ब्रह्मवैवर्तपुराणम्/खण्डः २ (प्रकृतिखण्डः)/अध्यायः ३२

← अध्यायः ३१ ब्रह्मवैवर्तपुराणम्
अध्यायः ३२
वेदव्यासः
अध्यायः ३३ →

सावित्र्युवाच ।।
धर्मराज महाभाग वेदवेदाङ्गपारग ।।
नानापुराणेतिहासपाञ्चरात्रप्रदर्शकः ।।१।।
सर्वेषु सारभूतं यत्सर्वेष्टं सर्वसम्मतम् ।।
कर्मच्छेदे बीजरूपं प्रशंस्यं सुखदं नृणाम् ।। २ ।।
यशःप्रदं धर्मदं च सर्वमंगलमंगलम् ।।
येन यामीं न ते यांति यातनां भवदुःखदाम् ।। ३ ।।
कुण्डानि च न पश्यन्ति तत्र नैव पतंति च ।।
न भवेद्येन जन्मादि तत्कर्म वद सुव्रत ।। ४ ।।
किमाकाराणि कुण्डानि कानि तेषां मतानि च ।।
केन रूपेण तत्रैव सदा तिष्ठंति पापिनः ।। ५ ।।
स्वदेहे भस्मसाद्भूते यांति लोकान्तरं नराः ।।
केन देहेन वा भोगं भुञ्जते वा शुभाशुभम् ।। ६ ।।
सुचिरं क्लेशभोगेन कथं देहो न नश्यति ।।
देहो वा किंविधो ब्रह्मंस्तन्मे व्याख्यातुमर्हसि ।।७।।
नारायण उवाच ।। सावित्रीवचनं श्रुत्वा धर्मराजो हरिं स्मरन् ।।
कथां कथितुमारेभे गुरुं नत्वा च नारद।। ८ ।।
यम उवाच ।।
वत्से चतुर्षु वेदेषु धर्मो वै संहितासु च ।।
पुराणेष्वितिहासेषु पाञ्चरात्रादिकेषु च ।। ९ ।।
अन्येषु सर्वशास्त्रेषु वेदांगेषु च सुव्रते ।।
सर्वेष्टं सारभूतं च मंगलं कृष्णसेवनम् ।। 2.32.१० ।।
जन्ममृत्युजरारोगशोकसन्तापतारणम् ।।
सर्वमङ्गलरूपं च परमानन्दकारणम् ।। ११ ।।
कारणं सर्वसिद्धीनां नरकार्णवतारणम् ।।
भक्तिवृक्षांकुरकरं कर्मवृक्षनिकृन्तनम् ।।१२ ।।
गोलोकमार्गसोपानमविनाशिपदप्रदम्।।
सालोक्यसार्ष्टिसारूप्यसामीप्यादिप्रदं शुभे।।१३।।
कुण्डानि यमदूतं च यमं च यमकिङ्करान् ।।
स्वप्नेऽपि नहि पश्यन्ति सति श्रीकृष्णकिङ्कराः ।। १४ ।।
हरिव्रतं ये कुर्वंति गृहिणः कर्मभोगिनः ।।
ये स्नांति हरितीर्थे च नाश्नन्ति हरिवासरे ।। १५ ।।
प्रणमंति हरिं नित्यं हर्य्यर्चां पूजयन्ति च ।।
न यान्ति ते च घोरां च मम संयमनीं पुरीम् ।। १६ ।।
त्रिसन्ध्यपूता विप्राश्च शुद्धाचारसमन्विताः ।।
स्वधर्मनिरताः शान्ता न यान्ति यममन्दिरम् ।। १७ ।।
ते स्वर्गभोगिनोऽन्ये च शुद्धा देवान्यकिंकराः ।।
यान्त्यायान्ति च मर्त्यं च स्वर्गं च नहि निर्वृताः ।।
निवृत्तिं न हि लिप्सन्ति कृष्णसेवां विना नराः ।। १८ ।।
स्वधर्म्मनिरताश्चापि स्वधर्मविरतास्तथा ।।
गच्छन्तो मर्त्यलोकं च दुर्द्धर्षा यमकिङ्कराः ।। १९ ।।
भीताः कृष्णोपासकाच्च वैनतेयादिवोरगाः ।।
स्वदूतं पाशहस्तं च गच्छन्तं तं वदाम्यहम् ।। 2.32.२० ।।
यास्यसीति च सर्वत्र हरिभक्ताश्रमं विना ।।
कृष्णमन्त्रोपासकानां नामानि च निकृन्तनम् ।। २१ ।।
करोति नखराञ्जल्या चित्रगुप्तश्च भीतवत् ।।
मधुपर्कादिकं ब्रह्मा तेषां च कुरुते पुनः ।। २२ ।।
विलंघ्य ब्रह्मलोकं च गोलोके गच्छतां सताम् ।।
दुरितानि च नश्यन्ति तेषां संस्पर्शमात्रतः ।। २३ ।।
यथा सुप्रज्वलद्वह्नौ काष्ठानि च तृणानि च ।।
प्राप्नोति मोहः संमोहं तांश्च दृष्ट्वाऽतिभीतवत् ।। २४ ।।
कामश्च कामिनं याति लोभ क्रोधौ ततः सति ।।
मृत्युः पलायते रोगो जरा शोको भयं तथा ।। २५ ।।
कालः शुभाशुभं कर्म्म हर्षो भोगस्तथैव च ।।
ये ये न यान्ति यामीं च कथितास्ते मया सति ।। २६ ।।
शृणु देहस्य विवृतिं कथयामि यथागमम् ।।
पृथिवी वायुराकाशं तेजस्तोयमिति स्फुटम् ।। २७ ।।
देहिनां देहबीजं च स्रष्टुः सृष्टिविधौ परम् ।।
पृथ्व्यादिपञ्चभूतैश्च यो देहो निर्मितो भवेत् ।। २८ ।।
स कृत्रिमो नश्वरश्च भस्मसाच्च भवेदिह ।।
वृद्धाङ्गुष्ठप्रमाणेन यो जीवः पुरुषाकृतिः ।। २९ ।।
बिभर्ति सूक्ष्मदेहं च तद्रूपं भोगहेतवे ।।
स देहो न भवेद्भस्म ज्वलदग्नौ ममालये ।। 2.32.३० ।।
जलेन नष्टो देहो वा प्रहारे सुचिरं कृते ।।
न शस्त्रे च न चास्त्रे च सुतीक्ष्णे कण्टके तथा ।। ३१ ।।
तप्तद्रवे तप्तलौहे तप्तपाषाण एव च ।।
प्रतप्तप्रतिमाश्लेषेऽप्यत्यूर्ध्वनेऽपि च ।। ।। ३२ ।।
न च दग्धो न भग्नश्च भुंक्ते संतापमेव च ।।
कथितं देवि वृत्तान्तं कारणं च यथागमम् ।।
कुण्डानां लक्षणं सर्वं निबोध कथयामि ते ।। ।। ३३ ।।
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे सावित्र्युपाख्याने द्वात्रिंशत्तमोऽध्यायः ।। ३२ ।।