणः स्थानं हरिगाथां जगौ मुने ।।७।।
दृष्ट्वा स रम्भारम्भोरुनर्तने कठिनं स्तनम् ।।
बभूव स्खलनं तस्य गन्धर्वस्य महात्मनः ।।८।।
द्रुतं तत्याज सङ्गीतं मूर्च्छां प्राप सभातले ।।
उच्चैः प्रजहसुर्देवा ब्रह्मा कोपाच्छशाप तम् ।। ९ ।।
व्रज त्वं शूद्रयोनिं च गान्धर्वीं तनुमुत्सृज ।।
काले वैष्णवसंसर्गान्मत्पुत्रस्त्वं भविष्यसि ।। ।। 1.13.१० ।।
विना विपत्तेर्महिमा पुंसां नैव भवेत्सुत ।।
सुखं दुःखं च सर्वेषां क्रमेण प्रभवेदिति ।। ११ ।।
इत्येवमुक्त्वा स विधिरगच्छत्पुष्कराद् गृहम् ।।
उपबर्हणगन्धर्वस्स जहौ तां तनुं तदा ।। १२ ।।
मूलाधारं स्वाधिष्ठानं मणिपूरमनाहतम् ।।
विशुद्धमाज्ञाख्यं चेति भित्त्वा षट्चक्रमेव च ।। १३ ।।
इडां सुषुम्नां मेधां च पिङ्गलां प्राणहारिणीम् ।।
सर्वज्ञानप्रदां चैव मनस्संयमिनीं तथा ।। १४ ।।
विशुद्धां च निरुद्धां च वायुसंचारिणीं तथा ।।
तेजश्शुष्ककरीं चैव बलपुष्टिकरीं तथा ।। १५ ।।
बुद्धिसंचारिणीं चैव ज्ञानजृम्भनकारिणीम् ।।
सर्वप्राणहरां चैव पुनर्जीवनकारिणीम् ।। १६ ।।
एताः षोडशधा नाडीर्भित्त्वा वै हंसमेव च ।।
मनसा सहितं ब्रह्मरन्ध्रमानीय योगतः ।। १७ ।।
स्थित्वा मुहूर्तमात्मानमात्मन्येव युयोज ह ।।
जातिस्मरश्च योगीन्द्रः संप्राप ब्रह्म शौनक ।। १८ ।।
वीणां त्रितन्त्रीं दुष्प्राप्यां वामस्कन्धे निधाय च ।।
शुद्धस्फटिकमालां च विधृत्वा दक्षिणे करे ।। १९ ।।
संजल्पन्परमं ब्रह्म वेदसारं परात्परम् ।।
परं निस्तारबीजं च कृष्ण इत्यक्षरद्वयम् ।। 1.13.२० ।।
प्राच्यां कृत्वा शिरःस्थानं पश्चिमे चरणद्वयम् ।।
निधाय दर्भशयने शयानः पुरुषो यथा ।। २१ ।।
गन्धर्वराजस्तं दृष्ट्वा भार्य्यया सह तत्क्षणम् ।।
योगेन ब्रह्म सम्प्राप श्रीकृष्णं मनसा स्मरन् ।। २२ ।।
पत्न्यश्च बान्धवाः सर्वे विलप्य रुरुदुर्भुशम् ।।
जग्मुः क्रमेण शोकार्त्ता मोहिता विष्णुमायया।।२३।।
पञ्चाशद्योषितां मध्ये प्रधाना महिषी च या ।।
साध्वी मालावती नाम्ना परमा प्रेयसी वरा ।। ।। २४ ।।
उच्चै रुरोद सा तीव्रं कान्तं कृत्वा च वक्षसि ।।
इत्युवाच च शोकार्त्ता कान्तं संबोध्य चैव हि ।। २५ ।।
मालावत्युवाच ।। हे नाथ रमण श्रेष्ठ विदग्ध रसिकेश्वर ।।
दर्शनं देहि मां बन्धो निमग्नां शोकसागरे ।। २६ ।।
विस्रम्भके सुवसने रम्ये चन्दनकानने ।।
पुष्पभद्रानदीतीरे पुष्पोद्याने मनोहरे ।। २७ ।।
चन्दनाचलसान्निध्ये चारुचन्दनकानने ।।
पुष्पचन्दनतल्पे च चन्दनानिलवासिते।।२८।।
गन्धमादनशैलैकदेशे रम्ये नदीतटे ।।
पुंस्कोकिलनिनादे च मालतीजालशालिनि।।२९।।
श्रीशैले श्रीवने दिव्ये श्रीनिवासनिषेविते ।।
श्रीयुक्ते श्रीपदाम्भोजे पूतेऽच्युतकृते शुभे ।।1.13.३०।।
पुरा या या कृता क्रीडा वसन्ते रहसि त्वया ।।
मया च दुर्हृदा सार्द्धं तया वै दूयते मनः ।। ३१ ।।
सुधातुल्येन वचसा सिक्ताऽहं च पुरा त्वया ।।
दूयते सततं तेन परमात्माऽतिदारुणम् ।। ३२ ।।
साधुना सह संसर्गो वैकुण्ठादपि दुर्लभः ।।
अहो ततोऽतिविच्छेदो मरणादपि दुष्करः ।। ३३ ।।
तस्मात्तेषां च विच्छेदः साधुशोककरः परः ।।
ततोऽपि बन्धुविच्छेदः शोकः परमदारुणः ।। ३४ ।।
ततोऽपत्यवियोगो हि मरणादतिरिच्यते ।।
सर्वस्मात्पतिभेदो हि तत्परं नास्ति सङ्कटम् ।। ३५ ।।
शयने भोजने स्नाने स्वप्ने जागरणेऽपि च ।।
स्वामिविच्छेददुःखं च नूतनं च दिने दिने ।। ३६ ।।
सर्वशोकं विस्मरेत्स्त्री स्वामिसंयोगमात्रतः ।।
बन्धुमन्यं न पश्यामि यं दृष्ट्वा विस्मरेत्पतिम् ।। ३७ ।।
नातो विशिष्टं पश्यामि बान्धवं स्वामिना विना ।।
साध्वीनां कुलजातानामित्याह कमलोद्भवः ।। ३८ ।।
हे दिगीशाश्च दिक्पाला हे धर्म त्वं प्रजापते ।।
गिरीश कमलाकान्त पतिदानं च देहि मे ।। ३९ ।।
इत्युक्त्वा विरहार्त्ता सा कन्या चित्ररथस्य च ।।
मूर्च्छां संप्राप तत्रैव दुर्गमे गहने वने ।। 1.13.४० ।।
विचेतना तत्र तस्थौ कान्तं कृत्वा स्ववक्षसि ।।
परिपूर्णं दिवानक्तं सर्वदेवैश्च रक्षिता ।। ४१ ।।
प्रभाते चेतनां प्राप्य विललाप भृशं मुहुः ।।
इत्युवाच पुनस्तत्र हरिं संबोध्य सा सती ।। ४२।।
मालावत्युवाच।।
हे कृष्ण जगतां नाथ नाथ नाहं जगद्बहिः ।।
त्वमेव जगतां पाता मां न पासि कथं प्रभो ।। ४३ ।।
अयं भर्त्ताऽस्य भार्य्याऽहं ममेति तव मायया।।
त्वमेव सम्भवो भर्त्ता सर्वेषां सर्वकारणः।। ४४ ।।
गन्धर्वः कर्मणा कान्तः कान्ताऽहं चास्य कर्मणा ।।
क्व गतः कर्मभोगान्ते कुत्र संस्थाप्य मां प्रियाम् ।।४५।।
को वा कस्य पतिः पुत्रः का वा कस्य प्रिया प्रभो ।।
संयुनक्ति विधाता च विनयुक्ति च कर्मणा। ।।४६।।
संयोगे परमानन्दो वियोगे प्राणसङ्कटम्।।
शश्वज्जगति मूर्खस्य नात्मारामस्य निश्चितम्।।४७।।
नश्वरो विषयः सत्यं भुवि भोगश्च बान्धवः।।
स्वयं त्यक्तः सुखायैव दुःखाय त्याजितः परैः।।४८।।
तस्मात्सन्तः स्वयं त्यक्त्वा परमैश्वर्यमीप्सितम्।।
ध्यायन्ते सततं कृष्ण पादपद्मं निरापदम् ।। ४९ ।।
सर्वत्र ज्ञानिनः सन्तः का स्त्री ज्ञानवती भुवि ।।
ततो मह्यं विमूढायै दातुमर्हति वाञ्छितम् ।। 1.13.५० ।।
न मे वाञ्छाऽमरत्वे च शक्रत्वे मोक्षवर्त्मनि ।।
इमं कान्तं वरं देहि चतुर्वर्गकरं परम् ।। ५१ ।।
यावती कामिनीजातिर्जगत्यां जगदीश्वर ।।
कस्यैचिन्न हि दत्तश्च तेन धात्रेदृशः पतिः ।। ५२ ।।
तस्मै दत्ता गुणाः सर्वे रूपाणि विविधानि च ।।
सुशीलानि च सर्वाणि चामरत्वं विना हरे ।। ५३ ।।
रूपेण च गुणेनैव तेजसा विक्रमेण च ।।
ज्ञानेन शान्त्या सन्तुष्ट्या हरितुल्यः प्रभुर्मम ।। ।। ५४ ।।
हरिभक्तो हरिसमो गाम्भीर्ये सागरो यथा ।।
दीप्तिमान्सूर्य्यतुल्यश्च शुद्धो वह्निसमस्तथा ।। ५५ ।।
चन्द्रतुल्यः सुदृश्यश्च कन्दर्पसमसुन्दरः ।।
बुद्ध्या बृहस्पतिसमः काव्ये कविसमस्तथा ।। ५६ ।।
वाणी च सर्वशास्त्रज्ञा प्रतिभायां भृगोरिव ।।
कुबेरतुल्यो धनवान्महान्दाता मनोरिव ।। ५७ ।।
धर्मे धर्मसमो धर्मी सत्ये सत्यव्रताधिकः ।।
कुमारतुल्यस्तपसा स्वाचारे ब्रह्मणा समः ।। ५८ ।।
ऐश्वर्य्ये शक्रतुल्यश्च सहिष्णुः पृथिवीसमः ।।
एवम्भूतो मृतः कान्तः प्राणा यान्ति न मे कथम् ।। ५९ ।।
अरे सुरा यज्ञभाजो घृतं भोक्तुं क्षमा भुवि ।।
क्षणेनायज्ञभाजश्च करिष्यामि स्वलीलया ।। 1.13.६० ।।
नारायण जगत्कान्त नाहमेव जगद्बहिः ।।
शीघ्रं जीवय मत्कान्तमन्यथा त्वां शपाम्यहम् ।। ६१ ।।
प्रजापते पुत्रशापात्त्वमपूज्यो महीतले ।।
तवैवानधिकारित्वं करिष्याम्यधुना भवे ।। ६२ ।।
हे शम्भो ज्ञानलोपं ते करिष्यामि शपेन च ।।
धर्मलोपं च धर्मस्य करिष्याम्येव लीलया ।। ६३।।
यमाधिकारं दूरे च करिष्यामि न संशयः ।।
सत्यं कालं शपिष्यामि मृत्युकन्यां सुनिष्ठुराम् ।। ६४ ।।
शपामि सर्वानत्रैव जरां व्याधिं विनाऽधुना ।।
व्याधिना जरया मृत्युर्न ह्यभूच्च पतेर्मम ।। ६५ ।।
इत्युक्त्वा कौशिकीतीरे चागच्छच्छप्तुमेव तान् ।।
मालावती महासाध्वी शवं कृत्वा स्ववक्षसि ।। ६६ ।।
तां शप्तुमुद्यतां दृष्ट्वा ब्रह्मा देवपुरोगमः ।।
जगाम शरणं विष्णुं तीरं क्षीरपयोनिधेः ।। ६७ ।।
तत्र स्नात्वा च तुष्टाव परमात्मानमीश्वरम् ।।
विष्णुं ब्रह्मा जगत्कान्तमित्युवाच ह भीतवत् ।। ६८ ।।
ब्रह्मोवाच ।।
उपबर्हणपत्नी सा कन्या चित्ररथस्य च ।।
कान्तहेतोश्च मा देवाञ्छपेत्त्वं रक्ष माधव ।। ६९ ।।
स्मरन्ति साधवः सन्तो जपन्ति मुनयो मुदा ।।
स्वप्ने जागरणे चैव सर्वकार्य्येषु माधवम् ।। 1.13.७० ।।
शरणागतदीनार्त्तपरित्राणपरायण ।।
रक्ष रक्ष हृषीकेश व्रजामः शरणं वयम् ।। ७१ ।।
पूजा मे पुत्रशापेन विहता साम्प्रतं प्रभो ।।
अधिकारहतं मां च कुरुते मालती सती ।। ७२ ।।
सर्वाधिकारो ब्रह्माण्डे त्वया दत्तः पुरा प्रभो ।।
सम्पदेतादृशी नाथ यास्यत्येवाधुना मम ।। ७३ ।।
महादेव उवाच ।।
त्वया दत्तं महाज्ञानं गुप्तं सर्वेषु दुर्लभम् ।।
शतमन्वन्तरतपःफलेन पुष्करे पुरा ।। ७४ ।।
ऐश्वर्यं वा धनं वाऽपि विद्या वा विक्रमोऽथवा ।।
ज्ञानस्य परमार्थस्य कलां नार्हंति षोडशीम् ।। ७५ ।।
सर्वाज्ञातं सर्वगुप्तमत्यन्तं दुर्लभं परम् ।।
मम तत्त्वज्ञानरत्नं शापान्निर्याति योषितः ।। ७६ ।।
अहो पतिव्रतातेजः सर्वेषां तेजसां परम् ।।
तेजोऽनलेन दग्धं मां रक्ष रक्ष हरे हरे ।। ७७ ।।
धर्म उवाच ।।
सर्वरत्नात्परं रत्नं धर्म एव सनातनः ।।
यास्यत्येवंविधो धर्मस्त्वया दत्तः पुरा प्रभो ।। ७८ ।।
सप्तमन्वन्तरतपःफलेन परमेश्वर ।।
प्राप्तो धर्मो ऽधुना याति शापेन योषितः प्रभौ ।। ७९ ।।
देवा ऊचुः ।।
यज्ञभाजो घृतभुजो वयमेव त्वया कृताः ।।
योषिच्छापेन तत्सर्वमधुना याति माधव ।। 1.13.८० ।।
इत्युक्त्वा संयताः सर्वे तस्थुस्तत्र भयार्दिताः ।।
एतस्मिन्नन्तरेऽकस्माद्वाग्बभूवाशरीरिणी ।। ८१ ।।
यूयं गच्छत तन्मूलं विप्ररूपी जनार्दनः ।।
पश्चाद्यास्यति शान्त्यर्थमिति वो रक्षणाय च ।। ८२ ।।
श्रुत्वा तद्वचनं देवाः प्रहृष्टमनसोन्मुखाः ।।
जग्मुर्मालावतीस्थानं कौशिकीतीरमीश्वराः ।। ८३ ।।
तामेव ददृशुर्देवा देवीं मालावतीं सतीम् ।।
रत्नसारेन्द्रभूषाभिरुज्ज्वलां कमलाकलाम् ।। ८४ ।।
वह्निशुद्धांशुकाधानां सिन्दूरबिन्दुभूषिताम् ।।
शरच्चन्द्रप्रभां शान्तां द्योतयन्तीं दिशस्त्विषा ।। ८५ ।।
पतिसेवामहाधर्मचिरसञ्चिततेजसा ।।
प्रज्वलन्तीं सुप्रदीप्तशिखां वह्नेरिवोत्तमाम् ।। ८६ ।।
योगासनं कुर्वती च शववक्षःस्थलस्थिताम् ।।
सुरम्यां स्वामिनो वीणां बिभ्रतीं दक्षिणे करे ।। ८७ ।।
तर्जन्यङ्गुष्ठकोटिभ्यां शुद्धस्फटिकमालिकाम् ।।
भक्त्या स्नेहेन कान्तस्य बिभ्रतीं योगमुद्रया ।। ८८ ।।
चारुचम्पकवर्णाभां बिम्बोष्ठीं रत्नमालिनीम् ।।
यथा षोडशवर्षीयां शश्वत्सुस्थिरयौवनाम् ।। ।।८९।।
बृहन्नितम्बभारार्त्तां पीनश्रोणिपयोधराम् ।।
पश्यन्तीं शवमीशस्य शुभदृष्ट्या पुनः पुनः ।।1.13.९०।।
एवम्भूतां च तां दृष्ट्वा देवास्ते विस्मयं ययुः ।।
स्थगितां च क्षणं तत्र धार्मिका धर्मभीरवः ।। ९१ ।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे सौतिशौनकसंवादे ब्रह्मखण्डे मालावतीविलापो नाम त्रयोदशोऽध्यायः ।। १३ ।।