ब्रह्मवैवर्तपुराणम्/खण्डः २ (प्रकृतिखण्डः)/अध्यायः ०१

ब्रह्मवैवर्तपुराणम्
अध्यायः ०१
वेदव्यासः
अध्यायः ०२ →

श्रीगणेशाय नमः ।।

श्रीवेङ्कटेश्वराय नमः ।।

।। श्रीमहासरस्वत्यै नमः ।।

।। श्रीलक्ष्मीनरसिंहाभ्यां नमः ।।

।। अथ प्रकृतिखण्डप्रारंभः ।।

।। नारद उवाच ।। ।।
गणेशजननी दुर्गा राधा लक्ष्मीः सरस्वती ।।
सावित्री वै सृष्टिविधौ प्रकृतिः पञ्चधा स्मृता ।। १ ।।
आविर्बभूव सा केन का वा सा ज्ञानिनां वरा ।।
किं वा तल्लक्षणं ब्रूहि साभवत्पञ्चधा कथम् ।। २ ।।
सर्वासां चरितं पूजाविधानं कथमीप्सितम् ।।
अवतारं कुत्र कस्यास्तन्मां व्याख्यातुमर्हसि ।।३।।
नारायण उवाच ।।
प्रकृतेर्लक्षणं वत्स को वा वक्तुं क्षमो भवेत्।।
किंचित्तथापि वक्ष्यामि यच्छ्रुतं धर्मवक्त्रतः ।। ४ ।।
प्रकृष्टवाचकः प्रश्च कृतिश्च सृष्टिवाचकः ।।
सृष्टौ प्रकृष्टा या देवी प्रकृतिः सा प्रकीर्तिता ।। ५ ।।
गुणे प्रकृष्टसत्त्वे च प्रशब्दो वर्तते श्रुतौ ।।
मध्यमे कृश्च रजसि तिशब्दस्तमसि स्मृतः ।। ६ ।।
त्रिगुणात्मस्वरूपा या सर्वशक्तिसमन्विता ।।
प्रधाना सृष्टिकरणे प्रकृतिस्तेन कथ्यते ।। ७ ।।
प्रथमे वर्त्तते प्रश्च कृतिस्स्यात्सृष्टिवाचकः ।।
सृष्टेराद्या च या देवी प्रकृतिः सा प्रकीर्तिता ।। ८ ।।
योगेनात्मा सृष्टिविधौ द्विधारूपो बभूव सः ।।
पुमांश्च दक्षिणार्द्धाङ्गो वामाङ्गः प्रकृतिः स्मृतः ।। ९ ।।
सा च ब्रह्मस्वरूपा स्यान्माया नित्या सनातनी ।।
यथाऽऽत्मा च यथाशक्तिर्यथाऽग्नौ दाहिका स्मृता ।। 2.1.१० ।।
अतएव हि योगीन्द्रः स्त्रीपुंभेदं न मन्यते ।।
सर्वं ब्रह्ममयं ब्रह्मञ्छश्वत्पश्यति नारद ।। ११ ।।
स्वेच्छामयस्येच्छया च श्रीकृष्णस्य सिसृक्षया ।।
साऽऽविर्बभूव सहसा मूलप्रकृतिरीश्वरी ।। १२ ।।
तदाज्ञया पञ्चविधा सृष्टिकर्मणि भेदतः ।।
अथ भक्तानुरोधाद्वा भक्तानुग्रहविग्रहा ।। १३ ।।
गणेशमाता दुर्गा या शिवरूपा शिवप्रिया ।।
नारायणी विष्णुमाया पूर्णब्रह्मस्वरूपिणी ।। १४ ।।
ब्रह्मादिदेवैर्मुनिभिर्मनुभिः पूजिता सदा ।।
सर्वाधिष्ठातृदेवी सा ब्रह्मरूपा सनातनी ।। १५ ।।
यशोमङ्गलधर्मश्रीसत्यपुण्यप्रदायिनी ।।
मोक्षहर्षप्रदात्रीयं शोकदुःखार्तिनाशिनी ।। १६ ।।
शरणागतदीनार्तपरित्राणपरायणा ।।
तेजःस्वरूपा परमा तदधिष्ठातृदेवता ।। १७ ।।
सर्वशक्तिस्वरूपा च शक्तिरीशस्य सन्ततम् ।।
सिद्धेश्वरी सिद्धरूपा सिद्धिदा सिद्धिदेश्वरी ।।१८।।
बुद्धिर्निद्रा क्षुत्पिपासा च्छाया तन्द्रा दया स्मृतिः ।।
जातिः क्षान्तिश्च शान्तिश्च कांतिर्भ्रान्तिश्च चेतना ।। १९ ।।
तुष्टिः पुष्टिस्तथा लक्ष्मीर्वृत्तिर्माता तथैव च ।।
सर्वशक्तिस्वरूपा सा कृष्णस्य परमात्मनः ।। 2.1.२० ।।
उक्तः श्रुतौ श्रुतगुणश्चातिस्वल्पो यथागमम् ।।
गुणोऽस्त्यनन्तोऽनन्ताया अपरां च निशामय ।। २१ ।।
शुद्धसत्त्वस्वरूपा या पद्मा च परमात्मनः ।।
सर्वसम्पत्स्वरूपा या तदधिष्ठातृदेवता।।२२।।
कान्ता दान्ताऽतिशान्ता च सुशीला सर्वमङ्गला ।।
लोभान्मोहात्कामरोषान्मदाहङ्कारतस्तथा ।। २३ ।।
त्यक्ताऽनुरक्ता पत्युश्च सर्वाद्या च पतिव्रता ।।
प्राणतुल्या भगवतः प्रेमपात्री प्रियंवदा ।। २४ ।।
सर्वसस्यात्मिका सर्वजीवनोपायरूपिणी ।।
महालक्ष्मीश्च वैकुण्ठे पतिसेवापरायणा ।। ।। २५ ।।
स्वर्गे च स्वर्गलक्ष्मीश्च राजलक्ष्मीश्च राजसु ।।
गृहे च गृहलक्ष्मीश्च मर्त्यानां गृहिणां तथा।। ।। २६ ।।
सर्वेषु प्राणिद्रव्येषु शोभारूपा मनोहरा ।।
प्रीतिरूपा पुण्यवतां प्रभारूपा नृपेषु च ।। २७ ।।
वाणिज्यरूपा वणिजां पापिनां कलहङ्करी ।।
दयामयी भक्तमाता भक्तानुग्रहकारिका ।। २८ ।।
चपले चपला भक्तसम्पदो रक्षणाय च ।।
जगज्जीवन्मृतं सर्वं यया देव्या विना मुने ।। २९ ।।
शक्तिर्द्वितीया कथिता वेदोक्ता सर्वसम्मता ।।
सर्वपूज्या सर्ववन्द्या चान्यां मत्तो निशामय ।। ।। 2.1.३० ।।
वाग्बुद्धिविद्याज्ञानाधिदेवता परमात्मनः ।।
सर्वविद्यास्वरूपा या सा च देवी सरस्वती ।। ३१ ।।
सुबुद्धिः कविता मेधा प्रतिभा स्मृतिदा सताम् ।।
नानाप्रकारसिद्धान्तभेदार्थकल्पनाप्रदा ।। ३२ ।।
व्याख्याबोधस्वरूपा च सर्वसंदेहभञ्जिनी ।।
विचारकारिणी ग्रन्थकारिणी शक्तिरूपिणी ।। ३३ ।।
सर्वसङ्गीतसन्धानतालकारणरूपिणी ।।
विषयज्ञानवाग्रूपा प्रतिविश्वं च जीविनाम् ।। ।।३४।।
यया विना च विश्वौघो मूको मृतसमः सदा ।।
व्याख्यामुद्राकरा शान्ता वीणापुस्तकधारिणी ।।३५।।
शुद्धसत्त्वस्वरूपा या सुशीला श्रीहरिप्रिया ।।
हिमचन्दनकुन्देन्दुकुमुदाम्भोजसन्निभा।।३६।।
जपन्ती परमात्मानं श्रीकृष्णं रत्नमालया।।
तपस्स्वरूपा तपसां फलदात्री तपस्विनी।।३७।।
सिद्धिविद्यास्वरूपा च सर्वसिद्धिप्रदा सदा।।३८।।
यथागमं यथाकिञ्चिदपरां संनिबोध मे ।।
माता चतुर्णां वेदानां वेदाङ्गानां च छन्दसाम्।।३९।।
सन्ध्यावन्दनमन्त्राणां तन्त्राणां च विचक्षणा।।
द्विजादिजातिरूपा च जपरूपा तपस्विनी।।2.1.४०।।
ब्राह्मण्यतेजोरूपा च सर्वसंस्कारकारिणी ।।
पवित्ररूपा सावित्री गायत्री ब्रह्मणः प्रिया ।। ४१ ।।
तीर्थानि यस्याः संस्पर्शं दर्शं वाञ्छन्ति शुद्धये ।।
शुद्धस्फटिकसंकाशा शुद्धसत्त्वस्वरूपिणी ।। ४२ ।।
परमानन्दरूपा च परमा च सनातनी ।।
परब्रह्मस्वरूपा च निर्वाणपददायिनी ।। ४३ ।।
ब्रह्मतेजोमयी शक्तिस्तदधिष्ठातृदेवता ।।
यत्पादरजसा पूतं जगत्सर्वं च नारद ।। ४४ ।।
देवी चतुर्थी कथिता पञ्चमीं वर्णयामि ते ।।
प्रेमप्राणाधिदेवी या पञ्चप्राणस्वरूपिणी ।। ४५ ।।
प्राणाधिकप्रियतमा सर्वाद्या सुन्दरी वरा ।।
सर्वसौभाग्ययुक्ता च मानिनी गौरवान्विता ।। ४६ ।।
वामार्द्धाङ्गस्वरूपा च सुगुणैस्तेजसा समा ।।
परावरा सर्वमाता परमाद्या सनातनी ।।४७।।
परमानन्दरूपा च धन्या मान्या च पूजिता ।।
रासक्रीडाधिदेवी च कृष्णस्य परमात्मनः ।। ४८ ।।
रासमण्डलसंभूता रासमण्डलमण्डिता ।।
रासेश्वरी सुरसिका रासावासनिवासिनी ।। ४९ ।।
गोलोकवासिनी देवी गोपीवेषविधायिका ।।
परमाह्लादरूपा च सन्तोषामर्षरूपिणी ।। 2.1.५० ।।
निर्गुणा च निराकारा निर्लिप्ताऽऽत्मस्वरूपिणी ।।
निरीहा निरहङ्कारा भक्तानुग्रहविग्रहा ।। ५१ ।।
वेदानुसारध्यानेन विज्ञेया सा विचक्षणैः ।।
दृष्टिर्दृष्टा सहस्रेषु सुरेन्द्रैर्मुनिपुङ्गवैः ।। ५२ ।।
वह्निशुद्धांशुकाधाना रत्नालङ्कारभूषिता।।
कोटिप्रभाजुष्टश्रीयुक्ता भक्तविग्रहा ।। ५३ ।।
श्रीकृष्णभक्तदास्यैकदायिनी सर्वसम्पदाम् ।।
अवतारे च वाराहे वृषभानुसुता च या ।। ५४ ।।
यत्पादपद्मसंस्पर्शपवित्रा च वसुन्धरा ।।
ब्रह्मादिभिरदृष्टा या सर्वदृष्टा च भारते ।। ५५ ।।
स्त्रीरत्नसारसंभूता कृष्णवक्षः स्थलस्थिता ।।
तथा घने नवघने लोला सौदामिनी मुने ।। ५६ ।।
षष्टिवर्षसहस्राणि प्रतप्तं ब्रह्मणा पुरा ।।
यत्पादपद्मनखरदृष्टये चात्मशुद्धये ।। ५७ ।।
स्वप्नेऽपि नैव दृष्टः स्यात्प्रत्यक्षेऽपि च का कथा ।।
तेनैव तपसा दृष्टा भूरि वृन्दावने वने ।। ५८ ।।
कथिता पञ्चमी देवी सा राधा परिकीर्त्तिता ।।
अंशरूपा कलारूपा कलांशांशसमुद्भवा।। ५९ ।।
प्रकृतेः प्रतिविश्वं च रूपं स्यात्सर्वयोषितः।।
परिपूर्णतमाः पञ्चविधा देव्यः प्रकीर्त्तिताः ।। 2.1.६० ।।
या याः प्रधानांशरूपा वर्णयामि निशामय ।।
प्रधानांशस्वरूपा च गङ्गा भुवनपावनी ।। ६१ ।।
विष्णुपादाब्जसंभूता द्रवरूपा सनातनी ।।
पापिपापेध्मदाहाय ज्वलदिन्धनरूपिणी ।। ६२ ।।
दर्शनस्पर्शनस्नानपानैर्निर्वाणदायिनी ।।
गोलोकस्थानगमनसुसोपानस्वरूपिणी ।। ६३ ।।
पवित्ररूपा तीर्थानां सरितां च परावरा ।।
शम्भुमौलिजटामेरुमुक्तापंक्तिस्वरूपिणी ।। ६४ ।।
तपस्सम्पादिनी सद्यो भारते च तपस्विनाम् ।।
शङ्खपद्मक्षीरनिभा शुद्धसत्त्वस्वरूपिणी ।। ६५ ।।
निर्मला निरहङ्कारा साध्वी नारायणप्रिया ।।
प्रधानांशस्वरूपा च तुलसी विष्णुकामिनी ।। ६६ ।।
विष्णुभूषणरूपा च विष्णुपादस्थिता सती ।।
तपस्सङ्कल्पपूजादिसद्यस्सम्पादिनी मुने ।। ६७ ।।
सारभूता च पुष्पाणां पवित्रा पुण्यदा सदा ।।
दर्शनस्पर्शनाभ्यां च सद्यो निर्वाणदायिनी ।। ६८ ।।
कलौ कलुषशुष्केध्मदाहनायाग्निरूपिणी ।।
यत्पादपद्मसंस्पर्शात्सद्यः पूता वसुन्धरा ।। ६९ ।।
यत्स्पर्शदर्शं वाञ्छन्ति तीर्थानामात्मशुद्धये ।।
यया विना च विश्वेषु सर्वं कर्मास्ति निष्फलम् ।। 2.1.७० ।।
मोक्षदा या मुमुक्षूणां कामिनां सर्वकामदा ।।
कल्पवृक्षस्वरूपा च भारते वृक्षरूपिणी ।। ७१ ।।
त्राणाय भारतानां च पूजानां परदेवता ।।
प्रधानांशस्वरूपा च मनसा कश्यपात्मजा ।। ७२ ।।
शङ्करप्रियशिष्या च महाज्ञानविशारदा ।।
नागेश्वरस्यानन्तस्य भगिनी नागपूजिता ।। ७३ ।।
नागेश्वरी नागमाता सुन्दरी नागवाहिनी ।।
नागेन्द्रगणयुक्ता सा नागभूषणभूषिता ।। ७४ ।।
नागेन्द्रवन्दिता सिद्धयोगिनी नागवासिनी ।।
विष्णुभक्ता विष्णुरूपा विष्णुपूजापरायणा ।। ७५ ।।
तपःस्वरूपा तपसां फलदात्री तपस्विनी ।।
दिव्यं त्रिलक्षवर्षं च तपस्तप्तं यया हरेः ।। ७६ ।।
तपस्विनीषु पूज्या च तपस्विषु च भारते ।।
सर्वमन्त्राधिदेवी च ज्वलन्ती ब्रह्मतेजसा ।। ७७ ।।
ब्रह्मस्वरूपा परमा ब्रह्मभावनतत्परा ।।
जरत्कारुमुनेः पत्नी कृष्णशम्भुपतिव्रता ।। ७८ ।।
आस्तीकस्य मुनेर्माता प्रवरस्य तपस्विनाम्।।
प्रधानांशस्वरूपा या देवसेना च नारद ।। ७९ ।।
मातृका सा पूज्यतमा सा च षष्ठी प्रकीर्त्तिता ।।
शिशूनां प्रतिविश्वं तु प्रतिपालनकारिणी।। 2.1.८० ।।
तपस्विनी विष्णुभक्ता कार्त्तिकेयस्य कामिनी ।।
षष्ठांशरूपा प्रकृतेस्तेन षष्ठी प्रकीर्तिता ।। ८१ ।।
पुत्रपौत्रप्रदात्री च धात्री च जगतां सदा ।।
सुन्दरी युवती रम्या सततं भर्तुरन्तिके ।। ८२ ।।
स्थाने शिशूनां परमा वृद्धरूपा च योगिनी ।।
पूजा द्वादशमासेषु यस्याः षष्ठ्यास्तु सन्ततम् ।। ८३ ।।
पूजा च सूतिकागारे परषष्ठदिने शिशोः ।।
एकविंशतिमे चैव पूजा कल्याणहेतुकी ।। ८४ ।।
शश्वन्नियमिता चैषा नित्या काम्याऽप्यतः परा ।।
मातृरूपा दयारूपा शश्वद्रक्षणकारिणी ।। ८५ ।।
जले स्थले चान्तरिक्षे शिशूनां स्वप्नगोचरा ।।
प्रधानांशस्वरूपा या देवी मङ्गलचण्डिका ।। ८६ ।।
प्रकृतेर्मुखसंभूता सर्वमङ्गलदा सदा ।।
सृष्टौ मङ्गलरूपा च संहारे कोपरूपिणी ।। ८७ ।।
तेन मङ्गलचण्डी सा पण्डितैः परिकीर्त्तिता ।।
प्रतिमङ्गलवारेषु प्रतिविश्वेषु पूजिता ।। ८८ ।।
पञ्चोपचारैर्भक्त्या च योषिद्भिः परिपूजिता ।।
पुत्रपौत्रधनैश्वर्य्ययशोमङ्गलदायिनी ।।८९।।
शोक सन्तापपापार्त्तिदुःखदारिद्र्यनाशिनी।।
परितुष्टा सर्ववाच्छाप्रदात्री सर्वयोषिताम् ।।2.1.९०।।
रुष्टा क्षणेन संहर्तुं शक्ता विश्वं महेश्वरी।।
प्रधानांशस्वरूपा च काली कमललोचना ।। ९१ ।।
दुर्गाललाटसंभूता रणे शुम्भनिशुम्भयोः ।।
दुर्गार्द्धांशस्वरूपा स्याद्गुणैस्सा तेजसा समा ।। ९२ ।।
कोटिसूर्य्यप्रभाजुष्टदिव्यसुन्दरविग्रहा ।।
प्रधाना सर्वशक्तीनां वरा बलवती परा ।। ९३ ।।
सर्वसिद्धिप्रदा देवी परमा सिद्धियोगिनी ।।
कृष्णभक्ता कृष्णतुल्या तेजसा विक्रमैर्गुणैः ।।
कृष्णभावनया शश्वत्कृष्णवर्णा सनातनी ।। ९४ ।।
ब्रह्माण्डं सकलं हर्तुं शक्ता निःश्वासमात्रतः ।।
रणं दैत्यैः समं तस्याः क्रीडया लोकरक्षया ।। ९५ ।।
धर्मार्थकाममोक्षांश्च दातुं शक्ता सुपूजिता ।।
ब्रह्मादिभिः स्तूयमाना मुनिभिर्मनुभिर्नरैः ।। ९६ ।।
प्रधानांशस्वरूपा च प्रकृतिश्च वसुन्धरा ।।
आधारभूता सर्वेषां सर्वसस्यप्रसूतिका ।। ९७ ।।
रत्नाकारा रत्नगर्भा सर्वरत्नाकराश्रया ।।
प्रजादिभिः प्रजेशैश्च पूजिता वन्दिता सदा ।। ९८ ।।
सर्वोपजीव्यरूपा च सर्वसम्पद्विधायिनी ।।
यया विना जगत्सर्वं निराधारं चराचरम् ।।९९।।
प्रकृतेश्च कला या यास्ता निबोध मुनीश्वर ।।
यस्य यस्य च याः पत्न्यस्ताः सर्वा वर्णयामि ते ।। 2.1.१०० ।।
स्वाहादेवी वह्निपत्नी त्रिषु लोकेषु पूजिता ।।
यया विना हविर्दत्तं न ग्रहीतुं सुराः क्षमाः ।। १०१ ।।
दक्षिणा यज्ञपत्नी च दीक्षा सर्वत्र पूजिता ।।
यया विना च विश्वेषु सर्वं कर्म च निष्फलम् ।।१०२।।
स्वधा पितॄणां पत्नी च मुनिभिर्मनुभिर्नरैः ।।
पूजिता पैतृकं दानं निष्फलं च यया विना ।। १०३ ।।
स्वस्तिदेवी वायुपत्नी प्रति विश्वेषु पूजिता ।।
आदानं च प्रदानं च निष्फलं च यया विना ।। १०४ ।।
पुष्टिर्गणपतेः पत्नी पूजिता जगतीतले ।।
यया विना परिक्षीणाः पुमांसो योषितोऽपि च ।। १०५ ।।
अनन्तपत्नी तुष्टिश्च पूजिता वन्दिता सदा ।।
यया विना न सन्तुष्टाः सर्वे लोकाश्च सर्वतः ।। १०६ ।।
ईशानपत्नी सम्पत्तिः पूजिता च सुरैर्नरैः ।।
सर्वे लोका दरिद्राश्च विश्वेषु च यया विना ।। १०७।।
धृतिः कपिलपत्नी च सर्वैः सर्वत्र पूजिता ।।
सर्वे लोका अधीरास्स्युर्जगत्सु च यया विना।। १०८ ।।
यमपत्नी क्षमा साध्वी सुशीला सर्वपूजिता।।
समुन्मत्ताश्च रुद्राश्च सर्वे लोका यया विना ।। १०९ ।।
क्रीडाधिष्ठातृदेवी सा कामपत्नी रतिः सती ।।
केलिकौतुकहीनाश्च सर्वे लोका यया विना ।। 2.1.११० ।।
सत्यपत्नी सती मुक्तिः पूजिता जगतां प्रिया ।।
यया विना भवेल्लोको बन्धुतारहितः सदा ।। १११।।
मोहपत्नी दया साध्वी पूजिता च जगत्प्रिया ।।
सर्वे लोकाश्च सर्वत्र निष्ठुराश्च यया विना ।। ११२ ।।
पुण्यपत्नी प्रतिष्ठा सा पुण्यरूपा च पूजिता ।।
यया विना जगत्सर्वं जीवन्मृतसमं मुने ।। ११३ ।।
सुकर्मपत्नी कीर्तिश्च धन्या मान्या च पूजिता ।।
यया विना जगत्सर्वं यशोहीनं मृतं यथा ।। ११४ ।।
क्रिया उद्योगपत्नी च पूजिता सर्वसङ्गता ।।
यया विना जगत्सर्वमुच्छिन्नमिव नारद ।। ११५ ।।
अधर्मपत्नी मिथ्या सा सर्वधूर्तैश्च पूजिता ।।
यया विना जगत्सर्वमुच्छिन्नं विधिनिर्मितम् ।। ११६ ।।
सत्ये अदर्शना या च त्रेतायां सूक्ष्मरूपिणी ।।
अर्द्धावयवरूपा च द्वापरे संहृता ह्रिया ।। ११७ ।।
कलौ महाप्रगल्भा च सर्वत्र व्याप्तिकारणात् ।।
कपटेन सह भ्रात्रा भ्रमत्येव गृहे गृहे ।। ११८ ।।
शान्तिर्लज्जा च भार्ये द्वे सुशीलस्य च पूजिते ।।
यस्यां विना जगत्सर्वमुन्मत्तमिव नारद ।। ११९ ।।
ज्ञानस्य तिस्रो भार्याश्च बुद्धिर्मेधा स्मृतिस्तथा ।।
याभिर्विना जगत्सर्वं मूढं मृतसमं सदा ।।2.1.१२०।।
मूर्त्तिश्च धर्मपत्नी सा कान्तिरूपा मनोहरा ।।
परमात्मा च विश्वौघा निराधारा यया विना ।। १२१ ।।
सर्वत्र शोभारूपा च लक्ष्मीर्मूर्तिमती सती ।।
श्रीरूपा मूर्तिरूपा च मान्या धन्या च पूजिता।।१२२।।
कालाग्निरुद्रपत्नी च निद्रा या सिद्धयोगिनाम् ।।
सर्वलोकाः समाच्छन्ना मायायोगेन रात्रिषु ।। १२३ ।।
कालस्य तिस्रो भार्य्याश्च सन्ध्या रात्रिर्दिनानि च ।।
याभिर्विना विधात्रा च संख्यां कर्तुं न शक्यते ।। १२४ ।।
क्षुत्पिपासे लोभभार्य्ये धन्ये मान्ये च पूजिते ।।
याभ्यां व्याप्तं जगत्क्षोभयुक्तं चिन्तितमेव च ।। ।। १२५ ।।
प्रभा च दाहिका चैव द्वे भार्ये तेजसस्तथा ।।
याभ्यां विना जगत्स्रष्टुं विधाता च न हीश्वरः ।। १२६ ।।
कालकन्ये मृत्युजरे प्रज्वरस्य प्रिये प्रिये ।।
यस्यां जगत्समुच्छिन्नं विधात्रा निर्मिते विधौ ।। १२७ ।।
निद्राकन्या च तन्द्रा सा प्रीतिरन्या सुखप्रिये।।
याभ्यां व्याप्तं जगत्सर्वं विधिपुत्र विधेर्विधौ ।। १२८ ।।
वैराग्यस्य च द्वे भार्ये श्रद्धा भक्तिश्च पूजिते ।।
याभ्यां शश्वज्जगत्सर्वं जीवन्मुक्तमिदं मुने ।। १२९ ।।
अदितिर्देवमाता च सुरभिश्च गवां प्रसूः ।।
दितिश्च दैत्यजननी कद्रूश्च विनता दनुः ।। 2.1.१३० ।।
उपयुक्ताः सृष्टिविधावेताश्च प्रकृतेः कलाः ।।
कलाश्चान्याः सन्ति बह्व्यस्तासु काश्चिन्निबोध मे ।। ।। १३१ ।।
रोहिणी चन्द्रपत्नी च संज्ञा सूर्यस्य कामिनी ।।
शतरूपा मनोर्भार्या शचीन्द्रस्य च गेहिनी ।। १३२ ।।
तारा बृहस्पतेर्भार्य्या वसिष्ठस्याप्यरुन्धती ।।
अहल्या गौतमस्त्री स्यादनसूयाऽत्रिकामिनी ।। १३३ ।।
देवहूतिः कर्दमस्य प्रसूतिर्दक्षकामिनी ।।
पितॄणां मानसी कन्या मेनका साऽम्बिकाप्रसूः ।। १३४ ।।
लोपामुद्रा तथा हूतिः कुबेरस्य तु कामिनी ।।
वरुणानी यमस्त्री च बलेर्विन्ध्यावलीति च ।। १३५ ।।
कुन्ती च दमयन्ती च यशोदा देवकी सती ।।
गान्धारी द्रौपदी सव्या सावित्री सत्यवत्प्रिया ।। ।। १३६ ।।
वृषभानुप्रिया साध्वी राधामाता कलावती ।।
मन्दोदरी च कौसल्या सुभद्रा कैकयी तथा ।। १३७ ।।
रेवती सत्यभामा च कालिन्दी लक्ष्मणा तथा ।।
मित्रविन्दा नाग्नजिती तथा जाम्बवती परा ।। १३८ ।।
लक्ष्मणा रुक्मिणी सीता स्वयं लक्ष्मीः प्रकीर्तिता ।।
कला योजनगन्धा च व्यासमाता महासती ।। १३९ ।।
बाणपुत्री तथोषा च चित्रलेखा च तत्सखी ।।
प्रभावती भानुमती तथा मायावती सती ।।2.1.१४०।।
रेणुका च भृगोर्माता हलिमाता च रोहिणी।।
एकानंशा च दुर्गा सा श्रीकृष्णभगिनी सती ।। १४१ ।।
बह्व्यः सन्ति कलाश्चैवं प्रकृतेरेव भारते ।।
या याश्च ग्रामदेव्यस्ताः सर्वाश्च प्रकृतेः कलाः ।। १४२ ।।
कलांशांशसमुद्भूताः प्रतिविश्वेषु योषितः ।।
योषितामपमानेन प्रकृतेश्च पराभवः ।। १४३ ।।
ब्राह्मणी पूजिता येन पतिपुत्रवती सती ।।
प्रकृतिः पूजिता तेन वस्त्रालङ्कारचन्दनैः।।१४४।।
कुमारी चाष्टवर्षीया वस्त्रालङ्कारचन्दनैः।।
पूजिता येन विप्रस्य प्रकृतिस्तेन पूजिता।।१४५।।
सर्वाः प्रकृतिसम्भूता उत्तमाधममध्यमाः।।
सत्त्वांशाश्चोत्तमा ज्ञेयाः सुशीलाश्च पतिव्रताः ।।१४६।।
मध्यमा रजसश्चांशास्ताश्च भोग्याः प्रकीर्त्तिताः ।।
सुखसम्भोगवत्यश्च स्वकार्ये तत्पराः सदा ।। १४७ ।।
अधमास्तमसश्चांशा अज्ञातकुलसम्भवाः ।।
दुर्मुखाः कुलटा धूर्त्ताः स्वतन्त्राः कलहप्रियाः।।१४८।।
पृथिव्यां कुलटा याश्च स्वर्गे चाप्सरसां गणाः ।।
प्रकृतेस्तमसश्चांशाः पुंश्चल्यः परिकीर्त्तिताः ।। १४९ ।।
एवं निगदितं सर्वं प्रकृतेर्भेदपञ्चकम् ।।
ताः सर्वाः पूजिताः पृथ्व्यां पुण्यक्षेत्रे च भारते ।। 2.1.१५० ।।
पूजिता सुरथेनादौ दुर्गा दुर्गार्तिनाशिनी ।।
द्वितीया रामचन्द्रेण रावणस्य वधार्थिना ।। १५१ ।।
तत्पश्चाज्जगतां माता त्रिषु लोकेषु पूजिता ।।
जाताऽऽदौ दक्षपत्न्यां च निहन्तुं दैत्यदानवान् ।। १५२ ।।
ततो देहं परित्यज्य यज्ञे भर्तुश्च निन्दया ।।
जज्ञे हिमवतः पत्न्यां लेभे पशुपतिं पतिम् ।।१५३।।
गणेशश्च स्वयं कृष्णः स्कन्दो विष्णुकलोद्भवः ।।
बभूवतुस्तौ तनयौ पश्चात्तस्याश्च नारद ।।१५४।।
लक्ष्मीर्मङ्गलभूपेन प्रथमे परिपूजिता ।।
त्रिषु लोकेषु तत्पश्चाद्देवतामुनिमानवैः ।। १५५ ।।
सावित्री प्रथमं चापि भक्त्या वै परिपूजिता ।।
तत्पश्चात्त्रिषु लोकेषु देवतामुनिमानवैः ।। १५६ ।।
आदौ सरस्वती देवी ब्रह्मणा परिपूजिता ।।
तत्पश्चात्त्रिषु लोकेषु देवतामुनिमानवैः ।। १५७ ।।
प्रथमं पूजिता राधा गोलोके रासमण्डले ।।
पौर्णमास्यां कार्त्तिकस्य कृष्णेन परमात्मना ।। १५८ ।।
गोपिकाभिश्च गोपैश्च बालिकाभिश्च बालकैः ।।
गवां गणैः सुरगणैस्तत्पश्चान्मायया हरेः ।। १५९ ।।
तदा ब्रह्मादिभिर्देवैर्मुनिभिर्मनुभिस्तथा।
पुष्पधूपादिभिर्भक्त्या पूजिता वन्दिता सदा।।2.1.१६०।।
पृथिव्यां प्रथमे देवी सुयज्ञेन च पूजिता।।
शङ्करेणोपदिष्टेन पुण्यक्षेत्रे च भारते ।। १६१ ।।
त्रिषु लोकेषु तत्पश्चादाज्ञया परमात्मनः ।।
पुष्पधूपादिभिर्भक्त्या पूजिता मुनिभिः सुरैः ।। ।। १६२ ।।
कला या याः सुसंभूताः पूजितास्ताश्च भारते ।।
पूजिता ग्रामदेव्यश्च ग्रामे च नगरे मुने ।। १६३ ।।
एवं ते कथितं सर्वं प्रकृतेश्चरितं शुभम् ।।
यथागमं लक्षणञ्च किं भूयः श्रोतुमिच्छसि ।। १६४ ।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृति खण्डे नारायणनारदसंवादे प्रकृतिस्वरूपतद्भेदवर्णनं नाम प्रथमोऽध्यायः ।। १ ।।