अथद्विपञ्चाशद्वाराचार्या– योगानन्तसुखास्तथानहरिर्भावस्तथागालवो, ह्यानंदेतिपदान्तकाः सुरसुरश्शिष्याश्चसप्ताभवन् । पीपासेनधनारमाश्च कबिर:पद्मावती चापरे, सार्दैर्द्वादशशिष्यकैस्तुगुरवः कुर्वन्तुनो मंगलम् ॥१॥ रामानन्दो निम्बादित्योविष्णुस्वामीश्रीमाधवः । चत्वारोभगवद्भक्ताजगतीधर्मस्थापकाः ॥२॥ एतेषामनुयायिनोद्विपंचाशद्विजज्ञिरे । अनन्तश्चा लखरामौ सुखानन्दोनरहरिः ॥३॥ कीलाग्रौसुसुरान्दो भावानन्दस्तथैवच । देवकरानुभानंदौपीपाविरमथंमणाः ॥४॥ नाभाटीलोतथाखोजीकूबालालतुरंगिणौ । मलूकश्चेतनस्वामी योगा नन्दभडंगिनौं ॥५॥ श्रीभगवन्नारायणौ रामरंगीचतुर्भुजः । पूर्णविराठी हनुमान् रामरावल एवच ॥६॥ कबीरदेवमुरारी हुँदुरामस्तथैवच । माधवोज्ञानिनामाश्च श्रीतनतुलसी तथा ॥७॥ राघोचेतनकालुश्च रामरमणिरेवच । रामानन्दानुयायिनांद्वाराः सप्तत्रिंशन्मताः ॥८॥ नागाख्यश्शोभुरामश्च वनखंडीघमंडीच । परशुरामश्चगोविन्दस्त्यागी कर्मचन्दस्तथा । आत्मारामाश्च नवमोनिम्बार्कस्यानुयायिनां ॥९॥ नित्यानंदः श्यामानन्दः श्रीराधाबल्लभस्तथा ॥१०॥ श्रीमाध्वसंप्रदायिनांत्रयोद्वाराः सतांमताः ॥११॥ सुभक्तोनामदेवोवै गोकुलो विठ्ठलस्तथा । विष्णुस्वाम्यनुयायिना त्रयोद्वारा: सतांमताः ॥१२॥ रामनारायणेनेमेंद्वारा अयोध्यावासिना । चतुर्णांसंप्रदायिनां वर्णिताहि विभागशः ॥१३॥

अथसप्त, अखाडा– अखण्डसंज्ञासंकेतः कृतोधर्मविवर्द्धये । लानन्दप्रभृतिभिः संप्रदायानुसारिभिः ॥१॥ नाहमादिखण्डोयत्र सअखण्डउहाहृतः:। चतुर्णांसंप्रदायिनामखण्डा : सप्तवैमताः ॥२॥ तत्तदन्तर संज्ञानामर्थश्चैव यथाश्रुतः । वर्णयामि वैष्णवानां पाद पद्मप्रणम्यवै ॥३॥ दिगम्बर- केवलंस्वेष्टदेवस्यस्मरणेवर्त्ततेसदा । दिशोम्बराणियस्यस्यात्संमतस्सदिगम्बरः ॥४॥ निर्वाणा - वानंविषयरूपंयच्छुष्कं फलमुदाहृतम् । यस्मात्तु निर्गतं वानं सनिर्वाणस्समीरितः ॥५॥ निर्मोही - स्वस्यहानुवर्तिषु पुत्रवित्तगृहादिषु । मोहोहिनिर्गतो यस्मात्स निर्मोहउदाहृतः ॥६॥ खाकी - खंब्रह्मण्यास्मरणचकं सुखेचप्रकीर्तितं । ब्रह्मणस्स्मरणेयस्यसुखं खाकीमतोबुधैः ॥७॥ निरालम्ब- देवान्तरेष्ववलंबायेश्चाल्पसुखसाधनः । सनिश्शेषगतो यस्मान्निरालम्बोमतोहिसः ॥८॥ संतोषी - स्वारब्धस्यतु संयोगात्स्वल्पेलब्धेपि वस्तुनि । संतोषोविद्यतेयस्य ससंतोषी सदामतः ॥९॥ महानिर्वाण- निर्वाणं निवृत्तौनाशे मोक्षेचैवप्रकीत्तितम् । महन्मोक्षसुखंयस्य समहानिर्वाणोमतः ॥१०॥

अखाड़े में शामिल होने वाले की संज्ञायें– छोरोबनगिरेर्दारो होडदंघस्तृतीयकः। मुदाठयश्चनागोवै षष्ठोऽतीतोमतोबुधैः ॥११॥ प्रत्यखण्डं च षट्संज्ञाविद्यंत्तेद्युत्तरोतराः। तत्तत्सेवाविभागेन कृता: पूर्वैर्मुंदावहाः ॥१२॥ तथात्र्यब्दान्तंत्र्यब्दान्तमेकैकातुप्रवर्त्तते । पंचमीरविवर्षान्ता मताश्रीसुजनैस्सदा ॥१३॥ अन्तिमायास्तुसंज्ञाया मरणावधिर्मतोबुधैः । अस्यांभजननिष्ठाच हितादिशश्चवर्त्तते ॥१४॥ छोरा - स्वपूर्वेषान्तुसेवायै दंतकाष्ठादिकं तथा । छुरतितेन छोरेति संज्ञातस्यप्रकीर्तिता ॥१५॥ बनगीदार- सबनगिरिदारोवैरागद्येववनंचयः । दृणातिप्रभुकैंकर्यैः कल्मषस्यगिरिंतथा ॥१६॥ हुडदंघा- अन्नापाकादिकैंकर्येदुर्जनानामनादरात् । पालयत्यात्मानंयस्तु होडदंघोमतो बुधैः ॥१७॥ मुदाठिया- मुदमाप्नोतिसर्वत्रयतोदेवस्ततोमुदाठू । सेवार्थमयतेतं यो मुदाठयमतोहिसः ॥१८॥ नागा - नगवदुपकारेयोवर्त्तते महतां सदा । सम्यग्वचन चातुर्यैस्तेननागाउदाहृतः ॥१९॥ अतीत- पञ्चसंज्ञोक्तकैंकर्यमतिक्रम्यस्थितस्तुयः । केवलंरामस्मरणेयत्तोऽतीतो मतो बुधैः ॥२०॥ अखाडमल्ल- गुरुस्थानंमया सेव्यमित्यभिमानंसंत्यजन् । अखण्डधरतेयश्चाखण्डमल्लमतोहिसः ॥२१॥ स्थानधारी- गुरुस्थानंमयासेव्यमितिधर्मंतुह्यत्यजन् । गुरुकृपावलंबीयः सहिस्थान धरोमतः ॥२२॥ महानिर्वाण संतोषौ निर्मोहस्यानुयायिनौ । निरालंबश्चखाकीच निर्वाणस्यानुयायिनौ ॥२३॥ दिगम्बरश्चमध्यस्थोगमने वर्त्तते सदा । निर्वाणश्चाग्रतोगच्छेन्निर्मोंहस्तुप्रष्ठतः ॥२४॥ त्र्यनीकमेवंसंबंधं सर्ववैष्णवसंमतं । वर्णितंचमयातत्तु पूर्वेभ्यश्चयथाश्रुतं ॥२५॥ रामनारायणेनायं सुज्ञानायसतांसदा । अखण्डसंज्ञासिद्धान्तो वर्णितोवैमुदावहः ॥२६॥ -इति भजनरत्नावली सम्पूर्णम्

स्त्रोत सम्पाद्यताम्

https://sanskritdocuments.org/doc_raama/bhajanaratnAvalI.html

"https://sa.wikisource.org/w/index.php?title=भजन_रत्नावली&oldid=399783" इत्यस्माद् प्रतिप्राप्तम्