भगवन्मानसपूजा
शङ्कराचार्यः
१९१०

॥ श्रीः ।।

॥ भगवन्मानसपूजा ॥


हृदम्भोजे कृष्णः सजलजलदश्यामलतनुः
 सरोजाक्षः स्रग्वी मकुटकटकाद्याभरणवान् ।
शरद्राकानाथप्रतिमवदनः श्रीमुरलिकां
 वहन्ध्येयो गोपीगणपरिवृतः कुङ्कुमचितः ॥ १ ॥

पयोम्भोधेर्द्वीपान्मम हृदयमायाहि भगव-
 न्मणिव्रातभ्राजत्कनकवरपीठं भज हरे ।
सुचिह्नौ ते पादौ यदुकुलज नेनेज्मि सुजलै-
 र्गृहाणेदं दूर्वादलजलवदर्घ्यं मुररिपो ॥ २ ॥

त्वमाचामोपेन्द्र त्रिदशसरिदम्भोऽतिशिशिरं
 भजस्वेमं पञ्चामृतफलरसाप्लावमघहन् ।
द्युनद्याः कालिनद्या अपि कनककुम्भस्थितमिदं
 जलं तेन स्नानं कुरु कुरु कुरुष्वाचमनकम् ॥ ३ ॥

तटिद्वर्णे वस्त्रे भज विजयकान्ताधिहरण
 प्रलम्बारिभ्रातर्मृदुलमुपवीतं कुरु गले ।
ललाटे पाटीरं मृगमदयुतं धारय हरे
 गृहाणेदं माल्यं शतदलतुलस्यादिरचितम् ॥ ४ ॥

दशाङ्गं धूपं सद्वरदचरणाग्रेऽर्पितमिदं
 मुखं दीपेनेन्दुप्रभविरजसं देव कलये ।
इमौ पाणी वाणीपतिनुतसकर्पूररजसा
 विशोध्याग्रे दत्तं सलिलमिदमाचाम नृहरे ॥ ५ ॥

सदा तृप्तान्नं षड्रसवदखिलव्यजनयुतं
 सुवर्णामत्ने गोघृतचषकयुक्ते स्थितमिदम् ।
यशोदासूनो तत्परमदययाशान सखिभिः
 प्रसादं वाञ्छद्भिः सह तदनु नीरं पिब विभो ॥ ६ ॥

सचूर्णं ताम्बूलं मुखशुचिकरं भक्षय हरे
 फलं स्वादु प्रीत्या परिमलचदास्वादय चिरम् ।
सपर्यापर्याप्त्यै कनकमणिजातं स्थितमिदं
 प्रदीपैरारार्तिं जलधितनयाश्लिष्टरचये ॥ ७ ॥

विजातीयैः पुष्पैरतिसुरभिभिर्बिल्वतुलसी-
 युतैश्चेमं पुष्पाञ्जलिमजित ते मूर्ध्नि निदधे ।
तव प्रादक्षिण्यक्रमणमधविध्वंसि रचितं
 चतुर्वारं विष्णो जनिपथगतेश्चान्तविदुषा ॥ ८ ॥

नमस्कारोऽष्टाङ्गः सकलदुरितध्वंसनपटुः
 कृतं नृत्यं गीतं स्तुतिरपि रमाकान्त त इयम् ।
तव प्रीत्यै भूयादहमपि च दासस्तव विभो
 कृतं छिद्रं पूर्णं कुरु कुरु नमस्तेऽस्तु भगवन् ॥ ९ ॥

सदा सेव्यः कृष्णः सजलघननीलः करतले
 दधानो दध्यन्नं तदनु नवनीतं मुरलिकाम् ।
कदाचित्कान्तानां कुचकलशपत्रालिरचना
 समासक्तः स्निग्धैः सह शिशुविहारं विरचयन् ॥ १० ॥


इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविंदभगवत्पूज्यपादशिष्यस्य
श्रीमच्छङ्करभगवतः कृतौ
भगवन्मानसपूजा सपूर्णा ॥


"https://sa.wikisource.org/w/index.php?title=भगवन्मानसपूजा&oldid=288189" इत्यस्माद् प्रतिप्राप्तम्