ब्रह्मवैवर्तपुराणम्/खण्डः ४ (श्रीकृष्णजन्मखण्डः)/अध्यायः ०१०

← अध्यायः ००९ श्रीकृष्णजन्मखण्डः
अध्यायः ०१०
वेदव्यासः
अध्यायः ०११ →

।। श्रीनारायण उवाच ।। ।।
अथ कंसः सभामध्ये स्वर्णसिंहासनस्थितः ।।
शुश्राव वाचं गगने सूनृतामशरीरिणीम् ।। १ ।।
किं करोषि महामूढ चिंतां स्वश्रेयसः कुरु ।।
जातः कालो धरण्यां ते तिष्ठोपाये नराधिप ।। २ ।।
नंदाय तनयं दत्त्वा वसुदेवस्तवांतकम् ।।
कन्यामादाय तुभ्यं च दत्त्वा संमायया स्थितः।।३।।
मायांशा कन्यकेयं च वासुदेवः स्वयं हरिः ।।
तव हंता गोकुले च वर्द्धते नंदमंदिरे ।। ४ ।।
देवक्याः सप्तमो गर्भो वर्द्धते नंदमंदिरे ।।
देवक्याः सप्तमो गर्भो न सुस्रावामृतं सुतम् ।। ९ ।।
स्थापयामास मायो तं रोहिणीजठरे किल ।।
तत्र जातश्च शेषांशो बलदेवो महाबलः ।। ६ ।।
गोकुले तौ च वर्धेते कालौ ते नंदमंदिरे ।।
श्रुत्वेति वचनं राजा बभूवानम्रकंधरः ।। ७ ।।
चिंतामवाप सहसा तत्याजाहारमुन्मनाः ।।
पूतनां च समानीय प्राणेभ्यः प्रेयसीं सतीम् ।। ८ ।।
उवाच भगिनीं राजा सभामध्ये च नीतिवित् ।।
।।कंस उवाच ।। ।।
पूतने गोकुलं गच्छ कार्यार्थं नंदमंदिरम् ।। ९ ।।
विषाक्तं च स्तनं कृत्वा शिशवे देहि सत्वरम् ।।
त्वं मनोयायिनी वत्से मायाशास्त्रविशारदा ।। 4.10.१० ।।
मायामानुषरूपं च विधाय व्रज योगिनि ।।
दुर्वाससो महामंत्रं प्राप्य सर्वत्रगामिनी ।। ११ ।।
सर्वरूपं विधातुं त्वं शक्तासि सुप्रतिष्ठिते ।।
इत्युक्त्वा तां महाराजस्तस्थौ संसदि नारद ।। १२ ।।
जगाम पूतना कंसं प्रणम्य कामचारिणी ।।
तप्तकांचनवर्णाभा नानालंकारभूषिता ।। १३ ।।
बिभ्रती कबरीभारं मालतीमाल्यसंयुतम् ।।
कस्तूरीबिंदुना युक्तं सिंदूरं दधती मुदा ।। ।। १४ ।।
मंजीररशनाभ्यां च कलशब्दं प्रकुर्वती ।।
संप्राप्य गोष्ठं दुर्दर्शं नंदालयमनोहरम् ।। १५ ।।
परिखाभिर्गभीराभिर्दुर्लंघ्याभिश्च वेष्टितम् ।।
रचितं प्रस्तरैर्दिव्यैर्निर्मितं विश्वकर्मणा ।। १६ ।।
इंद्रनीलैर्मरकतैः पद्मरागैश्च भूषितम् ।।
सुवर्णकलशैर्दिव्यैश्चित्रितैः शेखरोज्ज्वलैः ।। १७ ।।
प्राकारैर्गगनस्पर्शैश्चतुर्द्वारसमन्वितैः ।।
युक्तं लोहकपाटैश्च द्वारपालसमन्वितैः ।। १८ ।।
वेष्टितं सुन्दरं रम्यं सुन्दरीगणवेष्टितम् ।।
मुक्तामाणिक्यपरशैः पूर्णरत्नादिभिर्धनैः ।। १९ ।।
स्वर्णपात्रवटाकीर्णं गवां कोटिभिरन्वितम्।।
भरणीयैः किंकरैश्च गोपलक्षैः समन्वितम् ।। 4.10.२० ।।
दासीनां च सहस्रैश्च कर्मव्यग्रैः समन्वितम् ।।
प्रविवेशाश्रमं साध्वी सस्मिता सुमनोहरा । ।। २१ ।।
दृष्ट्वा तां प्रविशंतीं च गोप्यो दृष्ट्वानुमेनिरे ।।
किं वा पद्मालया दुर्गा कृष्णं द्रष्टुं समागता ।। २२ ।।
प्रणेमुर्गोपिका गोपाः पप्रच्छुः कुशलं च ताम् ।।
ददौ सिंहासनं पाद्यं वासयामास तत्र वै ।। २३ ।।
पप्रच्छ कुशलं सा च गोपानां बालकस्य च ।।
उवास सस्मिता साध्वी पाद्यं जग्राह सादरम् ।। २४ ।।
तामूचुर्गोपिकाः सर्वाः का त्वमीश्वरि सांप्रतम् ।।
वासस्ते कुत्र किं नाम किं वात्र कर्म नो वद ।। २५ ।।
तासां च वचनं श्रुत्वा साप्युवाच मनोहरम् ।।
मथुरावसिनी गोपी सांप्रतं विप्रकामिनी ।। २६ ।।
श्रुतं वाचिकवक्त्रेण तत्त्वं मंगलसूचकम् ।।
बभूव स्थविरे काले नंदपुत्रो महानिति ।। २७ ।।
श्रुत्वागताहं तं द्रष्टुमाशिषं कर्तुमीप्सिताम् ।। ।
पुत्रमानय तं दृष्ट्वा यामि कृत्वा तमाशिषम् ।। २८ ।।
ब्राह्मणीवचनं श्रुत्वा यशोदा हृष्टमानसा ।।
प्रणमय्य सुतं क्रोडे ददौ ब्राह्मणयोषितः ।। २९ ।।
कृत्वा क्रोडे तु तं साध्वी चुचुंब च पुनः पुनः ।।
स्तनं ददौ सुखासीना हरिं पुण्यवती सती ।। ।। 4.10.३० ।।
अहोद्भुतोऽयं बालस्त सुन्दरो गोपसुन्दरि ।।
गुणैर्नारायणसमो बालोयमित्युवाच ह ।। ३१ ।।
कृष्णो विषस्तनं पीत्वा जहास वक्षसि स्थितः ।।
तस्याः प्राणैः सह पपौ विषक्षीरं सुधामिव ।। ३२ ।।
तत्याज बालकं साध्वी प्राणांस्त्यक्त्वा पपात ह ।।
विकृताकारवदना चोत्तानवदना मुने ।। ३३ ।।
स्थूलदेहं परित्यज्य सृक्ष्मदेहं विवेश सा ।।
आरुरोह रथं शीघ्रं रत्नसारविनिर्मितम् ।। ३४ ।।
पार्षदप्रवरैर्दिव्यैर्वेष्टितं सुमनोहरैः ।।
श्वेतचामरलक्षेण शोभितं लक्षदर्पणैः ।। ३५ ।।
वह्निशौचेन वस्त्रेण सूक्ष्मेण भूषितं वरम् ।।
नानाचित्रविचित्रैश्च सद्रत्नकलशैर्युतम् ।। ३६ ।।
सुंदरं शतचक्रं च वलितं रत्नतेजसा ।।
पार्षदास्तां रथे कृत्वा जग्मुर्गोलोकमुत्तमम् ।। ३७ ।।
दृष्ट्वा तमद्भुतं लोका गोपिकाश्चातिविस्मिताः ।।
कंसः श्रुत्वा च तत्सर्वं विस्मितश्च बभूव ह ।। ३८ ।।
यशोदा बालकं नीत्वा क्रोडे कृत्वा स्तनं ददौ ।।
मंगलं कारयामास विप्रद्वारा शिशोर्मुने ।। ३९ ।।
ददाह देहं तस्याश्च नंदः सानंदर्पूवकम् ।।
चंदनागुरुकस्तूरीसमं संप्राप्य सौरभम् ।। 4.10.४० ।।
नारद उवाच ।। ।।
सा वा का राक्षसीरूपा कथं पुण्यवती सती ।।
केन पुण्येन तं दृष्ट्वा जगाम कृष्णमंदिरम् ।। ४१ ।।
।। श्रीनारायण उवाच ।। ।।
बलियज्ञे वामनस्य दृष्ट्वा रूपं मनोहरम्।।
बलिकन्या रत्नमाला पुत्रस्नेहं चकार तम् ।। ४२ ।।
मनसा मानसं चक्रे पुत्रस्य सदृशो मम ।।
पिबेद्यदि स्तनं कृष्णः करोमि तं च वक्षसि ।। ४३ ।।
हरिस्तन्मानसं ज्ञात्वा पपौ जन्मांतरे स्तनम् ।।
ददौ मातृगतिं तस्यै कामपूरः कृपानिधिः ।। ४४ ।।
दत्त्वा विषस्तनं कृष्णं पूतना राक्षसी मुने ।।
भक्त्या मातृगतिं प्राप कं भजाम विना हरिम् ।। ४५ ।।
इत्येवं कथितं विप्र श्रीकृष्ण गुणकीर्तनम् ।।
पदेपदे सुमधुरं प्रवरं कथयामि ते।।४६।।
इति श्रीब्र० म० पु० श्रीकृ०ना०स० पूतनामोक्षो नाम दशमोऽध्यायः।।१०।।