भरतकवचम्
रामस्तोत्राणि
[[लेखकः :|]]

॥ अथ श्रीमदानन्दरामायणांतर्गत श्री भरत कवचं ॥

अगस्तिरुवाच-
अथः परं भरतस्य कवचं ते वदाम्यहं ।
सर्वपापहरं पुण्यं सदा श्रीरामभक्तिदं ॥ १॥

कैकेयी तनयं सदा रघुवर न्यस्केक्षणं श्यामलं
सप्त द्वीपपतेर् विदेह तनया कान्तस्य वाक्ये रतं ।
श्रीसीताधव सव्यपार्श्व निकटे स्तित्वा वरं चामरं
धृत्वा दक्षिण सत्करेण भरतं तं वीजयन्तं भजे ॥ २॥

अस्य श्री भरतकवच मन्त्रस्य अगस्त्य ऋषिः ।
श्री भरतो देवता ।
अनुष्टुप् छन्दः ।
शङ्ख इति बीजं ।
कैकेयी नन्दनः इति शक्तिः ।
भरतखण्डेश्वर इति कीलकं ।
रामानुज इत्यस्त्रं ।
सप्तद्वीपेश्वर दास इति कवचं ।
रामांशज इति मन्त्रः ।
श्रीभरत प्रीत्यर्थं सकलमनोरथ सिद्ध्यर्थं जपे विनियोगः ॥

अथ अङ्गुळी न्यासः ॥

ॐ भरताय अङ्गुष्ठाभ्यां नमः ।
ॐ शङ्खाय तर्जनीभ्यां नमः ।
ॐ कैकेयीनन्दनाय मध्यमाभ्यां नमः ।
ॐ भरतखण्डेश्वराय अनामिकाभ्यां नमः ।
ॐ रामानुज कनिष्ठिकाभ्यां नमः ।
ॐ सप्त द्वीपेश्वर दासाय करतल करपृष्ठाभ्यां नमः ॥

हृदयादिन्यासः ॥

ॐ भरताय हृदयाय नमः ।
ॐ शङ्खाय शिरसे स्वाहा ।
ॐ कैकेयीनन्दनाय शिकायै वषट् ।
ॐ भरतखण्डेश्वराय कवचाय हुं ।
ॐ रामानुजाय नेत्रत्रयाय वौषट् ।
ॐ सप्त द्वीपेश्वर दासाय अस्त्राय फट् ।
ॐ रामांशजेति दिग्बन्धः ॥

अथ ध्यानम् ॥

रामचन्द्र सव्यपार्श्वे स्थितं केकयजा सुतं ।
रामाय चामरेणैव वीजयन्तं मनोरमं ॥ १॥

रत्नकुण्डल केयूर कङ्कणादि सुभूषितं ।
पीताम्बर परिधानं वनमाला विराजितं ॥ २॥

माण्डवी धौत चरणं रशना नूपुरान्वितं ।
नीलोत्पल दलश्यामं द्विजराज समाननं ॥ ३॥

आजानुबाहुं भरत खण्डस्य प्रतिपालकं ।
रामानुजं स्मितास्यंच शत्रुघ्न परिवन्दितं ॥ ४॥

रामन्यस्तेक्षणं सौम्यं विद्युत् पुञ्च समप्रभं ।
रामभक्तं महावीरं वन्दे तं भरतं शुभं ॥ ५॥

एवं ध्यात्वा तु भरतं रामपादेक्षणं हृदि ।
कवचं पठनीयं हि भरतस्येद मुत्तमं ॥ ६॥

कवच प्रारंभः ॥

ॐ । पूर्वतो भरतः पातु दक्षिणे कैकयीसुतः ।
नृपात्मजः प्रतीच्यां हि पातूदीश्यां रघूत्तमः ॥ १॥

अथः पातु श्यामलाङ्गः चोर्ध्वं दशरथात्मजः ।
मध्ये भारतवर्षेशः सर्वतः सूर्यवंशजः ॥ २॥

शिरस् दक्षपिता पातु भालं पातु हरिप्रियः ।
भृवोर् मध्यम जनकजा वाक्यैक तत्परोवतु ॥ ३॥

पातु जनक जामाता मम नेत्रे सदात्र हि ।
कपोले माण्डवीकान्तः कर्णमूले स्मिताननः ॥ ४॥

नासाग्रं मे सदा पातु कैकेयी तोषवर्धनः ।
उदाराङ्गो मुखे पातु वाणीं पातु जटाधरः ॥ ५॥

पातु पुष्करतातो मे जिह्वां दन्ताण् प्रभामयः ।
चिबुकं वल्कलधरः कण्ठे पातु वराननः ॥ ६॥

स्कन्धौ पातु जिताराति भुजौ शत्रुघ्न वन्दितः ।
करौ कवचधारीच नखान् खड्गधरोवतु ॥ ७॥

कुक्षौ रामानुजः पातु वक्षः श्री रामवल्लभः ।
पार्श्वे राघव पार्श्वस्थः पातु पृष्ठं सुभाषणः ॥ ८॥

जठरं च धनुर्धारी नाभिं शरकरोवतु ।
कटिं पद्मेक्षणः पातु गुह्यं रामैकमानसः ॥ ९॥

राममित्रः पातु लिङ्गमूरू श्रीरामसेवकः ।
नन्दिग्राम स्थितः पातु जानुनी मम सर्वदा ॥ १०॥

श्री रामपातुकाधारी पातु जङ्घे सदा मम ।
गुल्फौ श्रीराम बन्धुश्च पादौ पातु सुरार्चितः ॥ ११॥

रामाज्ञापालकः पातु ममाङ्गान्यत्र सर्वदा ।
मम पादाङ्गुळीः पातु रघुवंश सुभूषणः ॥ १२॥

रोमाणि पातु मे रम्यः पातु रात्रौ सुधीर् मम ।
तूणीरधारी दिवसे दिक् पातु मम सर्वदा ॥ १३॥

सर्वकालेषु मां पातु पाञ्चजन्यः सदा भुवि ।
एवं श्रीभरस्येदं सुतीक्ष्ण कवचं शुभं ॥ १४॥

मया प्रोक्तं तवाग्रे हि महामङ्गल कारकं ।
स्तोत्राणा मुत्तमं स्तोत्रमिदं ज्ञेयं सुपुण्यदं ॥ १५॥

पठनीयं सदा भक्त्या रामचन्द्रस्य हर्षदं ।
पठित्वा भरतस्येदं कवचं रघुनन्दनः ॥ १६॥

यथा याति परं तोषं तथा स्वकवचेनन ।
तस्मादेतत् सदा जप्यं कवचाना मनुत्तमं ॥ १७॥

अस्यात्र पठनान् मर्त्यः सर्वान् कामानवाप्नुयात् ।
विद्याकामो लभेत्विद्यां पुत्रकामो लभेत् सुतं ॥ १८॥

पत्नीकामो लभेत् पत्नीं धनार्थी धन माप्नुयात् ।
यद्यन् मनोभि लषितं तत्तत् कवचपाठतः ॥ १९॥

लभ्यते मानवैरत्र सत्यं सत्यं वदाम्यहं ।
तस्मात् सदा जपनीयं रामोपासक मानवैः ॥ २०॥

इति श्री शतकोटिरामचरितांतर्गत श्रीमदानन्दरामायणे
वाल्मिकीये मनोहरकाण्डे श्री भरतकवचं संपूर्णं ॥

"https://sa.wikisource.org/w/index.php?title=भरतकवचम्&oldid=32697" इत्यस्माद् प्रतिप्राप्तम्