भरतकोशः-२
मानवल्लि रामकृष्णकविः
१९९९

पताकास्थानकम् ३५१ यथा-जीमूतवाहनस्य परार्थ आत्मानं ददतः शङ्खचूडेन न मपास्य मनं भवेन् श्लिष्टप्रत्युत्तरं यथोदभासम् । खण्डित दत्तं वध्यचिहूं। तद्वयाकुलस्य कञ्चुकिनानीय मित्रावसुजनन्या नायकयोः उत्तरोत्तरमस्मिन्नुदाहरणमुपन्यस्यते। कान् नाथेत्यादिः प्रहितं रक्तवासोयुगं दत्तम्। –(चतुर्थे) पतकास्थानकम्-(द्वितीयम्) द्वययों वचनविन्यासः सुशिष्टः कान्ययोजिनः वचस्सातिशयं श्लिष्टं काव्यबन्धसमाश्रयम् पताकास्थानकमिदं द्वितीयं परिकीर्तितम् ।। भरतः येो वचनविन्यासः कथाल्पं वा सालङ्कारत्वसंपत्याशयेन काव्यस्य प्रकृतम्य वर्णनीयस्य यो बन्धः अतिाओोक्त्यादिना शोभनः प्रसादयुक्तः श्रेषवशाट्यथै इन अनेकार्थसंग्रयुक्तः योजनं तन्निमित्तवाद्यद्वचनं सातिशयश्लिष्टमप्रकृतं प्रत्युचितं तादृशस्सन्नुपन्यासे वस्त्वन्तरोपक्षेपे सुष्ट नंपद्यते । तचतुर्थम् यथा---रत्रावल्याम् प्रीत्युत्कर्ष इत्यादौ (१-२३) काव्यरूपता तद्वचनं तदर्थो वा तदुचारयिता वा यादृच्छिकं वा प्रकृतोपयो गित्वेन सहकारित्वेन गच्छत् द्वितीयं पताकास्थानमभिसन्धाना - शयेभ श्रेष: प्रयुक्तः प्रधानवत्वन्तरं सागरिकागतमुक्षिपति । अयं स राजा उद्ग्रनो यस्याई नातन दांत सागरिंका पेक्षया। यथा-रामाभ्युदये तृतीयेऽङ्के सीतां प्रति सुग्रीवस्य बहुनाव क्रिमुक्तन पारेऽपि जलधेः स्थिताम् । अचिरादेव देवि त्वां अहरिष्यति राघवः । अत्रान्यप्रयोजनेन अतिशयोक्त्याशयेन प्रयुक्तेऽपि वचसि पारेऽपीत्यादि प्रकृतोपयोगातिायात् पताकास्थानकम् । अभिनव वचस्सातिशयमित्यादि । वचो वचनं सातिशयं बह्वर्थसमा धानम्। श्लिष्ट द्वयर्थवाचकं काव्यबन्धसमाश्रयम्। प्रस्तुतस्य काव्यस्याश्रयम् । यथा -वेण्यां सूत्रधारः निर्वाणवैरेत्यादि । गरः अर्थोपक्षेपणे यत्र लीनं सविनयंभवेत् । श्लिष्टप्रत्युत्तरोपेतं तृतीयमिदभिष्यते।। लीनमस्फुटरूपं उत्क्षिप्यमाणमर्थजातं श्छेिन संबन्धयोग्ये नाभिप्रायान्तरप्रयुतेनापि प्रत्युतरोपेतं सत् यत्र सविनयं विशेः षेण नयनेन विशेषनिश्चयप्राप्तवा सहितं संपद्यते नन् तृतीयं पताकास्थानकम् । यथा-मुद्राराक्षसे चाणक्यः अपि नाम राक्षसो गृहोतइत्यस्फुटेऽर्थे उपक्षेित्रे सिद्धार्थकः आयै गृहीत इये तत्प्रत्युत्तरं सन्देशाशयेन प्रयुक्त औचित्याद्विशेषनिश्चयं करोति । पुनश्चाणक्यः आत्मगतं गृहीतौ राक्षस इति मन्यते । इदं च प्रकृतसाख्योपयोगाङ्गित्वान पताकास्थानीयमिति घीयङ्गाद्भण्डा- अभिनः अर्थोपक्षेपणमिति । यस्मिन्नर्थप्रकाशं लीनं. सविनयं औद्धत्य आगभदाबिमशद्वा पताका विनिवर्तते स यत्रार्थे चिन्तितऽन्थमित्तलिोऽन्यः प्रयुज्यते । आगन्तुकेन भावेन पताकास्थानकं तु तत्। भरतः उपपत्या संग्रयुक्तः, अर्थद्वयवाची काव्ययोजनाक्ष्म: उपपत्ति भान् । अस्य प्रयोगो मुखादिसन्धिचतुष्टये कापि विधातव्यः । 3ान् सागरः स्वफलसिद्धये यत गाणनस्य तत्र तत्रावव्यं पृथग्गणनाशङ्काम् । अस्मत्पक्षे कमिस्तर्हि प्रधानसन्धौ तस्यानुयायित्वमिति दर्शयितु माह आगभर्भादिति। यमथे व्याप्य निवर्तत पताकतिवृत्तं तावत्येव य स्वफलसिद्विरुपनिबन्धनीया । सिद्धफलस्त्व प्रधानफल एव व्याप्रियमाण: भूतपूर्वगत्या पताकाशब्दवाच्य प्रधानवञ्च कल्पयेते त्युक्तत्वान्निर्वहणपर्यन्ते पताकास्थानफले क्रियमाणे तुल्यकालयोरुपक्रायपकारकत्वाभावात, तन प्रधानोप कारो न भवेत्। प्रधानवच कल्प्येतेति पताकालक्षणे अभिधा नाद्वहुतरेतिवृत्ते व्यापकता नायकस्य पताकानायकस्य तु परि मितेति वृत्तव्यापकत्वं । यसाथै इत्यादि-अर्थः प्रयोजनमुपा यश्च । कर्मकरणव्युत्पत्या अन्यस्मिन्नुपाये प्रयोजने वा चिन्तिते अन्यः उपायान्तरप्रयोजनान्तरलक्षणः प्रकर्षेण युज्यते सम्वध्यते यखेति तत्पताकास्थानकम् । पताकाधारत्वादुपचारादितिवृत्तमपि पताकास्थानकम् । उपाध्यायास्याहुः पताकायाः स्थानमिति वृता । तत्र चाथैः क्रियमाणोऽपि पूर्वपदार्थमुपसंक्रामति पताकास्थानकमिति वृत्तमेवोच्यते । तत्र वर्तमानं तु जडाजद्ध रूपं पताकासदृशमित्यर्थादुक्तं भवति । स चान्योऽर्थः तलिङ्गः एताक्रवर्तन तन्मुख्यमर्थं लिङ्गयति। विचित्रयतीति । आगन्तुकेन भावे - कस्य प्राधान्यंन यदुपकारकं स्वेनच फलेन च फलवत्सा पूताका । नेति । भावनै भावः कारणत्वं । तच द्विविधं स्वरूपकृतं सह- यथा हि पताका कस्य चित् चिह्नरूपेण प्रकर्षशोभायै भवति एवं कारिकृतं च । सहकारिकृतमागन्तुकमुच्यते । तेन सहकारित्व- तेषु यदुपनायकादेश्चरितं तत्प्रधानस्यात्मनश्च शोभाप्रकर्षाय जाय सामान्यात्तत्समर्थाचरणलक्षणात्पताकासादयमिति यावत् । मानं पताकेत्युच्यते । अन्याभसन्धानेऽन्यसिद्धिचेत् भूषणभूतापि कैश्चिदूषणत्वेन गृहीता । तैरर्थशब्दः उपायवाच्योपाश्रितः । तलिङ्ग इति कारण । यथा - मूझन जान्बवतोऽभिवाद्य इति रामचरिते। त्वधर्माभावप्रवृत्तिनिमित्त उपायः । गर्भसन्धौ तृतीयमङ्गम् पताकास्थानानि चत्वारि । काव्यस्यालङ्कारभूतान्यिप िनर्वहण- कार्यसिद्धये िमखसंपाभः। सन्धिवर्ज कार्याणि पताकास्थानानि शोभाहतूनि । यथा-दश । यथा – मायामदालसे अग्रिपतितां मदालसामदहता मैत्री रथाङ्के रामस्य राज्ये चिन्त्यभानं भरतस्य राज्यं तलिङ्गजातमिति दर्शिता । सागरनन्दी दशरथ उक्त्वा रामोऽपि गच्छतु वनमिति विषादेनागन्तुकेन व्यभिचारिणा भावेन गृीतः पठति । (क्रिया) तालाङ्गम् क्रियाशब्दे द्रष्टव्यम् । स्वार्थाय प्रवृत्तो यो हेतुश्चेतनः परस्य प्रधानस्य प्रयोजनं सम्पादयति सा प्रसिद्धिप्राशास्त्यहेतुत्वात्पताकेब पताका। सुग्रीव विभीषणादिहिँ रामादिनोपक्रियमाणो रामादेरात्मनश्धोपकाराय यद्वत्तं हेि परार्थं स्यात्प्रधानस्योपकारकम् भवन् रामादेः प्रसिद्धिं प्राशास्त्यं च सम्पादयति । प्रधानवञ्च कल्प्येत सा पताकेति कीर्तिता ।। अतीतानागते कार्ये कथ्यते यस्य वस्तुनः । अन्यापदेशव्याजेन पताकास्थानकं तु तत् ।। तत्तुल्यसंविधानं च तथा तुल्यविशेषणम्। इति द्विधा यदन्योक्रिरूपं तत्प्रथमं भवेत्। मणिबन्धावधिभ्रान्तिः पताकस्य मुहुर्भवेत्। सव्यापस०थतो यत्र सा पताकाख्यवर्तना अभिनवगुप्त प्रकृतित्वात्पताकस्य प्रवृतिस्सर्वकर्मसु । जायते हि स्वभावेन विनियोगोऽस्य तन्महान् । प्रसूतिर्बहुहस्तानामत एवास्य मुख्यता ज्यापन पताका-अर्थम्कृति यस्या वृतं पदार्थ स्यात्प्रधानस्योपकारकम् तत्सबन्धाश्च फलवत्सा ५ताति कीर्तिता ।। भरतः कथाशरीरव्यापिनि पुनस्सहायविशेषे साधकतमत्वंकरणभूते वर्तमाने आरम्भः पताकेत्युच्यते । कथाशरीरव्यापिनो हेि नाय-ः | | पतिता-क्रिया (तालाङ्गम्) कियाशब्दे द्रष्टव्यम् । पतिता भ्ररधः प्राप्ता सद्वितीयं क्रमेण वा हासे घ्राणे विस्मये च रोषे हर्षजुगुप्सयः । असूयाक्षेपयोश्चौभे पतिते गदित ध्रुबौ अनिष्टगन्धासूयादौ ध्रुवमेकामधो नयेत्। हास्यशोकविषादेषु भ्रवौ द्वे अप्यधेो नयेत्। पत्रकर्णिका-कर्णपूषणम् पत्रलेखाः-गण्डभूषणम् पञ्चभस्य द्वितीया श्रुतिः। हनुमvमतेऽष्टादशैव श्रुतयः। पञ्चमोऽत्र त्रिश्रुति । पथ्य ३५३ छः गः पथ्यः--प्राकृते मात्रावृतम् पदतृचम्-देशीनृजन् लयश्चतुर्मात्रिक गणः एकः पञ्चमवत्रिक । कर्णाटभाषया बद्धं यदुद्राहादिभिर्युतम् । तालेन येन केनापि युतं तत्पदसंज्ञकम् । दामोदरः पद-घ्यायप्रबन्धः पदार्थटीका-इस्तप्राणः यव छोट्राहखण्डं तु वरुपमेव प्रयुज्यते अङ्गानां कथितानां स्यादर्थनिर्वाहता यदि । शुदैः कूटैसमस्तैश्च व्यस्तैः पटैः प्रकल्पितः । या पदार्थटी के खि पूर्व या भरतोदिता । बी वर्णसरेणापि नातिदीर्घा भवेद्ध्रुवः। अन्ते च छडयः फणैः पदं प्रायेण नर्तने दीप्ते पदं तस्मिन्प्रयुज्यते यद्यद्भावाश्रयं नृत्तं पदार्थोंगिनयामकम् । वादयित्वा गृतिं पूर्वं पाटेनान्ते विमुच्यते । वाद्यप्रबन्धमध्ये तत्पदमित्युचर बुधैः । पदोवयः--लक्षणम् सोमेश्वरः बहूनां तु प्रयुक्तानां पदानां बहुभिः पदैः । आदितो वावयित्वा यष्टेन त्यज्यते थतिः। उच्चयस्सदृशार्थो यः स विज्ञेयः पदोच्चयः । वाद्यप्रबन्धमध्ये तपमित्युच्यते बुधैः । गुणैर्बहुभिरेकत्रैः पदैर्यसंप्रद्युते। उदाहरणं रत्नाकरे द्रष्टव्यम् । पदोच्चयं तु ते विद्यान्नानार्थप्रथितार्थकम् सोमराजः | द्रहोऽल्पे ध्रुवो नातिदीर्घः शुद्धादिनिर्मितः। एकतापर्यार्थनिकैः बहुभिश्शब्दैर्ये वाच्यत्वेन स्वीकृता धर्माः स्याद्वर्णसरबद्धो व झुण्डणोऽन्ते यदा तदा । तदुपलक्षितत्वेनैव यस्तद्वस्तुनः प्रीसनं कथं नानार्थेनेथितात्मक पदं बन्ति बाथज्ञाः श्रायस्तद्दीप्तनर्तने । सुपलम्भितरूपं कृत्वा तत्पदानामुच्चयः टकर्षेण वचनबहुत्रं वादयिष्ठा यातिं मध्ये प्रबन्धस्ल विमुच्यये। यत्रेति पदोचथः। यथा--असारं संसारं मालतीमाधवे) इत्यत्र पाटेन यत्न तस्म्नोक्तमपरैस्सूरिभिः पदम् ।। वान्तरावगमकारिणां अवान्तरवाक्थरूपाणां पदानां तात्पर्य मभिन्नं सार्थे तु भिन्नः। पाशब्दस्तु अन्ये पठन्ति पादे भाग ५बन्धथुम् ऑस्तः पदं प्रकाशयेद, अभिनयः पद्मः-देशीतलः विज्ञेयः सगणः प्रश्नः । पदक-वक्षोविभूषणम् । सुत्रyपरिविन्यस्तरनराजिसमन्वितम्। हरिन्मणिकनीलेन चूंहिता नायकेन च । मध्यदेशनिबिन मणिना परिशोभितम् । पदकं रुचिरं रथं वक्षःस्थलविभूषणम् । पुग्नकेसरः-मेरागः (कमवर्धिनीमेलजयः) (आ) स रिग रि म ग म प ध प नि ध नि प नि ध स. (अब स नि ध प म ग रि ग स पदगलित-मात्रावृत्तम् पद्मकोशः-हतः द्वौ चतुर्मात्रिकौ एकः पद्मात्रिकः चतुर्मु पादेषु यभक्कम् । अङ्गधाञ्जलयो यस्मिन्नळगाभा धनुर्नतः। पदद्वयनिकुट्टिता-मुड्मचारी विरलाः पञ्चकोशोऽसौ कथं देवार्चने बल,॥ पदद्वयनिङह्य स्यामेवाद्विद्यनिर्मिता । द्वित्रिर्वा विप्रकीणां पुष्पाणां प्रकरे करः। अशोः फले बिल्वकपित्थादौ स्त्रीणां च कुचकुम्भयोः । सेत्येकपदकुट्टिता १S कुचस्थलसमीपस्थं पद्मोशद्वयै तदा । बध्वा तु कुचभावेऽपि पद्मोत्य स्वस्तिकः । वक्षस्तले त्वयै हस्तः कुचद्वयनिरूपणे । पद्मनाने निरूपित गुर्वोर्मध्ये तु षट्दण्डचयवोऽनुदुतान्तराः। द्वितीया प्रथमे पङ्क्तरथाचाया द्वितीयके । स्थाने स्थिता द्वितीयस्यास्तृतीयं पदमाश्रयेत् । तृतीयायाश्चतुर्थे च चतुथ्र्या च द्वितीयकम् स्थानक्रमाद्वजेनेवं द्वितीया पङ्कक्तिरिष्यते । तृतीयपङ्कते राद्यस्था िद्वतीयाया द्वितीयकम्। आद्यावाश्ध तृतीयं च चतुर्थे च क्रमाद्वजेत्। एवं तृतीयपङ्क्तः स्यादथ तुर्याद्यमाश्रिता । तद्वितीयं पदं प्राप्य तृतीयायास्तृतीयकम्। द्वितीयायाश्चतुर्थे च क्रमाच्छेदियै पुनः चतुर्थी पङ्कक्तिरेवं तु चतस्रः पाखपङ्क्तयः मिथश्चरन्ति मिलिता एवं विनिमयात्पृथक् । तै पद्मबन्धमाचष्ट रूपनारायणो नृपः ॥ पद्भ्रमरनामासौ करः प्रोक्तो मनीषिभिः ॥ षट्पदः - हस्तविशेषः । सितरक्तसमायोगे पद्मावर्णः प्रकीर्तितः । नलिनीपद्मकोश चेत्सविलासं लुठन्ति तौ। पूर्वसूरिभिरादिष्टा पववर्तनेिका तदा । ३५४ । पाकोशाभिधौ हृत्तौ व्यावृत्तादिक्रियान्वितौ। आश्चिष्टौ च करौ क्षेत्रव्यावृत्तपरिवर्तितौ । मिथः पराङ्खौ सन्तौ सैषा कमलबर्तला । नकुलादीनां लक्षणे द्रष्टव्यम् । पक्षसौन्दर्या-मेलरागः (रामप्रियमेलजन्य:) ( अा) स रि ग म प ध नेि स (अव) स नि प म ग स लक्ष्मणः | पक्षाकारः-वर्णालङ्कार सरिसससरिगग, रिगरिरिरिगम, गामगगमपप, मपमम भपसध, पधपपपधनिनि, धनिधयधनिस । प्रतापसिंह पद्मावली-मेलरागः (मायामालवौलमेलजन्यः) ( आ ) स रि ग प घ नि स (अव) स नि ध प ग रेि स पशासतम्-मेलरागः (विश्वम्भरीमेलजन्यः) ( आ) स रेि ग रि म प नि स (अव) स नि ध नि प ग र स पबिनी-द्वादशाक्षरवृत्तम् र राः । चतुर्मास्रागणौ द्वौ पञ्चमाख एकः ग --(क्रिया) तालाङ्गम् क्रियाश्ब्दे द्रष्टव्यम् । षड्जश्च वैधतथैष पद्मिनी स्त्र इष्यते । पशिन्याश्शुकतुण्डस्यादपवेष्टितरूपक भरतः अलपलुषमृगशीर्षहस्तयोः ललाटदेशाधारणेन कर्तव्यः। अभिनवजलदाभइयाभला कोमलाङ्गीं करगतशुकबालां कान्तसान्निध्यलीलाम् । शुचिविमलदुकूल चारुसौवर्णकैलां मधुचषक्रसमीपां पन्तुकां चिन्तयामि पन्तुक्राली-मेलकर्ता केक्यादि धेनुशिवमेषविरुद्धमध्य सर्वत्र तुल्यमेिति पन्तुवरालेिरागे संपूर्णजातिरिति गायति वित्तसेनः ॥ सरिपधाः शुद्धाः।गस्साधारण:। प्रतिमध्यमः काकलेिविादः। --मेलरागः (शुभपन्तुवरालीमेलजन्यः) ( आr ) स रेि ग म प ध नि स. (अ) स नि ध प म ध म ग रि स गण्डमण्डितसुकुन्तलजालां दण्डकेलेिवरकुण्डललेोलाम् पाटलाहितसखीसहलील नाटिकां भजति पन्तुवराली । पाङ्जीवैवतिकाभ्यां जातिष्षङ्कजश्च षड्जकन्यासः । पूर्णः पञ्चमकाल्पः पन्नगलास्येति (विश्रुताख्या स्यात् ।। परोढा यद्यपि प्रायो न महाकविभिः स्फुटम्। प्रबध्यते स्प्रबन्धे तथाप्यवोच्यते कियत् । अनन्यशरणा स्वीया धनहायों पराङ्गना । अस्थास्ति केवलं प्रेम तेनैषा रागिणां मता । रासागर अत्र पराङ्गनेति वेश्या विवक्षिता । अस्याः परकीयायाः। परज इषुधनुर्धारी हारी गौरतनुस्तनूदीर्घः। मिथ आहतालवधूनालीतवनेन शालीनः । ३५५ थग्रन्थतिसूक्ष्मत्वाते भेदा नैव लक्षिता एतेषामुपयोगस्तु गमकालापगोचरः परन्तपे पुतो वक्री खण्डलः कुण्डले लघुः । परमेश्वर वीणालक्ष्णकता। कालः १७०० दक्षिणे चिदम्बरप्रान्तवासी। मन्वज्यौतिपयोः प्रवीणः। पञ्चमस्य द्वितीया अतिः पञ्चमस्य चतुर्थो श्रुतिः पञ्चसस्य तृतीया श्रुतिः । परावृत्तम्--शिर पराक्षुखीकृतं शीर्ष पावृतमुदीरित । तत्कार्य कोपलज्जादिकृते वक्वापसारणे परावृत्तानुकरणे पृष्ठतः प्रेक्षणे तथा । देशीस्थानम् परस्परं परावृत्य स्थिनयाः घाटयाद्रयाः । पाष्णिभ्यां सदृशौ यत्र कनिष्ठझष्टकौंकृतौ। स्थानकं तत्परावृतमवोचन्त विपश्चितः । थत्राननं पराधीनं तत्परावृत्तमिष्यते । पश्चाद्विलोकनादिष्टोद्विमस्यापनयादिषु पश्चात्सारिपरावृत्तो बाणाकर्षणकर्मणि । धूलिकाबन्धने योज्यो वीटिकाग्रहणे तथा । । परा

7

शकटास्यालातकभ्रमरनिकुट्टककरिहस्तकटछेिन्नानां षण्णां परावृत्तला. देशीचारी पश्चादुतानितलः स्पृशन्नेव महीतलम्। बहिश्चेत्प्रसृतः पादः परावृत्तला भवेत् । पञ्धाता परावृत्ता परावृत्ता तु कार्या स्यादुदणुतौ दर्दूरासने । पश्चाद्यान्ती परावृत्ता भूमौ जानुनिपतिते । वामतः पितृकार्ये स्माद्भ्यतो वेदकर्मणि।। पर्यायेण बहूनां यत्र प्रतियोगिनां कथाकुशलैः। श्रूयन्ते शूद्रकवजिगीषुभिः परिकथा सातु । यदुत्पन्नार्थबाहुल्यं ज्ञेयः परिकरस्तु सः । सत ईषद्विस्तार्यते इति परेिकरः । समुत्पन्नेऽर्थे यदार्थानां बाहुल्यं स परिकरः उपक्षिप्तार्थस्य सुष्ठ विशेधवचनैरल्पविस्तारणं परिकरः। घथा-युष्मच्छासनलङ्कनेति वेणीसंहारे समुत्पन्नाथै परिज्ञाय इहानयनमित्यर्थः । परिक्रमे तद्वन्द्वं यगणस्तदनन्तरम्। परिझान्तम्-नृतकरणम् स्वस्थं शिरोऽधोगतं स्यात्करः पुष्पपुटाङ्खयः। करुणा दृक् तथा चारी तत्परिछान्तमीरिसम्। सोमेश्वरः रामचन्द्रः । जगदेकः अत्र स्वस्थं स्थानं । करुणा गतिः । मृदुप्रचार करुणा नासान्द्रष्टिः समा तथा। समपादप्रचारा च करुणागतिरीरिता । भास्वरजातिनाटके चतुर्थस्सन्धिः । पणवैश्छादितं यत्र वाद्यमल्पमृदङ्गजम्। सुविभक्ताक्षरपदं परिक्षिप्तः स उच्यते । गुणभूतो मृदङ्गः स्यात्प्रधानं पणवेो भवेत्। परितो मुरजःक्षेपात्परिक्षेपो भवेत्तदा। वाद्यकार पणवश्छालेितं यत्र वाद्यमल्पमृदङ्गजम् । सुविभक्ताक्षरपदै परिक्षिप्तस्स उच्यते । परिगूहनम्-निर्वहणसन्ध्यङ्गम् अद्रुताप्तिः परिगूहनम्- विस्मयथायिभावात्मकस्य अद्रुत रसस्य प्राप्तिरुपगूहनम्। यथा- रामाभ्युदये रामेण प्रत्याख्याता सीता ज्वलनं प्रविष्टा नेपथ्ये कलकलानन्तरं सीतामादाय वह्निः भरतः | प्रविशति। आश्चर्यमाश्चर्यमिति। सर्वजनवाक्यमबुतप्राप्तिसूचकम्। इदमङ्गं भरत उपगूहनमाह । परिचरणम्--संगीतभृङ्गाराङ्गम् आगतानामनुरागवृद्धये प्रसादनात्संवाहनादिविधिः परि चरणम् । भरतः परिचारिका छलशय्यासनायुक्ता तदा व्यजनकर्मणि संवाहने च गन्धे च तथा चैव प्रसाधने ।। तथाभरणसंयोगे भालासङ्गथनेषु च। विज्ञेया नामतस्सातु नृपतेः परिचारिका ।। परिच्छिन्नः---अङ्गहार समनखछिन्नसंभ्रान्तभ्रमरार्धसूच्यतिक्रान्तभुजङ्गत्रासितकरेि हस्तकटीछिन्नानां नवानां करणानां प्रयोगे परिछिन्नाङ्गहारः। परिदेवनम्-लक्षणम् अन्ये पठन्ति परदोषैििचत्राथैः यत्रात्मा परिकीर्यते । अनुक्तोऽन्योऽपि वा कश्चित् सतु श्रेोभ इतीरितः। दोषैर्यदन्यनामोतैः प्रसिद्धार्थः प्रयोजितम् अन्यत्रार्थेन संबद्धं ज्ञेयं तत्परिदेवनम् ।। परस्य दोषो येऽभ्यस्तास्ताशा ये विचित्रा अर्थाः परगुणातैर्हेतु भूतैः अदृष्टोऽप्यर्थ आत्मा अन्य इति ऋष्टत्वेन कीर्यते। अन्यो वा कश्चिदात्मव्यतिरिक्त इति क्षेोभो द्यसञ्चलनात् । अनुक्त सिद्धिरपीदमेव भरत यथा-बालरामायणे दशरथनाम्रा ये दोषा उक्ता रामनिर्वास नादयः तैरेव प्रसिद्धार्थे: सद्भिर्यत्प्रयोजितं वचनं परमार्थन संबन्धोरक्षस एव युक्तो न तु दशरथे तत्प्ररिदेवितम् । नरेन्द्र वृद्धः इत्यादि । अर्थेन प्रयोजनेन ये अन्थनामोक्ता अर्थाः प्रसिद्धाथैः यत्प्रयोजितं संवादितमन्यदये दोषाः । संबन्धं संबन्धनम्। तञ्चार्थेन संबन्धं परमार्थतः रचितं तत्परिदेवितम्। इदमेव परिवादनमिति भोजः, सर्वेश्वरः परिवेदनमिति, परि वादो मृषा दोष इति शारदातनयश्च आहुः । परिनन्दितः-प्राकृते मालावृत्तम् र लौ ज स भरतः यथा । तन्निष्पत्ति: परिन्यासः । ततोऽपि िनश्चयापत्तिरूपतयापरितो हृदये सोऽयोंन्यस्यते। अभिनवः संशुद्धार्थभाषणं यत्तत्परिन्यासः। संशुद्धं तत्त्वभूतं यद्भाषणं स एव परिम्यातः ताननुरोधात् सागरनन्दी विनिश्चयः परिन्यास:/ उपक्षिप्य विस्तारितस्यार्थस्य विशे- षेण निश्चयः सिद्धतया हृदयेऽवस्थापनम् । रामचन्द्रः तस्य निष्पतिसौन्दर्य परिन्यासो विधीयते सर्वेश्वरः ३५७ मरत: कुतूहोत्तरावेगो विज्ञेया परिभात्रना। कौतुकेन जिज्ञासातिशयेन व्यामिश्रेो य आवेग: सा पर भावना। किमेतदिति । यथा-वेण्यां तूर्यशब्दं श्रुत्वा किमि अभिनवः

                        • " "" ,

विस्मय: परिभाधना कुतूहलंान्तरादार्थ स्यादर्थः परिभावना अद्भतापादनं यस्मात्परिभावो मतो यथा अमृतानन्दी परिभाषणम्--निर्वहणसन्ध्यङ्गम् परिवादकृतं यत्स्यात्तदाहुः परिभाधणम् । यथा- सागरिकावासवदते अन्योम्यापराधमुट्टयतः यौगन्ध रायणः प्रविश्य देव्या इत्यादिश्वासराधमंप्युट्टयति। परिभाषास्वनिन्दनम्--स्वापराधेोद्भट्टनम् यथा-तापसवत्सराजे देवीं प्रति यथातथेत्यादिराजवाक्यम् परस्परकृता सूक्तिः परिभाषणम् । इदं भाषणमिति भरतेनोच्यते परिभ्रमणचारिणी-गतिः भ्रमणेन यदागछेत् परिभ्रमणचारिणी । परिवर्तकः परिवर्तकः--ात्वायङ्गम् उत्थानसभारब्धानर्थानुत्सृज्य योऽर्थयोगवशात् अन्यानर्थान्भजते स चापि परिवर्तको ज्ञेयः । निर्दिष्टवस्तुविषय प्रपञ्चबद्धः त्रिहास्यसंयुक्तः सहर्षविशषकृतः विविधः परिवर्तको ज्ञेयः । यथा-वेण्यां सहदेव गच्छस्व अहमस्रागारं प्रविशामीति भीमवचने नेदमायुधागारं पाञ्चालीभवनमिति सहदेवेनोक्त अथवा मन्वयितव्यैव पाञ्चालीति भीमेनोक्तं । परिवर्तक । कार्यान्तरसैपादकचे मानसो व्यापारः परिवर्तयति कार्यमिति परिवर्तकवचनं तूपचारारूढम् । योगक्षेमावहं कर्म प्रारब्धं वीक्ष्य निष्फलम्। परावृत्यारभेतान्यद्भवेत्स परिवर्तकः । अभा व भेदस्साम व दानं च वयं नेिष्फलतां गतम् । उद्धरेद्दण्डमास्थाय थस्मात्तत्परिवर्तकम् यथा- रामाभ्युदये कूटसंधिना िनष्फलीभूतो रावणः स्वरूप - गास्थाय दुरात्मन् लक्ष्मण इत्यादि तस्य वाक्यम् । अन्ये तु प्रकृतस्य कार्यस्य दैववशाद्न्यथैव परिपाकः स परिवर्तकः । पक्षा-दुर्योधनः सदसि प्रविश्य भीमवचनादुत्थित सागरः । तालप्राणे लयेऽङ्गम् आवृत्तेः पादभागादेः परिवर्तनमिष्यते । भव पाद् इति एककलद्विकलचतुष्कलादिषु प्रयुक्तः पादशब्दो परिवर्तनम्-पूर्वरङ्गम् यस्माञ्च लोकपालानां परिवृत्तिपतुर्देिशाम् वन्दनानि प्रकुर्वन्ति तस्माब परिवर्तनम् तुष्यन्ति लोकपालाश्च प्रयुक्त परिवर्तने । परिवर्ताश्च चत्वारः पाणयस्रय एव च। ३५८ परिवर्तः-हस्तप्राण पार्श्वभागपुरोभाषं प्राप्तो यो नटने करः। परिवर्तरसमाख्यातो नाझा हतविशारदैः । ताललये इदमङ्गम् । गीते वा नाट्ये वा पादभागानामावृत्ति रेव परिवर्तनम्। गीतनाट्योरन्तपर्यन्तं तालस्य पुनःपुनरावर्तनं तालशाखे परिवर्तनमित्युच्यते वर्णालङ्करः (सञ्चारी) त्रीनारोहेत्यरान्फू लङ्घयित्वा द्वितीयकम्। परिवर्ते ह्यलङ्कारे प्रवृतिष्ठङ्गिता पुनः । भरतः

अां तृतीयं च ततश्चतुर्थे गायेद्यदासा प्रथमा कला स्यात्। द्वितीयतुर्याव पश्मं च । गायेद्वितीया तुमता कळेयम् तृतीयमादावथ पञ्चमं च षा तु गायेत्तु कला तृतीया । तौ तुषष्ठावथ सप्तमैं च गायेद्यदा सा त्रिकला चतुर्थी। तै पञ्चमं सप्तममादिमं च स्वरं यदा गायति पञ्चमीयम्। एवं कलाः पञ्च भवन्ति यत्तालङ्कार उक्तः परिवर्त एष ।। सगम रिमप गपध मघनि पनिस परिवर्तितम्-हस्तकरणम् कनिष्ठाद्यङ्गुलीनां चेन्निष्क्रमो बाह्यतः क्रमात्। तदा तत्करणं धीरैःपरिवर्तितमीरितम् । एरिवादः-नाट्वालङ्कार धत्र्मना । यथा-वेण्यां ते तस्य मे इत्यादि दुर्योधनवाक्यम्। परिवादिनी-वीणा विपञ्ची सा तु तन्त्रीभिः सप्ताभिः परिवादिनी । विपञ्च्यां लौहतन्त्रीपञ्चकम् । परिवादिन्यां सारीद्वयमधेि कम् । लोहतन्त्रीसप्तकम् । रञ्जकतालाभावे सारीद्वयमधिकमिति सम्प्रदायः । तयोरन्यत्सर्वे समानम्। परिवाहितम्-शिर परिमण्डलिताकारभ्रामितं परिवाहितम्। लजाभरोद्भवे माने वलभानुकृतौ तदा । . विस्मये च स्मिते हर्षामर्षयोरनुमोदने। विचारे च विचारज्ञाः कार्यमाहुरिदं शिरः। पार्थात्पार्श्व शिरो नीतं पर्यायैः परिवाहितम् । मस्तकं मण्डलाकारभ्रमितं परिवाहितम् ॥ स्कन्धौ किञ्चिदिवाश्लिष्यदेनदारात्रिकं मतम् । हर्षेऽनुमोदने क्रोधे विचारे विस्मये स्मिते ।। लज्जाकृते यथा भने प्रियानुकरणेऽपि च । कार्यमाहुरिदं तद्ज्ञाः पराभिप्रायवेदने ॥ परिविष्टहिमांशुकम्-नृत्करणम् प्रत्यालीढे स्थितिः पूर्व पाश्चाभिगमनं शिरः। दृष्टिः प्रलेकिता हस्तः स्वीविद्भाङ्खयो मतः। हरिणलासिता चारी परिविष्टहिमांशुके ।। हरिणवास्तिा गतिः । यथा कुञ्चिते वलेिते पादतले स्वस्तिकतां गते । उछुख्य सङ्गते यत्र वारितान्तमिमां जगुः। हरिणत्रासिताभिख्यांचा चारीविचक्षणाः। । कुम्भः परिवृत्त-करणम् ऊध्र्वमण्डलिनौ सूची चरणौ दद्वयश्चित: विचित्रत्वेन यलान्यपादो भवति वर्तितः । भ्रमर्थाऽथ त्रिकभ्रान्तिः परिवृत्तं तदीरितम् । अत्र कीर्तिधरो वाह्यभ्रमरीमपि मन्यते । परिवृत्तं स्यालयान्तरयोजने इति लक्ष्मणः। पुटद्वयाभिघातेन परिवृत्तो भवेद्यथा । धां झे धां ज्ञे धां दिणनं दिणन ।। परिवृत्तकरेचितः-अङ्गहाः नितम्बलस्ति रेवेितविक्षिप्ताक्षिप्रकलतावृश्चिकोन्मत्तकरिहस्त भुजङ्गत्रासिताक्षिप्तकनितम्बकरिहस्तकटीछिन्नानां फरणाना क्रमाः प्रयोगे परिवृत्तकरेचितः । प्रतीपयाविनी जङ्घा कथिता परिवर्तिता । ताण्डवेऽशोकमलेन नृपाप्रण्या मनीषिणा । परिवर्तिनी-ग्रीवा सव्यापसव्यचलेिता ग्रीवा यत्रार्धचन्द्रवत्। सा हेि नाट्यकलाभिझैः विज्ञेया परिवर्तिनी ॥ श्रृङ्गारनटने कान्ताकपोलपरिचुम्बने नाट्यdन्त्रविचारशैः प्रयोज्या परिवर्तिनी । परिश्रमणिका-पाटवाद्यम् क्रियते वादनं यत्र कर्तयां समपाणिना। क्रमादवधटेनापि परिश्रवणिका च सा । कर्तथैवघटाभ्यां या मिश्रा च समपाणिनैा। परिसर्पः-प्रतिमुखसन्ध्यङ्गम् प्रथमं दृष्टस्य पश्चान्नदृष्टस्यानुसरणं परिसर्पः। भाथ सागः दृष्टनष्टानुसरणं परिसर्पः। यथा-वेण्यां- कञ्चुकिनः, आश्स्रग्रहणादितेि वाक्यम् । दृष्टनष्टप्रायो हि कांयन्तरव्यासङ्गात्कुरुकुलक्षयेो भीष्मवधेन ३५९ स्थानपरितोषसूचितेन दुर्योधनस्थायुक्तचेष्टितत्वेनानुसूत इति भक् तस्यार्थस्य परिसर्पणात्प्रसरणात्परिसर्पः । परिहारः--संगीतश्रृङ्गाराङ्गम् नवोढायाः कामौढिपिशुनं मदैवदर्शनं परिहारः । उक्तस्य परिहरणम्। वेण्यां अश्वत्थामाङ्के दुःखितोऽहमित्यादि मतीनामनुरागातिशयशैसिनः चेष्टाविशेषवेषाद्धः परिहार परिहासः-क्षणम् यद्ग्राम्यै भवेद्वाक्यै गुरुणामधिकेष्वपि। तथावसरभासाद्य परिहासस्स कथ्यते । यथेोतरचरिते – तमसाधाक्यं, आयेि वत्सेतेि । प्रम७खासमारब्धमुद्दामरतिवर्धनम् अन्योन्यहसितं सद्भिः परिहासो मुनेर्मतः ! गीतगुण परिहार (हास पदैर्युक्तं परभाग्योपहितम् । गीतं हायरसोदारंपरिहासं विटप्रियम् । स्नगुण परेङ्गिता-श्रुति गान्धारस्य द्वितीया श्रुति भः आन्दोलिकाख्यहस्तयाङ्गुष्ट तु विरले यदि। पर्यङ्को देवता विष्णुस्तत्रैव विनियुज्यते । पाल्कुरिकि सोमः भोजः प्रागुक्तकरणजातिं श्रयतेऽवसानतो यस्या त्रिलयोऽपि हि नृत्यविधौ पर्यवसाना तु सा ज्ञेया ।। नन्थः पर्यागच्छति पूर्वे यमिन्वै प्रस्तुतं करणजातम् । त्रिविधेऽपि तु लक्योगे पर्यवसांना तु सा जातिः । भरतः पुष्करनाछे जाति पर्यवगच्छतेि पूर्वे यस्मिन् वैमरुतुतं करणजातम् त्रिविधेऽपि तु लययोगे पर्यवसाना तु सा जातिः। अभिनवगुप्त पाठ तलणुष्पपुटापविद्धवर्तितनिकुट्टकोरूद्वताक्षिप्तोरोमण्डलनि - करिहस्तकटछिन्नानां दशानां करणानां क्रमात्प्रयोगे पर्यस्तकाङ्ग पर्यता-पुष्करवाचे जाति तार्धे तां तां दोघे दोह्वामित्यक्षरैस्तु संयुक्ता पर्यस्ता जातिरियं मध्यमपुरुषेषु कर्तव्या । अभिनवगुप्तसपाठ एकैकाक्षरचरितं यद्वाचं सर्वमार्गसञ्चारा । पयैस्तेति च विज्ञेया सा समस्तान्विता जातिः ।। पर्यायगजदन्तकः-चालक लुठिते तिर्यगेकस्मिन्करोऽन्यः प्रसृतः पुरः। पर्यायात्करयोज्ञेयः पर्यायगजदन्तक पर्यायोवृत्तम्-पादमणि अङ्गुलीष्टभागेन थितयोः पादयोद्वयोः। एक: पाद: पुरोगछेदपरः पृष्ठतो व्रजेत्। उत्पुत्योन्त्य पर्यायादेव यत्र क्रियां कुर्वांते चरणौ ततु पर्यायोद्वतमीरितम् । उपासनमुपाख्यानां विषयेघूपसेवनम् पालपृष्ठ पर्युपासनम्-प्रतिमुखसन्ध्यङ्गम् क्रुद्धस्यानुनयो यस्तु भवेत्तत्पर्युपासनम्। यथा-रन्नावल्यां विदूषकवाक्येन राजा अनुनीतः दुर्वारा मित्यादि पठति । अभिनयः रामचन्द्रः-तदेव मान्त्वनमित्याह। क्रद्धस्यानुकूलनं सान्त्वनं । यथा--रामाभ्युदये मारीचं प्रति ऋद्धस्य कोपशमनार्थं लोकखये त्यादि प्रहस्तस्य वाक्यम् । ज्ञेयः केदारवद्भिः केदारः पर्वताश्रयः । अस्मिन् रागे रिपौ नस्त: । ग्रहांशान्यासः षड्जस्वरे । पर्वतनारदीयम् एतन्नामा ग्रन्थो नोपलभ्यते। अच्युतरायकृततालाब्धौ वीणाया विचारे अयं ग्रन्थः स्मृतः। यस्मिन्नितिहासार्थाः छन्दोभिः संस्कृतेन बध्यन्ते । बह्वरसपर्ववन्धो भवति महाभारतप्रभृति । पर्वतमञ्जरी-मेलरागः (कामवर्धिनीमेलजन्य) ( आ) स ग प ध नेि स. (अव) स नि ध प ग रेि ग म स पर्वमणिः-मेलरागः (खरहरप्रियामेलजन्यः) ( आ ) स रि ग म प स (अव) स नि ध प म ग रेि स पलवौ बर्तितौ चेत्सा सवेिलासमनोहरैः । निरवादि तदाधीरैः पलुवाभिधवर्तना । अत्युल्बणाध्वनिम्.ि .....पूर्णभावा गान्धारधैवतरवोचित [ मन्द्र धांशा......भवति पछविका विभाषा । धांशन्यासग्रोपेता पूर्णा गपतिमोल्वणा। तारमन्द्रा च गान्धारं थावत्पलविकेष्यते । पछत्रैौ-नृत्तहस्तौ व्यावृत्या तु भुजादूर्ध्व प्रसार्यं परिवर्तितः। अधोमुखौ पताको चेत्स्वस्तिकौ पलवौ तदा । शिथिलौ मेनिरे केचित् पिताकौ कराविह यदा नतोन्नतौ स्यातां पद्मकोशाभिधौ करौ । शिथिलौ मणिबन्धस्थौ पुरो यद्वा स्वपाश्र्वयोः। तदाहुः पलवौ केचेिन्नृत्तविद्याविशारदाः । पताकौ विबुधाः प्राहुः स्थाने तौ पद्माकोशयोः । शेिखरौ त्रिपताकौ वा पताकौ वा करौ यदा इति शिखरावपि विप्रदासेन विकल्पेन प्रोक्तौ। तिर्यग्वा पुरतो वापि प्रेोन्नतौ न सितावपि। शिथिलौ मणिबन्धे तु पाकौशौ तु पल्लवौ। व्यावर्तेत भुजादूर्ध प्रसार्य परिवर्तनात्। पताकौ मणिबन्धस्थौ शिथिौ स्वस्तिकीकृतौ ।। सम्पद्येते यदा विद्भिः कथितौ पलवौ तथा । केचित्पताकयोत्स्थाने त्रिपताकाविहात्रुवन् । श्रिता धैत्रतन्यासमंशं ग्रहं यामताराम मन्द्राच षड्जर्षभाढथा। सुपूर्णा मता पलवीरागकाङ्गं तथा कैश्विनेषौव भाजाङ्गमुक्ता । पल्ल हस्त पद्माकोशं मतं कुर्यादीषत्पल्वलनामकः। घटासु पुष्पगुच्छेषु चषकेषु च कन्दुके । पल्वलादिषु वृत्तेषु वस्तुष्वपि नियुज्यते । एवनः–देशीताल; पवने स्याद्विररामल पवनवसन्तः-मेलरागः (हरिकाम्भोजीमेलजन्यः) (आ) स म ग म प ध नि स (अव) स नि प ध नि प म रि म ग स रि स अकार्य सहसा कृत्वाऽकृत्वा कार्यमथापि वा । सन्तापो मानसेो यस्तु पश्चात्तापः प्रकीर्तितः । नाट्यालङ्कारः भरत: सहसेत्यविचार्य अकार्यं कृत्वा ! अथवा कार्यमकृत्वा पश्चा तापः । द्वितीयस्योदाहरणम्। मुखमंसविवर्ति पक्ष्मलाक्ष्या इति दुष्यन्तवाक्यम्। अभिनव . मोहाद्वधीरितस्यार्थस्य पश्चात्परितापः। यथा – अनुतापाङ्के-किं देव्या न विचुम्बितोसीति राम- वाक्यम् सागरः ३६१ पश्चात्क्षेपा भवत्येषा पश्चात्क्षेपनिकुट्टिता। एषा पुरःक्षेपनेिकुटुता। एषा पश्चात्पुरक्षेपान्मता पश्चात्पुरस्सरा पहाडी-राग षड्जत्रया पहाडीस्याद्रिपद्दीन तथौडवा । छाया तैलेिङ्गदेशीया यस्यास्सा परिकीर्तिता ।। भेलराग गौर्युत्पन्ना पहाडी स्याद्भान्धारस्वरवर्जिता उद्वाहे षड्जसम्पन्ना न्यासांशयो रिटोभिता । पहाडीरागध्यानम् वीगोपगायत्पतेिसुन्द्राङ्गी रक्ताम्बरा वञ्जुलवृक्षमूले ! श्रीचन्दनाद्रौं स्थितिकारिणी सा श्रीरागकान्ताविदिता पहाडी ॥ शुकतुण्डः फलकामी पाञ्चालार्थे निरूप्यते पाञ्चालानुयातम्--संगीतश्रृङ्गागङ्गम् पाश्चालमुनिप्रवर्तिता भिन्नभाषावेषचेष्टितैः प्रहासक्रीडा पावा लानुयातम् । यस्या भूतमात्रेति प्रसिद्धिः। पाश्चाल: - बाभ्रव्यः । य: चतुष्षष्टिलीला: कामे उक्तवान् । पाञ्चालाभिनय शुकतुण्डहस्तस्य काले धारणेन कर्तव्यः । पाञ्चाली प्रवृत्तिः पाञ्चालमध्यमेति नामान्तरम् पाञ्चालाः शौरसेनाश्च काश्मीरा हास्तिनापुराः । बाहीकाश्शकराचैव मद्रकौशीनरास्त । हेिमवत्संश्रिता ये तु गङ्गायाश्चोलरां दिशम् ये श्रिता वै जनपदः तेषु पाञ्चालमध्बमा! पाञ्चालमध्यभायां तु सात्वत्यारभटी स्मृता । सा त्रिविधा । चिलम्बा द्वादशमात्रा। भध्या चतुर्दशभाखिका। द्रतपाञ्चाली षोडशमात्रिका पात्रैषोडशसंख्याते मध्यपङ्क्तचतुष्टयम् परितष्षोडशा ज्ञेया शङ्काकारनिवेशिता । इति द्वात्रिंशदाख्याता नर्तकीनामनुक्रम यत्र पङ्क्तस्तृतीयायाः तृतीयं स्थानमाश्रिता । तद्दितीधं द्वितीयस्या द्वितीयं च तृतीयकम्। चतुर्थे च क्रमात्प्राप्य तृतीयायाश्चतुर्थकम्।। क्रमात्स्थानानि चत्वारि तुरीयायाः समेत्य च। तृतीयादं द्वितीयाया आईं सर्वमपि क्रमात् । ततः प्रदक्षिणावृत्य बाह्यस्थानानि षोडश। क्रमाद्वलतथान्यास्तु चरेयुः प्रातिलस्थत स पाञ्चजन्यबन्धस्थो वीरनारायणप्रिय बाद्यवर्णसमूहस्तु पादः पटुधेियां मतः। पाटः स्यात्केवलैः पाटैः क्रियते यत्र वादनम् । निष्पन्नः केवलै; पाटैः पट इत्यभिधीयते । प्रबन्धाङ्गम् सन्दोहो वाद्यवर्णानां पाटस्तालानुगो भवेत्। स पाटो यश्च शब्दानामुचारो वाद्यसङ्गिनात्। पाटपूर्वे तु करणे गीयते धातुयुग्मकम्। स्रैश्च हस्तपादैश्च यतिभिश्च मनोरमैः । मृदङ्गवीणामुरजादिजन्माकराभिधातप्रभवस्तु पाट: नान्य कुम्भ जगन्नाथः हरिपालः ३६२ धातुद्वयं परिथेयं तत्पाटकरणै द्विधा पण्डितमण्डल्या करणप्रबन्ध अष्टधेोक्तः । स्वर, पाटः, पद बन्ध, तेन्न, बिरुद्, मिश्र, चित्र, भेदैः। पाटचालिः-वाद्यप्रवन्ध पाटवर्णादयोऽष्टाद्या अन्तास्संवादिनो वृताः । षटूखण्डास्ते स्युरैत्रैकमेकै प्रत्येकविंशति । तत्संख्यात्मिका वर्णा मालाबैचित्र्यसंयुताः । नानावाद्यान्विता रासतालयुक्ता भवेत्तत ॥ अनेकवाद्यसंपन्नो बहुभङ्गीविचित्रितः । कलासश्चरीयुक्त पाण्डरीकाद्यः प्राहुःशब्दचालेिं परेऽपिच । अस्य नाम पाटचालेिरियन्ये । पण्डरीकादय इति। पण्डरीक विटलाद्यः नर्तननिर्णयादिग्रन्थकारा:! पण्डरीकस्थाने पुण्डरीक इति केचित्पठन्ति। पाण्डुरङ्गविटल् देवस्य पर्यायशब्दत्वात्पण्ड रीक इत्येव साधु स्यात्। परे इति । देवेन्द्रौद्यः। पाटलार्णवः-मेलरागः (नटभैरवीमेलजन्य (आ) स ग रेि ग म प नेि ध नि स (अव) स नि प म रि स पटहे तु हुडुकायां पाटविन्यासभेदतः वाद्यानि विविधानि स्युस्तेषामुद्देश उच्यते । आदौ बोलावणी चलावणी चाप्युडवस्तथा। ततः कुचुम्बिनी चापि चारुअवणिका तथा ।। परिश्रवणिकालग्रः तथा कुडुपचारणा समप्रहारसज्ञश्च ततः स्यात्करचारणा । दण्डहस्ताभिधचैव ततो घनरवाभिधः । इति द्वादश वाद्या िप्रोक्तानि पटहे बुधै । चली ततश्धलिपाटो धत्ता चैव झडप्पणी अनुश्रवणिकाभेदो हस्तस्तदनुजोडणी त्रिगुणः पञ्चहस्तश्च पञ्चपाणिस्तथैव च । पञ्चकर्तरिकासं ततश्चन्द्रकला तथा ।। कथितानि हुडुकौयां चाद्यानीति त्रयोदश । प्रञ्चविंशतिरुक्तानि वाद्यानि मेिलितानि तु। वफू प्रतिवर्ते द्वे शिरशरीरक्रमेण च चतुर्णाम् । पटहडुछाषुि वाढ्ने भागः । अथवा खण्डः । अंशानामेतेषां कथयामि च लक्षणं थनियमम् । वाद्यमिति रूढिपदम्। मुखमन्न षोडशकलं प्रतेिमुखभपि षोडशकलं च । पाटीरवः-मेलरागः (गमनश्रममेलजन्य:) द्वादशकलं च शीर्थे चतुरुतरविंशतिः शरीरकलम् । यदा भरतः (आ) स रि ग म प ध नेि स (अव) स नि ध प ध प म ग म ग रि म ग स मुखं प्रतिमुखं चैव द्वात्रिंशकमुदाहृतम्। मश् शिरो द्वादशकं प्रोक्तं द्विगुणे विग्रहस्ततः । मेलरागः (धीरशङ्कराभरणमेलजन्यः) इति चतुराद्यष्टकलान्तं नियमादः च तद्ववकम् । ( आ ) स म ग म प ध नि स एवं लक्षणयोगादष्टाद्दापाणेिका ज्ञेयाः । (अब) स नि ध प म ग म ग रि स थाणिकायाः पदानि स्वरश्च भरतभाष्ये नान्यदेवेनोदाहृताः मञ्ज तत्र पशुपतिपाणिकायाः शीर्षकं चोक्षषाडये । पाख्यम् उमापणिका, वरदापाणिका-शुद्धपञ्चमरागे, रुद्रपाणिका पठव्यक्तायां वाचीत्युक्तम्। व्यक्तत्वं विवक्षाविशिष्टस्वार्थार्पण | शुद्धसाधारिते, धवलपाणिका मध्यमग्रामे चोक्षकैशिकेच, सदा शिवपाणिका शुद्धकैशिके मध्यभग्रामे च, गान्धारीपाणिका मि तीति तयोपस्कृतं पाठ्यमुच्यते षड्जे, गान्धारपञ्चमे च, दिवाकरंपाणिका शुद्धमध्यमरागे स्कन्दपाणिक्रा गान्धारपाणिका । शिष्टानां पाणिकानां लक्षणं --संकृताकृतरूपण द्विविध संस्कृतवाठ्य तु कछस्वरूपं पदखरयोजनं च नोदाहृतं नान्यदेवेन । नामाख्यातोपसर्गाश्च निपातास्तद्धिताः कृतः । समासाश्च स्वराचैव सन्धयोऽथ विभक्तयः । व्यञ्जनान्यङ्गकैरेतैः नानाधातूपवृंहितम् प्रयोगार्ह प्रविज्ञेयं संस्कृतं पाठ्यमित्यदः ।। समपाण्यर्धपाण्युतं तथैवोपरिपाणिकम् कुम्भः गीतवाद्यानुगं वादैः ज्ञेयं पाणिसमं तु तत्। ५४ ५ उपभाषाभाषा च जाँतिभाषा तथैव च यत्र गीतिर्भवेदादौ पदं तु तदनन्तरम् तथा योन्यन्तरी चैव भाषा नाये प्रकीर्तिताः ।। पदं चादौ ततो गतिः सममेवाथवा द्वयम्। गीत्वा युक्तं तु तद्वाचं भवेत्पणिसमं बुधैः पाडी-मेलरागः (मायमालवगैलमेलजन्य) आ) स रि म प नि स –गीतेन ममं पञ्चपाणिप्रहारसमत्वम् (अव) स नि ध प म प म ग रि स समपाण्यर्धपाण्युक्तं तथैवोपरिपाणेिकम् गीतवाद्यानुगं यत्तु ज्ञेयं पाणिसमं तु तत् ॥ ३६३ चिकुरविजितमतालीं कान्तिपराभूतप्रावृडधरपालीम्।, शुद्धस्वरालीं हृदि पालीं ध्यायामि मूर्तिसमवर्णकालीम् । रागसागरः चत्वार्यङ्गानि स्थुस्सर्वाखवध पाणिकासु सदा। ध्रुवकं विह्यधि पुनरन्यश्वासारितेन पाणेिकां नाम यजुर्वेदसंबन्धि ब्रह्मप्रोक्तं गीतम्। इयं सप्तरूपाङ्ग - भरतः नान्यः पाणिहस्तः-हस्तपाटः समपाणिस्तु पट:(?) पुष्करे विरलाङ्गलेि । वादयेद्यदि संग्रेोक्तः पाणिहस्तो मनीषिभिः । तरगेिड द्रगिड अङ्गुल्यो विरलात्सर्वाः साङ्गुष्ठास्ताडयन्ति चेत् । पाणेिहत इति ख्यातो हस्तपाटो मनीषिभिः॥ स्रोमेश्वरः ईषत्सितत्तु पाण्डुत्स्यात्स पुनििनयुज्यते । विप्रलम्भाख्यशृङ्गारे तथैवावेगशङ्कयोः सितपीतसभायोगप्पाण्डुवर्णः प्रकीर्तितः। यदा व्यवहिताङ्गुष्टः खपुटे दक्षिणश्चलेत्। निीडयेत्फुटं वामस्तदा पाण्यन्तरो भवेत्। उलासाद्दक्षिणेो हतो व्यङ्गष्ठः स्वपुटे भुहुः। पीडयेत् पुनं वामो भवेत्पाण्यन्तरस्तदा । विशिष्टाङ्गुलेिसञ्चाराद्ङ्गुष्टावर्धिताडनात्। पाण्यन्तरस्य जननं केचिदाचक्षते बुधाः।। अन्ये पाण्यन्तरं प्राहुल्यैङ्गष्टद्युक्तलक्षणम् । हस्तान्तरं ततो भिन्ने विश्लिष्टदिकलक्षणम् । मोक्षदेवः पाण्यन्तरनिकुट्टकः--हस्तपाट दृक्षिणाङ्गधतर्जन्योधताद्वाभस्य रेफवत्। क्रमव्युत्क्रमघाताच पाण्यन्तरनिकुट्टकः । धगिडदां खरिझरां खरिक खरिकदांदां खरिवरिदां गिडदां । पातः-वादनम् (दक्षिणहस्तव्यापारः) केवलथा, तर्जन्या, इति शेषः । पातोऽधोगमनं रसे च करुणे कायें वीणायां दक्षिणहस्तव्यापार आहसि तन्त्रिक गाडै तर्जनी खवला यदा । वैरिणां दुर्गपातज्ञस्तदा पातमिहाब्रवीत् । पातालकुण्डली-देशीताल एातालकुण्डलीताले शरो दीप्तो गुरुस्तथा । लपौ लगौ गपौ लपौ मपौ च मगणपुतौ। ३६४ गौ गौ लौ गलौ लश्च भगणे पुतौ तथा। दुतद्वयं लधुद्वन्द्वं प्रान्ते व्यापकयुग्मकम् । ध्रुवायां संप्रयुक्तायां पटे चबापकर्षिते । कार्य: प्रवेशः पात्राणां नानार्थरससंभव स्थानं तु वैष्णवं कृत्वा ह्यत्तमे मध्यमे तथा। समुन्नतं समं चैव चतुरश्रमुरस्तथा। बाहुशीर्षे प्रसन्ने च नात्युक्षिप्त च कारयेत्। ग्रीवाप्रदेश: कर्तव्यो मयूरचितमस्तकः । कर्णादृष्टाङ्गलस्थे च बहुशीर्षे प्रयोजयेत्। उरसश्चापि चिबुकं चतुरङ्गुलसंस्थितम् । हस्तौ तथैव कर्तव्यौ कर्टिनाभितटस्थितौ। दक्षिणेो नाभिसंस्थस्तु वामः कटितटे स्थितः । पादयोरन्तरं कार्य द्वौ तालावर्धमेव च । पादोत्क्षेपस्तु कर्तव्यः स्प्रमाणविनिर्मितः घट्टितोद्भट्टितोत्सेधा मर्दितस्ताडितोऽग्रगः। पाष्टिर्णगः पार्श्वगसूची निजश्रेति नवाड्य समाप्रतलसञ्चारकुञ्चितोद्भट्टिताविताः । इति पादभिधाः पञ्च भवेयुर्मुनिसम्मताः ।। ताडितो घट्टितोत्सेधो भ्रतिो मर्दितोऽग्रगः । पार्श्वगः पाणिगस्सूचीसंज्ञक्रोङ्गलिपृष्ठग तलाहृतिरिति प्राहुरस्य भेदान् परे दा भरतः ज्याथ समस्यस्रोऽञ्चितस्सूची पादोऽअतलसञ्चरः। कुञ्चितोद्भट्टितौ चेति चरणास्सप्त भारताः।। घट्टितो ध्घटितोत्सेधो मर्दितस्रोटितस्तथी। पाणिग: पाश्वगस्तद्वदप्रगश्चेति केचन । सप्तान्याश्चरणानाहुः । प्रिदासः समोऽञ्चितः कुञ्चितश्च सूच्यप्रतलसञ्चर उद्भट्टितस्तथापादः षड़िधो मुनिना मतः । ोटितोद्भट्टितोत्सेधघट्टितौ मर्दिताप्रगौ। पाष्णिगः पार्श्वगोऽप्येवं पादोऽन्यैस्सप्तधोदितः ।। सन्धिदेशे सुसंश्लिष्टौ नीलकेन तु कीलितौ। चतुरश्रौ षडश्रौ वा तथाष्टौ च कारयेत् ।। श्लक्ष्णौ वा कान्तिसंयुक्तौ नाद्वन्तावश्वापि वा। रत्रैव विविधैर्युक्तौ कटकौ पादभूषणे ! पाद्घर्षरिका-पादभूषणम् किङ्किण्यः स्वर्णरचिता गुणगुम्भितविग्रहः । नाद्वयस्सुरम्यास्ताः पाद्धघेरिकाभिधाः । पादतालोद्धट्टितम्-पद्मणि तिष्ठतोरङ्गुलीनिष्ठः अङ्कयोरेको यथोचितम्। तालपातानुसारी स्यादपरश्चरण: पुनः । पाटानुट्टयेचारीरथवा जनयेद्यदि । पादतालोद्भट्टितकं प्राह चेममहीपतिः । पादपट्टः-पादभूषणम् त्रिपन्नश्ङ्खलाक्षौ नानारत्रसरैः कृतौ। कीलकाहितसंघातौ पादपट्टवितीरितौ। पादपाट अयं देशीचारीष्वेव लक्षितः अशोककुम्भादिभिः । मतङ्गमतानुसारेण षोडश पादपाटा भिन्नाः । देशीलास्थाङ्गम् पाटाक्षराणि वाद्यानां पादपाटैर्निरन्तरैः। स्फुटमुचारयन्तीव पूर्वकायमचञ्चलम् । रेखासौष्ठवसम्पन्न दधाना यख नर्तकी । नर्तनं कुरुते सोऽयं पादपाटः प्रकीर्तितः ।। पादमणि अयमेव पादपाट इति कचेित् दृश्यते । यात्वन्तर्बहिरङ्गष्टाग्रस्य पाणैर्निरन्तरम् नमनोन्नमनोपेता गतिः सा पादरेचकः ।। ... . ३६ | यस्यां नेिकुट्टित: पाद: थितोऽथझुलिपृष्ठतः। पादाङ्गल्यस्तथाङ्गष्टसंलग्रश्चेति पञ्चधा ! सोमेश्वर उत्क्षिप्ताः कुञ्चितास्तधा अवक्षिप्तास्वभावजाः । अनङ्गष्टयुताङ्गुष्टसंयुक्ता चेति सप्तधा । दाङ्गः उक्षिप्तोऽवनतोऽङ्गष्ठरसहजश्चे आदौ पादे तु यत्र स्यात्समावेशारसमाक्षर पादादेियमकं नाभ था-विष्णुः सृजति भूतानि विष्णुरुसंहरते प्रजाः। चतुर्णा यत्र पादानां अन्ते स्यात्समक्षरम्। दिनक्षयात्संहृतरश्मिमण्डलं दिवीव लमं तपनीथमण्डलम् । पादापविद्धकम्-करणम् यख नाभिस्थले हस्तौ पराञ्चौ खटकामुखैौ। सूचीपावृत्ततोऽन्येन चरणेन समेत्य च । कुर्याचारीमपक्रान्तभन्योऽङ्गिश्च तथा भवेत् । पादापविद्धकं नाम करणं तत्प्रचक्षते। । “सूक्ष्मनृत्तेऽभिनीयताम्' इति लक्ष्मण । पादोध्र्वचक्रभ्रमेिः-कला आनीयाशु विलासकखययुगं त्वस्मिन्स्थले हस्तयो धृत्वाऽथोवदना पृथक् पुरपथक्षिप्रताभ्यां नटी। पद्मायां भ्रामयते च पादयुगलं यत्रार्कभाजित्वरं प्रोक्ता सा नृपनामलजयिता पादोध्र्वचक्रभ्रमिः ।। पानाटगूर्जरी -मेलराग नगमल्ल, पानाटगूर्जरीरागख्यानम् पानाटगूर्जरीरागध्यानम् खङ्गखेटधरां रक्तां चापतूणीरभासिताम् । दुकूलमकुटोद्भासां भजे पानाटगूर्जरीम् । पारस्परी-देशीनृतम् सालङ्कतं नटीयुग्मं धृत्वा दक्षिणहस्तके दारुशस्त्र वामहस्ते फलकं वर्तुलं वरम् । स्थाने विषमसूच्यां च स्थित्वा सम्मुखमेव च दण्डशाखायुधाघातैः परस्परकृतोत्सवैः। युद्धं तं सविलासै च सप्तखण्डैः सतालकैः । सार्थकैः वाद्यभेदैश्च झुवन्तं च परस्परम् । आभेगं वदतं चान्ते चारीकरणसंयुतम् । पूर्वकट्टरवन्मध्ये गतिमानेन राजितम्। एता पात्रयुग्मं रङ्गे पारस्परी मता। पूर्वकट्टरमिति बङ्गालीकट्टरम्। पारिजातलता-मृतरूपकम् मुखसन्धि प्रतिमुखसन्धि निर्वहणैर्युता उदात्तवर्णनोत्कर्षा ललितोदात्तनायका । पारिजातलतैकान्ता मुखनिर्वहणान्विता। वर्णमाखाखण्डतालवती गाथासमन्विता । वीरशृङ्गारभूयिष्ठा देवक्षत्रादिनायका । कलहान्तरितावस्थानायिोदात्तनायका ॥ अथवा भोगिनी स्वीया गणिका नायकान्विता । तास्थुरष्ट्र । चतस्रस्युः दण्डरासकनर्तनाः अपसारसं५। । वित्रकथागेथ समन्विता कचिद्विदूषकक्रीडा परिहासमनोहरा पारिजातलता सेयं यथा गङ्गातरङ्गिका। पारिजातकमित्येव कैश्चिदेषाभिधीयते । पारिपाश्र्वकः-देशीताल पारिपाकतालं युश्चन्द्रौदलगपाः क्रमात्। SS वेदः ३६ पार्वती-राग गान्धारंशन्यासा धरिहीना तारपञ्चमोपेता। मापन्यासा सा ध्वनिबहुला कथिता च पार्वती कविभिः। | गांशम्यासा धनित्यक्ता मापन्यासोरुपध्वनिः। पञ्चस्तारमेिहिता पार्वती गीतवेित्तमैः । पार्वतीपतिः-देशीताल पार्वतीपतिाले तु द्रता एकादश स्मृता । विरामान्तास्ततो लोग ० ० ० ० ० ० ० ० ० ० ० ।ऽ पार्वतीलोचनः–देशीताल मगणालो दुतोगौ च पार्वतीलेचने द्रतौ ऽ ऽ ऽ | ० ० ऽ ऽ ० ० गाख्यो लप्तो लौदौ पार्वतीलेोचने क्रमात्। पार्वतीलोचने वृत्तौ लैौद्रतैौ तनभाः क्रमात् । अथवा मगणेो लश्च गुरुद्वन्द्वं द्रतद्वयम् । ऽ ऽ ऽ । ऽ ऽ ० ० विवर्तिताभिधमथोपसृतं च प्रसारितम् नतं चोन्नतमेवेति पार्श्व पञ्चविधं भवेत्। पाश्र्वकम्पितम्-शिर कम्पिताभ्यामञ्चिताभ्यां चाथै पाश्र्वमुखै यदा स्यात्पाश्र्वकम्पितं पाश्चकम्पितं च क्रमात्तदा। प्रश्ताललोलासलास्यादौ तद्दयं मतम्। पाश्र्वक्षेधनिकुट्टिता-मुडुपचारी पाश्र्वतः क्षेपणादेवं पाश्र्वक्षेपनिकुट्टिता । एवमिति पुरक्षेपोक्तक्रिया । पाश्र्वक्रान्तश्-करणम् यत्रान्थस्य पुरः पाइर्वक्रान्तायां चरणं क्षिपेत् । हस्तौ पादानुगैौ यद्वत् प्रयोज्याभिनयोचितौ। पाइर्वकान्तमेिदं रौद्रे भीमादेरस्यात्परिक्रमे । वेम उद्यम्य पार्श्वभागेन चरणे कुञ्चितं यदि । पातयेत्पाणिना भूमौ पार्वक्रान्ता प्रकीर्तिता । यद्वान्यचरणस्योरुक्षेखपर्यन्तमुद्धतम् चरणं धरणीभागे न्यस्योदृष्टितकं यदि । एषापि पाश्र्वक्रान्ताख्या चारी नृत्तवेिद् भता । पार्श्व च्छन् पाश्र्वगस्याद्यद्वा पाश्र्वे स्थितो मतः। अशोकः कण्टकोद्वतै। आसने च भवेन्नृत्ये सा पुरो बहुभङ्गिभिः पार्श्वजानु-करणम् यस्मिन् समस्थितस्याङ्गेरूरुपृष्ठेष्यवस्थितः । अन्योऽग्रेणाथ वक्षस्थो भुष्टिस्याद्परः करः । अर्धचन्द्रः कटीसंस्थः पाश्र्वजानु तदीरितम् । बुधैर्युद्धे नियुद्धे वा विनियोगोऽस्य कीर्ति ऊर्वोरभ्यन्तरे पाइवें परपादाप्रसंस्थतिः भट्टतण्डुरिह ब्रूते पाठान्तरविलोकनात् । पार्श्वच्छेदः--अङ्गहार वृश्चिककुट्टितोध्र्वजान्याक्षिप्तस्वस्तिकेोरोमण्डलानितम्बकरिहस्त - कीछिन्नानां करणानां प्रयोगे पाइर्वच्छेदः । पार्श्वताडितम्-पादमणि उत्प्य स्थितयोरङ्गयोः पृष्ठन च तलेन च पर्यायात्पाश्र्वयोर्यत्र सत्वरं ताडनं भुवि। क्रियते तदिदं तशैः कथितं पाश्र्वताडितम् ।। पार्थदर्शनम्-नृत्तकरणम् अवहित्थस्थानकं स्यादञ्चितं दृक्प्रलोकिता। पाश्र्वावलोकिनी चारी यत्र तत्पाश्र्वदर्शनम्। वेभः पार्श्वदर्शिनी-गति पदाक्षेपसमन्विता क्रमेण दर्शयेत्पाइवें सान्वर्था पाश्र्वदर्शिनी । जय नः ३६७ ०2 काले स्यादित्यूह्यते येन परमर्दि, सोमेश्वर प्रतापपृ४ीखाः स्मृता विशेषः । प्रतापपृथ्वीश्वरः जगदेकमलः सङ्गीतचूडामणिकारः स.ीतसमयसारस्थलक्षणश्मेोकाः बहवस्तृङ्गीतचूडामणेरुद्धताः। दिगम्बरमतोदित इति सङ्गीतसमयसारे सत्र तत्र श्यते । अन्थः कारमेव सा पङ्कतित्सूचयति । अयं दिगभ्धरजैनमतावलल्वी ! अस्य पिता ब्राह्मण इति ग्रन्थारम्भ उक्तः । पाश्चद्धथचरी-मुडुपचारी स्वस्तिकाद्विच्युतः पूर्वः रूपाश् च निकुट्टितः। पाश्धद्वयन्तम्-करणम् पादौ च स्वस्तिकं गात्रं जनं पाश्र्वे शेिरस्तथा । एकोऽलपलुको डोलस्तथान्येो भस्तकं स्थितः। क्रमाद्ङ्गन्येप्येतत्पाश्र्वद्वयनतं मतम्। पार्श्वद्वयविवर्तितम्—करणम् क्रमात्पाइवैट्टौ पादौ हस्तौ चापि प्रसारितै। अलपद्मौ च करणे पार्श्वद्वयविवर्तितम्। पानिकुट्टकम्-करणम् यत्पार्थे स्विस्तकौ हस्तौ पर्यायेण निकुट्टिती उन्मुखाधेोमुखौ स्यातां तत्पादं च निकुट्टितम् ।। यस्मिन्नङ्गान्तरेणैव तत्स्यात्पाश्र्वनिकुट्टितम् । प्रकाशाचरणाभ्यासवाक्यार्थाभिनये मतम् । नखाग्रवदनात्पाइर्वपाणेिस्सञ्जायते यथा गिन गिनन गिगेिन पार्श्वप्रसारितम्-करणम् पाश्र्वप्रसारितौ स्यातां हस्तपादौ तथैव च । अन्यपाश्र्वे क्रमेणैतद्भवेत्पाइर्वप्रसारितम्। जयात्रन: पार्श्वमण्डलै-नृत्तहस्तौ तौ मिथस्संमुखौ पार्श्वविन्यस्तौ पार्धमण्डलंौ । स्कन्धक्षेत्राद्धस्वपायेभ्रमणं परे । आविद्धभुजयोरूचुस्तयोरन्वर्थवादिन कक्षवर्तनिकेत्यन्यद्नवोनम कल्पितम् ।। केचिदावेष्टिताख्येन कर्मणा निजपार्श्वयोः । आविद्धभ्रमितभुजौ पार्श्वमण्डलिनौ जगुः ।। पाश्र्वाभिमुखम्--शिर पाश्र्वाभिमुखमन्वथै पार्श्वस्तस्यावलोकने । पार्श्वमुद्राकरः-हत मुद्राहरते नासिका चेद्वक्रिताकारमाश्रिता । पार्श्वमुद्राकरस्सोऽयं पार्थोक्तमतसङ्गहे। पार्श्वमुद्राकरस्सोयं यथार्थे संप्रयुज्यते । श्झरशेखरः पार्श्वस्वस्तिकः--अङ्गहार दिक्स्वस्तिकार्धनिकुटुकापविद्धोरूद्वताक्षिप्तनितम्बकरिहस्तकटी च्छिन्नानां करणानां क्रमात्प्रयोगे पास्वस्तिकाङ्गहारः। पाश्र्वाभिमुखमन्वर्थसंज्ञे पार्श्वप्रलोकिते। यस्मिन् समौ तु चरणैौ समुत्लुत्य मुहुर्मुहुः एकपाश्ॉन्मुखतलैौ तिष्ठतोऽङ्गलिपृष्ठत । ताडयन्तै महीभार्ग तलाभ्यामन्तरान्तरा । पार्श्वयोश्चेत्क्रमादेवं पार्श्वद्वत्तं तदीरितम्। विधायाभ्यन्तरावृतिं प्रापितं पार्श्वमात्मनः। अङ्गलीपृष्ठभागेन तिष्ठन्तं चरणं भुवि ।। तलेन ताडयेदूरुमपरश्चरणेो यद् पाश्रुताडितं ओतं तथा नृत्तविशारदैः ।। पाणि उत्क्षिप्ता पतितोक्षिप्ता पतितान्तर्गता तथा । बहिर्गता मिथेो युक्तां विमुक्ताङ्गुलिसङ्गता। पाणिरित्यष्धा पादचारीस्थानेषु दृश्यते ॥ ज्ययन झोकः ३६८ वेः पृष्ठतो याति यः पाष्ण्य स पादः पाणिगो भवेत्। पाष्णिगं किङ्किणीविधै। पश्चादपस्मृतैौ तस्य विनियोगो नेिरूपितः। पाणिपार्श्वगतम्-देशीस्थानम् स्वाभाविकस्थितस्याङ्गेरन्तः पाश्र्धान्तरस्थितः । पाष्णिरन्यस्य यत्रैतत्पऽिगणपार्श्वगातं मतम् । पाष्णिपीडम्-देशीस्थानम् पाष्णि: पादस्य चेदीषत्पुरोदेशान्मुखस्य तु । अन्यस्याङ्गष्ठसंविद्वा पाणिपीडं तदुच्यते । पाष्णिरेविता-देशीचारी पणिपार्श्वगते स्थाले पादयस्थितयोर्यदा । पाध्णीं तु रेवितैौ यत्र सा चारी पाष्णिरेघेिता पाष्णिसमा-अवनद्धे जतिः धित्थं धिगधिं धिगर्ट मटधिकरणैस्सपाष्णिगतैः । धे छे टेघे ग्रथितपाष्णिसमा सा भवेज्जातिः ।। करुणेतरविषयेऽशेोभग्रहणचलितचरणगतौ। पाष्धतात्पद्योः पाष्णिसमाजातिरिति मता तद्द्वै: सोभेश्वरः ऊध्वाङ्कदक्षिणमुखैः क्षिप्ता प्रभृता वितस्तमार्गे तु पाष्णिसमस्ता जातिः कार्याश्ङ्गारहास्यगता । पाठणसमा-पुष्करवाच जाति धित्थं धिकटधिं धिक मठधिकरणै रस पाष्णिकृतैः । धे झे टाघे प्रथिता पाष्णिसमा सा भवेज्जातिः ।। अभिनवगुप्तपाठ धिधिकट कटविधि कं मां धिस्थिकटपटथेिथीकरणे । धडाधुंगदिता पाणिसमा भवति जातेिरियम् । पाली—(मालवौलमेलजा) षड्जप्रहांशा सन्यासा गरिक्ता पालिका मता। गानशैगीयते सायै कतिचिद्मकान्विता ।। नान्: वेम पाठ पालीरागध्यानम् अस्य पाडीति नाभन्तरं वर्तते । पाली ललाटोदितचन्द्ररेखा प्रफुलराजीवसमत्रिणेत्रा । भागीरथीपूतजटाकलापा चकास्ति भुक्ताफलचारुहारा । नवाङ्गुलप्रमाणेन कर्तव्यः पावसंज्ञकः ताररन्ध्रप्रमाणेन मुखरन् प्रकल्पयन् ।। प्रन्थिस्तत्र न भेतव्यो मुखरन्भ्राय धीमता । स्वल्पध्वनिविशिष्टोऽयं पावः कर्णसुखावहः वेणूद्भवो भवेत्पावो वङ्गपत्रैः परिष्कृत नवाङ्गरागेो लोवरीति नाझा लोकेषु कीर्यते ॥ लोचरीति केषुचिदादशेषु ऋश्यते । पावकरागध्यानम् गोपालवेष एषः कणयम् वेणु सदा मुद्दाक्रीडन् । चिताङ्गरागविभवः पावकरागोऽस्तिो ललितः । अङ्गत्रयेणैव तु पावनी च इयं कविताख्येति गद्यपद्यचम्यूभेदादुक्तमन्यै स रेि ग ० ० ० म प ० ध नेि ० स पाविका–सुषिरवाद्यम् कनिष्ठिकापरीणाहगर्भरन्त्रेण संयुता द्वादशाङ्गलिदीर्घ स्यात्पाक्किा वेणुसंभवा । अङ्गष्ठस्थौल्यसम्पन्ना तत्रैकं रन्ध्रमिध्यते । फूत्कारहेतुकं पञ्चरन्ध्राण्थन्यानि कल्पयेत्। खरनिष्पतिसिध्द्यथै तानि लोकानुसारतः। वादनं क्रियते तस्यारतारनाद्समाश्रयम्। यक्षनागग्रहावेशविधायकमनेकधा । 26 कुम्भः रघुनाथः ! | वितस्तिमात्रिका पाधी स्थौल्येनाङ्गष्टमात्रिकः वैणवी ला प्रकर्तव्या कनिष्ठाप्रवेशिनी ।। मुखरन्ध्र भवेदेकं स्वराथै रन्ध्रपञ्चकम्। सूच्या निकुञ्चिते श्झेि तर्जन्यौ पाशा ईरितः । पुरोभागे त्वयं हस्तः कलहे श्रृङ्खलार्थके । पाशे च रौद्रभाचे च प्रतिबन्धे नियुज्यते । पेिकग्यिः-देशीताल पिच्छोला-मुखवाद्यविशेष लक्षणं ऋग्यम् पिनाकम्-क्रणम् देहं चापवदानम्य पुनश्रेोन्नभ्यते यदा पाणिक्रियानुगै यत्र पिनाकं करणं तु तत् । हरिपालः पिनाकी-वीणा दण्डःपिनाक्यां धनुषः सपञ्चाङ्गळसम्मितः । सार्धहस्तो भवेद्दध्यें स्यात्सपादाङ्गुष्द्वयम्। मध्यविस्तारतस्तस्मिन् शिरवाते स्यादधस्तलीम् । आयामेऽङ्गलिभानेन सपादाङ्गलेिसंमिता । अस्मिन्नूध्र्वा शेिखा प्रोक्ता सपादाङ्गुलिपिण्डौ। कर्तव्यौ कटकौ स्यातां दैर्ये चाङ्गलसंमितौ ।। पादोनाङ्गलमानौ वा संलग्रौ निकटे तथेः। तुम्बके चरणन्यूनांङ्गलद्वन्द्वमुपान्तयः विस्तारधनुषो भानं बीयाच्छिाययोर्गुणम् । कोणोऽन्यो वादनाय स्यादङ्गलान्येकविंशति । पादोनमङ्गलं मानमायामे तच्छिखाद्रथम । त्यक्ता शिखाद्वयस्यान्ते तृतीयांशो न मङ्गलम् ()। मुष्टिरत्य भवेत्सोऽथ विस्तारे यडुलो भवेत्। अश्वालधिकशोत्थो गुणः कोणस्य कल्प्यते । पद्भ्यामाक्रम्यते तुम्बं भुवेि न्यस्तमधोमुखम् । स्कन्धस्योध्र्वा पिनाकी या तच्छिखा तत्र संश्रिता ।। ३९ तुल्बमूध्र्वमुखं वामहस्तेनाक्रम्य तद्रणम् । दृक्षहस्तश्च धनुवो रालासंलिप्तयाज्यया। वाद्येनिपुणश्धात्यां खरस्थानानि कल्पयेत्। एकतन्त्रीवद्धराधारतारयुता बुधः पिनाकीलक्षणं प्रोतं पिताकिपदसेविना । पिनाकी दीरश्रमुखं निष्कले वाद्यमीर्यते । पिनाकीणाया याश्च कर्तव्या वस्तु काण्डत । चतुर्दशभिरेवैतत् मुष्टिभिः प्रमितं भवेत्। मैौवींबद्धं नयेदमिस्तन्त्रीं स्नायुमयीं पुनः । पञ्चमुष्टिप्रमाणेन सध्येतरकरश्रिता। सितगुग्गुलुचूर्णाक्तवाजिवालगुणेन च वादयेत्कार्मुकेनैव वामहस्तेन तत्परम् । सतालं तुम्बमादाय दक्षिणां संनिधापयेत् ॥ भूमौ निवेशयेत्तुम्बे स्थापयेदटिनीं ततः। अप्रभागममुप्रैव वामस्कंधेन धारयेत् ।। अधेोदेशे सुसंबद्धा रज्जुबाणासनस्य तु। क्रमेणानेन धनुषोऽशैथिल्यमुपजायते । एवं पिनाकवीणाया: स्वरूपं समुदीरितम्। मानाधिकाङ्गलिः क्रूरा राौ निष्कुटचारिणी। वालेोद्वेजनशीला च पिशुना छिष्टभाषिणी। सुरते कुत्सिताचारा रोमशाङ्गी महास्वना । पिशाचसत्त्वा विज्ञेया मद्यमांसबलिप्रिया। पिहितावतिसंलौ पुटौ स्यातां दृशां रुजे । सुप्तमूर्छितहर्षोंष्णधूमवाताञ्जनार्तिषु धांशग्रहे निधनमथ्यमरावरम्या षड्जर्षभेण रहिता लघुसप्तमा च । तारास्पद्स्फुरितपञ्चमका च नित्य मान्दोलिताख्यगमकेन मनोहरा च । मूर्छायां शुगान्धार्वा तानेन गमकेन च । गीतविद्भिस्सभाख्याता पिञ्जरी लोकरञ्जनी ।। ... कुम्भः ३७० हरिपालः धैवतांशा मध्यमान्ता पडजर्षभविवर्जिता । निषादाल्पा च विज्ञेया पिञ्जरी तारपञ्चमी । भापराग षडजन्यासांशगान्धारा निषादेन विवर्जिता । हिन्दोलसंभवा भाषा पिञ्चरी सम्प्रगीयते । पिण्डहस्तः-हस्तपाट रेफेण चोध्र्चहस्तेन क्रमात्स्यात्पिण्डहस्तकः । धकड धककड झैं झे झैँ पिण्डीपत्रम् देवपार्थिवशिरोभूषणे बलसन्धानतया चित्ररचनानि वर्तुः लानि पत्राणि पिण्डीपत्राणीत्युच्यन्ते । गीतालानुगो यत्र नानावाद्यविनिर्मितः। अल्पो यश्शब्दखण्डेो हेि थां तोधि दिगणान्तकः।। विरलाङ्गुलिकाः कुर्यात्पताकस्य पिशाचके । सानभेदे पिशाचेषु ताडनेविनियुज्यते । पिष्टकुट्टम्-मण्डलम् कुरुते दक्षिणस्सूचीमपक्रान्तां तथेतरः । ततो तक्षिणवामाङ्गीं भुजङ्गवासितां मुहुः । पर्यायेणैव कुरुतः तथान्ते भण्डलक्रमम् यत्र तपिष्टकुट्टाख्यं मण्डलं परिकीर्तितम् । पीडनम्-दन्त स्फोटने क्रमुकादीनां कोपे च परिकीर्तितम्। पुटपरिकर्म-(अवनद्धम्) द्विहायनस्य वत्सस्य चर्मणा कारयेत्पुटम्। वृद्धस्य वृषभस्यापि वधं कुर्याच चर्मणा। पुटकुण्डलिकां काष्ठः रथचत्रैश्च कारयेत्। प्रयुतैश्च प्रमाणेन भाण्डेषु पणवादिषु ॥ गौरीमतम् कुर्याद्वस्तिपुटोत्थेन चर्मणा छादनं सदा । सम्मार्जिताभिस्तन्त्रीभिः दृढाभिश्च पुटद्वयम् कुर्याचैवानहनं पशवादिषु सर्वदा पणवस्य हुड्कस्य कीलकाश्च दशाङ्गुलाः॥ चतस्रो यन्त्रकाख्यास्तु श्रृङ्गन्तैश्च दारुभिः। उद्दलीमुखमेकै च पृथक्तद्दिपुटं विदु पणवे च हुड्के च स्कन्धारोपणरज्जव आलिङ्गयकोध्र्वकाद्येषु चान्येपूटूलिकादिषु चर्मकाञ्चनरूपायं कार्था मण्ढलिका सदा । उद्दल्यां पुष्पिकाः कार्या दन्तधातूद्भवास्तथा। शृङ्गकाञ्चनरूपायैरन्यैरपि मनीषिभिः। एवं स्याद्वाद्यभाण्डानां सिद्धिश्शास्त्रनिदर्शनात् । पुटमयूरः-मेलरागः (खरहरप्रियामेलजन्यः) ( आr ) स ग रि ग म नि ध नि मम (अव) स नि ध प म ग रेि स समौ च प्रसृतौ चैव कुञ्चितौ च निमेषितौ । उन्मेतिौ च स्फुरितौ पिहितै च विवर्तितौ। विताडितौ चेति पुटै नवधा कथितै बुधैः । पुनर्भूमण्ठकः—देशीताल सचतुर्लधुनिश्शाब्दं पुनर्भूमण्ठको भवेत्। ऽ ।। मध्यमातर्जनी स्थातां स्वमूले कुञ्चिताकृती । लीनमुद्राकरस्सोयं दृश्यतेऽत्र पुनर्वसु । पुनर्ववभिनयः लीनमुद्राहस्तेन कर्तव्यः। पुरःक्षेपा-देशीचारी कुञ्चितं पादमुक्षिप्य प्रसार्य पुरतो जवात्। । स्वस्थाने स्थापयेद्यत्रःपुरक्षेपा भवेदियम् ॥

पुरःक्षेपनिकुट्टिता-मूडुपचागे स्थापितः कुटितः स्थान पुरक्षेपनिकुट्टिता ! पुरःपश्चात्सरा-मुडुपचारी केतनादौ निकुन्नाथ पुरःपञ्चन्निवेशितः। अरिडुलिष्टटेन स्वस्थाने कुट्टितो यथा। पुरःपश्चात्सराचारी तदान्वर्थनिरूपिता । पुरः प्रसारितौ हस्तावलपौ नतं वपुः। पादः प्रसारित: पृष्ठ हस्तै पृष्ट प्रसारितै। पादोऽपि पुरतः क्षिप्तः पुरःपश्चान्नतं तु तत् । पुरगमणिः-मेलरागः (खरहरप्रियामेलजन्यः) ( आ ) स र ग म प ध नि स (अव) स नेि ध नि ए म ग म रेि स पुरस्ताछठिता-मुडुपचारी पुरस्ताल्लुठिता सा स्याद्यत्राङ्गिलैंठितः पुरः सेति पृष्टलुठिता पुराटिका-पादपाट उद्धृताङ्गयोर्मिथो यत्र ताडनं सा पुराटिकां । पुरानगः-मेलरागः (मायमालवौलमेलजन्य) (आ) स रेि ग रेि म प नि ध नि प ध नि स (अध) स नि ध गरि स पुरुषमेदः-तान षड्जग्रामे सपहीनैौडु ध म गरि नेि पुरुहूतिकै-मेलरागः (धीरशङ्कराभरणमलजन्य ( आ ) स म प ध नि स (अव) स नि ध प म स पुरुहूतिक कुन्भः पुरोदण्डभ्रमणिकम् पुरोदण्डभ्रमणिका-चालक एकस्तु मुष्ठितां नीतस्तिरश्चीनतया धृतः। अन्यस्तस्य बहिश्चान्तलीलया विलुठन् करः । पुर प्रसारितः पाण्योरेवं पर्याययोजनात् । पुरोदण्डभ्रमणकं तदाहुतवेदिनः । पुलस्त्यः—मेलरागः (कामवर्धिनीमेलजन्यः) (आ) स म प ध नि स (अव) स नि ध म ग रेि स पुलिन्दः-देशीताल पुलिन्दे त्याद्विरामान्तं दूतद्वन्द्धं लघुस्तथा चतुर्वारंलपावन्ते ०) ऽ । ० ऽ । ० ऽ } ० ऽ । । ऽ पुलिन्दी-राग भापन्यासा षट्जांशा धन्यासा च पुलिन्दिका रुचेिरा। षड्जांशा धैवतन्यासा न च गान्धारपञ्चमी सधयोरिधयोर्यक्ष संवादृस्यात्पुलेिन्दिका ॥ सधयोरिधयोर्यत्र संवादः परिश्यते भिन्नषड्जभवा सेयं पुलिन्द्यन्तरभाषिका । अनन्तरं पुलिन्दी स्याद्भिन्नषड्जसमुद्भवा षड्जांशा धैवतन्यासा हीनगान्धारपक्वमा । धैवतर्षभयोस्तद्वत् षड्जधैवतयोरपि । संवादयुक्ता सैवेयं भवेद्न्तरभाषिका। षडूजांशागपहीना स्याद्वैवतान्ता पुलिन्दिका संयोगस्सधयोरस्यां पुलिन्दैः परिगीयते पुरोभागे कुञ्चितो वा रेचेितो वा प्रसारितः। यो हस्तस्तु पताकाख्यो नान्नासौ पुङ्कितो भवेत्। पुञ्जावलिः-मेलरागः (धीरशङ्कराभरणमेलजन्यः) (आ) स म ग रेि म प नि ध नि स (अव) स नि ध म ग रेि स मङ मतः " ३७२ मोक्षः | मझ | पुण्डरीकः---तान ग रि नि ध प म पुष्करप्रभवं यस्मादासीद्वाधमिदं पुरा । अतस्तु वाद्यभाण्डानि पुष्कराणि प्रचक्षते । आतोचं पुष्करं चैव श्रेष्ठ तौर्यंत्रिकं विदु । सर्वप्रयोगमुख्यत्वादव मन्दिमतं यथा । न पुष्करविहीनं हेि नाट्यं नृत्तं विराजते । तत्रैव हि श्रुतौ लोके तन्मुखं प्रतिपद्यते । तदेवं सिद्धमालिङ्गथध्र्वकं चाङ्किकै तथा। संस्थाप्य मण्डलेष्वेषां देवताः पूजयेत्तत पुष्पोपहारधूपैश्च बलिभिर्विधिवत्कृतैः नाम्रा चामन्त्रयेचैवभाचार्यः प्राङ्मुखशुचि ध्वनयः कल्पिता येषामभ्बोदाभा अमीषु च । नानावाचैश्च पुष्पैश्च बलिधूपैश्च पूजयेत् । पूजाविधानमेतेषां त्रयाणां भरतो मुनिः। स्वशाखे विस्तरं प्राह यथावश्चापि तद्यथा ।। बध्वाखेतेन विधिना त्वाङ्गिकालिङ्गयकोध्र्वकान् । देवताभ्यर्चनं कृत्वा ततः स्थाप्या महीतले । चित्रायामथवा हस्ते शुल्लपक्षे शुभेऽहनि । उपाध्यायश्शुचिर्विद्वान् कुलीनो रोगवर्जितः । मतिमान्गीतितत्त्वज्ञो मधुरोऽविकलेन्द्रियः सोपवासोऽल्पकेशश्च शुक्रुष्वासा दृढत्रतः । मण्डलक्षयमालेिष्य गोमयेन सुगन्धिना । ब्रह्माणं शङ्करं विष्णु त्रिषु तेषु प्रकल्पयेत् ।। आलिङ्गथं स्थापयेत्पूर्वं ब्रह्माणे पूर्वमण्डले अध्र्वकं तु द्वितीयेऽस्मिबुद्रनामि निधापयेत्। तिर्यगुत्सङ्गिकं सम्यग्वैष्णवे मण्डले क्षिपेत्। बलिषुष्पोपहारैस्तु पूजयेत्पुष्करत्रयम् । पायसं घृतमध्वत्तं चन्दनं कृसुमानि च । शुञ्जानि चैव वासांसेि दत्त्वालिङ्गथे स्वयंभुवः । मः गन्यः ऋग्वाकाय प्रदातव्यः साणायोध्र्वके बलिः। वैष्णवे मण्डले स्थाप्यः सर्ववीजहितोऽट्टिकः। श्वग्वस्रालेपनैः प्रीतैः चरुभिश्ध स्पायसैः ।। एतास्तु देवता िवप्राः पुष्करेषु प्रकीर्तिताः । सृष्टा मृदङ्गान्पणवं द्रं च महामुनिः। मेधैश्च स्वरसंयोगं मृदङ्गानामथासृजत् । विद्यजिह्वो भवेद्वामे मेधस्स तु महास्वनः । ऐरावतो महामेघः तथा चैत्रोध्र्वेके भवेत् । आलिङ्गथके तटिंदांश्च नाम्रा चैव बलाहकः। दक्षिणे पुष्कलो मेवः पुष्कलो वामयोजितः । भूदङ्गानां तु नामानि ऊध्र्धके नन्द्यथोच्यते। आङ्गिकस्सिद्धिरित्येवालिङ्गथकश्चैव पिङ्गलः । इति एवमुत्पाद्य विधिना वाद्यभाण्डानि शास्रवत्। चतुर्धा सन्निवेशेन स्थापयेद्वादनाविधै। ऊध्र्वे तिर्यगथाङ्गे च पार्थे च विनिवेशनम् । पञ्चानां वाद्यभाण्डानां नान्यदेवोऽनुमन्यते । अवनद्धगतस्यापि तस्य वक्ष्यामि लक्षणम् । यथेोतं मुनिभिः पूर्वं स्वातिनारदपुष्करै सर्वलक्षणसंयुतं सर्वातोद्यविभूषितम् मृदङ्गानां समासेन लक्षणं पणवस्य च । दुर्दरस्य च सङ्केषाद्विधानं वाद्यमेव च। अनध्याये कदावितु खातिर्मइति दुर्दिने । जलाशायं जगामाथ सलेिलानयनं प्रतेि । तस्मिञ्जलाशये यावत्प्रतिष्ठः पाकशासनः ।। धाराभिर्महतीभिस्तु पूरयन्निव मेदिनीम्। पतन्तीभिश्च धाराभिः वायुवेगाजलाशये ॥ पुष्करेिण्यां पटुइशब्दः पत्राणामभवत्तदा तेषां धारोद्भवं नादं निशाम्य स महामुनिः। आश्चर्यमिति मन्वांनश्धावधारितवान्खनम् । ज्येष्ठमध्यकनिष्ठानां पत्राणामवधायै च । गम्भीरमधुरं हृद्यमाजगामाश्रमं ततः। ध्यात्वा सूटिं मृदङ्गानां पुष्करानसूजत्ततः। देवानां दुन्दुभिं दृष्टा चकार मुरांस्ततः ।। आलिङ्गद्यमूर्वकं चैव तथैवाङ्किकमेव च । चर्मणा चावनद्वांस्तु मृदङ्गन्दरं तथा तन्त्रीभिः पणवै चैत्रमृहापोहविशारदः। त्रयं चान्यानपि तथा काष्टायसकृतान्यथ । झलरीपटहार्दीनि चर्मनद्धानि तानि च । आतोद्यसमवाये तु यनि योज्यानि वादकैः। अधुनाऽऽकृतिरेतेषां यथा मुनिभिरीरिता। हरीतकीयत्वग्गर्भा गोपुच्छा च तथापरा समा पिपीलिका कुम्भा हरीतक्यर्धसंज्ञिता सौवाऽऽकृतयस्त्वेताः विज्ञेया वाद्यवेदिभिः। सर्वेषां वाद्यभाण्डानां मार्गाणां भार्गदेशिना ।। हरीतक्याकृतिं विद्याद्वाद्यमाङ्किकपुष्करम्। सार्धत्रितालमान तन्मुखं चतुर्देशाङ्गुलम् । जपाकृतिं विजानीयादूर्वकं मध्यपुष्करम् चतुस्तालेोत्थितं वक्ते द्वादशाङ्गलसमितम् ॥ गोपुच्छाकृतेिरेवं स्यादालिङ्कथश्चापि पुष्करः। तालत्रितयमानश्च मुखेऽष्टाङ्गलमानवान् । एवमाकृतिमानाभ्यां जानीयात्पुष्करत्रयम् पिपीलिकाकृतिं चापि प्रमाणं मध्यभागतः । ोङाङ्गलदीर्घ च पणवे मुनयो विदुः। हीनमध्येऽङ्गलान्यष्टौ पञ्चाङ्गलमुखस्त तस्य छिद्रं तु मध्ये स्यातुरङ्कलसम्मितम् सार्धाडुलाटं च तथा मण्डलेन चतुर्दश । विज्ञेयान्यङ्गलान्येवं विधिः स्यात्पणवाश्रयः। विद्यते च घटाकारं वाद्यभाण्डं च दर्दरम् नवाझुख्मुखं चापि विस्तारे द्वादशाङ्गलम् द्विमुखं पीवरोधे च वर्तुलं विपुलध्वनि । पञ्चवातोद्यानि चैतानि भरतोप्याह पुष्कला-श्रुति मन्द्रगान्धारप्रथमा श्रतेिः कान्ताद्वयेनाद्वियुगं वहन्तं गजाधिरूढं कवचायुधाश्चितम्। पुन्नागरार्ग मनसा स्मरामि । पुन्नागतोडी-मेलरागः (हनुमत्तोडीमेलजन्यः) (आ) नि ध नि स रेि ग म प ध नि (अच) ध प म ग रि स नि ध नेि स पुन्नागललिता-मेलरागः(रिकाम्भोजीमेलजन् (आ) स म ग म प ध नि स. (अव) स नेि प म ग म ग रेि स पुन्नागवराटी-मेलाग पुन्नागाख्यवराट्यां तु निषादस्तीव्रसंज्ञक यस्तु तीव्रतरः प्रोक्तो गधावुद्राहकौ स्मृतौ ॥ द्वितीयभइरोलरगेया ोडिमेलजोऽयं रागः पुन्नागाख्यवराल्यां तु षड्जधैवतयोः पुनः । स्थायिभेदो भवेत्। --मेलागः (हनुमत्तोडीमेलजन्य:) ( आ) नि स रि ग म प ध नि (अब) ध प म ग रेि स नि षड्जादिः स्वरसंपूर्णः स्वस्थाने चैव कम्पितः। मध्यमः फुरिती नेयं पुनाटक । रागः स्मृतः काश्यपस्य मते भिन्नषड्जोत्थो धैवतांशभाक् पूर्णाटो मध्यमन्यासो दैन्ये पञ्चस्वरान्वितः । पुष्करकरणा-पुष्करवाचे जतिः स्यन्तिकहस्तविचारा सर्वमृदङ्गप्रहारसंयुक्ता सा विलयवाद्ययुक्ता पुष्करकरणा भवेज्जाति । ३७४ रागारः मञ्ज परमेश्वर अहोविलः , |. जगदेक कखगघ टठडढ तथद्ध मरल: इति पोडशाक्षराणीह आलिप्तः अङ्कितः गोमुखः वितस्तः। पुष्करवावे करणानि-पट् रूपं, कृतप्रतिकृतं, प्रतिभेदः, रूपशेष:, ओघः, प्रतिशुष्ठा . समा स्रोतोगता गोपुच्छा षड्जग्रामे रिपद्दीनौडुव म ग स नि ध । निहन्यते यदा तन्त्रीरेरककालं कनिष्ठया। सदाङ्गुष्ठयुगेन स्याद्धातुः पुष्पाभिधस्तथा । समकालमेकतन्यां प्रहारद्वितयेन तु अङ्गष्टाभ्यां कनीयस्य पत्र पुष्पं प्रचक्षते पुष्पम् अङ्गुष्ठाभ्यां कनीयस्या रतन्त्रीरेका निहन्यते। युगपचत्र तत्पुष्पमभिलेखुः पुरातनाः । त: कुम्भ प्रतिमुखसन्ध्यङ्गम् पूर्वं स्यमन्येन वा केनचित् प्रयुक्तं वचनमपेक्ष्य द्विशेष सोभेश्वर युक्तं वचनमपेक्ष्यते तेनान्येन । तत्पूर्वग्मात् विशेधयन्। तथ वाक्यं पुष्पम । केशरचनायाः पुष्पमिव पूर्ववाक्यस्यालङ्कार कारित्वात् । यथा-विलक्षदुर्योधने भीष्मवाक्यं यावन्तो वय माइवप्रणयिनः तावन्त एवार्जुना, इति । कुम्भः रामचन्द्र पुष्प स्याद्वगुदारता । विशेषवचनं यत्तत्पुष्पम् । यथा-रखावल्यां एष कोऽपि चित्रफलकः-इतेि विदूषकोक्ति प्रभृतिपरिच्युत इति राजवाक्यपर्यन्तम् अभिनय विशेषवचनं पुष् । क्रियायामन्यन्न क्रियायामितरक्रियाधिक्यै विशेषवचनं पुष्पम्। यथा-जानकीराघवे सीतामाश्वास्यमानं वचनं “मा भैषीरियादि सागरः पुष्पह्मणहस्तः करष्टौ तु संश्लिष्टौ शिष्टाङ्गुल्यः प्रसारितः तस्तिर्यङ्मुखे कृत्वा लर्जनीश्लेषपूर्वकम् प्रसारिता यदि तदा पुष्पग्रहणहस्तकः । देवतानां शिरोभागपुष्पप्रद्दणदर्शने । विनायकः पुष्पपुटः-हस्त सर्पशीर्षों मिलाह्मपार्श्वः पुष्पपुटो भवेत्। धान्यपुष्पफलादीनामपां च ग्रहणेऽर्षणे । कारैः पुष्पाञ्जलौ चैष प्रोक्तः सोढलसूनुना । शाः व्यक्तं संश्ष्टिकरभावुत्तानौ सर्पशीर्षकौ । हस्तः पुष्पपुटो नाम पुष्पाञ्जलिविसर्जने । धान्यपुष्पफलादीनां ग्रहणे देवतार्पणे अर्धदाने गुरुनृपप्रसाद्ग्रहणे तथा। पाणिपात्राशने तोयानयने च प्रकीर्तितः । परिवृत्या पुष्पपुटः करः पार्श्व प्रजेद्यदि । ततो वक्षस्थलं प्राप्तो व्यावृत्या नेत्रसुन्दरः । तदा धीरैः पुष्पपुटवर्तना समुदाहृता। पुष्पबाणः—देशीताल: पुष्पबाणे रसादिष्टौ (१) । ऽ ।ऽ।। ऽ।। लक्ष्मणः पुष्पमनोहरी-मेलरागः (कीरवाणीमेलजन्य (क्षा) स म ग पनि ध स (अव) स नि ध प म ग रि स. पुष्यललिता मेलरागः (कामवर्धिनीमेलजन्यः) (आ) स ग म ध नि स ( अव) स ध भ रि स मञ्ज पुऽपवद्धस्तः आदौ तु यानेिन वध्वा मुखे चापताकः । पुष्पवन्ताख्यहस्तोऽयं प्रोच्यते भरतादिभिः । पुष्पवन्तःपुरेभागे पुष्टिपण्यां संप्रयोजयेत् । पुष्पवसन्तः-मेलग:(लाङ्गीमेलग्य) (अ) स ग म प ध नि -स पुष्पविवृद्धा-भुववृतम् आद्यचतुर्थे पञ्चमषष्ठं नवमथ च निधनगतं ये च ततोऽन्ये येषु लघुत्वं यदि भवति चरणगतिविधै। [भीमनेिनादश्चण्डप्रवाही विचरति वरतनु सुखपदः:] । प्रणतोन्मुखकोदण्डसभान्मुकुलाकृतिः श्चिष्टाङ्गलिकरद्वन्द्धं पुष्पाञ्जलिरिति स्मृतम् ।। पृष्पापचयः--संगीतश्रृङ्गाराङ्गम् कामिनामन्योन्यानुरागहेतुः कुसुमपलवादिहणे विभ्रमः गान्धारप्रामे नारदीयतानः ।

[ अङ्गुष्टस्तर्जनी चापि कनिष्ठ च यथाक्रमम्। प्रसूताः स्युः प्रचालिताः शेषे द्वे कुञ्चिते तले। चलपक्ष्करस्सोऽयं पुष्यार्थे संप्रयुज्यते छलपक्षहस्तेन कर्तव्यः शैलयानविमानानि चर्मवर्मध्वजा नाः । ये क्रियन्ते हि नाये तु स पुस् इति संक्षित ।। अतः नान्यः रः महाराष्ट पुस्ततु त्रिविधो ज्ञेयो नानारूपप्रमाणतः । सन्धिमो व्यालिम चैव वेष्टिमश्ध प्रकीर्तितः । पूीविदारणकला-कला यदि नोऽभिघने हानिरतिभिन्ने हृदो भयम्। सन्देहदिग्धहृदया कुर्यात्पूगोविदारणम्। धृत्वा भूमौ करौ या चरणयुगमपि प्राक् प्रकण्र्यान्तमूलं कुर्यात्पश्चात्प्रदेशेोन्नमितगतिलघुन्र्यस्य कट्टरिकामे । पूीं चाथोभित्तिद्युभगतनुलता वक्षसा यत्र लेोक्ता वक्षः पूग्यङ्गभेतूीत्यमितगुणकला नागमलक्षितीशैः॥ पूरिका-मृदङ्गवामे पुटै देयं वस्तु भक्तं चिपिटक लाजानाम । तेषामन्यतमेन जलमिश्रे भस्म । स्थूलरूपं भवेत्पूर्णतुन्दिले श्वसिते तथा। जलेोदराभिधे व्याधौ विनियोगोऽस्य इयते । तुन्दिलाभिनये गर्मे तथाश्वासनिरोधने । जलेोदरे चात्यशाने पूर्ण जठरमिष्यते ॥ पूर्ण:-कोल कपोलावुन्नतौ पूर्णौ तौ गर्वोत्साहगोचरौ । नाटकभद पूर्णस्य नाटकस्यास्य मुखाद्याः पञ्च सन्धयः। उदाहरणमेतस्य कृत्यारावणमुच्यते पूर्णकङ्कालः-देशीताल दाश्चत्वारो गलै क्रमात्।। ० ० ० ० ऽ। पूर्णकाम्भोजी-मेलरागः (हरिकाम्भोजीमेलजन्यः) (आ) स रि ग म प नि स. (अव ) स ध प म ग रि सं चन्द्राभिधरतालः स्थित्या चन्द्रवद्ाकृतिः । द्रतमाने द्रतो ज्ञेयो लधुभित्रिंशमात्रिकः । विप्रदासः वेमः एको द्वौ च यचैव चत्वारः पञ्च क्रमात्। एवं च व्युत्क्रमेणैव दूताश्च लघवोऽथवा । भूर्णचन्द्रिका-मेलरागः (धीरशङ्कराभरणमेलजन्तः) (अ) स रेि ग म प म ध नि स (अव) स नि प ध प म ग म रिस . (आ) स ० रि ० ग म ० प ० ० ० ० स (अव) स नेि ० ० ० प ० भ ० ० ० रेि स मेलरागः (शङ्कराभरणमेलज़राग ) स्यात्पूर्णचन्द्रिकायां त्ववरोहे मेषकुञ्जरत्याग (गनिलोपः) पूर्णताला–देशीतल एकाद्येकान्ततो वृद्धिहासाभ्यां क्रमतो द्रतै । वीजयूराकृतिधरैः पञ्चविंशतिसंख्यकै पूर्णतालः समादिष्टः पूर्णविश्वम्भरावृता । पूर्णपञ्चमः-मेलराग (आ) स ० रि ० ग म ० ० ध ० ० नि ल . अव) स नि ० ० ० म ० प ० गरि ० स पूर्णमालवी-मेलरागः (भायामालवगौलमेलजन्य ) (आ) स रेि ग प ध नि स (अव) स नेि ध प म ग म रेि स पूर्णमालिनी-मेलरागः (चक्रवाकमेलजन्यः) (आ) स रेि ग म नि ध नि प ध नि स. (अव) स ध म ग रेि स । पूर्णरागानफलम् आयुर्धर्मो यशः कीर्तिः बुद्विसौख्यधनानि च। राज्याभिवृद्धिः सन्तानः पूर्णरागेषु जायते पूर्णवासा-श्रुति मध्यमस्य प्रथमा श्रुतिः । अस्य मते मध्यम:त्रिश्रतिरेव । परमेश्वरः पाल्कुरिकि सोमः पूर्णश्यामला पूर्णश्यामला-मेलरागः (धिार्गिणीमेलन्य) ( आ ) स रि ग म प ध नि स . (अव) स ध प म रि ग रे स पूर्णषड्ज-मेलरागः (मायामालयौलमेलजन्यः) (आ) स रि ग म प ध स . (अव) प म ग रि स नि ध नि स . पूर्णषाडवः--राग न्यासांशग्रहमध्यममधुरो......मध्यमाधारः मध्यमया सहजातो जात्या स्यान् रागषाडवः पूर्णः। मध्यमप्रामसभूता मध्यमारान्त एव च । विकारान्मध्यमाजातिसंभूतष्धाडवस्वरः । पूणी-श्रुति पञ्चमस्य प्रथमा श्रुतिः । मूर्छनाभेदे द्रष्टव्यम्। निर्णयतेऽथ पूर्णाटो भिन्नषड्जसमुद्भवः। धैवतांशो भवेन्न्यासे मध्यमोऽयमितीरितः । मध्यमस्य द्वितीया श्रुतिः। मण्डलीमते तारभध्यमयैव। पूर्णोदयः-मेलरागः (धीशङ्कराभरणमेलजन्यः) ( आ) स रि म प ध स, (अव) स रेि प म रि गरि स. पूर्वः-देशीताल पूर्वताले द्रतौ द्वन्द्वौ गद्वयं लद्वयै भवेत्। पूर्वकर्णिका-मेलरागः (मायामालवौख्मेलजन्य) (आ) स रि ग म प ध नि प स . (अव) स ध प म ग स. मञ्ज सुधा | , | पूर्वो गौड: परित्यक्तो नित्रयेो रागसंभवः । प्रार तारस्थनिग्रहन्तांशः सगयोः समयोर्युतः। संगत्याः षड्जभूयिष्ठ ऋषभेण विसर्जितः। पूर्वगौड इति ख्यातः पूर्वदेशाजनप्रिय ॥ देशवालगौडस्य नामान्तरम् । पूर्वगौलः-मेलरागः (धीरशङ्कराभरणमेलजन्यः) (आ) स रि ग म प नि घ नि प ध नि स (अव) स नि ध नि प म ग रेि स . पूर्वगोलीरगथ्थानम् व्याघ्रासनां मञ्जुलरत्रहारिणीं पुण्ड्रक्षुपाशाङ्कशबाणधारिणीम्। रक्ताम्बरां एीतसुवर्णकञ्चुकां भजामि नित्यं वरपूर्वगौलिकाम् । पूर्वफल्गुनी निदर्शने ताम्रचूडहतः। पूर्वफल्गुन्यमिनयः हस्तयोस्ताम्रचूडेन कर्तव्य । सङ्कीर्णपताकहरतेन कर्तव्यः । पताके मध्यमा वक्रा तलं सम्यक् स्पृशेद्यदि । सङ्कीर्णाख्यपताकोऽयं पूर्वभाद्रार्थके भवेत्। पूर्वभावः--निर्वहणसन्ध्यङ्गम् पूर्ववाक्यशब्दे द्रष्टव्यम् । पूर्वरङ्गसमापूजा मः यतो रसात्मकस्यास्य प्रयोगे प्रयुक्षिते। रज्यते वै सट्टदः पूर्वरङ्गस्ततः स्मृतः । स पाद्भास्सकल: परिवर्तस्समन्वित । प्रयोगोऽय) यतो रङ्गे पूर्वमेव प्रयुज्यते । तेनोक्ता भरताचार्यप्रमुखैः पूर्वरङ्गता । रङ्गशब्देन तत्कर्मोच्यते तौर्यत्रिकाश्रितम् । तत्पूर्वभागो विद्वद्भिः पूर्वरङ्ग उदीरितः । लोपोहनास्तद्विना वा ध्रुवा उत्थापनीमुखाः सूत्रधारप्रवेशार्था यतोऽस्मिन्पूर्वमेव हि । प्रयुज्यते ततः पूर्वं रङ्गतावास्य सम्मता। चतुरश्रयश्रभेदाद्विविधस्स पुनधिा । शुद्धचित्रविभेदेन पृथगेवं चतुर्विधः। करणोङ्गहारराहित्यशुद्धताचिक्षता तत्तद्भावोऽथ चिसाचैः मागैर्भिन्नध्रुवायुतः। चतुरश्रस्तथा यः षड़िधः कैश्चिदिष्यते । केषांच्चम मते म्रिो द्वयं सम्मिश्रणान्मिथः ।। पूर्वङ्ग नि ने अस्याङ्गानि तु कार्याणि यथावदनुपूर्वशः । तन्त्रीभाण्डसमायोगैः पाठ्ययोगकृतैस्तथा। प्रत्युहाराऽवतरण तथा ह्यारम्भ एव च । आश्रावणा वक्तूपाणिः तथा च परिघट्टना।। सोटना ततः कार्या मार्गासारितमेव च । ष्ठमध्यकनिष्टानि तथैवासारितानि च । एतानि तु बहेिर्गतान्यन्तयैवनिकागतैः । प्रथोक्तभिः प्रयोज्यानि तन्त्रीभाण्डकृतानि च । ततस्सवैस्तु कुतपै: संयुक्तानीह कारयेत्। विघाटथ वै यवनिकां नृत्तपाठ्यकृतानि तु। गीतानां मद्रकादीनां योज्यमेकं तु गीतकम्। वर्धमानमथापीह ताण्डवै यत्र युज्यते ततश्चोत्थापनं कार्य परिवर्तनमेव च । नान्दी शुष्कावकृष्टा च रङ्गद्वारं तथैव च। चारी चैव ततः कार्या महाचारी तथैव च । त्रिगरं प्ररोचना च पूर्वरङ्गे भवन्ति हि । कुम्भः ३७८ एवं यः पूर्वरङ्गं तु विधिना संप्रयोजयेत्। नाशुभं प्राप्नुयादा पश्चात्स्वर्गं च गच्छति । भांशामप्रहविराजमेशला पूर्णसप्तकारीरशालिनी। साधिकस्वरलघुप्रसारिणी पूर्वरामकृतिरीशतीषिणी मध्यमं स्थायिनं कृत्वा तमेव द्रुततां नयेत् । तत्परं स्वरभुक्ता च तुरीयं तु विलम्ब्य च । पुनः परं स्वरं स्पृष्टा पञ्च पञ्च विलम्ब्य च । स्थायी यदाबरोहेण प्राप्यते जायते तदा । स्थानं प्रथमं राभकृतेरस्य द्वितीयकः । पूर्ववाक्यम्--निर्वहणसन्ध्यङ्गम् पूर्ववाक्यं तु विज्ञेयं यथेोक्तार्थप्रदर्शनम् शारदातनयः यथा-रावल्यां इदानीं सफलेत्यादि बाभ्रव्यवाक्यम्। अभिनव पूर्वभाव इति नाम कृत्वा-लक्षणमाह-भाग्भावः कृत्यशै नम् । यथा रत्रावल्यां मुखसन्ध्याद्यक्तसदृशवाक्यदर्शनं पूर्ववाक्यमङ्गमस्य स्थाने केचिदामनन्ति यथा-मुद्राराक्षसे इदं च वक्तव्यो विजय इत्यादि चाणक्यवाक्यम् पूर्वसारङ्गः—मेलराग कोगलौ च रिधौ यत्र गनी यत्र च तीव्रकौ मश्च तीव्रतरः प्रोक्तः पूर्वसारङ्गके पुनः । कुम्भः बीजोद्धाटनं पूर्ववाक्यम्। यथा-वेण्यां छ सा भानुभतीत्यादि समस्वरा निरेितरा सांशभन्द्रोत्सवे भवेत् । पूर्वा पूर्वसमुदूत देशभाषाविचक्षणैः। अहोबिलः पूर्वाषाढाभिनय युक्तचन्द्रहतेन कर्तव्यः महाराष्ट्र विवादे च परीक्षायामुत्साहे त्यागकर्मणि। पूर्विकल्याणी-मेलराग श्रूयते च यदा वा पृथ्ध्वाधं तदुच्यते । आ ) स रेि ० ० ग ० ० प • ध ८ नि स (अव) स नि ध ० प भ ०ग ८ ८ रि स.(वक्रम्) आहवे चोत्सवे चेति तद्वदन्येषु कर्मसु । गीतनृतैर्विना च भोगार्थे वाद्यते यदा। पूर्विकल्याणी-मेलागः (गमनशूममेलजन्यः) तदपि प्रोच्यते प्राः पृथग्वायं पृथग्विधम्। (आ) स रेि ग म प ध नि प ध प स सोमेश्वरः (अव) स नि ध प म ग रेि स . पृथ्व म् मञ्ज वाद्यशब्दे द्रष्टव्यम् पूर्वकल्याणीरागध्यानम् पृच्छा-लक्षणम् सखीवरकराञ्चितां विवृतोद्धवाहुद्वयां नताङ्गेिवरलेखिकां विषमपादनाट्यिस्थताम् यत्राकारोद्भवैर्वाक्यैरात्मानमथवा परम् । । सिताम्बरधरां लसत्प्रसवदामभूीकृतां पृच्छन्निवाभिधत्ते ऽथै सा पृच्छेत्यभिसंज्ञिता । भजामि सुविलासिनीं मनसि पूर्वकल्याणिकाम् पृच्छा-शोकादिपरवशतथा अत्मानं वा परं वा परोक्षे रागसागरः | संबोध्य पृच्छन्निवाभिधानम् । तोत्तरमपेक्षते। तस्यैव प्रत्याय पूर्वीरागध्यानम्, कत्वात्। यथा-रामचरिते सीतां दृष्टा हनुमानाह स्थाने इत्यादि। अमृतकलनिभाङ्गीभङ्गनाथोत्तमाङ्गां पृच्छा-लक्षणम् हरिणशिशुविलोलामालिकासेव्यलीलाम्। पृच्छन्निवाभिधत्तेऽथं सा पृच्छेत्यभिसंहिता कनकमयसुचेलां पूर्वेकां चिन्तयामि। रागसागरः किं भीमादिति श्लोके (देण्यां) आकारेणाभिप्रायसूचकेन पूर्वी-मेलराग काक्वादिनोद्भतानि द्योतिशक्तिकानि वाद्यानीति भाव गौरीमेछसमुत्पन्ना षड्जोद्वाहसमन्विता यत्र भाबरसोपेतमित्यन्ये प्राच्यं पादमधीयते । न्यासांशगस्वरोपेता पूर्व सा सुखदायिनी ॥ अहोबिलः पृथुला-चतुष्पदागतम् पूर्व-मेलरागः (आयामालवगौलमेलजन्यः) त्रिलयो स्खल्बाक्या च सुकुमारविचेष्टिता । (आ) स र ग म प ध िने प स. गुरुपुताक्षराया पृथुला परिकीर्तिता । (अव) स नि ध प म ग रि स पृथुला-गीति लक्ष्मोच्यतेऽथो पृथुलाख्यगीतेत्संभावितावत्सकलं च देयम् पूर्वोत्तराषाढाहतः पूर्वोत्तराषाढे द्वे द्वे आमलकवत्) ठध्वक्षराणां बहुलप्रयोगोऽपरं भवेदेष तयोर्विशेषः । भरतार्णवसंप्रोक्तः संयमाभिधहस्तकः। शिष्टं मागधीगीतिलक्षणे द्रष्टव्यम् । पूर्वाषाढोतरे योज्यो भरतार्णववेदिभिः। रघुनाथः ज्ञाः पृथ्वी-मेलरागः (श्याम्लाङ्गीमेलजन्य ) संयमहस्तो मुनिहतपर्यायः । (आ) स ग म प नि ध नि स. अर्धचन्द्रेह्यनाभिका कनिष्ठा कुञ्चता तले । युक्तचन्द्रसमाख्यातं पार्थोक्तमतसङ्गहे । -- .

  • ारः

(अव) स नि ध प म रिस मः पृथ्वीकुण्डलतालः-देशीताल पृथ्वीकुण्डलतालस्तु जायते षष्टिमाविकः । तानरत्नाकरं नामेतस्यास्माभिः प्रतिष्ठितम् पृथ्वीकुण्डलताले स्यु नॉयस्तो न्नभायतौ। यौ तो यगणयैव जगणाश्च गुरुः क्रमात् । ।। 1, । , ऽ ऽ1, ।। , , ऽ ।।। , ऽ ।।, ।ऽ ऽ; ऽऽऽऽऽऽऽ ऽ । । ऽ ऽ । । ऽ ऽ, । ऽ ।, ऽ ४०-गुरवः, २०-लघवः पृष्ठलुठिता-मुडुपचारी पादश्चेत्कुञ्चितः पृष्ठ लुठितोऽङ्गलिपृष्ठतः। पुनश्च लुठितस्थाने स्यात्पृष्टलुठिता तदा । पृष्ठस्वस्तिकम्-करणम् चारीं कुर्वन्नपक्रान्तां भुजावुद्वेष्टय विक्षिपेत् । अपवेष्टयोक्षिपन्नेतौ सूचिमेकाणिा भजेत्। ततस्त्रिकविवर्तन विदूधीतपराङझुखम्। पृष्ठ सव्यस्य पादस्य वामेन स्वस्तिकं यदा ॥ पृष्ठस्वस्तिकमाख्यातं पृष्टस्थान्वेषणे तदा। अन्ये स्वस्तिकमिच्छन्तः पृष्ठतः करयोरपि । विनियोगं वदन्यस्य सङ्गमस्य परिक्रमे । विसृष्टवस्तुग्रहणे सदन्वेषणभूषणे । पृष्ठानुसारी-बाडु पृष्ठतस्सरणात्पृष्टानुसारी बाडुरीरितः । वीटिकाप्रहणेऽन्वेषे तृणाद्वाणग्रहे तथा ।। पृष्ठतश्चरणोक्षेपात्दृष्टलक्षेपः प्रकीर्तितः । पृष्टोत्तानतलम्-देशीस्थानम् एकः पुरस्समः पादः पश्चातु चरणाऽपरः । भूपृष्टाङ्गुलिपृष्ठश्चेत् पृष्टोत्तानतलं भवेत्। पृष्ठोत्तिम्-पादमणि मुहुः कृत्वा समोद्वतं विनैव तलताडनम्। चरणौ तिष्ठतो यत्र पृष्ठोद्वत्तं तदीरितम् । अशोकः ज्यायनः ल६मण । ३८० वेः पेक्खणं तूच्यते नृतै गीतशब्दप्रबन्धजम् नानार्थरससम्पन्ने नरनारीप्रवर्तितम् विचित्रं च मनोहारि स्वेच्छया कल्पितक्रमम्। पैङ्गल-मेलरागः(मेचकल्याणीमेलजन्यः) (आ) स रि ग म प नि ध नि स अव) स ध प ग रि स षट् पितापुत्रके ताले रूपसाधाररागतः। पैतामहं द्वितीयं स्यादित्युक्तं पृथिवीभृता। षड्जग्रामे नारदीयतानः नि स रि ग म प ध । वैसारसमुदायनामभ्यां च व्यवह्रियते। आतोद्यानि सभस्तानि वाद्यन्ते च पृथक् पृथक् । खण्डे खण्डे यदा तद्भः पैसरस्स तु कथ्यते । रखण्डस्यात्पृथगातोद्यवाचै: पैसारसंज्ञकः । मध्यमप्रामे नारदीयतान: ध नि स ग म प तनुगौरी पौरविकाऽऽयतवेणी मिलितकञ्चकीबन् । डोलान्दोलनलोला नीरनिचोला मधौ मुदिता ।। अम्भोधरवाकारान् पूर्वत्र कुरुते स्वरान् । पौरवी धैवते मूर्श विधिश्चात्राधिदैवतम्। नान्यः (आ) ध नेि स रि ग म प , (अव) प म ग रेि स नि ध धांशान्यासग्रहणसरिपप्रचुरा च तारगान्धारा मध्यममन्द्रा पूर्णा पौराली सूरिभिः प्रोक्ता । सरिगप्रचुरा प्रोक्ता पौराली परिकीर्तिता । धैवतांशग्रहृन्यासा पङ्कवभर्षभवर्जिता । षड्जमन्द्रा मतारा च पौराल्यौडुविता मता । अनन्तरं तु पौराली जाता मालवकैशिकात् न्थासांशाप्रहृषङ्जा च षड्जमध्यमभूयसी । संपूर्णा वर्णिता सेयं गीतशास्त्रविशारदैः षड्जन्यासग्रहोपेता जाता मालवकैशिकात्। ष इजमध्यमभूयिष्ठ पूर्णा पौरालिका मता । पौराली भिन्नषड्जोत्था धैवतांशरिकोमला। समपैः प्रचुरा ज्ञेया मन्द्रधैवतभूषिता पौरुषरसप्रेमविलासः-सूडप्रबन्ध रागे कर्णाटबङ्गाले सपौरुषरसात्परः प्रेम्णा विलासनाभार्य प्रबन्धो माधवप्रियः । पौर्णमासः---तान षड्जग्रामे निगहीनौडुव म रैि स ध प पौर्वाहिकम्--संगीतशृङ्गाराङ्गम् कामिना पूर्वाह्वकरणीयं पौर्वाङ्गिकम् । पैौशलम्-शारीरभेद ज्ञेयं पौशलशारीरं तारे रागप्रकाशकम् ! पंडितमण्डली मृतः जगदः ३८१ "" ... | | पार्वेदेवः प्रकम्पितेति सा श्रीवा नाटयशास्त्रे प्रष्टास्यते । युष्मद्रम्मदिति प्रेोते देशीनाट्यविशेषतः । डोलायां भणिते चैव प्रयोक्तव्या प्रकम्पिता । यत्र कविरात्मशक्रस्या वस्तु शारीरं च नायकं चैव । औत्पत्तिकं प्रकुरुते प्रकरणमिति तुधैज्ञेयम् । यदनार्षमथाहा काव्यं प्रकरोत्यभूतगुणयुक्तम् उत्पन्नबीजवस्तु प्रकरणामिति तदपि विज्ञेयम् । यन्नाटके मोतं वस्तु शरीरं च वृत्तिभेदाश्च । तत्प्रकरणेऽपि योज्यै सलक्ष्णं सर्वसन्धिषु तु । विश्वणेिक्सवित्रानां पुरोहितामात्यसार्थवाहानाम् । चलितं तत्रैकविधं ज्ञेयै तत्प्रकरणं नाम । नेोदात्तनायककृतं न दिव्यचरितं न राजसंभोगम् बाह्यजनसंप्रयुक्तं तद्ज्ञेयै प्रकरणं तद्भः । दासविटश्रेष्टियुतं बेशरत्र्युपचारकारणोपेतम्। मन्दकुलस्त्रीचरितं काव्यं कार्य प्रकरणे तु । सचिवट्रेष्ठिाह्यणपुरोहेितामात्यसार्थवाहानाम् । गृहवार्ता यक्ष भवेन्न तल वेश्याङ्गना काय । यदि वेशयुवतियुक्तं न कुलस्त्रीसङ्गमोऽपि स्यात् । यदि वा कारणयुक्ल्यो वेशाकुलस्त्रीकृतोपचारः स्यात्। अविकृतभाषाचारं तत्र तु पाठथै प्रयोक्तव्यम् । संक्षेपात्सन्धीनामर्थानां चैव कर्तव्य । अङ्कान्तरालविहितः प्रवेशकोऽर्थक्रियां समभिवीक्ष्य॥ अत्र प्रधानलक्षणं तु वस्तूत्पाद्य, कथाशरीरं तु यथोचितं कल्पनीयम् । अनार्षे बृहत्कथादि । तसाद्ग्राह्य वस्तु । विश्वणिगादिनायकनायिकाः । प्रख्यातराजर्षिनिषेधान्नाटकात्प्रकरणस्य वैलक्षण्यम् । प्रकरणं प्रायशो लोकव्यवहारदृष्टम्। दिव्यचरितमलौकिकमिति निषि द्धम्। कञ्चुकप्रभृतयोऽन्तःपुरजनः । तद्वयतिरिक्तो बाह्मजन इचेष्टदासादिः प्रवेशकादौ कार्यः । मन्दकुलानां स्त्रीणां चरितं वाऽस्मिन्प्रयोज्यम्। वेश्याकुलरिवयोस्सहसमावेशः प्रतिषिद्धः । अथवा तयोः प्राधान्येन समावेशः स्यात् । धीरशान्तश्च सापायधर्मकामार्थतत्पर शेषं नाटकवत्सन्धिप्रवेशकरसादिकम् ।। नायेिका तु द्विधा नेतुः कुलस्त्री गणिका तथा। कुलजाभ्यन्तरा वेश्या बाह्या नातिक्रमोऽनयोः ।। आभिः प्रकरणं त्रेधा द्वाभ्यां सङ्कीर्णमुच्यते । सङ्कीर्णे तत्प्रकरणे यत्स्याद्वर्तसमाधुलम् । शिल्पादिव्यपदेशे भवेद्वेइयासमागमः । भाषेत प्राकृतं वेश्या संस्कृतं कुलनायिका ।। शकारः कुट्टनी चेटी धर्मशास्खवहिष्कृता विटचेटादयो बाह्या निलं प्रकरणे मता । अन्यूनाधिकपञ्चाङ्कत्वादिलक्षणसंयुतम् । ईद्वा रूपकं यत्तु तद्वै प्रकरणं भवेत् । पद्मावतीपरिणयो विप्रभ्य चरितं भवेत् । तथैव मृच्छकटिका वणिजश्चरितं भवेत्। कुलस्त्रीनाविकं ततु मालतीमाधवाभिधम् । यथा तरङ्गदत्ताख्यं गणिकानायिकाङ्कितम् । तथैव मृच्छकटिका विहेितोभयनायेिका ।। शारदातनय तन्न विप्रचरितं मृच्छकटिकायां। वणिग्वृत्तं पुष्पभूषिते । अमात्यचरितं तरङ्गदत्ते नवाई शारीपुत्रप्रकरणं अश्वघोषकृतम् सामानि गीतकानीति संप्रोक्तानि चतुर्दश । मन्द्रकाद्यत्तरान्तं च सप्तकै गीतकाभिधम् चतुर्दशपि चोक्तानि बुधैः प्रकरणाह्वयः । प्रस्तूयन्ते प्रकार्यन्ते मार्गतालैस्तु पञ्चभिः । अतः प्रकरणानीह प्रोकानि भरतादिभिः । बहुधा वस्तु तालाद्वैः प्रकर्षेण स्थितेर्यतः। कुलकच्छेद्यकपदप्रकरः क्रियते तत आहुः प्रकरणं नाम मन्द्रकादि पुरातनाः । प्रकरणिका-रूपकम् एवं प्रकरणी कार्था चतुरङ्क तु सा स्मृता एवं प्रकरणवन् । प्रकरणिकायाश्चत्वारोऽङ्काः ३८२ प्रकरणिकाया अपि उत्पाई वस्तु । यथा - नाटकस्य भेदो नादिका । एषा प्रकरणस्य भेद । अत्र केचित् - “एके भेदः प्रख्यातो नाटिकाख्यः । इतरत्वप्रख्यातः प्रकरणिकासंज्ञेो नाटी संज्ञया द्वे काव्ये आश्रिते इति "व्याचक्षणाः प्रकरणिकां प्रकरण चिशेषं मन्यन्ते । तदसत् । उद्देशलक्ष्णयोर्भरतेन अनभिधानात्। प्रकरी-सप्तगीतभेद अथ वस्तु प्रकृयः स्याच्चतुष्षण्मात्रशोभितम् शम्यान्तास्तत्र माताः स्युः द्वितीयान्त्यविवर्जिताः । द्वितीयायाश्चतुथ्याश्च पञ्चम्याश्च यथाक्रमम् । ताला गुरुभिराख्याताः षोडशद्वादशाष्टमाः। ततो द्वैकलभद्रक्य: कला अस्यास्तु षोडश । इति वस्तूनि चत्वारि त्रीणिसाधन्यथापि वा । त्रीणिचार्धानि वेदर्धमादौ दक्षिणमार्गके। यदा तदपि वृत्तौ स्यात्पूर्णमेव भवेत्तदा । उपोहनं च तलादं स्मृतं चार्थविवर्जितम् ।। उभयोः पक्षयोस्तत्र कर्तव्ये विवधैकके. वस्तुन्यन्त उपान्त्यापा मात्राया गमनान्तरम् । आसारितं कनीयः स्यादिति संक्षुरणं स्मृतम् ।। द्वैकलमद्रक्ष्ये इति । या: कला द्विकलभद्रके उक्तः ताः। उभयोः पक्ष्योरिति । पूर्वार्धपश्चिमाधैविपर्यासपक्षयोः। आसाः रितं कनीय इति । कनिष्ठासारितम् । शाने निरुक्तम् अर्थप्रकृति फलं प्रकल्पते.यस्याः पदार्थायैव केवलम् । अनुबन्धविहीनां तां प्रकरीति विनिर्दिशेत्। कथाशरीरव्यापिनि पुनस्सहायविशेष एवासाधकत्वात्करणा भासभूते वर्तमानारंभः प्रकरीत्युच्यते । पताकैव ह्यपलवत्यनु बन्धविहीना च प्रकरी । प्रकरी लघुभिः प्रकरः प्रकरीत्युच्यते स तु पुरुपादीनामेव स्यात्। यथा च पुष्पप्रकरः परार्थोपवरकादे शयनस्थानस्यान्यस्य वा शोभायै भवति । एवं महाप्रबन्धस्य श्रतुवर्णनादिभ्यो वा कोपि तद्विधेो व्यापारः सा प्रकरीति कथ्यते। यथा - मैनार्क किमयं रुणद्धि इत्याद्यदात्तराघवे । फलं प्रकल्प्यते यस्याः परार्थ केवलं बुधैः। अनुबन्धविहीनं स्यात्प्रकरीमिति िनर्दिशेत्। मध्यानामिकयोः पृो कनिष्ठा वक्रतां गता । प्रकीर्णमिति विख्यातम् । कृति प्रकृतिच्छन्दोवृत्तानि तथा शतसहस्राणां प्रकृतौ शितिर्भवेत् । सप्त वै गदितान्यत्र नवतिश्चैव संख्यया ।। वृत्तानि परिमाणेन वृत: गदितानि तु । प्रक्षेप्यम्-आभरणम् प्रक्षेप्यं नूपुरं विद्याद्वस्त्राभरणमेव च। प्रगयणस्य पाठान्तरम् । प्रगयणस्य नामान्तरम् । अगयणत्य्-प्रतिमुखसन्ध्यङ्गम् ततु अगमनं यत्पादुत्तरोत्तरभाषणम्। सिंगः प्रगमः प्रतिवाक्श्रेणिः प्रअप्रतिपन्थिनी वाक्, प्रतिवाक् तस्याः श्रेणिः अपकर्षतो द्वे प्रतिवचने उत्कर्षतो बहून्यपि। यथा भानुमती दुर्योधनवाक्यानि। किो व्याप्तदिशामिति । उत्तरोत्तरवाक्यं तु भवेत्प्रगयणं पुनः। अगमनं, प्रशाम्नमिति च पाठान्तरं वर्तते । अगयणमिति रूढिशब्दः । अन्ये तु प्रजाशब्दाद्विचिकृिष्य - यत्रशब्देन शताकिना व्युत्पतिं कल्पयन्ति। प्रागयणमिति अन्ये पठन्ति । प्रगिति पूर्ववचनम् । ततोऽयनं प्राप्तिः यस्योत्तरवघ- संपूर्णयौवनतृतीयवयःप्ररूढः कन्दर्पविभ्रमयुता वनिता पगल्भा। लीनेव भर्तरि रतप्रथमावतारे प्यानन्दमूर्छितविलासविशेषरन्था ३८३ | | मानवृतेः प्रगल्भारि धीरार्धरादिभेदतः । त्रिधा न्युस्त: पुनर्वेश्वः कनिष्टभेक्षुतो द्विधा । धीरार्धरप्रान्भ तदुभयगुणसंमिश्रिता स्यादधीरा कोपेनातज् वान्नं प्रकटितकटुवाक्, ताडयेत्प्रौढरोषा । प्रगल्भारभते वैरं वाथे चाभ्यन्तरे रते । पात्रे प्रिये शेषाद्भापने पह मुहु ॥ प्रषट्टाम्बुधेिः-देशीताल लघुबिन्दुत्रयं मञ्च तद्वन्द्वं लघुत्रयम् गुरुध क्रमशो यत्र सेो प्रघट्टाम्बुधिः मृतः ।। मुहुर्विकाससंरोधात्प्रचला हनुरीरिता। केोपे प्रयुज्यते जल्पे शष्कुल्यादेश्च चर्वणे । प्रचुरता -फूत्कारगुण: ध्वनेः प्रचुरता नाम पीवरत्वसुदाहृतम्। निषादस्य प्रथमा श्रुतिः । प्रणयहस्तः कनिष्ठिके स्वनिकतो बीयाच्छिखरोभयोः । प्रणयाख्योऽधिदेवोऽस्य परमात्मा प्रकीर्तित । तत्रैव विनियोगः स्यात्कथितश्शूलपाणिना । प्रच्छाया-संगीतश्रृङ्गाराङ्गम् अमातपादिविश्रमहेतुः लतागृहान्तरपत्राद्याश्रयः प्रच्छाया । प्रणयि-दर्शनम् यत्प्रीणयति दृष्टस्य मनस्तत्प्रणयेि स्मृतम् शारदातनयः कुम्भ 77 प्रतापः-मेलरागः (कामवर्धिनीमेलजन्यः) ( आ ) स ग म ध नि स . (अव) स नि ध प म ग रेि स प्रतापरञ्जनी-मेलरागः (मायामालवौलमेलजन्य ( आ ) स रि ग म प नि स . (अव) स ध नि प म ग रि स कम्पिता पञ्चमे षड्जे धमन्द्रा भूरिपश्मा । षड्जांशन्याससंपन्ना स्यात्प्रतापवराटिका । प्रतापवरार्टी-प्रथम राग धमन्द्र। सम्प्रहांशा स्यात् षड्जपञ्चमकम्पिता । प्रतापाख्या वराटी च विज्ञेया भूरिपञ्चमा। या मन्द्रधैवतोपेता षडूजमध्यमकम्पिता । भूरिपा गीयते वीरे सा प्रतापवराटिका स्यात्प्रतापवराटी च धमन्द्रा कम्पसरिपा। प्रतापाख्या वराटी च षडुजाद्या चोपभाषया । यचकारेण अंशान्यासावपि सूचितौ। मतीव्रतरसंयुक्ता प्रतापोपपदान्विता। वराटी च विना युक्ता तीव्रसंज्ञेन गादिका। द्वितीयप्रहरोत्तरगेया ततः प्रतापपूर्वा या वराटी साऽभिधीयते कम्पिते पञ्चमे षड्जे मन्द्ररूपा च धैवते । पञ्चमस्वरभूयिष्ठा षड्जांशन्याससंयुता । प्रतापवराली-मेलरागः (हरिकाम्भोजीमेलजन्यः) (आ) स रेि म प ध नि ध प ध नि स . (अव) स नि ध प म ग रिस. जगदक अहोबिलः ३८४ .ि ' अथ प्रतापोपपदा भवेद्वेलाधुलीपुनः। पक्वमर्षभहीनेयं आता धैवतेन च । प्रतापवेलावली-उपाङ्गराग धैवतेनाहता नूनं पञ्चभर्षभवर्जिता। वेलावल्येव रागाईं:प्रतापादिः प्रगीयते । रिपाभ्यां वर्जितैवैव कर्तव्याधवताहृता । बेलाउलिः पतापादिः प्रतापपृथिवीभुजा । प्रथमर्ग वेलावली ग्रतापाद्या धैवतातिभूषिता। पञ्चमर्षभहीना च गेया गीतविशारदा सैव प्रतापपूर्वास्याद्.हृतारिपवर्जिता वेलाउली प्रतापाख्या धखया परिवर्जिता । प्रतापवर्धनः-प्रबन्ध यत्यानन्दकरैः पाटैः पदैरुत्साहसूर्षेि प्रेतापवर्धनो रच्यः स्वरतेन्नकसंयु एवमुत्साहजनकैः पदैः पाटोपशोभितै । इष्टनार्थेन रागेण बुधैस्तालेन भाषया । प्रतापवर्धनो गेयो लक्ष्यशैर्बयकारकैः । प्रतापवर्धनाख्योऽथ पाटैस्तेनै: मदखरैः । बिरुदै रुविरोऽस्य स्यादाभोगस्तु पदान्तरैः। पार्टन्यास इति ख्यातः प्रतापादिश्च वधेनः ।। प्रतापवर्धनो वीरे पाटन्यासेन गीयते ॥ प्रतापशेखरः-देशीतालः प्रतापशेखरे दीप्तद्विरामान्ततद्वयम् । जगदेक हम्मीर सोमेश्वर हरिपालः प्रतापसिन्धुः-मेलरागः (खरहरप्रियामेलजन्य । ( आ ) स रेि ग म प ध नि स प्रतिभेदो विपर्यस्ता भवेद्रपक्रियैव सा । (अव) स नि प म रेि ग रेि स स यदा तद्वयं मुख्यवीणायां वाद्यते विदा। प्रतापाभरणम्-मेलरागः (धीरशङ्कराभरणमेलजन्यः) विपञ्च्यादिषु वीणासु तदा लधुरिति स्फुटम् ( अा ) स रेि ग म प नि स यदा मत्तकोकिलायां तद्वयं वाद्यते तत्सहकारिषु विपञ्ध्या (अ) स नि ध प म ग रेि ग स दिषु एो लघुकालः प्रयुक्तः स एव प्रतिभेद :। प्रतिज्ञानम्-लक्षणम् न साधयमेि यद्येतदेवं कर्तास्म्यहं तदा । युगपत्कृते करणे मृदङ्गानां यदुपरिकरणेत गच्छति । इत्युद्धवादेर्वाक्यस्य तत्प्रतिज्ञानमुच्यते यथा-यद्धा धाधा णाधा मटिधे तमडिं घटेघटे दोघे घट यथा-मुकुटताडितके, ध्वता इत्यादिभीभवाक्यम् । उर्वी- भत्थिणहू खो वे। त्यादि भीमेोक्तश्शेोकश्च । भोजः प्रतिभेदनम् -श्रृङ्गारचष्टा वचसा न पिधायैव ज्ञापनं क्रिययैव यत्। प्रतिाले लघुट्टन्द्वाध्यै स्याष्ट्रगानद्वयम्। वध्वा प्रयापराधस्य भवेत्तत्प्रतिभेदनम् । मः यथा-स्थवीक्षितमेित्यादि (कालिदासस्य ) लघुना च द्रुताभ्यां च प्रतिालः प्रकीर्तितः। सोमराजः प्रतिमट्टः-देशीताले; प्रतिभा-वाक्यार्थ प्रतिमट्टे स्मृतः आज्ञे भगणः साणेऽथवा खै स्वमर्थमभिधायोपरतेषु पदेषु पदार्थप्रतिपत्त्यनन्तरं उप तालविदूिरसौ कञ्चित्कथ्यते डोलकाभिधः ॥ जायमानाइदं तदिति व्यपदेश्या अनुपदेशसिद्धा िहताहितप्रति | परिहारहेतुः प्रवृत्त्यनुकूला बुद्धिः प्रतिभा तारश्चाप्यमरश्चैव विचारः कुन्दसंज्ञक । सन्निधावपि मान्यस्य कर्तु किञ्चिद्यथापुरम्। चत्वारः कथिताद्येते प्रतिमध्यास्तु शम्भुना । बुद्विर्यस्य वितकाय नरोऽसौ प्रतिभायुतः प्रतिमण्ठः-प्रबन्ध प्रतिभेदः—करणम् तालः पूर्वो भवेदेवं प्रतिमण्ठस्तथापरः। रूपक्रियाविपर्यासात्प्रतिभेदो भवेद्यथा । इोद्वाहध्रुवाभोगा गातव्यास्तालवर्जितः वाद्यते लद्वयं तञ्शैर्मतकोकिळया यदा। रागैर्मनोहरैचैवं प्रतिमण्ठो निरूपितः । गुरुस्तद् विपञ्ध्यादि वीणाभिरिति तद्विधिः । अवनद्धे करणम् मृदङ्गानां तु युगपत्करणे प्रकृते सति । अन्याक्षरप्रक्रमणं प्रतिभेदस्स'उच्यते । लघुद्वयानुकरणे प्रक्रान्ते हि तदादितः । गुरुद्वयानुकरणं (प्रतिभेदः प्रकीर्तित) ॥ 27 ३८५ नान्यः मगणेो दत्रयं छै च लुतश्च प्रतिमछके । 12} मात्रा प्रतिमलिकामोदः-देशीताल जायते मलिकामोदे लद्वयं खचतुष्टयम् । । ।। ० ० ० ० भरतः कुम्भः प्रतिसुखम् विशेषवर्णालङ्करोतिं अष्टगणं यथा – कान्तोसि देव गिरिदुहितृपति जगतिप वलितक इंटुं इति। यन्धि बीजस्योद्वाटनं यत्र दृष्टनष्टमेिव कचेित्। मुखे न्यस्तस्य दृश्येत तद्वै प्रतिमुखं स्मृतम् । प्रतिमुवरी-मालिक एतैः कतिपयैश्च हीनो मुखरिणेो गुणैः। स तु प्रतिमुखे गुक्तो विदुषा वेमभूभुजा । ग्रतिलम्भः--प्रबन्ध लभ्भकलक्षणे द्रष्टव्यम् । प्रतिलेोमलक्ष्मीः -देशीताल. लद्वयं दत्रयं लोदो लोौ सश्ध लदौ दृगौ । लैौलत्रयं च निश्शब्दं लक्ष्म्याख्ये प्रतिलोमके । 20 मात्राः प्रतिलोमानुलोमकः–देशीतालः नगणेो भगाणश्चैव यगणेो मगणस्तथा। भगणो जगणो लौ च प्रतिलोभानुलोमके ।। 28 भात्राः प्रतिलोमानुलॉमिका-मुडुपचारी व्यत्यासाद्रविता सैव प्रतिलोमानुलोसिका । सेति अनुलोमविलोमा प्रतिवर्तना प्रातिलेोम्येन गातस्य हस्त आक्षिष्य बर्तितः । अलपलुचनामाचेत्तदोक्ता प्रतिवर्तना प्रतिविच्युतः-वाद्यप्रकार प्रतिविद्यत एव नामान्तरम् । प्रतिविद्युतः-वाद्यकारः अनुगम्य यदातोद्य गच्छेत्समलयं पुनः । श्रान्तवत्समवायेषु तदा स्यात्प्रतिविद्यतः । नान्यः वेमः ३८६ अत्र प्रतिविच्युत इत्यपि केषुचिदादशेषु पठितम् । द्यालङ्कार विद्योतनात्प्रतीपं तु वाचं स्थात्प्रतिविद्यतम्। प्रतिशुल्का-अवलद्धे करणम् चित्रकालं मृदङ्गेन प्रयोगे तु कृते सति । तथैव पर्णवाचैः स्वात्प्रतिशुल्काभिधा भवेत्। प्रतिशुल्कम्—मृदङ्गवाद्ये करणम् अनुखारः माङ्गिकपाणविकद्रवादकानां यथा-धटमथेि कुणकिटिंघरखाखा णखो णखो खोणाला कुटकटकुणकिटि खटखें धदिदि ण ण एात्थि प्रतिशुल्काख्यं करणं । प्रतिशुष्का-करणम् अंशुसंवाद्यन्यतरस्रव्यञ्चिकया यदा। तन्त्र्यैकयैव करणं स्यान्मुख्यामुख्यवीणयोः । प्रतिशुष्कां तदाचष्ट शादेवो विदां वरः । एकयैव यदा तन्त्र्या स्यान्मुख्यामुख्यत्रीणयोः । संवाद्येशान्यतरयोः खरव्यञ्जिकया यदा । तदा तत्करणं नाम प्रतिशुष्केति गीयते । प्रतिषेधः--अवमर्शसन्ध्यङ्गा ईप्सितार्थप्रतीघातः प्रतिषेधः प्रकीर्तितः प्रतिध लक्षणम् कार्येषु विपरीतेषु यदि किञ्चित्प्रवर्तते। निवाते च कायै: प्रतिषेधः प्रकीर्तितः ।। नान्य यथा--रत्रावलीवृत्तान्तवर्णने ईप्सितार्थप्रतीघाते बाभ्रव्येण प्रस्तुते तस्य प्रतिघातोऽन्तःपुरदाहेन । अभिनवः नान्यः यथा- लझानांशुकपलवे इत्यत्र तृतीयपादेन विपरीतकार्ये - प्रवृत्तिरुक्ता । आद्यार्धेन कार्यज्ञत्वं नायिकाया:। तथापि निवारणं तुरीयपादेनोक्तम् । अन्ये पठन्ति यद्वाक्यं वाक्यकुशलैरुपायेनाभिधीयते । सठ्ठशार्थाभिनिष्पत्या स लेश इति कीर्तितः । वाक्यमिति वाक्यार्थो निषेधो वा नदीपूरश्च वर्षासुरोधको दृष्ट इति सट्शभिधानेन उपायेन निषेधः कृतः। द्वितीयं लघु सर्वत्र चतुणां यत्र दृश्यते । सा प्रतिष्ठा यथा -पुष्कवाही (छा) पुष्पवाही ! नायिकानां प्रयोक्तव्या प्रतिष्ठ प्रियसन्निधौ। मालवकैशिकश्चात्र तालश्चाचपुटो भवेत् ।। प्रतिसंस्कार्येतिवृत्तम्-कथाशरीरम् इतिहासेषु यथास्थितवृत्तोपनिबन्धने न्यायप्रवृत्तेरप्यफलवत्वं निष्ठावाप्तिफलत्वंच दृश्यते । अन्यथा यत्प्रवृत्तेरपि फलयोग्या वधार्यते, तत्र तथा प्रतिसंस्कारो विधेयः । यथा वीणायां स्वरावरोहे केवलं मध्यमोसवनम् सन्धिविग्रहसंबद्धं नानाकासमुत्थितम् । निवेदयन्ति कार्य याः प्रतीहास्तु तः स्मृताः। भरत प्रतीक्षणम्—संगीतशृङ्गाराङ्गम् मदनार्तकामेिकामिनी प्रतिपाळनं अभिसारिका प्रतीक्षणम् । भोजः प्रत्यङ्गानि-(पट्) श्रीवा करै पृष्ठअथोद्रमूरू सजकिौ प्रत्यङ्गानि षडेतानि त्रीण्यन्यानि जगुः परे। जानुनी मणिबन्धौ च भूषणानीति तद्विदुः। भाण प्रत्यङ्गः-देशीताल गुरुत्रयं लधुद्वन्द्वं प्रत्यङ्गे परिकीर्तितम्। . ऽऽऽ । चेः प ध नी स नि धानि ध पा प म गा . . . जगदेकः भरतः ३८७ श्रीवादोःकुक्षिपृष्टश्जङ्घाः प्रत्यङ्गकानि षट् । प्रत्यनुमर्म-देशीतल सगणद्वितयं लोगः ताले प्रत्यनुमर्मणि 28 मात्रा प्रत्यालीढम्-देशीमण्डलम् अलीढस्य विपर्यासात्प्रत्यालीढाख्यमण्डलम्। प्रलयालीढं विपयोसादालीढावयवस्थिते अस्यापि देवता रुद्र इत्याह भरतो मुनिः। आलीढयोजितं शत्रं प्रत्यालाढेन मोक्षयेत् । न्या नाट्यदर्पणे कुतपस्य तु विन्धासः प्रत्याहार इति स्मृतः । तथावतरणं प्रोक्तं गायकानां निवेशनम् नेपथ्यगृहद्वारयोर्मध्ये पूर्वाभिमुखो भार्दङ्गिकः, तस्य, पाण वामतः, रङ्गपीठस्य दक्षिणत: उत्तराभिमुखो गायनः अस्याग्रे उत्तरतो दक्षिणाभिमुखस्थिता गाथक्यः, अस्य वामे वैणिकः, अन्यत्र वंशकारिकौ इत्येवं कुतपविन्यासः । कुतं पाति । कुतः शब्दविशेषः । कुं तपतीतेि कुतपो न शब्दविशेष । शब्दविशेषपालकस्य नाट्यभूमिकोज्वलताधाविनश्च । वर्गस्य यो विचित्रो न्यासः स विप्रक्रीणानां एक ौकनात्मना प्रया हारः । यद्यपि कुतपस्य विन्यासो मध्य एव गायकस्याभिमुख्यो २ड्रपीठस्त्रोत्तरतो गायन्य इति गायकानां विन्यासः, तथापि त्व वतरणं नाम पृथगुक्ताम्। अङ्गानां गतस्यावश्यंभावित्वं रञ्जक वर्गे ख्यापयेितम् । गन्धव्यैश्च गन्धर्वाश्चेत्येकशेषेण स्त्रीगीतस्यापि नारद्वाचैश्च गन्धर्वैरित्यत्र संभावनादवतारणान्तं वस्तुत एकमेवा ङ्गम् । अन्ये निवेशनं स्थानस्वरादाविति मन्यन्ते। अभिनवगुप्त प्रत्युन्नमतेित्वम्-सन्ध्यन्तरम् प्रत्युत्पन्नेऽर्थे मतिवैदग्ध्यम् । यथा-चित्रशालाङ्के, मम शीर्ष वेदना गता । बुभुक्षा आगतेति विदूषकवाक्यम् तात्कालिकी तु प्रतिभा प्रत्युत्पन्नमतिः स्मृता प्रथममञ्जरी-रागः (शे वादनक्रमः) पञ्चमं तुग्रहं कृत्वा समारोहेतु पञ्चमम्। आसाद्य तं विलम्ब्यास्यात् द्रुतै कुर्याद्धस्तनम्। तदधत्यं स्वरं दीधकृत्य तस्मात्परं स्पृशेत् ॥

दीर्घ कृत्वा तत्परं च पुनरप्यवरोहणात्।

तं प्रोग्य तस्मादागत्य ग्रहे न्यासः क्रियेत चेत् । तथा प्रथममञ्जयाः स्वस्थानं प्रथम भवेत्। । वैशेष्वस्या द्वितीयस्तु स्वरः स्थायितया स्मृतः । अनन्तरं......नाम्रा प्रथममञ्जरी । गान्धारमन्द्रा तारा च धैवतर्षभयोस्तदा । शेषेष्वल्पत्वसंयुक्ता गीतशैरभिधीयते । त्यक्तर्षभेण...तारनादा मन्द्रध्वनिः प्रथमञ्जरिकाविलापा ।। षाडवारिषभत्यागा मपांशाथ गमोत्कटा। पग्रहन्यासांशका प्रथममञ्जरी । –भाषाङ्गरागः (वीणायां वादनक्रमः) स्थायिनं पञ्चमं मन्द्रं कृत्वा तेन सह क्रमात्। स्वरानारुह्य षटू तेषां स्वराणामवरोहणे तृतीयं तु विलम्ब्याथ कम्पयित्वा तुरीयकम्। स्थायिन्यस्या यदा न्यांसः तदा प्रथममञ्जरी । गान्धारस्तु ग्रहो मन्द्रः तस्या लक्ष्येषु दृश्यते ॥ पञ्चमांशग्रहन्यसां धनितारां गमोत्कटाम् रिवर्जिताममन्द्रां च प्राहुः प्रथमञ्जरीम् । गान्धारमध्यमानल्पा,धैवतर्षभतारयुक् गेया शरदि शृङ्गारे गमन्द्रपूर्णतान्विता। मध्यमांशेन मिल्य(?)न्ये तथा गीतेषु दर्शनात् । नान्य मतङ्गः ३८८ वेमः | अत्र पञ्चमो यहांशन्यास इत्यन्ये । पञ्चग्रहवत्वादुत्सचे विनि योगः । माधववाक्यं लेखदुष्टम् | गमन्द्रा धरितारा च ग्रहांशन्यासपञ्चमा। गमध्यमाल्पशेषा च प्रोक्ता प्रथममञ्जरी । पश्चमादिर्यतस्तस्मात् उत्सचे विनियुज्यते । पांशप्रहान्ता गदिता गमन्द्रा गान्धारमध्योत्कटतांल्पशेषा कारुण्यगेया धरितारकाया सा मञ्जरी स्यात्प्रथमादिशब्दा। पञ्चमांशग्रहन्यासा धरितारा गोत्कटा । शृङ्गारे चोत्सवे गेया प्रातः प्रथममञ्जरी ।। पञ्चमांशाग्रहन्यासा धरितारा गमोत्कटा । गमन्द्रा चोत्सवे गेया तज्झैः प्रथमभञ्जरी ॥ त्रिपञ्चमात्र भाषायां ज्ञेया प्रथममञ्जरी । प्रदशमुकुलहस्तः प्रथमञ्जरीरागध्यानम् वियोगिनी कान्तवितीर्णपुष्प स्रजं वहन्ती वपुषातिमुग्धा। आश्वासमाना प्रियया च सख्या वेिधूसराङ्गा फलमञ्जरीयम्।। प्रथममण्ठः-देशीतालः गुरुर्दूतः पुतो यत्र मण्ठे प्रथमसंज्ञके । मुकुलार्थे कनिष्ठापि किञ्चिद्वक्रितभाग्यदि नाम्रा प्रदेशमुकुछी योज्योऽयं साऽसार्धके । प्रदेशः पृष्ठदेशः । जगदेक प्रदीपः-देशीताल प्रदीपके गुरू लपौ ऽ ऽ।ऽऽ मदनः प्रदीपानेिशिखा-कला शिरसमाधाय विलासकानां त्रये कराम्भोजधृते हि यत्र । चक्रेण या भ्रामयते पदाभ्यां प्रोक्ता प्रदीपमिशिखेति नान्ना॥ दामोदरः हस्तेनास्फालनं च स्यात् उत्तानितले करे । वामे वा दक्षिणे वापि तत्प्रध्वानं प्रिये मतम् । प्रपञ्चः-वीथ्यङ्गम् यदसबूतं चचनं संस्तवयुतं द्वयोः परस्परं यत् । एकस्य चार्थहेतोः स हास्यजननः प्रपञ्चः स्यात् । भरतः यथा-रन्नावल्यां- सुसंगताराजभाषणं आभरणदानपर्य प्रपञ्चः । तथाहि- सागरिकासुसंगतयो राजविदूषकयोः परस्पर संबन्धमाश्रित्यासद्धतसत्यं देव्ये निवेद्यामीत्युक्तम् । संस्तवश्च तत्रास्ति । भट्टणेो पसादेण किरीिदं मए इति । हास्यमपि परिहासरूपं वर्तते । एकस्य च राज्ञेऽर्थे प्रयोजने सागरिकासङ्गमे हेतुर्भवत्येवेत्यन्यथाभिधानात्प्रपञ्चः केचित्वसङ्कतेन पारदायदिनैपुण्यादिना येऽन्योन्यस्तो हास्यहेतुः तं प्रपञ्चमाहुः । यथा कयोः परस्परधर्माशंसनम् । अन्ये तु द्वयोर्लभं विना मिथ्यारूपं हास्यं संस्तवयुक्तं प्रपञ्चत्वेन मन्यन्ते । यथा-तरङ्गदत्ते चेटी विदूषणभाषणम्। प्रपदभ्रमरी—तिरिपतृत्ताङ्गम् चतुरश्रे पताकौ चेत्प्रसृतौ पार्श्वयः पुनः चामप्रिपदे वक्ष:प्रपद्स्य तलं भवेत्। हृद्ये वामशेिखरो दृक्षेो भौलावधोमुखः । वपुर्वामे नाभयेच दक्षिणावर्ततो भ्रमात्। प्रपद्भ्रमरी प्रोक्ता क्रेोहलेन मनीषिणा । प्रफुछ्करणम्-करणम् ऊध्र्वजानुश्च चारी स्याद्धस्तै चाप्यलपलवौ । उत्तानैौ स्वस्तिकौ चापि प्रफुल्लुकरणं तदा कुम्भकर्णोक्ताष्टाविंशप्रबन्धच्छन्दसां लक्षणमुच्यते त्रिंशन्मात्रास्तु पूर्वार्ध विंशतिस्सप्त वा परे । समपञ्चाशदुभयोर्मात्राज्ञेयास्तु योगतः त्रिंशतो येऽधिका वर्णाः द्विगुणास्रो खयाधिकाः । लध्वस्तेऽत्र विज्ञेयः शेषास्तु गुरो मताः । ऊनि(ऋ)रूलिता अथवा वैणैर्माताः स्युर्गुरवोऽखिलाः । वसन्तोत्सवः प्रबन्ध: स्याभवभिः पञ्च मातृकै द्विषष्टथान्ते तथा गीतौ द्विभङ्गः परिकीर्तितः । द्विपद्धान्ते तथागीतिरन्ते भध्येऽवलम्बकम् । स-त्रिभङ्गिद्वेिदिका चद्वयं चाथ दद्वयम् । लघु पस्तथा देलास्वयः कर्तृरपूर्विका तिथिच्छेदे अश्वचैर्नन्त्ये द्विपर्द विषमे षि(ष?)जे । ललितै:विच्युतस्सप्त चगणैः युः परा अपि। स्रयोऽथ भ्रमरपदमुपपूर्वं तदेव हि। कुडुमा ङ्गं सूडपदं हरिणीपदमेव च । कमलाकरं च भ्रमररुतं स्याद्रत्नकण्ठिका घुकुङ्कमतिलकावली कदलीपत्रमित्यपि ।। चतुर्माखयै पञ्चमात्रः स्यात् खञ्जनामकः । श्रीयशोगुणपूर्वं तत्क्रमादोजे तु चद्वयम् । समे चौ श्रीधवलं तथादृशे च तृतीयके तथाविधेतृतीये च तथा तुर्ये तु चत्रयम् पञ्चमे सप्तमे द्वौ ौ तश्चैकस्समयोः पुनः । चद्वयं दस्तथा चैकः चवयं वा यशः परम्। धवलं तु षडङ्कत्वाद्ये चतुर्थे तु धद्वयम् । दौ द्वितीये पञ्चमे च दृौ षष्ट च द्व तृतीयके । षद्वयार्थे धषे कीर्तिधवलं चतुरकेि । पश्चौबे पच चाद्वस्तो वातल्याणपूर्वकम् आद्यः पश्चत्रयं च प्रत्येकत्वं तयोस्तथा । पञ्च चास्सर्वपादेषु चान्ते तो दोऽथ मङ्गलम् । आदिथे तोदनाद्ये तु तदादं धवलादिकम् । उत्साहहेलावदनानिलादैः सञ्जायते मङ्गलवाचि किञ्चित् । तपक्षाणां अभिधानपूर्व छन्दोविदो मङ्गलभाभनन्ति यो निश्वासः प्रबद्धस्सन् सशस्याद्विनिर्गतः । प्रबद्धनामासौ वायुः क्षयव्याध्यादिसंश्रयः तस्मात्प्रबन्धः कथितः प्रतापपृथिवीभुजा ६ त्रिपदी षट्पदी चैव धवलो मङ्गलस्तथा । ओवी च चर्चरी चची राहडी दन्तिका तथा । एते सूडेषु नो गेयाः प्रबन्धा लौकिका मताः । विप्रकीर्णाः प्रगातव्या व्यापारेषु पृथक् पृथक् । त्रिपदीकण्डने चैव शृङ्गारे विप्रलम्भश् । प्रायशस्त्रिभिरेवैषा गेया नानार्थभूषिता । कथासु षट्पद य:उया विाह धवलस्तथा । उत्सचे मङ्गलेो गेयश्चर्या योगिजनैस्तथा। महाराष्ट्रपु योपिद्भिः ओवी गेया तु कण्डने ।। होलार्क चर्चरी गेया राहडी वीरवर्णने । दन्ती गोपालकैर्वादे गानव्या निजभाषया ।। मेदिनी, आनन्दिनी, दीपी, पावनी, तारावलीति. पडङ्गादिप्रमाणेन प्रवन्धाध्यायसंमताः । कृता वाग्गेयकारैस्तु तेषां खण्डानुसारत ।। म्व्राणां पाटशब्दानां तेनकानां लयेन च । संगीतोक्तक्रमेणैव पदानां भावदर्शन ये प्रबन्धाः पुरा प्रोक्ताः तेषां नर्तनमाचरेत्। प्रबन्धबन्धुरः-देशीतालः प्रत्रन्धवन्धुर ल/ । विरामान्तायुद्धुता । प्रबन्धाङ्गानि पदतेन्द्रौ च विरुदपाटतालवर इति । एतान्यङ्गानि षट्प्राहुः प्रबन्धस्य मनीषिणः। सोमेश्वरः । । प्रबन्धानाभानन्त्यम् प्रबन्धाङ्गानां समस्तव्यस्तभेदेन बहवो भेदास्संभवन्ति । एवं धातूनां एकतालतया पृथक्तालतया चान्ये प्रभूतरा भेदाः किञ्च शतशो भेदा जरीजूनृम्भते। ते तु प्रतिपादयितुमशक्याः। तथोक्तं भट्टोद्भटेन न रागाणां न तालानां न वाद्यानां विशेषतः । नापि प्रबन्धगीतानां अन्तो जगति विद्यते । कृष्णदासः श्मिष्ट कनिष्ठतर्जन्थौ मध्यमानामेिकाङ्गली अङ्गट्टेन युते स्यातां प्रभातझर ईरितः । नेत्रस्थाने तु बद्धश्चेन्नेवभावनिरूपणे । सूर्यावलोकने चैव दर्शयन्ति बुधोत्तमाः । प्रभावती-क्षयोदशाक्षरवृतम् ध्रुवावृत्तम् यस्या: पादे नित्यौ चतुर्थषष्ठौ जकारसंज्ञौ तु शेषाण्यन्यानि युः गुरूणि सा स्यात्प्रभावती नाम्रा । प्रतिव्रीरध्वनिं श्रुत्वा युद्धेोयोगपरिक्रमे । प्रभावत्युत्तमानां स्यात्तालरागौ तु पूर्ववत् । मेघच्छत्रं दृट्टण अंवरं गञ्जिदेण मजैतो । [मेघछत्रं दृष्टा अंवरं गर्जितेन मञ्जता।] अत्र णअंबा जिद्वेण इति चतुर्थे षष्ट जगणौ। प्राकृते मात्रावृतम् ज: चतुर्मात्रिकः ज: चतुर्मात्रिंक लः काः मेलरागः (पाक्नीमेलजन्यः) (आ) स रि म प ध नि स (अव) स नेि ध म प म रि ग रि स. धडजस्य द्वितीया श्रुतिः। प्रभासः-मेलरागः (शुभपन्नुवरालीमेलजन्यः) (आ) स रेि ग म प ध स (अव) स नि ध प म ग रेि ग म स प्रमातरङ्गिणी-मेलरागः (कामवर्धिनीमेलजन्यः) ( अा) स रि ग म प ध नि स (अव) स प ध नि प म रेि ग म रेि स विनायक प्रमदः--शिल्पकाङ्गम् तं दृष्टा शत्रहन्तारमेियादौ स तु दृश्यते मन्दप्रहर्षः प्रमदः परस्तात्स च वाणतः । प्रियाप्रियेति वाक्यादौ मदणलै उदीरितः॥ शारदातनय प्रमाणस्-देशीलास्याङ्गम् प्रमा' गीतवाद्याभ्यां नृत्स्य समता भवेन्। प्रसादः--शिल्पकाङ्गम् सत्वात्रिः कल्पितेत्यादिमालतीमाधवादिवाक् । प्रतिा -ध्रुवावृतम् (दशाक्षरम्) यदि पञ्चमं हि स तृतीयं गुरुणी पदान्तरचिते द्वे । प्रमेितेति सा भवति नान्ना ह्यवधृष्टजातिरिह पद्भक्तिः (सजसग:) भाअणं ग7 णे ििहस्सी । [गगनाङ्गणे ििहत उत्तमेषु प्रयोक्तव्या प्रमिता करुणे रसे तालेो युग्मोजभङ्गोऽयं क णे च प्रयुज्यते युग्मोजभङ्ग इति। चत्पुटचाचपुटयोर्भङ्ग तृतीयं पञ्चमं चैव नवमं नैधनं तदा। गुरूण्येतानि पादे तु यत्र तत्प्रमिताक्षरा ! मदुभूसिदं सुरहिचूदवर्ण-मधुभूषितं सुरभिचूतवनं ग्रमिताक्षरा-द्वादशाक्षरवृत्तम् नवमान्त पञ्चमतृतीयगुरुलघुशेषमक्षरगतं भवतेि । चरणं तु यस्य सततं विविधं प्रमिताक्षरेति कथेितां सा। प्रमोदः-प्रबन्ध वहते तालसंयुक्तः प्रमोदः परिगीयते। पदैः गटैश्च तेनैश्च सतालो गीयते मुदा । प्रमोदाख्यः प्रबन्धेऽसौ मोदजननस्सदा। भरतः नान्यः " ज-मळु श्रीकण्ठः | प्रमोदकम्-भुवावृत्तम् आद्यचतुर्थषष्ठदशमं स षोडशमथान्यमेव च यदि द्वादशमेव यत्र चरणेषु सप्तदशकात्परं च विहितं । छन्दसि चेत्तथा गुरुचेदथाकृतिगतं भवेतु सततं भद्रकमेव खञ्जकमेवं पुलश्च कथितं प्रमोदकमिदम्। मद्रकमित्यन्यनामान्तरम् फुलिदचूदषंडसहवारमञ्जरीविलोलनादएवणे। भस्तः (अ) स रेि ग म प ध नेि इस ( आ ; स नि म ग रि गा सप्त अपश्यतः फलश्रानि यो व्यापारः फलं प्रति । परश्वत्सुक्यगमनं प्रधन्नः परिकीर्तितः । अत्रनिरुद्धस्येति अनिरुद्रनायकं नाटकं । इदं तु नोपलब्धं । प्रावृङङ्कः, कृत्यारावणनाटके कश्धानाङ्कः । प्रयोगः-गानक्रिया यथा--प्रावृङङ्के अये अन्विष्य रागलपनमालप्तिर्भूरिभङ्गिमनोहरा प्रयोगाह्वा तथालापसंज्ञा साक्षरवर्तित --रङ्गस्थले नाटकयोजना स द्विविधः सुकुमारः आविद्धश्चेति प्रयोगातिशयः-आमुखाङ्गम् प्रयोगे तु प्रयोगे तु सूत्रधारः प्रयोजयेत् ततश्च प्रविशेत्पात्रं प्रयोगातिशयो हि सः । यथा-स्वप्रवासवदत्ते नेपध्ये सूत्रधारस्योत्सारणां श्रुत्वा थये कथं तपोवनेष्युत्सारणा कथं मन्त्री पद्मावतीयजनैरुत्सार्यते इति उत्सारणाशब्दोऽख पूर्वकप्रयोगमुत्सायै नाटकार्थसूचक: उत्सारणाप्रयोगश्चाङ्कोपक्षेफ्लक्ष्णः स खल्वतिशेते । सागर प्रयोग इति प्रस्तावनात्मके । प्रयोगामिति नाटयात्मकं भावि तम् । एकस्तु शव्दो भेदान्तरेभ्यो व्यतिरेकमाह । द्वितीयोऽव धारणे। सूत्रधार एव यत्र प्रयोगे प्रयोगं समुद्रककवादयुगलवदो जयति स प्रयोगहूयश्रेषणात् प्रयोगातिशयः। यथा-विक्रमो वैश्यां - अथ कुररीणामिवाकाशे शब्दः । ऊरुद्भवा इति श्रीकं । प्रयोगेतु प्रयोगन्तु सूत्रधारः प्रयोजयेत् । ततश्वप्रविशेत्पात्रं प्रयोगातिथेो हि सः । अयुज्यमानोऽभीष्टार्थः कारकादिसमन्वितः नीयते यत्प्रमोदाय तत्प्रयोजनमुच्यते । उपक्षेपेण कार्धस्य हेतुर्युक्तिसमाश्रया । द्वेनामन्त्रणा या तु विज्ञेया सा प्ररोचना । अक्मशसन्ध्यङ्गम् प्ररोचना चव विज्ञेया संहारार्थप्रदर्शिनी पूर्वरङ्गाङ्गम् प्ररोचना सा यत्रैव प्रत्याख्यातोक्तवस्तुनः । प्रशैसवा प्रेक्षकाणामुन्मुखीकरणं च यत् । शारदातनयः ... । संद्वियमाणस्य निर्वाह्यमाणस्यार्थस्य दर्शिका प्रकर्षेण रोचत इति प्ररोचना। यथा-कासौ ज्वलन्नित्यादिवाक्यम्। युक्तिरित्यन्ये इदमङ्गं व्याहरन्ति । अत्रोद्देशक्रमत्यागे यत्केषाञ्चिदङ्गानां लक्षणं तत्क्रमनियमसूचनार्थम् भरतः पूर्वरङ्गे गुणस्तुत्या सभ्यौन्मुख्यं प्ररोचना । पूर्व नाट्यात्प्रथमं गीतालवाद्यनृत्तानि नाट्यादिकं च पाठ्यं व्यस्तं समस्तं च प्रयुज्यते यत्र रङ्गे रञ्जनाहेतौ स पूर्वरङ्ग । अस्य पूर्वरङ्गस्य प्रत्याहारादीनि नवान्तर्यवनिकाङ्गानि ! गीतका दीनि दश वहियैवनिकाङ्गानि । प्ररोचना तु नाट्ये प्रवृत्तौ प्रधान मङ्गमिति लक्ष्यते । गुणस्तुत्या प्रस्तुतप्रबन्धार्थस्य प्रीत्यादिहेतुत्व प्रशैसनेन सामाजिकानां श्रवणावलोकनोत्साहोत्पादनं प्रकृतोऽर्थः प्रकर्षेण रोच्यते । उपादेयतया ध्रियतेऽनयेति प्ररोचना । रामचन्द्र जयाभ्युदयिनी चैव मङ्गल्या विजयावहा। सर्वपापप्रशभनी पूर्वर प्ररोचना भाविसिद्धिः प्ररोचना=भाविनोऽर्थस्य सि;ि ििद्धत्वेनोप क्रमणे प्रकर्षेण रोच्यते । अनया पिकार्थ इति प्ररोधूना । अन्ये तु सत्कारादेशनं प्ररोचनामाहुः । अन्ये तु अस्य स्थाने युक्ति पठन्ति । युक्तिश्च सविच्छेदोक्तिः । यथा-पुष्पभूषेितके 'भर्ता तवाह' मेित्यादिसमुद्रदत्तवचनम्। प्ररोचना च विज्ञेया सहतार्थप्रदर्शिनी । प्ररोचना स्यात्फणितिरभूतस्यापि भूतवत्। शिल्पकाङ्गम् गुणैरतिशयारोपः पदार्थस्य प्ररोचना । नेदै मुखं किमित्यादौ श्यते सा प्ररोचना । -भारतीीवृति जयन्युदयनी चैव मङ्गल्याविजयावहा सर्वपापप्रशभनी पूर्वरङ्गे प्ररोचना । प्रलयः-चित्राभिनय प्रलयस्सुखदुःखाडैः चेतसस्तु विसंज्ञिता। स्त्रीणां रत्यन्तसमये शुक्रचालनकालके तत्काले च मतिभ्रान्तिः स्त्रीजातीनामुदेष्यति आलोलिताख्यदृष्टिश्च धुतं नाम शिरस्तदा। हृदये मुकुलं बध्वा पुरोभागे तु कर्तरी। शरपञ्जरहस्तेन प्रलयस्य निरूपणम् सात्विकभाव श्रममूछामदनिद्रमिघातमोहादिभिःप्रलयः निश्रेष्ठो निष्प्रकम्पत्वाद्व्यक्तः श्वसितादपि । महीनिपातनाचापि प्रलयाभिनयी भवेत् । प्रलयो मदनिद्रारुकप्रहरैरुपजायते। स च दुखाभिषङ्गाभ्यां िनश्चेतनतयोच्यते। अभिषङ्गः सुखातिशायः । ... विनायकः माधवस्य परिच्छेदव्यक्तिर्न भवतीतिवत्। प्ररोचनायाः कोऽर्थः । प्रसिद्धार्थप्रदर्शिनी प्ररोचनाभिधीयते । ' प्रलोभनं गुणाख्यानपूर्वाभीष्टार्थलम्भनम् । यथा- अम्भोधिवारेितरणे इत्यादि । अन्ये तु प्रस्तुतस्यैव काव्यस्य यन्निध्पन्नेन वस्तुना । कथनं सा प्ररोचना । मुखादि - प्रयोजनार्थमर्थादिभिः प्रलोभनं प्रलोभः । यथा-मोटकाङ्के सन्धीनामवतारायादौ प्ररोचना कार्या ! शुवन्न आणे इत्यादि । मोटकाङ्कः-मृच्छकटिके अष्टमोङ्कः। शारदातनयः सागरः प्रलेमेिकं—मेलरागः (श्रीराङ्कराभरणमेलजन्य ( आ ) स रि ग प ध स (अ) स नि ध म ग सः प्रवरललितम्-षोडशक्षरवृतम् तत्र द्वयोर्विवादप्रधानमधिकृत्यं जायते सदसि । सार्धप्राकृतरविता प्रवल्हिका चेटकप्रभृति तिर्यञ्चौ गजदन्तौ तु संयुक्तौ तु प्रवालकः। ऊध्र्वेयं मुखसंयोगे दन्तक्षेत्रनिरूपणे । उभयोः पार्श्वसंयोगे मेक्युद्धे नियुज्यते भरतः विनायकः कः पुनरयं प्रवासो नाम । यस्यैते दैतजातयः नर्मश्रवण सङ्कीर्तनादिभ्यो बिभ्यतीत्युच्यते । सत्यनुरागे परस्परंदैवादिज नितदेशान्तरध्यवधानं प्रवासः । सै दैवापन्न उत्तमः । धर्मापन्नो मध्यम:। अर्थापन्नः कनिष्ठः । अथैषत्रिविधोऽपि सामान्यते विशेषतश्च प्रपञ्च्यमानः प्राथो द्विपञ्चाशत्प्रकाराः प्रथते । तत्र सामान्यतो भूतपूर्वः अभूतपूर्वः साधारणः असाधारण सहजरागो विस्रब्धरागः प्राप्तसमयः अप्राप्तसमयः सप्रति - विधानो निष्प्रतिविधानः सन्निकृष्टो विप्रकृष्टः सावधिर्निरवधिः अल्पकालो दीर्घकालः सानुबन्धो निरनुबन्धः प्रकाशकायैः प्रच्छन्नकायै: सोपसंहारो निरुपसंहारः नायेिकानिमित्तः इति प्रकाराश्चतुर्विंशतेि दैवापन्नश्चतुर्धा शापकृतः पापकृतः संभ्रमकृतः विभ्रभकृत 50 धर्मोपन्नोऽपि चतुर्धा साभिप्रायो भिरभिप्रायः सानुतापो निरनुताप इतेि अर्थापन्नोऽपि साभ्यनुज्ञो निरभ्यनुज्ञः सोपधानो निरुपधान इति । दैवधर्मापन्नः प्रकृतिस्थः कोमलः कठोर: परिणत इति । दैवार्थापन्नस्तु ग्राम्यः नागरः उपनागर: विप्रकीर्ण इति। धर्मार्थाः पन्नो हितः अहितः सुखः दुःखः इति । दैवधर्मार्थापन्नो विवृतः आयतः त्र्यंश्र: चतुरश्र इंति । षट्त्रंशतः प्रवासानां घोडानां तु कथ्यते अथैकैकम्य वयः स्कन्धा भवन्ति प्रक्रिस्कन्धः व्यास्किन्धः समाप्तिस्कन्ध इति । तेषु प्राष्ट्रिस्कन्धस्य प्रवासशङ्कां प्रवासारंभः श्रियप्रस्थानं प्रियानुरामः श्रियाश्ः प्रतिनिवृत्तिः प्रवासचर्या प्रवासवृत्तान्तः--इत्यटै प्रकाण्डानि ! यस्किन्धस्य वियुक्तस्वरूपं वियुक्तावस्था विरहोद्दीपनं विरहअतीकारः सट्टायाश्वासनं सहाय सखीनायकानां स्नपरदोषेोद्धाटनं उत्कण्ठाविनोदः सन्देशादानं इति प्रवासावस्थाः । एतेषामवान्तरभेदा उदाहरणानि च शृङ्गारप्रकाशे ज्ञेयानि नानाविधास्तु गतयः विचारा इति स्मृताः । चतुरैस्ते प्रयोक्तव्याश्शवमोक्षणकर्मणि ।। प्रविभागः-भक्ति एतावतोऽर्थभागस्य स्यादियान् शब्द इत्ययम् । प्रविभागः पदे दाक्ये महावाक्ये प्रतिष्ठितः । अन्वयव्यतिरेकाभ्यां शक्तिनिष्कर्प एव सः । साहित्यमीमांसा प्रविलोकितम्-दर्शनम् पाश्र्भाभ्यां यावृत्तं तत् प्रविलोकितमीक्षितम् प्रलोकितं परिज्ञेयं दर्शनं पाइर्वभागयोः । प्रवृत्तकम्-आमुखाङ्गम् कालप्रवृत्तिमाश्रित्य वर्णना या प्रयुज्यते । तदाश्रवाच पात्रस्य प्रवेशस्तत्प्रवृत्तः । ५६ हरिपाल भरत: यदा कालावृतिमाश्रित्य काञ्चिद्वलम्ब्य किञ्चिद्वस्तुवण्यैते तदाश्रयेण च पात्रस्य प्रवेश वृत्तकम् । यथा-वेण्यां सत्पक्षा मधुगिर:- इत्यादि । यथा-शर्मिष्ठपरिणये नटनटीवाक्ये वसन्तसमयगानं व्यज्यते। वसन्तावतरणरुचिं दर्शयन्त्याऽनया शर्मिष्ठाया अवस्था प्रवर्तिता। अन्ये तुल्यकार्यप्रवर्तकमेव प्रवृत्तकमिच्छन्ति। यथा-गुरोर्विधातुं शुश्रूषामित्यादि । कालसाभ्यसमाक्षिप्तप्रवेशः स्यात्प्रवृत्तकम् । यथा-आसादितप्रकटेति (छलितरामे) ततः प्रविशति यथो दिष्टो रामः । अत्र शरत्कालसाम्येन मुखस्तरूपस्येतिवृतरामपात्र प्रवृति प्रवृत्त आवन्ती दाक्षिणात्या च पाञ्चाली चोडूमागधी। पौरत्यादिभेदेन अन्ये पुनरन्यधा प्रवृत् िचतुर्विधा प्रवृत्तिश्च औक्ता नाट्यप्रयोकृभिः। चतुर्विधति केचित् । व्याचक्षते । दशविधा पुण्यप्रवृत्तिः। दशविधा पापप्रवृत्तिरिति। पृथिव्यां नानावेश वेषभाषाचाराः वार्ताः ख्यापयतीति वृत्तिः। केचित्तु तामप्यन्यथाहुः । पञ्च बुद्धीन्द्रियाणि पञ्च कर्मेन्द्रियाणि प्रवृत्तिश्च निवेदने । समानलक्षणश्चासां प्रयोगश्चतुर्वेिधत्वका तद्वारिका च पृथक्प्रथक् दशप्रकारा प्रवृत्तिर्भवतीति । अथान्य रणम्। मतं-प्रवृत्तिर्वाग्बुद्धिशरीरारम्भ: । तत्र वागरंभा द्वादश-आला पप्रलापाद्यः । बुद्यारम्भा द्वादश-भावहावादयः । शरीरारंभ यथा-जातं मे परुषेण भस्मरजसा तचन्दनोद्धलनै । विलासादयः द्वादश । तत्र तत्रोदाहरिष्यन्ते । अन्यतु दर्शनम् । | उदात्ताराघवें । वेषविन्यासक्रमः प्रवृत्तिरित्युक्तम् । तत्र च पौरत्योढमागधीत्याः । दिन । देशोपलक्षणेन देशाग्रवृत्तिः । देशकालपाखवयोऽवस्थाशक्ति । आश्रमात । साधनाभिप्रायप्रत्ययविपरिणामनिमित्ताभिगमसङ्गामविहारोपहा यथा-चूडाचुम्बितकङ्कपत्र (महावीरचरित रच्छलच्छद्मश्रमजातिवृत्तिविभवप्रकीर्णसङ्कीर्णविप्रकीर्णादयौ वेष विशेषप्रवृतिहेतवः सङ्गह्यन्ते । विहारत | यथा--शृङ्गाणि द्रतकनकोज्ज्वलानेि (माघ ८-३० ) यथा-शिरसेि जटिलोऽगिणमणि इत्यादि । ताटङ्कवल्गनतरङ्गितगण्डलेखं इत्यादि । चेष्टाविशेषविन्यासक्रमो वृत्तिः । वेषविन्यासक्रमः प्रवृत्तिः । सा चतुर्विधा, पौरस्य, मागधीः दाक्षिणाया, आवन्त्या चेति । यथा-छणपिट्टदूसरत्थणि इत्यादि यथा-शाकुन्तले सप्तमेऽङ्गे वसने परिधूसरे वसाना, इत्यादि । यथा-कर्णे मेरै शिरीषं.........जयति मृगदृशां प्रैष्मिको बेष एष यथा--अथ हिमशुचेि भस्म भूषितं । (जातितः) यथा-गलनिहितकुटानां.....कुटीरकै हट्टकुट्टिन्याः। (बयस्तः) यथा-विरचित .........बृन्दैः कुमारकाणां विहितवतंसा (छलात्) यथा-- अथाजेिनाषाढधरः (कुमार सं ५-३०) यथा-प्रत्यप्रमज्जनविशेष, इत्यादि (रावली १-२०) देशविशेषगता वेषभाषासमाचारवैचित्र्यप्रसिद्धिः। तत्र देशे देशे येष्वेव वेषादयो नैपथ्यं भाषा वा आचारो लोकशास्रव्यव हारः वार्ता कृषिपाशुपाल्यादि जीविका इति तान् प्रख्यापयन्ति। पृथिव्यादि सर्वलोकविद्याप्रसिद्धिं करोति । प्रवृतिर्वाह्यार्थे यस्मा न्निवेदने निश्शेषवेदने ज्ञाने प्रवृत्तिशब्दः। प्रवृत्तयश्चतस्रः दाक्षि णाल्या आवन्ती पाञ्चाली उढूमागधीति । यथा-आद्रः स्रजोअलथजोदुकमच्छमेकं इति भरतः यथा-आथाभिपश्यन्निव विद्विषः पुरः (भारविः ३-५६) यथा-न्यस्तालक्तकरक्तमाल्यवसनेत्यादि (मालतीमाधवे) अभिगमात् यथा-गोराङ्गयातरुण्णा इत्यादि (सरस्वतीकण्ठाभरणे ३-३६३ उदाहृतम्) प्रवृतिकम् विपरिणामत यथा-बभूव भस्मव सत्ताङ्गरागः क्रपालमेवामलशेखरश्रीः । उपान्तभागषु च रादिनाङ्कः सिंहाजिनस्यैव दुकूलभाव यत्यास यथा-ग्रतिमूर्धजं निहितकर्णपूरका परिवर्तिताम्बरयगा: समापत द्वलयीकृतश्रवणकुण्डलाः स्त्रियः । यथा—वासेो जाम्बवपलवानि जघने गुञ्जाः स्रजोभूषणं यस्यागातिवधूजनेन शबरीसंवासतः शिक्षित ---(अभिप्रायत यथा--सिहि बहुणाव अंस (गाथा सप्तशती २-७३) भोजः संशयव्युदासे प्रवृत्तिः । यथा-आशङ्कसे यन्निमेित्यादिः दुष्यन्तवाक्यम् सागरः -लक्षणम् एवं मयाऽत्र कर्तव्यमिति यन्निश्चितं वचः । श्रेहाद्दाक्षिण्यतो वापि प्रवृत्तिस्सा निगद्यते । भोजः यथा-मालतीमाधवे-कामन्द्कीवाक्यम् यथा-क युवतिमार्दवं कच महापद्दारुणता इत्यादि . प्रकीर्णत यथा-मलेिनवसणाणक अवेििण आण. (वप्रकीर्णतः) यथा--अथ स ललेितयोषिद् भ्रलताचारुश्धृङ्गम् २-६४) प्रवृत्तिकम्-आमुखाङ्गम् प्रवृतै कार्यमाश्रित्य सूत्रभृत् यस वर्णयेत् । तदाश्रयाच पात्रस्य प्रवेशास्तत्रवृत्रिकम् ॥ भरतः ३९५

  • ात

इयमेव पूर्वोक्ता वेण प्रकर्षेण विरच्यमाना द्वादशागण्णा प्रवेशः--क्रिया (तालङ्गम् प्र गिरिचवगहने वातायाते जलनिधिपुल, सुरमुनेि भवते सर्वगतत्वं पूजितमूर्ति । शक वा तत्र प्रवेशकः-प्रवेशयति पात्राणि रङ्गमिति प्रवेशावः । कथानु बद्धा नीचमध्यमा: ते प्रवेशकाः कर्तव्या: ; रामस्य वनमधिवसतः क तथाविधः परिजनः सुग्रीवसख्यातु हनुमदायः । मातृगुः, विटतापसविप्रावैर्मुनि कञ्चुकिभिस्तथा । प्रवेशकमपीच्छन्ति सन्तस्संस्कृतभाषिभिः ॥ इति प्रवेशाकं वर्ण प्रवेशकाः-अर्थोपक्षेपकाः दिवसावसानकायै यद्यङ्गे नोपपद्यते सर्वम् अङ्कच्छेदं कृत्वा प्रवेशकैस्तद्विधातव्यम् । विप्रकृष्ट तु यो देशं गच्छेत्कार्यवशानुगः। अङ्कच्छेदेऽथ सङ्केपन्निर्दिशेत्तं प्रवेशकैः । सन्निहितनायकोऽङ्कः कर्तव्यो नाटके प्रकरणे वा परिजनकथानुबन्धः प्रवेशाको नाम विज्ञेयः । अन्यस्तु प्रक्रमात्प्रवेशको नाम इत्याह । यथा-रेवतीपरिणये तृतीयेऽङ्के तापसः । शाकुन्तले तृतीये विप्र । शशिकामदत्ते तृतीयेऽङ्के विट:। भायामदालसे तृतीयेऽङ्कगृध्रमिथुनं। कुम्भाऽङ्के तिलोत्तमाभानुमती संवादः । प्रवेशकेन कथासंग्रहणं कार्यम् । अनन्तरस्य पात्रस्य प्रवेशोऽभिधेयः। अङ्कमध्येऽसूचितस्य पात्रस्य प्रवेशो नैव विद्यते । स चाङ्कान्तरसन्धिषु कर्तव्यः। प्रवेशकेनीच एव कर्तव्यः । यथा-दार्वत्यङ्क वानरद्वयम् । यदा तु तापसाद्यः प्रवेशाकारसन्ति तत्र संस्कृतपाठ एव विशेषः । बहुपाठको न प्रवेशकः । बहुतरेऽपि वृत्तान्ते स्वल्पवचनैस्समापनीय सागरः दिवसोऽवसानं समाप्तिः यस्य तत्सर्वं यद्यङ्के प्रत्यक्षेण प्रदर्श यितुं न युज्यते तदा अङ्कच्छेदं कृत्वा प्रवेशकैः प्रदर्शनीयम् । अष्टमप्यर्थ हृदि प्रवेशयन्तीति प्रवेशकाः । चूलिका, अङ्काव तार, अङ्कमुखः, प्रवराकः विष्कम्भकश्वद्दाभप्रतः । अङ्गलीकुञ्चनं यत् प्रवेशाः परिकीर्तितः । अवशनम्-तार पुटान्तर यः । प्रवेशो ऋष्टा तां विशालाक्षां तुतोष मनुजाधिपः । मुनििभस्साधितां कृच्छूत्सिद्धिं मूर्तिमतीमिव । प्रगयणस्य पाठान्तरम् । स्तुतिर्विद्याभिजात्यादेः प्रशस्तिरिति गण्यते । उत्पतिर्देवयजनादित्यादौ सा विलोक्यते । उत्पति: चीरचरि ?-२१ प्रशमनम्-स्वराङ्गम् प्रशमनं नाम तारगतानां स्वराणामेव वेिम्वरेणावतरणमिति। नान्यः 3अशाः कुम्भ प्रशान्तम्-नाटकभेदः (सुबन्धूक्तम्) प्रशान्तरसभूयिष्ठं प्रशान्तं नाम नाटकम् । न्यासोन्यास समुद्वेदो बीजेोक्तिर्बजदर्शनम् । ततोऽनुद्दिष्टसंहारः प्रशान्ते पञ्चसन्धयः। सात्वतीवृत्तिरत्र स्यादिति द्रौहिणिरब्रवीत्। स्वमवासवद्त्ताख्यमुदाहरणमत्र तु आच्छिद्य भूपायसनाद्देवी मागधिकाकरे। भरतः भरतैश्चराचराणां आशीराशंसनं प्रशस्तिः । घथा-बालरामायणे सम्यगित्यादिकं विभावक्राद्याशंसनम् । नृपदेशप्रशान्तिश्च प्रशस्तिरभिधीयते । "" यथा-उर्बमुद्दामसस्यामिति भरतवाक्यम् प्रशस्तिश्शुभर्शसना- जगतः कल्याणाशैसना प्रशस्तिः तच नायकस्तद्न्यो वा पठति । यथा – कृत्यारावणे निरीतयः प्रजास्सन्त्वित्याद्रािमवाक्यम् न्यस्ता यतम्नतो न्यासो मुस्वसन्धिरयं भवेत्। पद्मावत्या मुखं वीक्ष्य विशेपकविभूपितम्। जीवन्त्यबन्तिकत्येतद्भज्ञातं भूमिभुजा यथा। उत्कण्ठितेन सोद्वेगं वीजोक्तिर्नामकीर्तनम्। एहि वासवदत्ते कयासीत्यादि इयते । सहावस्थितयोरेकं प्राप्यान्यम् गवेषणम् दर्शनस्पर्शनालापैरेतत्स्याद्रीजदर्शनम् । चिरप्रसुप्तः कामो मे वीणया प्रतिबोधित । तां तु देवीं न पश्यामि यस्या घेोषवती प्रिया किं ते भूयः प्रियं कुर्या इति वाग्यत्र नोच्यते। तमलुदिष्टसहारामत्याहुभरताद्यः । युक्तिः प्रतिस्समाधानं विधानं परिभावना । एतान्यवश्यकार्याणि प्रशान्ते नाटके बुधै । प्रसङ्गः-अवमशेसन्ध्यङ्गम् प्रसङ्गचैव विज्ञेयो गुरूणां परिकीर्तनम् । भरत यथा-रन्नावल्यां वासवदत्तायाः इन्द्रजालिकस्वागमनं बन्धुः कुलादारभनं बहुभावकरणम् । अभिनव अप्रस्तुतार्थख्यापनं प्रसङ्गः । यथा- वेण्यां - षष्ठेऽङ्के हा तात भीम इत्यादिवाक्यम् । प्रसङ्गो महतां कीर्तिः-कीर्तिः संशब्दनम् । यथा-वेण्यां युधिष्ठिरस्य निवापावसरे वाक्यानि। केवेिदप्रस्तुतार्थवचनं प्रसङ्गमिच्छन्ति । यथा-वेण्यां द्रौपदीं प्रति सकीचकेत्यादि युधिष्ठिरवाक्यम् । अत्र युधिष्ठिरस्य अप्रस्तुतः शोक प्रसन्नः-मुखरागः प्रसन्नः कान्तिभूषित श्रृङ्गारहास्योः कार्यः प्रसन्नस्त्वदुते तथा। प्रसन्नो िनर्मले वीरे श्रृङ्गारेऽदुतहास्ययोः। सस्मितभ्रविलासं यत्तत्प्रसन्नमितीयैते । मन्द्रः प्रसन्नमध्यः-वणालङ्कारः तारद्वितयमध्यस्थो मन्द्रो यत्र प्रवर्तते । प्रसन्नमध्यमाहुस्तमलङ्कारं मनीषिणः । प्रयोगः-सा री गमा पधनी सा सानी धपभगरी सा । यश्रवर्णतालः । जन्दकः देहो रेखायुतो थत पादौ समनखायुतौ । शिरस्समं समा ऋष्टिः प्रसन्नवदनाह्वयम् । समदृष्टिस्तु सुरनारीवदुन्मेषनिमेषरहितं वीक्षणम्। प्रसन्ना-पाकृते द्विपदी विषमा-भ भ भ भ . निषादस्य प्रथमा श्रुतिः। मण्डलीमते तारनिषादत्यैव । धैवतस्य प्रथमा श्रुतिः। निषादस्य द्वितीया श्रुतिः। सुषः प्रसन्नादिः-वर्णालङ्कार मन्द्रादारभ्य समारोहणं तारगतिं यावदसौ प्रसन्नादिः अस्य प्रथेोग सा री गा मा पा धा नी सा सा नी धा पा मा गा री सा जग-मळु | तारादारभ्याधरोहे क्रमेण मन्द्रपर्यन्तं प्रसन्नान्तः । सु

स रेि ग म प ध नि सा स नि ध प ग गा रेि सा षड्जादिमूर्छनोपेतः प्रसभः पञ्चमेक्षितः। अयं भूपालीजन्यः स्यात्। प्रातर्गेय प्रसरम्-देशीनृतम् (डुपाङ्गम्) चतुरश्रस्थानकं च शिखरद्वितयं हृदि । आविद्धवक्रहस्ताभ्यां पऽिर्णरेचेितयान्वितम् । मध्यसङ्गेन प्रसरमादितालाच यद्भवेत्। सन्यः पताकः प्रसृतः पाश् वामः पुरोगतः ।। पताकः स्याद्विपर्यासादङ्गानां प्रसरे भवेत् । मण्डलस्थानके पाइवें पताको प्रस्तौ यदि । तत्तत्स्थाने कुञ्चितके शिखरद्वितयं हृदि । समसूच्या भुवं गत्वा सौष्ठवेन यदा भवेत् । । पुनः पश्चात्प्रचलनमाद्विप्रसृतौ करौ । व्यावृत्य पुरतः पश्चात्परिवर्तनतो भवेत् । । संतस्थानके स्थित्वा भ्रमरीमाचरेत्तत प्रान्ते च चतुरश्रे मा: प्रसन्नादिरौ ज्ञेयस्तारो प्रतिमुखसन्धेतिीयमङ्गं मातृगुप्तभते । मन्द्रद्वयात्परः । प्रयन्नस्य निरोधनं प्रसरः । मन्द्रं द्विरुचार्य सकृतु तारे गीते प्रसन्नादिमुदाहरन्ति । यथा-मायामदालसे पाताळकेतुना मदालसाहरणं पाताल केतुना। मदालसावाक्ये भयं द्योत्यते । प्रसन्नाद्यन्तः-वर्णालङ्कार यत्राद्यन्तयोः प्रसन्नः मध्ये च तारः स प्रसन्नाद्यन्तः । प्रसर्पितम्-करणम् मः | यत्र वामो लतासंझो रेवितस्वपरः करः । अस्य प्रयोग तद्दिछोदृष्टभूः पाद्री पदान्तरसमीपतः । सा री ग म प ध नि सा सा नी ध प म ग रेि सा । मन्दमन्दृतरादेवं भवेदङ्गान्तरेण च । प्रसर्पितमिदं प्राहुर्देवदत्तनिरूपणे अत्र पादद्वयस्यापि पाश्र्वयोस्यात्प्रसर्पणम यौगपद्यात्क्रमाचेति भट्टतण्डुरभाषत समोत्सरितसत्तलीमत्र कीर्तिधरः पुनः । युगपट्टधत्क्रमादेवेति, पाठान्तरम् । अस्य विनियोगविषये “खगगता' वित्यशोकः पदानि खेचरसञ्चारविषय इति वेमः । व्योमयानगता विति कुम्भश्च अपश्यतः फलप्रात्रिं यो व्यापारः फलं प्रति । परन्स्वौत्सुक्यगमनं प्रसवस्स उदाहृत न्यासांशाग्रहसहितो यदा तु पङ्कजे निश्शेषन्रपरिपूर्णतानिधान भध्यग्रामकरभणीयसर्वजाते जातस्स्यात् प्रसव इति स्फुटता न रागः । मध्यमग्रामसंभूतो षड्जन्यासांशसंयुत मध्यमग्रामजातिभ्यः सत्राभ्य: प्रसवस्मृत भिन्नकैशिकवद् ज्ञेयौ रूपकालापकाविह। तद्विशेषपरित्यक्तौ न्यासमात्रेण भदितैः। प्रसादः-काव्यगुण अप्यनुक्तो बुधैर्यत्र शब्दोऽर्थो वा प्रतीयते। सुखान्दार्थसंयोगात्प्रसादः स तु कीत्यैते । यत्रार्थे अनुक्तोऽपि बुधैः कष्टकल्पनया अध्याख्यातोऽप्यर्थः प्रयोजनं स्यं जायते सोऽर्थो वैमल्याश्रयोऽपि ! वैमल्यमुप जानन्ननुपयोगिपरि वर्जनात् । वैमल्यशब्दवाच्याञ्जलस्येव पांसुभिः असंपर्काद्भव - ीति वैमल्यमर्थस्य प्रसादः । सुखेति न प्रयत्रमपेक्षते । यश्शब्दार्थो यरसंयोगः शब्दविषय इत्यर्थः । कालमाखरूप एव यत्र सन्धिः। अतएव शैथिल्यात्मा स शब्दगुणः प्रसाद शैथिल्यं प्रसादः । गुणस्संवात् । सत्वनुभवसिद्धः । य यन प्रसिद्धार्थपदन्यासांत्प्रसाद इति कीर्तितः । शीघ्रार्थबोधकत्वं तु प्रसाद् इति कश्यते । मनः अविद्वदङ्गनावालं प्रकटं यत्प्रसादवत् ।। साहित्यसीमांसायाम् श्रुतिमात्रेण छान्दानां येनार्थप्रत्ययो भवेत् । साधारणस्समम्राणां स प्रसादगुणो भवेत्। असमस्तपदन्यास: प्रसिद्धः कविवर्मनि । कश्चिदोजः स्पृशन्प्राय: प्रसादोऽप्यल ऋश्यते गमकानि निबध्यन्ते वाक्ये वाक्यान्तराण्यपि । पदार्नीवाल कोऽप्येष प्रसादस्यापरः क्रमः । प्रीत्युत्कपः प्रसादो वा विषयेपूपसेवनम् शुश्रूषाद्युपसंपन्नः प्रसादः प्रीतिरुच्यते। यथा- एतावता तावन्म इत्यादवाक्य रत्नावल्याम् । प्रसाद स्रिग्धतारता भवेस्प्रतिकलं यत्र व्युत्क्रमस्तारमन्द्रयो तं प्रसादमलङ्कारमलङ्कारविदो जगुः। सरिसं संगमसं संपधनिसं इति प्रसादः । आद्यः कलानां यदि तोरकः स्या द्न्यश्च मन्द्रः तिसृणामसीषाम्। प्रसादनामा स भवेदितीह ।। –(प्रबन्धे) नाद स्रस्थानपदानां यः प्रसादनमुपागतः । –वर्णालङ्कारः (सञ्चारी) पराश्वाधेो यदायाति प्रथम: प्रथमश्वरः तदा प्रसादनामानमलङ्कार जगुबुधाः । सरिस, रिगरि, गमग, भएमः पधप, धनिध प्रसाधनम्--संगीत शृङ्गाराङ्गम् संभोगार्थे शरीरप्रतिकर्म प्रसाधनभ प्रसाधनम् अभिनव कुम्भः प्रसाः-वीणायामुभयहस्तव्यापार: तले सङ्कचिताङ्गष्टे चतुरङ्गलिसम्मती । कनिष्टतर्जनीपास्पर्शस्तन्याः प्रसारकः । प्रसारणमिति ख्यातमङ्गलीनां प्रसारणात्। प्रसारकः-वादनम् (उभयहस्तव्यापार) चतुरङ्गलेिसङ्कते कुञ्चिताङ्गष्टके तले। प्रसारिणी-श्रुति मध्यमस्य द्वितीया श्रुतिः । प्रसारितम्-देशीस्थानम् उंपधानीकृतो बाहुर्जानुनी च प्रसारिते । यत्र प्रसारितं तत्स्यात्प्रसुझे तत्प्रयुज्यते । शयनस्थिति एकं भुञ्जगुपाधाय संप्रसारितजानुकम् स्थानं प्रसारितै नाम सुखसुप्तस्य कारयेत् । उपधानीकृतो बाहुः जानुनी च प्रसारिते। यत्र प्रसारितं तत्स्यात्प्रसुझे तत्प्रयुज्यते । नतमध्ये भुजं कृत्वा प्रसार्य यदि जानुनी तत्स्यात्प्रसारिताभिख्यं तदा त्यात्सुखनिद्रिते। प्रसारितं मुखादौ तत्पार्श्वयोर्यत्प्रसारणात्। ऊध्र्वस्थानां पदार्थानां कर्षणे बाहुयुग्मतः । जलावंतरणे पार्श्व कर्तव्यं स्यात्प्रसारितम्। प्रसारितः-अधर अधरोष्टो विनिष्क्रान्तः प्रसारित उदाहृतः। रतौ रागविलेपे च रदनक्षतवीक्षणे। भरतः अशोकः सोमेश्वरः प्रसरत्यप्रद३ या महुिस स्यादप्रसारितः । आदानेऽसौ फलार्दूनां याचनेऽपि नियुज्यते । अनुधावन् पुरोदेशं समाख्यातः प्रसारितः। प्रसारिताः-चरणाङ्गल्य अङ्गल्यः सरलाः स्तट्धः यस्ता उक्ताः प्रसारिताः । नियुज्यन्ते बुधैरताः स्वपे रतम्भेऽङ्गमोटने ऋज्यस्तद्वधा यदाङ्गल्य; तदाख्याताः प्रसारिताः । स्तम्भे च मोटने स्वभे प्रयुज्यन्ते प्रथोतृभिः। प्रसिद्धिः-लक्षणम् वाक्यैस्सातिष्ठायैर्युक्ता वाक्यार्थस्य प्रसाधकैः। लोकप्रसिद्वैर्बहुभिः असिद्धिरिति कीर्तिता । प्रसाधकैः-प्रकृष्टसाधकैः। प्रसिद्धे:- पूर्वमेव सिद्वैः । • यथा- गदायुद्धे येनेन्द्रस्य चेति दुर्योधनवाक्यम् । अक्ष वाक्यार्थस्य साधका एव भगवतोर्विष्णोः पारिजाताहरणलीला वटपत्रशयनादयः। अन्ये तु प्रसादकैरलङ्कारिभिः-इति वदन्ति। प्रसृतः-श्वास मुखावो निर्गतो दीर्घः यः शब्दः प्रसृतश्च स । प्रसुताभिनये प्रोक्तोऽशोकमलेन धीमता । प्रसृता-द्विपदी द्वौ पञ्चमाखिकौ एकश्चतुर्मात्रिकः । जः चतुर्मात्रिक एकः ज: चतुर्भात्रिकः प्रसृतौ-पुटौ आथामितौ तौ प्रसृतौ वीरे हर्षे च विस्मये । भरदः प्रसेनावली-मेलरागः (गमनश्रममेलजन्यः) (आ) स म प ध निस (अ) स नि प म ग रेि स अथ प्रस्तारसभूताः प्रत्ययात्सान्त विस्मयाः । षु पञ्चाङ्गसंभूतः प्रस्तरः कथ्यतेऽधुना । (अछ पञ्चाङ्गमिति अनुदुतुद्रुतलघुगुरुप्तानि प्रस्तारेऽस्मिन्विजानीयाद्ल्यं प्रत्यधिकं महत्। इच्छातालं लेिखेत्पूर्वं दक्षिणाद्वासगामिनम् तथा स्थूलादिसूक्ष्मान्तं यथा संभवयोगत ! तमेव वेिषीकृत्य प्रस्तारः प्रस्तृतो भवेत् । वामान्यमहतोऽधस्तादल्पं विन्यस्य दक्षिणे । यथेोपरि तथाशेषं वामे स्थूलीकृतं न्यसेत् ।। योगाङ्गं यततो वाभे लेिखेदेवं पुनः पुनः । सर्वानुद्रतपर्यन्तं तथा संख्यां विनिक्षिपेत् (एष अनुद्रतान्त प्रस्तारः) संख्या-तालप्रस्तार इत्यङ्गयुक्तो यस्तालः तस्य भेदाः कतीतिः । पृच्छति प्रसभं तस्य वतुं संख्याङ्कसन्ततिम् । (इतीति—अनुद्रतान्त प्रस्तारलक्षणोक्ताङ्गविन्यासक्रमेणेत्यर्थः) प्रकल्प्याच्युतरायोऽसौ कक्त लक्ष्यविचक्षणः पृच्छकेच्छा तालजातान् शुद्धासमकोष्ठकात्। तिरश्धीनान्वामपूर्व विलिख्याथाङ्कयोजनान् एकद्वन्द्वक्रमान्न्यस्य योजयेद्वामसंभबान् अङ्कानन्त्योपान्यतुर्याष्टमद्वादशाकोष्ठान् । तुर्याष्टमद्वादशानामभावे तु लिखेन्क्रमात्। तृतीयं सप्तमं चैकादशं चैव पुनः पुनः। घन्द्राद्याद्यन्तभेदास्ते मीयन्तेऽत्र समुद्भवाः । (चन्द्रा अनुद्रता अनुद्रतो द्रतस्यार्षे बिन्दुमावासपादल चन्द्राकाशयुतो वक्रः प्लुतः स्याद्दादशे गृहे । ततः परं तथैकैककलावर्धनयोगात लिखेदुपरिकोष्ठानां तद्धः कोष्टसंख्या तावन्त एव भेदाः स्युरित्युत्तरमथोच्यताम्। चन्द्रः अनुद्वत:। आकाशे द्रतः। वक्रो गुरुः । कलेयङ्गम्) । . येन तावतिथेो भेदः किंरूपमिति पृच्छति तन्नष्टमुत्तरं पश्य प्रक्तिमच्युतभूभुजा । कतिभेदा नष्टताले तावस्संख्यां क्रमालिखेत् । तत्प्रान्त्यपातनस्थानं पात्यास्तूपान्त्यपूर्वकाम् । पातस्थाने नष्टसंख्या प्रथमं पातयेत्ततः । शेषत: पातयेदङ्कान् क्रमादेकैककोष्ठजान् । एककोष्ठाङ्कपातेन भवेदेकद्रतागमः निरन्तरे कोष्ठयुगे पातितं मात्रिकागम ।। मात्राहेतोस्तृतीये तु पातिते लो गुरुर्भवेत्। यत्राङ्कपातनाभावो चतुर्थी ग: लुतो भवेत् । यत्राङ्कपातनाभावो भवेत्तस्मादनुद्रतः। अङ्काभावे तलपूर्तिपर्यन्तं चन्द्रलेखनम् । संप्रदायं प्रवक्ष्यामेि द्रतलाभादनन्तरम् कोष्टमेकं त्यजेतेन पातितेन समन्वितम् ।। लधुलाभात्परं क्षेोष्ठद्वयै ताभ्यां सह त्यजेत्। गुरुलाने तु तेभ्योऽथ त्यजेत्कोष्टत्रयं तदा। प्लुतलाभे तथा तेभ्यः त्यजेत्कोष्ठचतुष्टयम् अनुद्रतस्त्वपात्योऽथ तस्मात्यागो न लभ्यते ॥ एवं कुर्यान्नष्टभेदमात्रापर्यन्तगां क्रियाम् । तथा नष्टत्य भेद्य रूपमायाति कौतुकम् ।। भेदमेकं समालेिख्य कतमोऽयं वदेत्यथ यः पृच्छतेि तदुदिष्ट तस्योत्तरमिहोच्यते । उद्दिष्टे च लिखेत्सैख्यासन्ततिं नष्टकात्पुन नष्टोत्पन्ने तु पतितानङ्कानङ्गे निपातयेत्। तत शेषीकृताङ्कः स्यादुद्दिष्टस्योत्तरं बभौ । प्रता अङ्गान्यनुद्रतादीनि तालेऽस्मिन् प्रथिते सति । भवन्ति हेि कतीत्येवं प्रश्नः पाताल उच्यते । संख्यापङ्क्तेरधः पङ्कक्ति समक्रेोष्ट लिखेदथ । तत्राप्येकाङ्कयुग्माङ्कक्रमात्कोष्ठद्वयं लिखेत् । ततोऽत्यन्तसमै संख्या पञ्चक्तथङ्के च स्वपङ्क्त गान् । उपान्त्यादीन् यथायोगं प्रतीन्त्यक्ता पुरोलेिखेन्॥ (प्रतीनिति । प्रतिनिधीभूतान्तृतीयसप्तमैकादशकोष्ठङ्कान् त (अछिन्ने सुधाकरा इति । प्रम्नारिता अनुताः कर्तीति सम्बन्धः) तत्संन्यां समकाष्टाङ्कां तिरश्चानामधेोलेिखन्। पट्टक्तिमेकां ततश्चोध्र्वमृलाद्वी कोष्ठिकाम् । (तदिति । इछागततालग्नेःामनुट्टतसंग्यामिति भावः ) प्रभवन्त्यन्तपर्यन्तं ताम्यङ्कावलिफच्यते तत्राधः पङ्कक्तिकोटेपु विपमेषु यथाक्रमः । लिखेदन्तोपान्त्यतुयष्टिमद्वादशकेोष्टगान् । अङ्कान्समेषु केोटेषु त्यक्त्वान्तं पूर्ववलिखेत् ॥ दुयाष्टमद्वादशाना अभाव तु यथाक्रमम् । तृतीयं सप्तमं चकादशं प्रतिनिधिं लिखेत् ॥ अथेोध्र्वपङ्क्तौ विपभोठेष्वन्त्याद्धस्तनम् अन्त्यप्रतिनिधीकृत्योपान्त्यादिग्रहणं भवेत्। समेत्वन्त्यादिपञ्चानां नास्ति प्रतिनिधिस्तथा ।। (पञ्चेति । अन्त्योपान्त्यतुर्याष्टमद्वादशा अस्मिन्मरावध: पड़न्तेरकादिविषमे गृहे । ऊध्र्वपङ्क्तक्रमेणैव तालदर्शनमुच्यते । एकत्रिपञ्चसप्तादि चन्द्रतालान्विनिर्दिशेत्। समोध्र्वपडूक्तिकोष्ठस्थैः क्रमादरुदीरयेत् ।। चन्द्रहीतां चन्द्रयुग्मान् चतुष्षट्चन्द्रपूर्वकान्। तालान्प्रस्तारसञ्जातानच्युतन्द्र न्यरूपत । इत्युक्तलक्षणं मेरुर्लक्ष्यान्निर्दिशति स्वयम्।

प्रस्तारेऽनुद्रते बिन्दुहीनैकद्वयादिसंभवान्। तालान् दर्शयितुं मेरुः प्रोच्यतेऽच्युतभूभुजा। शशाङ्कमेरुवृत्कोष्ठान् द्रुतमेरुर्विलिख्यताम् तत्र पङ्क्त षु सर्वासु प्रथमे प्रथमे गृहे । लिखेदेकाङ्कमेकाङ्गं ततोऽधः पङ्कक्तिरुच्यते। त्यक्तोपान्त्यतयान्त्यादीनभावे प्रतियोगतः ॥ 28 ४०१ तथा । तदात्वेवं प्रतिनिधिं न कुर्यादत्र पूर्ववन्! एकद्वित्रिचतुःपञ्चद्रतलालान्विलोकयेन् । धीमत्रैश्च द्रष्टव्यं ममेषु विषमेषु च । कोष्ठसंख्यां लिखित्वात्र कुर्यात्कोष्टत्रयोनितान् पङ्कतिं द्वितीयां तदनु तदूथ्वध्र्वास्तु पङ्क्तय चतुश्चतुः क्रोष्टीनाः कार्या: प्रान्तसमाङ्किताः तास्ादिपङ्क्तौ प्रथमे कोष्टद्वन्द्वे लिखेत्क्रमात्। एकट्टयङ्कवथेोथ्र्वासु सुपङ्क्त ष्वादिमे उमे । क्षिपेदेकाङ्कमेकाङ्के शेषकोठेष्वथ क्रमात्। लिखेतुर्यान्परित्यज्य क्रमादन्त्यादिोगात: । तत्राष्टमद्वादशयोरभावे प्रतियोगतः । उपरिस्थासु तुर्याधस्तुया प्रतिनिधिर्भवेत् ।। एवमन्त्वादिभिर्युक्तमङ्कमग्रे पुनः पुनः । ऊध्र्वहीनैद्वर्षादिकांश्च लेख्यै दूतवद्द्रुतम् लघुतालान्वद्वेत्सुधी अनुद्रुतगुरुमेरुः-तालमस्तार गुरुमेरावधः पङ्कक्ति: सप्तकोष्ठोनिता परा। द्वितीयाद्याः पङ्क्तयस्तु वसुकोष्ठोनिता मताः।। इत्धमन्त्यसमे मेरौ लेख्याधः पङ्कक्तिकादिगान् एकद्वयङ्कक्रमान्ल्यस्य लेिखेदन्यादिपञ्चकम् अष्टमाङ्कत्यजेत्तक्ष पुनः पुनरयं सुधी तुर्यादिकोष्ठानामभावे प्रतिकल्पनम् । अर्थोपरि गतास्त्र पङ्क्तष्वाद्याद्यकोष्टके । लिखेदेकैकमत्राङ्कमन्यादीन् चतुरः क्रमात् ।। अष्टमस्याष्टमाधस्तं कृत्वा प्रतिनिधिं लिखेत् । तुर्यादिष्वप्रतिनिधिरथ तालान्विलॅकयेत् ।। अधोभागादाशिखान्तं गुरुहीनमयैकगम् द्विगत्रिगचतुर्गादि तालरूपं विलोकयेत्। स्

द्वितीयां विलिखेत्वत्र तदूध्र्वाः पङ्क्तयः पराः । झादा द्वादशेोना स्युः दक्षिणाग्रसमन्विताः। तत्रादिपङ्कौ प्रथमे कोष्ठयुग्मे यथाक्रमम् । क्षिपेदेकाङ्कमेकाङ्गं ततोऽधः पङ्कक्तिलेखनम् त्यक्त्वा द्वादशामन्त्यादीन् (हिं ?) प्रतियोगात्पुरो लिखेत्। द्वादशस्य द्वादशाधः कोष्ठाङ्केन युतपुर पूरयेदङ्कविन्यासैर्मरुकोष्ठो न तां परम्। यानि बिन्दुमुखार्नीष्टतालस्थानानि तान्यथ । कूटीकृत्य लिखेदादौ तत्रायुक्ततया यदि शेषाङ्गं वर्तते चेत्तद्वामभागे निवेशयेत् । प्रस्तारे जनोऽयं स्यात्तालो जन्क्रमं ब्रवे । दुतप्रस्तारे नष्टोद्दिष्टपातालमेरुलक्षणानि,शादेव कुम्भकर्णादि प्रन्थेषु द्रष्टव्यानि। अििवस्तरभिया नाव दत्तानि। अन्तविर भप्रस्तारयेोः शाङ्गदेवादिग्रन्थेष्वनुक्तत्वात्तयोर्विशेषाः प्रदृश्यन्ते। विरामप्रस्तारः-तालप्रस्तार यानि बिन्दुमुखानीष्टतालस्थानानि तान्यथ । शेषाङ्गं वर्तते चेत्तद्वामभागे निवेशयेत्। प्रस्तारे जनकोऽयं स्यातालेो जन्यक्रमं ब्रवे । पूर्वप्रस्तारवत्कार्यस्तत्राल्पत्वमहत्वयोः। क्रयं ब्रवीमि महतः प्लुतस्याथो गुरुं न्यसेत् गुरुश्च भहतोऽधस्तात्सविरामलधुं न्यसेत्। तस्याधस्ताव दलघुरतस्यचाथेो विरामद तद्धश्शुद्धबिन्दुश्च महदल्पविधीन्स्वयम्। तस्यां तु प्रथमे कोशद्वयेत्वेकैकमालिखेत्। द्वितीययुग्मे द्वौ द्वौ च ततो युग्मे तृतीयकं पञ्च पन्न लिखित्वाऽथ सप्तमे मन्दिरे पुनः । रुद्रसंख्यां विनिक्षिप्य तदूर्ध्व लक्ष्म कथ्यते द्वितीयं च तृतीयं च चतुर्थे षष्ठमष्टमम् । द्वादशाहूं च संयोज्य लिखेत्कोष्ठऽग्रिमे तथा। सेकीकृत्य प्लुतस्थाने तदमे पूर्ववलिखेत्। ४०२ यथालाभं लिखद्ग्रकोष्ठ कोठे पुनः पुनः। एवमन्यै बिहायाङ्कसभूहे लिखिते सति । उपान्त्यादिक्रमेणैव द्रुताद्याद्यन्तसूचकाः। मात्रामात्राक्रसै तेषां कोष्टानां महेऽधुना द्रतो विरामदो लोऽथ बिन्दुयुक्तो विरामदः विरामलो विरामान्तद्रतयुक्तो लघुर्गुरु सविरामौ दलैौ तस्माद्दौ शेखरविन्दुगौ। प्लुतो विरामान्तबिन्दुद्वययुक्तो गुरुस्तथा । दृषौ विरामद्रतपो लपावित्यर्धबिन्दुना । विवर्धितानां तालानांप्रस्तारेण समुत्थितान् । भेदानङ्कान्वदन्त्येते तत्तत्कोष्ठगतान् क्रमातू वक्ष्यं विरामपातालसंख्यापङ्कक्तिमथ क्रमात्। समकोष्युतां पद्भक्ति कृत्वा तत्राङ्कयेोजनाम् ।। मस्तस्रादिमे कोष्टद्वये त्वेकैकमालिखेत्। द्वितीयकोष्टयुग्मे तु द्वौ द्वाव ततःपरम् ॥ पञ्चमे पञ्च षष्ठ षट् सप्तमे दश पञ्च च । अष्टमेऽष्टादशाः च पीठेिकां विलिखदथ।। नवमादिषु कोठेषु लक्षणं क्रमयोगतः । विहाय वामसंस्थानां लिखेद्ङ्कान्प्रयन्नत । द्वितीयं च तृतीयं च तुर्थे षष्ठं तथाष्टमम् द्वितीयशिरसस्थानं कोष्ठाङ्केन युतं तथा। दशादिसमकोठेषु युताङ्कत्वेकीनतः ।। लेिखेदेवं विधान संख्याकोऽवधेः क्रमात् । तथेोपान्त्यादिभेदन मीयन्ते स्वभेदजः। सर्वद्रतादयस्तस्मात्पातालोऽयमितीरितः ।। मो विरामप्रस्तारे नष्टतालस्य दर्शनम्। अन्याङ्के शिष्टनष्टाङ्गं परित्यज्याथ शेषतः। पातयेद्वामभागङ्कान् पूर्वपूर्वान् प्रथन्नत प्रत्यङ्गे पतिताङ्गे य अन्त्ये संत्यज्य शेषत { तालाङ्गान्युद्धरेदेन्मन्त्यं त्यक्त्वा पुनः पुनः । एककोष्टाङ्कपालेन स्याद्विरामद्रतागम कोष्ठद्वयाट्टपातेन निरन्तरतथा यदि लघुलाभेो भवेतन तथा कोष्टये यदि पतितं न विराझेो ल: समायाति तत:परम् । विरामलघुहेतोस्तु तुर्गये पतिते सति । पूर्वलब्धविरामाङ्कलघुरेव गुरुर्भवेत् गुरुहेतोस्तुरीये तु पतिते सति लब्धग प्लुतो भवेत्तथा पाते कोष्ट शुद्रतागम सविरामद्रते प्राप्त तथा छोटौ वृथा त्यजेत् । स विरामे लघौ आपे तेभ्यो गेहत्रयं त्यजेत् । गुरुलाभे तथा कोष्टकायरत्याज्या निरन्तरम् । प्लुतलामे तथा पञ्च केोष्टत्यागो निरन्तरम्। यथा शुद्धद्रते लब्धे त्यजेतेनैकमन्दिरम् एवं नष्ठोत्थितस्तालो यद्यर्थद्रतहीनवान् । तथा बामान्तिमे व्योम्रि न्यसेन्नष्टोत्तरं तथा अभ्युतरायः एवमेव विरामप्रस्ताराः शेषा द्रष्टव्या: प्रस्तारः. गीताङ्गम् चतुरश्रतालेनाष्टभिर्गर्भवति, मन्द्रस्वरेण। यश्रतालदक्षिणभावेन चतुर्विशतिगणैर्भवति । षड्जग्रामे नारदीयतान ग म ध नि स रि ! छन्दसि अङ्गानुसारि प्रस्तरणम्। अङ्गमिति छन्दसि | त्रेताले गुरुलघु । स्वरे स रि ग म प ध नि तालेऽनुदुद्रुतलघुगुरु प्लुतविराम:, घडङ्गानि विरामेण विना पञ्चाङ्गानि, अनुद्रतविरा | माभ्यां विना चतुरङ्गानि नान्यः वणालङ्कार प्रस्ताराख्यो भवेद्यक्तक्रमरेचितमध्यगः। रिपभादिस्वरास्सर्य दीप्ता स्युः स्थायेिनं विना । सरिस सगमस सधनिस. मूर्छनायां क्रमेणैव विपमौ च समौ स्वरौ निगदते यदा तरिन्स प्रग्नारोऽभिधीयते । एकान्तरसमुचार: १ङ्जादीनां क्रमाद्यदि । द्विस्वरा स्वात्कलाचैका यत्र प्रस्तार उच्यते । सग रिम गप मध पनि. स्वरद्व(त्र)यान्मुक्तमध्यस्वरान्मुक्तस्वरादिकम् । तादृशं युग्ममारोहे चेत्प्रस्तारस्तदेदितः । सग रिम गप मध पनि इति प्रस्तारः । कलासु तासु प्रत्येकमन्त्यस्तारो यदा भवेत्। तदा प्रस्तार नामानभलङ्कारं प्रचक्षते । सां रिसं गम पधनिस धटचेट्यादिनायिकं कैशिकीवृत्तिबहुलं, बहुताललयात्मकं सुरापानराजितं, विटोपनायकं, दासादिनायकं प्रस्थानं कैशिकीवृत्तियुतं हीनोपनायकम् । आपानकेलिललित लयतालवशानुगम्। दासादिनायकं द्वयङ्गं विटवेटादिनायकम् । भुखनिर्वहगोपेतै शृङ्गारतिलकं यथा प्रथमानुरागमानप्रवासश्ङ्गारसंश्रयं यत्स्यात् । प्रावृडसंतवर्णनमन्यद्वापि सोत्कण्ठम । अन्ते वीररसाढयैर्निबद्धमेतश्चतुर्भिरपसारैः । प्रस्थानमिति.ब्रवते प्रवासमुपलक्षयेत्सुधियः अपसरैरिति । निष्क्रमैरित्यर्थः । गजादीनां गतिं कुर्यात् कृत्वा प्रवसनं तथा अल्पाचि सुमसृणं तत्प्रस्थानं प्रचक्षते । अत्राल्पोद्धतं सुकुमारपहुलनृतं प्रयोज्यम् । प्रस्फुटः-देर्शताल लैौ दौ भो दौ गुरुदौ च गुरुश्च प्रस्फुटाङ्खये द्रतप्रचलिता किञ्चिद्विकासा प्रस्फुरा हनुः शीते शीतज्वरे तस्या: प्रयोगः कथितो बुधैः । धं शुद्धं सङ्कीर्ण च । आदं परिव्राट् तापसद्वजरन्यै. रपि हास्यकुशलैरारब्धं । सङ्कीर्ण वेश्याटिनपुंसकादिभूषितं। प्रथमं शशिविलासादि। द्वितीयं भगन्द्ज्जु कादि । अस्य व द्वाव भवतः मुखनिर्वहणसन्धिश्च । नखकुट्टरत्वाद्द-वृत्याऽऽर भाद्या शून्यं शून्यं प्रहसनमिति सागरन्न्दी भाणवत्स्यात्प्रहसनै तत्विा परिभिद्यते । शुद्धं काप्यथ सङ्कीर्णक्षचिद्वैकृतभियापि । तत्र श्रोत्विनिर्मुन्थशाक्यादीनां यथायथम्। भाषाचेष्टितद्रपहास्यवाक्यसमन्वितम् चेटचेटीविटव्याप्त शुद्धं प्रहसनं भवेत्। । उद्धात्यकादिवीथ्यझैः मिश्र सङ्कीर्णमुच्यते । विटकामुकचेष्टादिवचो वर्षधेरैस्तु यत् परित्राण्मुनिपाषण्डैः कृतं वैकृतमुच्यते । हास्यस्तु भूयसा कायेः षट्प्रकारंस्ततस्ततः । मुखनिर्वहणे चैव सन्धी द्वावस्य कीर्तितौ । अङ्गोप्येको भवेद्यस्य तत्तु प्रहसनं भवेत् । सौभद्रकं स्यात्सङ्कीर्ण शुद्धं सागरकौमुदी शशिकलाप्रहसनं यत्तद्वैकृतमीरितम्। शारदातनयः द्विजपाषण्डदुर्वचेिटचेटीविटावृतम्। वेषभाषाविभूषादैः शुद्धं हासकृतं भवेत्। कामुकरतिवाचाँटैः चण्डदुष्पण्डितादिभिः । जरत्कञ्चुकिनिन्थतापसैर्विकृतं स्मृतम्। धूर्तकापालिकञात्यचोरसैवाहकादिभि वीथ्यङ्गेरन्तराकीर्ण सङ्कीर्णमिति कथ्यते । मुखनिर्वहणे सन्धी वृत्तिरेकैव भारती। एकाङ्ककल्पणीयं स्यान्नानाहासमनोहरम्।। सर्वेश्वर हास्यः षट्रप्रकार इति । हसितातिहसितविहसिताद्य । | प्रहरः-हस्तपाटः प्रहरतु तलाङ्गष्ठहारात्कथितो प्रहार इत्यपि कविद्दश्यते कूटपाटैस्तु घटितमुद्धतध्वनिसंयुतम्। खण्डं मुहुः युक्तं तु यत्तत्प्रहरणं भवेत्। छायालगस्य सूडस्यत्वन्त्यप्रङ्क्तः प्रवर्तते नृत्ते सति प्रयोक्तव्यमेतन्ऋत्तविचक्षणैः । तद्ज्ञः उद्धतं ध्वनितं कूटबद्धं खण्डं मुहुर्मुहुः। प्रयुक्तं स्यात्प्रहरणं ध्रुवाद्याभेोगोचरे । नृते प्राय: प्रयोक्तव्यभन्यक्षापीच्छया भवेत् । यूथा ग्रहर्षिणी-त्रयोदशाक्षरवृत्तम् प्रहर्षः—नाञ्चालङ्कार मूढस्योद्वेोधलब्धो हर्षः । अथा—अये उच्ठ्ठसितमार्येणेति लक्ष्मणवाक्यम् प्रहरशाब्दपर्यायः अहारैकोद्याद्र्वाक् प्रहारैरकोद्योषरि । देशाक्षी भैरवी शुद्धा सालगा च प्रगीयते । वराटिका तथा शुद्वा द्राविडी नागसंज्ञका। प्रहारोपरि गातव्था मलारी शाबरी तथा ।। अन्धालिका राभकृतिश्छायानट्टा गुरुञ्जिका। मध्याहात्परतो गेया गौडरागाणि यानि च । त्रियामोपरि गातव्या द्वसालानाटिका ।। तारयासमत्रस्थान प्रकृत्या प्राकृत मतम् । प्राकृतम्-शिर निर्विकल्पं स्वभावस्थं शिरः प्राकृतमुच्यते । तच पूजाजपध्यानस्वामिसेवादिषु स्मृतम्। प्रकृत विप्रदासः एतदेव विपर्यस्तै संस्कारगुणवर्जितम्। प्राकृत पाठय नानावस्थान्तरात्मकम् । प्राकृतपाठयं त्रिविधै-समानशब्दं विभ्रष्टं देशीगतमथापि च। छन्दुतः प्राकृतं पाठयं स्मृतमप्सरसां भुवि । मानुषाणां च कर्तव्यं कारणार्थव्यपेक्षया । एतेषामपि सर्वेषां नाएकानां प्रयोगजम् । कारणव्यपदेशेन प्राकृतं सम्प्रयोजयेत् । दारिद्याध्ययनाभावयश्च्छादिभिरेव च । ऐश्वर्येण प्रमत्तानां दारिद्येण प्लुतात्मनाम्। अनधीतोत्मानां च संस्कृतै न प्रयोजयेत्। ध्याज्जलिङ्गप्रविष्टानां श्रमणानां तपस्विनाम्। भिक्षुचक्रचराणां च प्राकृतं संप्रयोजयेत्। भागवततापसोन्मतबालनीचग्रहोपसृष्टषु। रुीनीचजातिषु तथा नपुंसके प्राकृतं योज्यम्। प्रागल्भ्य म् प्रयोगनिस्साध्चसता प्रागल्भ्यं समुदाहृतम्। प्राकृतयुक्ता | ये वर्णा वर्णगत व्यञ्जनयुक्ताश्च ये खरा िनयताः। तानपरस्परवृते प्राकृत्युक्त्या अवक्ष्यामि भरतः ग्रागयणम्--प्रतिमुखसन्ध्यङ्गम् भगयणस्य नामान्तरम् मध्यमग्रामे नारदीयतान नि स रेि म प घ भरतः (रि-लेपः-षाडवै:) स नि ध प म ग नान्यः कुम्भः | व्यवहारार्थतत्वज्ञ बुद्धिमन्तो बहुश्रुताः। भध्यस्था धार्मिका रक्ताः कार्याकार्यविचक्षणाः। शान्ता दान्ता जितक्रोधा नोद्धतास्समदर्शिन : ईद्वशा: प्राविाकाश्च स्थाप्या धर्मासनेष्वथ स्निग्धाः क्षान्ता विनीताश्च मध्यस्था निपुणास्तथा । नानारूपेस्समायुक्तां गुणैरेतैर्भवन्ति हि । अनुस्नश्वरूपः सन् प्रबन्धपदगामेिमिः । उपाधिभिरभिव्यक्तः स्थानांत्रतयवर्तिभि प्रीणयन् जनचेतसि प्राण इत्युच्यते रव मध्यमानामेिकाग्राभ्यां अङ्गष्ठो मिश्रितो यदि । अङ्गष्ठमूलवक्रायां तर्जन्यां प्राणयामकः । नासाग्रभागे बद्धश्चेद्रेचके पूरक तथा। कुम्भाकारो वायुबन्धे दर्शनीो बुधोत्तमैः निशाप्रथमयामकर्म प्रदोषिकम् प्रातर्गेयः-रागा देशाक्षी भैरवी शुद्धा सालगाख्या च भैरवी देवकी रक्तर्हसी च माहुरी रागरञ्जनी । एते सूयॉशतो जाताः सायंकाले तु निन्दिता प्रगायतेि प्रभाते यः स नरस्सुखमेधते । प्रातर्गेयाः-राग धनाश्रीमालवश्रीश्च रक्तहंसो वसन्तकः देशाख्यो देशकारी च भूपाली प्रसभस्तथा । मध्यमादिः कोलहासो बङ्गाली भैरवस्तथा । नारायणेो विभासश्च प्रातर्गेथा इमे बुधैः । द्वितीयश्रहरगेयाः--रामा गुर्जरी रेतgप्तिश्च कौमारी कञ्जली तथा शाङ्करभरणस्तोडी सोरठी रामकृत्तथा । प्रातथा नादरामक्रियारागो वेलावलिः कुडारिका। गुणकरी जयश्रीश्च तथैव दाशिवलभ । तृतीयहरगेयः-राग हंसाख्यो दीपको रागः काम्भोदी कङ्कणस्तथा । सारङ्गो देवगान्धारी रागो देवकिरिः परा । ऐरावतोऽर्जुनो रागो रत्रावली ततः परम् । असावरी च हिन्दीलो मनोहरतः परम् । वैजयन्ती तथा रागाः सर्वाश्चैव वराठेिकाः । एते रागा: प्रगीयन्ते द्वितीयप्रहरोत्तरम् । घण्टारवस्तथा ठकः श्रीरागः कोकिलः पुनः । सौदामनीकुरङ्गश्च विवेणी च सुरालय । पूर्वी विहङ्गडेो रागः सामन्तः कुसुदस्तथा। बलहंसः पहाडी.च चक्रधारस्तथैव च । कल्याणाग्यवराली च मञ्जुभाषा ततः परम् सिंहरवस्तथा रागः तथैव पटवरी ॥ स गौछास्तथा नाटा: कल्पतरुस्तथैव च । एते रागा: प्रगीयन्ते तृतीयप्रहरोत्तरम् सैन्धवो मेघरागश्च मलारी पवमस्तथा । नीलाम्बरी मुखारी च भैरवी ललितस्तथा । मेघनादस्तथा देशी रागो मङ्गलकौशिकः । गौडरागश्च मलारो राग अनन्दभैरवी । शङ्करानन्दमालयौ राजधानी च शर्वरी। सावेरी राग इत्येतास्सर्वदा च सुखप्रदाः । । माधवी मालवी पूर्णा शिन्धुडा नाटिका तथा। सारा गणिीताः प्रगायन्ति चतुर्दा अहोबिलः | एतन्मतं फेवलागिणगानपरम् । प्रातर्गेयास्तु देशा च ललितः पटभञ्जरी विभासो भैरवी चैव कामोदी गुण्डकयैपि । एका रवाडी (वराटी?) मध्याहे सायं कर्णाटमालवी नाटश्च गौरवाडी च यूर्जरी देशिरेव च गानं तेषां तु पूर्वाहे निषिद्धमिति तद्विदः। यङ्गालदेश सङ्गीतसार अहोलिः प्रातर्गेयः-रागाः मधुमाधवी च देशाख्या भूपाली भैरवी तथ वेलावली च मलारी बङ्गाली सामगूर्जरी ।। धनाश्री मालवश्रीश्व मेघरागश्च पठ्ठमः । देशकारो भैरवश्च ललितश्च वसन्तकः । एते रागाः प्रगीयन्ते प्रातरारभ्य नित्यशः । मालवधैव मलार: श्रीरागश्च वसन्तकः। हिन्दोलश्चाथ कर्णाट एते रागाःषडीरिताः ॥ क्षणदान्ते पुरो रात्रौ गेया गायनराजिभिः बङ्गालदेश सङ्गीतसारः वराटी मायु(थु?)रीक्रीडावैराटी चैव धानसी। वेलावली मारहट्टा मध्याहे भरतोदिता ॥ एवं वराटी भध्याहे सायाहे भरतोदिता । गान्धारी दीपिका चैव कल्याणी प्रवरी तथा । प्राप्नमान्तर प्राप्तिशष्ट्रे द्रष्टव्यम् । सुखार्थस्याभिगमनं प्राप्तिः। सखयतीतेि सुखं । तादृशस्य वस्तुन यथा-वेणीसंहारे-प्रथमाङ्के-अर्थ ह्यर्थो भीमस्य चेतः मुखार्थस्योपगमनं प्राप्ति या चित्तस्य सुखप्राप्तिः सा प्राप्तिर्गीयते यथा । प्राप्तिः कोऽपि समागम धैवावयवं किञ्चित् भावो यत्रानुमीयते प्राहिं तामभिजानीयालक्ष्णै नाटकाश्रयम् । भरत सागरनन्दी हामृतानन्दी भरतः अभ्युन्नता पुरस्तादित्यत्र पदपङ्क्तलक्षणमं दृष्ट्राऽनयात्र वितव्यमिति शकुन्तलासद्भावमनुमीयते अभिन यथा-कुन्दमालायां रामबाक्यम्-ननु वक्तव्यं सीतायाः पदानीति...समानं संस्थानमिति होक । अत्र पदपङ्कक्ति संस्थान सीताया एवेति निश्चिता सा प्राप्तिः । ईषत्प्राप्तथैदा काचित्फलस्य परिकल्प्यते । भावमात्रेण तं प्राहुविधिज्ञाः प्राभिसंभवम् प्राभातिकम्--संगीत शृङ्गाराङ्गम् प्रत्यूषकालकर्म ग्राभतिकम औौस्क्य मात्रं बन्धस्य यो बीजस्य निबध्यते । महतः फलयाँगस्य सोऽन्न प्रारम्भ इष्यत । प्रार्थना-गर्भसन्ध्यङ्गम् रतिहत्सिवानां तु प्रार्थना प्रार्थना भवेत् । एतत्साध्यफलोचितभावलक्षणं । तन्न साध्यफले य: प्राधान्येन समुचिनो भावः तद्विषया या प्रकर्षेणाभ्यर्थना सा प्रार्थनाख्य म । यथा-रन्नावल्यां सङ्केतस्थो राजा तीन्नः स्मरेत्यादि वदति। अभ्यर्थनापरं वाक्यं प्रार्थ: यभिधीयते प्रार्थना भावयाचना । भावानां साध्यफलोवेितानां रतिहर्षे त्सवादीनां याचनं प्रार्थना । यथा-देवीचन्द्रगुप्त कण्ठे किन्नरः कृण्ठीत्यादि चन्द्रगुप्तवाक्यम् । अत्र रतेः प्रार्थना। केचेिदभ्यः र्थनामात्रं प्रार्थनामाहुः । केचितु प्राक्तनमिदं चाङ्गं न मन्यते । लीलया वलिता यत्र कोमला तनुवलरी। उद्वत्तश्चरणोऽप्येतत् प्रावृतं परिकीर्तितम् । रामचन्द्र प्रविशतः प्रात्रस्य रसभावप्रकृयवस्थादिकं प्रवेशशब्देनोच्यते। तदनुसारेण श्रेषसमासोक्त्याद्यलङ्कतं यद्रपर्क गीयते सा प्रावे. शेिकी- प्रवेश: प्रयोजनमस्या इतीक्रणि प्रवेशिकी। यथा देवीचन्द्रगुप्त पञ्चमा स्थापायशङ्किनः कृतकोन्मत्तस्य कुमारः चन्द्रगुप्तस्य चन्द्रोदयवर्णनेन प्रवेशप्रतिपादिका ।

प्रवेशसूचनी या तु पात्राणामर्थोगनः । नानाभावरसोपेता सा न्यात्प्रवेश्मिः क्षु गीयन्ते यत्र सादृश्यादल्पावस्थानकीर्तनात्। रसभावांनुरोधेन रागा यव भवन्ति हेि । छन्दांसि च प्रसन्नानि पदैः श्रेत्रसुखानि च । सैव प्रावेशिकी ज्ञेया प्रवेशविषये भता । नानारसार्थयुक्ता नृणां या गीयने प्रवेशे तु । प्रावेशिकी तु नाम्रा विज्ञेया म ध्रुवा तज्ञः । प्राक्षिकलक्षणम् चारित्राभिनयोपेताः शान्तवृत्तश्रुतान्विताः। चतुरातोद्यकुशलाः वृत्तज्ञास्तत्वदर्शिनः । देशभाषाविधानज्ञाः कलाशिल्पप्रयोजकाः । चतुर्थाभिमयज्ञाश्च रसभावविकल्पने । शब्दच्छन्दोविधानज्ञाः नानाशास्त्रविचक्षण एवं विधास्तु कर्तव्याः प्रत्रिका दशारूपतः । प्रश्नुतस्य रसस्य विभावोन्मीलनेन निर्मलीकरणं प्रसादः। प्रविष्टपात्रस्यान्तर्गतचित्तप्रवृत्तेः सामाजिकान्प्रति प्रथनं वा प्रसादः । प्रसादप्रयाजनात्प्रासादिकी । इयं च प्रादेशिक्यापि कानन्तरमवश्यं प्रयोज्येति वृद्धसंप्रदाय:। आधक्षेपवशादा च रसान्तरमुपेयुषी रङ्गप्रसादं कुरुते सा स्यात्प्रासादिकी ध्रुवा । या च रसान्तरमुपगतमाक्षेपवशात्कृतं प्रसादयति रागप्रसादजननीं विद्यात्प्रासादिकीं तां तु । प्रासङ्गिकं-वस्तु तस्योदाहरणार्थं तु प्रासङ्गिकमिहोच्यते। तस्य । आधिकारिकवस्तुन । प्रियम्-लक्षणम् । आदौ यत्क्रोधजननमन्ते हर्षप्रवर्धनम् । तत्प्रियं वचनं ज्ञेयं आशीर्वादसमन्वितम्। भः विनष्ट तु यदा द्रव्ये चुपलब्धिः पुनश्च या। सुखमुत्पद्यतेऽतीव सा प्रीतिरिति कीर्तिता ।। इति केचन तु भरतपाठान्तरमाहुः। यथा--किं वृत्तान्तैरिति श्रीक भ्रमतिबलुत्यादौ हन्त कीर्ति - िित हर्षकृत् अन्ये पठन्ति --वाच्यमर्थे परित्यज्य ऋष्टयादिभिरनेकधा । अन्यस्मिन्नेव पतनादाशु शास्स उच्यते । भरतः दृष्टिर्दशेने प्रकृतिमुखरादिवाक्यमिति पूर्वोक्तमित्यर्थः । नचेयं व्याजस्तुतिः निन्दाभागे स्तुतेरभावात् । पूर्णतायास्तु निन्दाया प्रियोक्तिः-लक्षणम् यत्प्रसन्नेन मनसा पूज्यं पूजयितुं वच हर्षप्रकाशनार्थे तु सा प्रियोक्तिरुदाहृता -वीणावासवदते (७ ऑके भरतरोहको वत्सराजाय वासवदत्त वीणाभ्यासार्थमर्पयितुकामं तं दृष्टाह या शेते इत्यादि। यथा पुंसः पूर्वापरीभावः सुखित्वेन व्यवस्थितिः। बुद्धेरुन्मीलनीगाढं प्रीतित्वेन निगद्यते। मध्यमस्य तृतीया श्रुतिः । प्रीतिपीताम्बरतालश्रेणिमुक्ताफलम्-सूडप्रबन्धः आदितालस्तथापञ्च हरवत्समुद्भवाः प्रतेिमण्ठश्चतुर्मातो मण्ठचैवाहूतालक ताले चर्णयतिश्चैव जलमङ्गलसंज्ञक विजयानन्दूनामा च जयश्रीसंज्ञकः परः ।। नवमातृकमण्ठश्च निस्सारुझेम्पकीऽपि च पको द्रतमण्ठश्च प्रतिालाभिधः परः । प्रतिालं पदानि स्युः पाटास्तदुभयं तथा मध्ये मध्ये यथा शोभा प्रयुक्तं च विशेषवत् ॥ विशेषतो वर्णयतो जयश्रीसंज्ञकेऽपि च। तेनकाः स्युः पदस्थाने प्रतिाले न चेष्यते । भुक्तिः पाटाकरैर्युतैरालापेन पुरस्कृतैः। पदान्येवं षोडशैव ताला एकोनविंशतिः । ४०८ गौण्डः स्याद्देशवालादिरागस्सर्वपदाश्रय धीरोदात्तगुणैर्युक्तो वण्र्य उत्तमनायकः । छन्दः स्यात्वेच्छयाबद्धं समानादिगुणा दश । वर्णाः स्युर्यत्र स ज्ञेयः प्रबन्धः प्रीतिकृद्धरे ।। प्रीतिपीताम्बरतालश्रेणिमुक्ताफलाभिधः । अव्यप्रैरिन्द्रियैज्ञशुद्ध ऊहापोहविशारदः। व्यक्तादोषोऽनुरागी च स नाये प्रेक्षकः स्मृतः । यस्तुष्ट तुष्टिमायाति शोके शोकमुपैति च । दैन्ये दीनत्वमभ्येति स नावे प्रेक्षकः स्मृतः। नवैवेते गुणास्सर्वे एकस्मिन्प्रेक्षके स्मृताः ॥ प्रेक्षणिकम्-नृतरूपकम् पदार्थाभिनयं यच ललितं च लयान्वितम् । कुरुते नर्तकी यत्र सोऽपि नर्तनकः पुनः। लास्यं द्विपथच्छलेिकसमरथ्यासमन्वितम्। सुतालचतुरश्राभ्यां यत्र कर्तुः प्रवर्तते । गर्भावमर्शरहितं सर्ववृत्तिसमन्वितम्। प्रभूतमागधीशौरसेनीकं रसभावयुक् विसन्धीति वदन्त्येतदुत्तमाधमनायकम् । भारत्यारभटीयुक्तं कवेित्स्यात्तस्य सात्वती यथा बालवधाख्यं च नृसिंहृविजयो यथा । पूर्णनैपथ्यपाठेन नान्दी तस्य विधीयते । कचेिद्भर्भावमौ स्तः कविद्वतिचतुष्टयम् कविज्ञेप्थ्यपाठाङ्गं न कदाचन सूलधृत एवं प्रेक्षणिकै विद्याद्यथा त्रिचुरमर्दनम् । प्रेक्षणिकम् यस्य पदार्थाभिनयं ललितलयं सदसि नर्तकी कुरुते तन्नर्तनकं शम्या लास्यच्छलिकद्विपद्यादि । रथ्यासमाजचत्वरसुरालयादौ प्रवर्तते बहुभि पालविशेषैर्यत्तत्प्रेक्षणकं कामदहनादि । कुमन्भ अशेषभाषोपशोभितं, शौरसेनीप्रधानं, गर्भविमर्शशून्यं, तः क्षणयुक्तं च सर्ववृत्तिनिष्पन्ने, प्रतिमुखसन्धिप्रवेशका न कर्तव्याः परिवर्तकयुक्त प्रयव्रतः कार्ये नियुद्धसंफेठयुतं; विपदनुचिन्ता हुलं च। अत्र तु सूत्रधारो न विधेयः । यथा-वालिवधः । प्रेक्षेोदीक्षणम्--संगीत शृङ्गाराङ्गम् वेिस्रभानुरागयोः दाढ्द्यथै रमणीयपदार्थानां प्रदर्शनमवलो. डोलापादाङ्गिमादाय तदन्येनोत्पुतिं भजेत् । । चारीश्च भ्रमरीर्यत्र तत्प्रेङ्केोलितमितीरितम् ॥ नान्यू: ४०९ प्रेङ्कः-वर्णालङ्कारः (सञ्चारी कला गतागतवतं द्विस्वरैकैकहानतः । यत्रान्यास्तादृशः स स्यात्प्रेङ्खः । द्रवीभूतं मनो यस्य दर्शने प्रेमगर्मित सीरिसा रिगा गरी गमा मगा सपा पमा पधा धपा धनी प्रेमाभिसन्धिः-शृङ्गाश्चेष्टा विपक्षसंज्ञया ज्ञानार्दीध्यातिशयसंभवम् राग क्षीणां श्रेमभिसन्धानं दुःखदं मरणादपि । हिन्दोलस्य नामान्तरम् । तानश्चेत् खञ्जरीको भवति यदि पुनर्मूर्छना पौरवी त्यात् प्रेरणम् बीभत्से भीषणोऽपि स्फुरमुदितमहाकालकालाधिदैवः । हास्यशायं प्रेरणे तु स्यात्प्रहेलिकयाग्वितम् गान्धारीधैवतीभ्यां िवहेित.उभयग्रामजातिप्रसिद्धो न्यासांशोद्वाह (पङ्कजे िस्थतधर.मयः प्रेष्ठको नाम रागः :। प्रेरितश्-देशीमण्डलम् सन्ताडयैकपदै पाश्वें वितस्तित्रितयान्तरम्। उभयग्रामसंभूतो तिर्यकुञ्चितजानुभ्यां स्थित्वाऽथ शिखरं करम् । द्वे जाती वर्जयित्वा तु गान्धारीं धैवतीमपि । निधाय वक्षस्यन्वेन प्रसृता च पतक्रिका। गान्धर्वशास्रतत्वदैः प्रेङ्खकः परिकीर्यते।। प्रदर्शयेदिदं तज्ञाः प्रेरितै मण्डलं जगुः । कश्यपः प्रेङ्कणम्-देशीमण्डलम् प्रसृत्यैकपदं पार्श्व पाष्णिदेशं स्वपाद्तः । पश्चाद्भागे कुवितो वा रेचितो वा प्रसारितः। स्थित्वान्ते कूर्महस्तेन स्थितिः प्रेम्णमण्डलम्। नायद । यो हस्तः कथितस्सोऽयं ग्रेरतः पूर्वसूरििभः। प्रेह्नितः-वर्णालङ्कारः(अवरोही) प्रणका नीधधाप पाममागारि रीस, प्रेषणैः कामसंयुतैः गुह्यगुह्यसमुत्थितैः। पण्डितमण्डली वर्णालङ्कार या नियुक्ता बुधैस्सा तु ज्ञेया प्रेषणकारिका । समुचार्य स्वरयुगं पूर्वपूर्वान्तिमादिभान्। प्रोता—विभाषाराग परान् स्वरयुगान्कुर्याद्वान्दोल्थ प्रेखितो भवेत् । पञ्चमांशग्रहा षड्जन्यासा याष्टिकसंमता । स रीरेिगा गमा मपा पृधा धनी मध्यमग्रामगा पूर्णा ओता नाम विभाषिका। केचिदेनमलङ्कारं क्रममाचक्षते बुधाः। प्रोत्साहनस्-नाट्वालङ्कार प्रेङ्खोलितम्-दर्शनम् कुतश्चित्कारणान्निवर्तमानस्य प्रवर्तनम् । यथा विक्रमोर्वश्यां प्रेङ्गोलेितं तदाख्यातं यत्र स्यातां गतागते । मन्दारपुष्पेति (४-६३) पुरूरवोवाक्यम् । स एव प्रवयास्तु प्रयुक्तो विवशतरः। संमतं तत्समीपे तु क्षि प्रेमतयोदितः । उत्साहजननैः स्पष्टैरथैरौपम्यसंश्रयैः । प्रसिद्वैरुपगूढं च ज्ञेयं प्रोत्साहनं बुवै प्रत्साहनम् औपम्यस्य संश्रयणं अन्वेप यत्रेति । अनेन यत्रान्वेषणेऽि भाव इति दतिम् । यथा-भट्टेन्दुराजस्य हरवृषभेति इदमन्यत्र प्रियवचनमिति पठितम्। अन्यैरुदाहरणमिति पठितम् प्रियवचनोदाहरणे द्रष्टव्ये । अभिनव पादाग्राभ्यां समानाभ्यां तथाङ्गलितथैः स्थिति । या कायभाथतीकृत्य तत्स्थानं प्रोन्नतं मतम् । नासादन्नजले धार्ये भिक्त्याद्यन्तरितेऽपि च । प्रांशुग्राह्यफलादीनां श्रहणेऽपि तदीरितम् । समपादतलामाभ्यामङ्गलाना तयाराप । 3ायतीकृत्य गात्रं चेत् तिष्ठत्यात्प्रेोन्नतं तदा । नासिकाद्वयसेतोये...मन्तरीक्षणे । प्रांशुप्राप्यप्रमाणस्य फलादिग्रहणादिषु । फलाद्याकर्पणे चोथ्र्ववस्तूनां धारणे भवेत्। नानाकार्याणि सन्धाय यस्या वै प्रोषितः प्रिय प्ररुढालकशान्ता भवेत्प्रेषितभर्तृक त्रिपताकौ पताकौ वा कृत्वा नाभिावितौ करौ । पद्भयां तालानुगं गच्छेत् पश्चाद्यत्र भवेदसौ । आद्यो भेदः पुंवाद्यश्च कलासः स बुधैर्मतः। (द्वितीय:) विधाय त्रिपताकौ चेद्वामम िपुरोगतम्। पाणिमेवं विधं वामं लघुमानेन नंतकी । अशोकः प्ररुढाः प्रलम्बीभूता अलकाः, केशान्तश्च कबरीभारः। प्ररूढे एकवेणीभूते यस्याः। अन्ये तु अकृतकर्मतया केशान्ते ललाटे रोम्णामुद्रेदमुत्प्ररूढं वर्णयन्ति । अभिनव प्रौढम्- गीतगुण सुस्थानं सरलं श्राव्यं शुद्वकाकुविराजितम् । सप्रमाणं क्रमयुतं गतिं प्रौढजनप्रियम् । सोमेश्वर भरतः ४१० वामतो गमनं कृत्वा बन्नीयादासनं समम् । विषमं वा ततः स्थानात्समुत्प्लुत्य समाह्निकम् । गच्छेतदा पूयस्योक्तः सद्भिर्भदो द्वितीयकः । (तृतीय:) त्रिपताकौ कटीक्षेत्रे विधाय सममासनम् । विषमं वा यदा िस्थत्वा स्थित्वात्प्लुत्य भहीतले। दधती चरणौ गच्छेत् लघुमानात्पुरोऽनु च पश्यन्तीमवनिं ज्ञेय: एवभेद्त्तृतीयकः । --(चतुर्थ:) सव्यापसव्ययोर्तृत्यं चतुर्धा संग्रजायते तदा भेद: एवस्य स्याँचतुर्थश्चतुरोदितः । विपता करं कृत्वोरप्लुत्योत्प्लुत्य सभे पदे। सर्वतो दधत वित्रं विपमासनमास्थिता । यत्र नृत्यति स प्रोक्तः कलासः पूवसंज्ञकः अस्यैव मण्डूककलास इति नामान्तरम्। आविद्वधातु पुतो लगाभ्यां लपुन लगुरुर्वा भवेद्यम् त्रिभिर्वा लधुभिः पूर्वं तमाहुर्विपश्चितः । लपुना। लघुताभ्यामित्यर्थः प्लुतचम्पा-दंशीताल लप्लुतौ लप्लुतौ गश्च प्लुतवभ्पेति कथ्यते। 10 मात्राः तारस्थानं तथा शृङ्गी प्लुते नामसमुचयम् । फणेिताले द्रताः पञ्चलघुस्तद्वतूिवारकम् । ततोऽन्ते मिश्रलोपः स्यात् । कुम्भः कुम्भ श्रीकण्ठ स्वरजानि त्रयशिात्स्वरंजतिः फणिरित्यभिधीयते। फणिभूषानुकरणम्-नृतकरणम् पाणिपीडे िस्थतिं कुर्यादृचितं तु तदा शिरः । ऋष्टितिकिंता सर्पशिरो मस्तकपागः । मृगशीर्यो नाभिगतः ललिता वाव चारिका । फणिभूपानुकरणं करणं परिकीर्तितम् । पाणिपीई स्थानम्। ललितागतिः । यथा मण्डलाकारतः पाण्यराभिमुख्ये कृते ततः । ताभ्यां क्रमात्पुरः पश्चान्नाट्यं चेललिता भवेत् । फणिभोगस्वस्तिकहस्त अंसट्टयस्योध्र्वभागे सर्पशीप स्थितौ यदि । फणिभोग इति ख्यातो भरतागमवेदिभिः । अंसभागे त्वसौ हस्त: अंसद्वयनिरूपणे । फरजु-मेलरागः (मायामालवौलमेलझन्य) ( आ) स ग म प ध नि र ( अव) स नि ध म ध प म ग रि स अभीष्टार्थपरीपाको नेत्रादेरथवा कवेः। द्रुमादिफलवद्यत्र स्ाद्यते तत्फलं भवेत्। फलप्राप्तिः-इतिवृत्तम् कवेः प्रयत्रान्नेतृणां युक्तानां दिावाश्रयात्। कल्पिते हि फलप्राप्तिः समुत्कपत्फलस्य च । फरुस्-मेलराग (आ) स रि ० ० ग म ० ० ध ० ० नि स (अव) स नि ००ध प ० म ग ० ० रि स मेललक्षणे औौमापतम् उद्वर्ताभिधहस्तौ तु तथा तौ फलमञ्जरे। फलमञ्जरी-देशीताल नन्दी विनायकः १2ः ल गणः द्राक्षालतागारनिवासभासुरां माणिक्यक्रयूरकिरीटशोभिताम् । ध्यायांम रागं फलमञ्जरी सदा । उपलब्धग्रन्थेषु कुत्रापि सा न निरुक्ता: 'औद्भटाः पञ्चमी मर्थवृतिं च प्रतिजानते'इति शारदातनयवाक्येन काचिदर्थवृत्ति रुद्भटेन कल्पितेत्यूह्यते । अभिनवगुझेन च नाट्यशास्रव्याख्यायां वीथीलक्षणे “यच्छकलीगर्भमतानुसारिणो मूछादौ आत्म संवित्तिलक्षणां पश्चमीं वृतिं सकलकायेनिवृत्यनुनयां मूछाकभानु भावेन फलेनावछिन्नां आत्मव्यापाररूपां मन्यन्ते । न च परि स्पन्द एवैको व्यापार इति मनस्कृित्य तन्मतं भावानां बाह्य ग्रहणस्वभावत्वमुपपादयद्भिः भट्टलोलटप्रभृतिभिः पराकृतं-इति न फलवृत्तिः काचित् ।' इति उक्तम्। अर्थवृत्तिः फलवृतेर्भिन्नानवेति सन्देहः । फल्गुनः-देशीतालः फल्गुने लएदा गः स्यात् । ततःस्यात्फाललेोचने ।गुरोरूध्यै लघुट्टन् लविरामः प्रकीर्तितः। २ व्यावृत्य वक्षसः फालं प्राप्य तत्पामागतौ। ततो मण्डलवद्भान्त्या प्रचालितभुजौ करौ । पताकौ चेच्छनैरूध्र्वगाण्डलावेव कोविदैः । चक्रवर्तनिकेत्युक्ता फाठवर्तनिकापि च विकातिौ कपोलौ तु फुलौ हर्षे प्रकीर्तितै दाताल पुले कुण्डलयोमध्ये यथा चन्द्रो विराजते । १० ऽ ० लक्ष्मण कटनाथ ते द्वादश-ध्वनिप्रचुरता व्यक्तिः स्निग्धता सावधानता नादानुरणनं रक्तिललेित्यै घनता तथा। निस्थानत्वं श्रावकत्वं माधुर्ये सुकुमारता। फूत्कारगुणा लालित्यं कोमलत्वं च स्निग्धता घनता तथा । ध्वनिप्रचुरता चैव स्थानत्रितयशोभिता । रक्तिर्यक्तिरनुध्वानश्रावकत्वं ततःपर। माधुर्य सावधानत्वमिति द्वादश कीर्तिताः। फूत्कारस्य गुणाः । (वश) स्थैर्य तारवरस्कृ:ि घनता सुस्वरस्थता । अमी गुणशैनिर्दिष्टा गुणाः फूत्कारसंश्रयाः । फूत्कारदोपाः--(वंशे) यमलः स्खलितस्तोकः कृशः कफिलकाकिनौ। सन्दष्टस्तुम्बकी चैते वाव्यवस्थित एव च । दोषाः स्युः फूत्कृतौ फेनद्युतिः-मेलरागः (खाङ्गीमेलजन्य:) ( आ) स रेि म प ध नि - स (अव) स नि ध प म ग रि -- स फेनमार्दवः-देशीताल मिश्रल: फेनमार्दैवे यत्र पक्षौ समानीय बकवद्वन्वती करौ । सव्यापसव्ययोरारात्सन्दंशमुकुलाभिधौ ।। नर्तकीलघुमानेन कृतासनसमुत्थितिः । नृत्येत्सौष्ठवं स स्वात्कलासो बकपूर्वकः । (प्रथमः) कामपि भ्रमरीरीं कृत्वा संहतस्थानमाश्रिता । करौं कृत्वाऽलपाख्याक्रालौ यत्र पादयोः। नीत्वा क्रमेणैकदा चाकल्पयेदच्युताविव। जलछिन्नावद्ध...ख्यपाणिं मुकुलसंज्ञिकम् कुम्भः । मत्स्यग्रहासक्तचित्तधकवद्यदि संत्रजेत्। पादाश्रेण नटी मन्दं मन्दं पश्चात्पुरोऽपि च ।। तदैष भेद आद्यः स्याद्वकपूर्वकलासज द्वितीय:) धिपताकौ यदा पाणी विषमासनसंश्रिता। विधाय मण्डिकां पादौ यथा रंच पदे पदे ।। नीत्वातत्र करौ चित्रं सन्देशमथ कुर्वती। पश्यन्यग्रे पाश्र्वयोश्च चकितेव नटी मुहुः । तनोति यत्र नृत्तं स बकभेदो द्वितीयकः । (तृतीयः) मुकुलं हस्तकं कृत्वा शनेः पश्चाद्दतै पुर । गच्छन्ती प्रस्खलत्येव ......नुपदं यदा ।। धृतभक्ते बको मत्स्येऽनुपदं हस्तकानपि । अलपद्ममरालं च मुकुलं वाऽपि तन्वती ।। वित्रं नृत्यति यत्रैष भेदः प्रोक्तस्तृतीयकः । (चतुर्थः) उत्तानवश्चितौ हसौ यथाकृत्वार्थचन्द्रकम्। कट्यां निवेश्य हस्तं च प्रपदाभ्यामथारभेत्। । नानागतिविशेषांश्च धनुर्वत्पृष्ठतः पुरः । वक्राकृतिः पदाङ्गष्टपाणिसंस्पर्शलालसा प्रनृत्यति यदा चित्रं भेदः प्रोक्तः चतुर्थकः । विनतासूचिकाहस्ततर्जनी चेकाह्वयः बकादिविस्तृतगलपक्षेषेषनेियुज्यते । बङ्गालः-ग्रामरागः (वीणायां वादनक्रमः) मध्यस्थानस्थमास्थाय मध्यमं स्थायेिनं स्वरम् । तृतीयं तुर्यवान् कृत्वा गत्वान्यं तान्खरानथ।। अवरुह्य गपर्यन्तं विधाय स्थायेिनं स्वरम्। हत्वा धमवरोहे चेत् स्थाय्यन्तं जायते तदा। बङ्गालो नाम रागाङ्गं रागाक्षजनसम्मत । पञ्चमोऽपि प्रहः कैश्चिद्स्य तद्भरिहेष्यते। बङ्गालः-रागः (वंशे वादनक्रमः) मध्यमं स्थायिनं कृत्वा तत्पूर्वस्वरमेत्य च । ततो ग्रहं सद्वितीयं कम्पयित्वा ततः परम् । तृतीयं सह तुर्येण लकृत्य तृतीयकम् । उक्त्वा तमव चाहत्य तत्पूर्व प्रच्य च स्वरम् ।। स्थायिन्यासेन बङ्गाले स्थानं प्रथमं भवेत्। द्वितीये च तृतीये च तुर्ये स्थानके तथा भवेत्स्वराणामारोहः प्राक् प्राग्वदवरोहणम् । लक्ष्यशैरस्य देशेषु द्वितीयो ग्रह ईरितः । (व्याख्या) लक्ष्यझैरिति । षङ्जादिषु मध्ययोर्मुद्रितस्वरो भवति । तदपेक्षया द्वितीयर्पभादिः स्थायी । स द्वितीयोऽन्तिमरन्ध्रद्वये मुक्ते सति इति सम्प्रदायः। भैरवादिष्वपि द्वितीयस्वर एव प्रद्दत्वेन गृहीतः। वेभः बङ्गाल)-(प्रथमः) ग्रामराग बङ्गालो (मुक्त) षड्जेश्च षड्जमध्यमयोदितः। समशेषस्वरः षड्जमहांशन्यासको भवेत्। (द्वितीयः) ग्रामराग मध्यमे कैशिकीजातेिसंभवस्तारपञ्चमः। सांशन्यासग्रहस्तुल्यस्वरो बङ्गाल उच्यते । --मेलरागः (हरिकाम्भोजीमेलजन्य:) (आ) स रेि ग म प स ( अव ) ध नि ध प म रि ग रेि स राग बङ्गालः कैशिकीजातः षड्जन्यासग्रहांशकः । सकम्पमन्द्रगान्धारो गेयः करुणहास्ययोः । पञ्चमकतारमन्द्रः समशेषरवश्च कैशिकीजनितः। षड्जांशन्यासयुतः संपूर्ण भवति बाङ्गालः ॥ कैशेिकीजातिसंभूतो मन्द्रपञ्चमतारकः। बहुत्वाल्पत्वरहितः पूर्ण बाङ्गाल इष्यते । रूपकालापकावस्य कैशिकस्येव सङ्गतौ अमीभिर्भदभापलैरशेषैरभ्युदीरितैः। मतः पञ्चमांशन्यासयुक्तो मन्द्रे वृषभराजितः। बङ्गालरागस्संपूर्णो निषादः परिपीडितः । षाडवादेव वङ्गालो ग्रहांशन्यासमध्यमः। प्रहर्षे च निवक्तव्यः प्रोक्तो हम्पीरभूभुजा । बङ्गालोंशग्रहन्यासमध्यमो रागजो मतः। बङ्गाले व तथा ज्ञेयो हस्तोऽयं च पताकिकः । षड्वांशान्यासग्रहमन्द्रत्यक्तश्च षड्जमध्याजः । समस्वरश्च सम्पूर्ण बङ्गालेो वृद्धरस्रको न्यासः । मन्द्रे च रहेितः पूर्णः षड्जन्यासांशसंयुतः समसप्तस्वरो नित्यं बङ्गालो नाम गीयते । बङ्गालगौडः—मेलागः (मलवगौडजः) गखयेण भनोज्ञोऽसौ बङ्गाले रिविवर्जितः। घूर्णे मत्रययुक्तो वा फलिनाथमतन्त्विदम् इन्द्रनीलभासमानकाकपक्षधारिणे। चन्द्रशेखराङ्कियुग्मपूजनं जनार्चितम् ङ्गालरागशेखरं हृदि स्मरामि सन्ततम् ॥ भस्मोज्ज्वलाङ्गस्तरुणार्कवणे जटाकलापं शिरसा दधानः बङ्गालरागः कथितस्तपस्वी । मनोज्ञवेषः कमनीयकेशः शरदिन्दुवक्तूः सदा विलासी नवगेहवासी बङ्गालनामा रविकल्पधामा । स्वरं दधानो धरणीरुहस्य चण्डः कुमारः कमनीयमूर्तिः बङ्गालरागः शुचिसामगान

मत फल वामहस्तेन धृत्वा शिरसि दक्षिणम्। करं लताक कृत्वा संहतस्थानके स्थितम् । यवन्याः परतः पात्रं सौष्ठवेन विराजितम् । समश्रुतिं वादयित्वा मेलापं बृन्दकेन च । ततो यवनिकां दूरीकृत्वा रङ्गे समागतम् परिवृत्य लताहस्तं कृत्वाप्रतलसञ्चशै । पादौ पाटाक्षरैतत्रालापं कुर्यान्भनोहरम् । बङ्गालदेशभाषायां गीर्वाण्या भाषयापि च । ललिताक्षरबद्धानि पञ्चखण्डानि सप्त च । भिन्नतालैरुपेतानि सचच्काराणि तानि वै । गीयन्ते गायकैस्सम्यक् गतिभेद्युतानि च । अझेपालैश्च हतैश्च पदभावं प्रदर्शयन् । मध्ये मध्ये पिलमूरूकईभूरूकलासकाः। प्राह्यास्सगतिमानेन पात्रेण सुन्दरेण धै । साभोगै नृत्यते तच बङ्गालीकट्टरं शुभम् । दङ्गलिका-राग मध्यमर्पभौ तारै मपौ स्फुरणसंयुतौ। धैवतो दीर्घतां याति यन्न बङ्गालिका च सा । मध्यमर्षभोदींघ ग्रहांशन्यासधवता। भिन्नपङ्कजोद्भवा भाषा बङ्गाली मंन्द्रधैवता। गापन्यासा सदा गेया परमुदीपने बुधैः। --मेलराग बङ्गाली रिधीना स्यात् मतीव्रतरसंयुता। नितीश्रेणापि संयुक्ता सस्वरोत्थितमूर्छन ॥ रंग पश्चमांशाग्रहन्यासा षड्जोत्था मध्यमावधेि। अपन्यासस्तु िरपभः पूर्णा बङ्गालिकाभिधा। सप्तस्वरा तु रुचिरा बङ्गाली पञ्चमांशसंयुक्ता। (गति) मध्यमतस्तारा रिषभपन्यांसलक्षणोपेता।

अहोभिल ४१४ नान्यः रिधहीना च विज्ञेया मूर्छना प्रथमा मता । पूर्णा च मवयोपेता कलिनाथेन भापिता । बङ्गालीदशा-राग मध्यमार्पभबाहुल्या मन्द्रधवतभूपिता संपूर्णा भिन्नपङ्कजोत्था बाङ्गाली गीयते बुधैः ।। बङ्गालीरागध्यानम् क्रक्षानिवेशितकरण्डंधरा तपस्-ि न्युद्यतूिशलपरिमण्डितवामहस्ता। भस्मोज्ज्वल निबिडबद्धजटाकलापा बङ्गालिकेत्यभिहिता तरुणार्कवर्णा। सिन्दूरशोभिसीमन्ता वेष्टिताङ्गी सुवाससा । संस्फुरत्कम्बुवलया बङ्गाली सोन्नतस्तना ॥ बदरीवसन्तः--मेलरागः (लताङ्गीमेलजन्यः) (आ) स रि ग म नि स (अव) स नि ध प ध नि ध म ग रि ग म ग स बद्धा-चारी जङ्गास्वस्तिकतां यत्र प्राप्तयोः पादयोर्मिथ । ऊरुद्वयस्य वलनं सा बद्धेत्यभिधीयते । अथवा स्वस्तिकं मुक्त्वा तदप्रेमण्डलभ्रमम् । कुर्वन्तावूरुवलनं विधाय स्वरवपार्श्वयोः। चरणौ यदि तिष्ठतां सा च बद्धा प्रकीर्तिता ।। बद्धापणस्तु कथितो लक्ष्योरूथ् प्लुतं लघुः। मद्वापुणस्तु कथितो लघ्वोर्मध्ये द्रतं अवेत् बन्धः--(काव्ये) वाच्यधाचकसौभाग्यलावण्थपरिपोपकः व्यापारशाली वाक्यस्य विन्यासो वन्ध उच्यते । ततस्तु बन्धकरण गातव्या धातुयुग्मक । न्ध चन्धनीयम्-आभरणम् श्रेणीसूत्राङ्गदे मुक्तावन्धनीयानि सर्वदा। बन्श्वनृत्यम्-देशीनृत्तम् यत्र पात्रे उभे युक्ते नृत्येते करणैस्तदा यदा मिथेो भुजौ हस्तौ पादावपि तदा तयोः । रमणीयाकृतिर्यद्वा त्रीणि चत्वारि वा तथा । यद्वा सुन्दररूपाणि त्रीणि चत्वारि सप्त च । पात्राणि यत्र नृत्यन्ति तन्नृत्यं बन्धपूर्वकम्। बन्धनृत्ये विलासिन्या: प्राधान्यं तु विशेषतः । अन्धसारः--नृतं वन्धः पात्राणां पङ्क्तयो यत्र चतस्रश्चारुवेिभ्रमा ओराक्रमेण सारीवत्तिरधीनाश्चरन्ति चेत्। स बन्धो बन्धसाराख्यः कथितो वेमभूभुजा । बन्धुरम्–दर्शनम् तदेव बन्धुरं ख्यातं किञ्चिदुफुलतारकम् । तदिति मन्थरदर्शनम् -वक्षोभूपणम् नानारत्रविचेित्रं च मध्थनायकसंयुतम् । सरकैम्बितं रम्यं पदकं बन्धुरं विदुः।। म्बरस्वस्तिकहस्तः मध्यमानामेिकाङ्गg: श्रिष्टाश्चान्ये प्रसारिते। करद्वयेन बद्धश्चेद्वम्बरस्वस्तिकाभिध अलकस्थानचलित अलकार्थनिरूपणे हरिपालः सोमेश्वर ४१५ नित्सरो बम्लः शृो बाहुलेो न तु मध्यभाक् पादेः बभ्वळ एव बोम्टक मध्यभािित । मन्द्रतारयोः स्पर्शनं कुरुते । न तु मध्यस्थाय्यां चिरमवतिष्ठते ( अा) स ग म रि ग म ध नि ध स (अव) स नि ध म ग रेि स १० ऽ } ० | 5 ० बहिर्गीतम्-निर्गीतमित्यपि वदन्ति बहिर्गतविधौ सम्यगुप्तर्ति कारणं तया । चित्रदक्षिणवृत्ते तु सप्तरूपे प्रकीर्तिता । सोपोहने मनिर्गते देवस्तुत्यभिनन्दिते । नारदादेस्तु गन्धर्वेस्सभायां देवदानवा निर्गीतं श्रावितास्सम्यग्लयतालसमन्वितम् तच्छूत्वा तु शुभै गार्न देवर्तुल्यभिनन्दितम् अभवन् क्षुभितास्सर्वे मात्सर्यादैत्यराक्षसाः । सम्प्रधा च तेऽन्योन्यमित्यवोचन्नवस्थिताः ।। निर्गतं तु सवादिवमिदं गृहीमहे वयम्। सप्तरूपेण सन्तुष्टां देवाः कर्मानुकीर्तनात् वयं गृहीम निर्गतं तुष्यामोऽत्रैव सर्वदा। ते तत्र तुष्टा दैत्यास्तु साधयन्ति पुनः पुनः । रुष्टाश्चापि ततो देवाः प्रत्यभाषन्त नारदम् । एते तुष्यन्ति निर्गते दानवास्सह राक्षसैः ।। प्रणश्यतु प्रयोगोऽयं कथं वै मन्यते भवान् । देवानां वचनं श्रुत्वा नारदो वाक्यमब्रवीत्। धातुवाद्याश्रयकृतं निर्गतं मा प्रणश्यतु । किन्तूपोहनसंयुतं धातुवाद्यविभूषितम् भविष्यतीदं निर्गतं सप्तरूपविधानतः । निर्गतेनात्रबद्धाश्च दैत्यदानचराक्षसाः । न क्षोभं न विघातं च करिष्यन्तीह तोषिताः। एवं निर्गतमेतं तदैत्यानां स्पर्धया द्विजाः। देवानां बहुमानेन बहिर्गतमिति स्मृतम्। गौपप्पिः भरतः बहितिशब्दस्योत्पतिं तत्प्रोगे प्रयोजनरू कारणं तत्पूराः कल्पद्वारेणाह गीतवाद्यगीतवाधेोभयक्रमेण विवादो वृत्तिः मार्गाः, तद्विषयं यङ्गीतकं सहोपोहनप्रत्युपोहनैः वर्धमाननिगतेिन सहितं देवस्तुत्या च वाच्यभूतयाऽभिनन्दितं समृद्धं, तस्मिन् प्रवर्तिते प्रवृत्ते सति, तदानं गीयमानं सुखजनकमिति श्रुत्वा दैत्याद्याः क्षुभिता मात्सर्यात् । कुत । देवैरो रम्ये साधु साध्वित्यादिभिः स्तुतिभिरभिनन्द्यमानं यतः । नारदाः-सप्त रूपाधिष्ठितैर्नारदाः प्रवर्तिते, लो द्रतादिः, तालः शाम्यापात विशिष्टचतुरश्राद्य । सम्प्रधाथै परितोष्टव्यम् । तुष्याम इति स्ततिकीर्तनाभावेऽपि आभिमानिकेन निर्गतम् । वादित्रं तदूतै शुष्काख्यं वीणावा, धातुवाद्याश्रयकृतमिति धातवः तन्त्री- विशेषाङ्गलिविशेषसंयोगजा वैणवराः रञ्जनया आकृष्टविशेषस्य (धातुवाद्यस्य) सप्तभेदलक्षणं तदाश्रयणं कृतमिति चित्रम्। अव- बद्धा इति । अव, अवखेलनेन बालहेवाकपोषणन्यायेन बद्धा स्वीकृताः । एवभविनाशकारणं प्रतिपाद्य संज्ञानिर्वचनै रूपयति । निर्गतमिति तावद्वाचं नाम । निरर्थकं गीतमिति । तत्तु गन्धवै बहिर्गीतमिति स्मृतम् । कुत: । दैत्यानां स्पर्धयेति । तत्कृतोऽयं स्वीकारः। ततो हेतोः । देवानामिति देवकर्मकं यद्वहुतयेत्कृष्टतया मननं । तेन प्रयोजनभूतेन वयं देवान्दानवेभ्यो बहुत्वेन मन्या महे । तथाचेदं नाभ्यन्तरम् । बाहं गीतस्माभिर्गीयत इति तैरेव वेदितव्यः अभिनवगुप्त । ४१६ यत्तत्कीर्तिधरेण नन्दिकेश्वरमतागमित्वेन दर्शितं तदस्माभि - स्साक्षान्न दृष्टम् । तत्प्रत्यतु लिख्यते सङ्केपत तत्रकृते मार्गासारिते प्रयोगे नर्तकीचतुष्कं पटान्तर्हितपुष्प दीथ्यां पुष्पाञ्जलिमादाय प्रविश्याष्टामिः षोडशभिद्वादशभिर्वा थ: प्रतिक्षेप गीयमानः स्तिलयेन तदर्थे भावयेत्। अपकृष्ट तु पदे स्थितलयेन परिवत्र्य पूर्वरङ्गमध्ये पुष्पं त्यक्त्वा मध्यगतलयं परिवर्तद्वयमङ्गहरैः कुर्यात् । तत्र प्रथम: पञ्चकल उपोहन । पुष्पवीथ्यां सूचया भावयेत् । ततः तिस्रो वर्तितं करणं कुर्युः। चतुर्थी तु वैशाखरेचितकरणम् । एतदेव तमङ्गहौरैः कुर्यान्। ततः प्रथमवस्त्वर्थमभिनयेत्। तत्सर्वा मिलित्वा तदेव देवता - राधकं िपण्ढीबन्धं कुर्युः। तचोपोहनमङ्गहारैर्तृत्येयुः। ततो िद्वती याप्राग्वदुपोहनं प्रयुज्य द्वितीयवस्तुनः चचत्पुटात्मकेनार्थमुपान . येत् । तदेव चास्य पतिक्षेपाङ्गहारपस्तकाख्यं कुर्यात् । ततः सर्वाः श्रृङ्खलां कृत्वा पुनरुपोहनं कुर्युः । तत आद्या. प्रतिक्षेपं धृत्वा प्रथमवस्त्वथ पुनरभिनयेत् । द्वितीया चाङ्गहारं कुर्यात् । ततः प्रथमपिण्डस्योपोहनं कुर्युः । ततस्तृतीया प्रविश्योपहारं कृत्वा तृतीयवस्तुनः पञ्चपाणेरर्थमभिनयेत् । आद्यौ अङ्गहरै कुर्याताम् । ततो लतापिण्डीस्थमुपेोहनं कुर्युः । ततो द्वितीया द्वितीयस्यार्थमभिनयेत्। ततोऽङ्गहारान्कृत्वा श्रृङ्खलया सेोपेहनं कुर्युः। प्रथमा आद्यस्याभिनयनं कृत्वा आढं पिण्डीबन्धं कुर्यात् । ततस्सर्वा नार्य उपोहनं कुर्युः । पुनश्चतुर्थी तुर्यवतुनः पञ्चपाणे रर्थमभिनयेत् । ततस्सवः भेद्यकस्यः तृतीोपोहनं रचयेयः। पुनस्तृतीया तदेव भावयेत् । ततो लतास्थाः द्वितीयेोपोहनं सूच येयुः । पुनद्वितीया द्वितीयस्यार्थमभिनयेत् । अन्याहारं कृत्वा श्रृङ्लयोपोहनं कुर्यात् । आद्या प्रतिक्षेपार्थमभिनयेत् । अन्या अङ्गहारं कृत्वा विदध्युः, यदा चतुर्थक्त्वन्तात्तीयद्वितीयप्रथम वस्तूनि केवलैरेवाङ्गहारैः कुर्युः। तदेव हि पुनर्वस्त्वन्याश्रयेण तेन प्रतिक्षेपान्ते आद्या(अन्याः पिण्डीबन्धं कृत्वा रङ्गपीठं परीत्य पुष्पवीथ्यां पुष्पाणि कृत्वा अपसरेयुः । एवमन्याश्चतस्रो द्वितीयमासारितं प्रयुञ्जीरन् । एवं चतस्रश्चतस्रो यावचतस्र । उतं हि “एवं पदे पदे कार्यो विधि' रिति । पिण्डीबन्धकाले तु द्वादशमाला विकिरेयुः। तन्न षोडश सम्भूय शैवमन्यं वा पिण्डौंबन्धं कृत्वा पुष्पवीथ्यां पुष्पं प्रतिक्षिप्य निष्क्रामयेयुः । अभावे तु आसारितचतुष्कान्ता एव चतस्रस्तत्र प्रतिक्षेपाथैवद्भिः पदैः दर्शितमुपेोहनं चवत्पुटपञ्चपाणिद्वयसन्नि पाताश्चेति तालाध्यायोक्तपदैः सह भविष्यति । एवमासारित क्रिया । ततो वर्धमानं प्रयुञ्जीरन्। एकप्रघट्टकेन चतुर्भिर्नयै परिवर्त प्रयुज्य पटेऽपकर्षिते पुष्पवीथ्यां चतसृणां नर्तकीनां प्रवेशः, ततो ब्राह्मीपरिवर्तन पुष्पाञ्जलिं क्षिपेयुः । त एका ब्राह्मीमभिनयेत् । ततस्सवाः शिवीथयामासीरन् । तद्यथा एकस्या आलीढमर्थवत् भण्डलवत्खटकामुखेन । तत्पार्श्वयोः द्वौ षोडशकलानिबद्भसंभाविता गीतिकोद्दिष्टा । तदनन्तरं वर्षे मानप्रयोगे यत्प्रोक्तं भरतेन कण्डिकाः विशालाद्वः ते प्रयोज्य । वर्धमानानन्तरं ध्रुवां कुर्यात्) इति मन्दिकेश्वरमतानुसारेणार्य विवपूर्वरङ्गविधिरिति मया न बद्ध । नाट्यशास्त्रव्याख्यायामेकोनत्रिंशाध्याये उतं तव द्रष्टव्यम् बहिर्थबनिकाङ्गानि-पूरङ्गाङ्गानि प्रत्याहाराद्यासारितक्रियापर्यन्तं नवाङ्गानि पूर्वरङ्गाङ्गानां अन्तर्थ वनिकाङ्गानीत्युच्यन्ते । ततो गीतविधिः, उत्थापना, परिवर्तनं, नान्दी, शुष्कावकृष्टा, रङ्गद्वारं, चारी, महाचारी, त्रिपातं, प्ररोच नाचेति दश बहिर्यवनिकाङ्गानीत्युच्यन्ते । अन्तर्येवनेिकाङ्गानां दृष्टार्थ एव प्रोग: तान्यन्तरेण प्रयोगंस्यैवासंपतैः। बहिर्यवनि काङ्गान्यपि दशदृष्टफलान्येव। तथाहेि गीतकवर्धमानान्युपजीव्य ध्रुवागानं, नाट्योपजीव्यत्वाद्वयं प्रथमं बुद्धौ निवेश्यं तावत्सामान्ये । तत्र सदाचारपालनाय देवतावन्दनं ततःपर आशीर्वादनमभिमुखीकरणार्थम् । ततोऽपि शङ्कथमानविश्झन्यु पकरणीभूतस्योत्तेजनं, ततोऽपि पुराकल्पद्वारेण प्रयोक्तव्यानुः सन्धानं, ततोऽपि शृङ्गारवीरयोः सर्वत्र रञ्जकपरमपुमर्थता प्रकर्षादुपक्षेपः । तदपि नाट्यविनेयसुकुमारजने स्वच्छन्दताहारि सर्वरक्षकहास्यप्राधान्येन काव्यविषोद्भवनाभिषेयानुसन्धानं तस्यापि प्रयोजननिरूपणम् । एवं यथाशासं कुर्वत आविाक्य- परिग्रहो लैकिस्य वा कर्तव्यविषयमनुसन्धानम्। तथैव नाट्यारम्भ गीतकपिण्यादिप्ररोचनान्तं लेौकिकानुसार्येव । नात्र स्यचिदङ्गस्य सामथ्र्यलक्ष्यत्वादि चोदनीयम् । सुकुमारजन विषयत्वादस्य प्रयोगस्य । तस्मान्नालैकिकं किञ्चिदेतत् । केवलं नाट्यस्य रचनाप्राधान्याद्वैचित्र्येण योजनीयमद्रष्टसंपत्तये च इति मन्तव्यमेित्यलं बहुना अभिनवगुप्त मध्यमग्रामे रिवर्जितषाडवः । प म ग स नि ध बलभद्रः-देशीताल बलभद्रः पुतो गश्च लोद्रुतेऽनुदुतो लघुः। ऽ ऽ । २० ८० बलिभित्तिः-मेलरागः (विश्वम्भरीमेलजन्यः) (आ) स म ग म ध नि पनि स (अध) स नि ध प म ग रेि स बलहंसः-मेलागः (हरिकाम्भोजीमेलजन्यः ) (आ) स रि म प ध स अव) स नि ध प म रेि म ग स राग धैवतांशत्रहन्धासो भन्द्रमध्यमकम्पित । निषादतारसंयुक्तो बलहंसः प्रकीर्तितः । बला-मूर्छना सुबलाशब्दे द्रष्टब्यम् बलिबन्धाश्चितम्-उतिकरणम् यस्राञ्जलिं पृष्टदेशे विधायश्चितमाचरेत्। 29 कुम्भ लक्ष्मण मज्ञ मत्र ४१** सोमेश्वर अलिबन्धाञ्चितं नाम करणं तत्प्रचक्षते । अक्षाच त्यशोकाड्यः। रेि स नि ध म ग बलोदरः-मेलरागः (लताङ्गीमेलजन्य:) ( आ । ) स रि ग म प ध नि स (अव) स नि ध नि प ग म ग र स बसवशङ्करः-चिवतालः द्रुतत्रयं लौ लश्च ताले बसवशङ्करे । माला ४ अर्धकला विषमयतिः ।। पाश्र्वप्रसारिता नृते या जङ्घा सा बहिर्गता । पङ्कवाद्यभिनये कार्या बहिष्क्रान्ता विचक्षणैः। बहिष्क्रान्ता-बहिर्गता बहिर्गतं क्षितौ पाश्र्वे निर्गतं खण्डसूचके । बहिर्गतै-जङ्गाकर्म । खण्डसूचकै-स्थानम् अलङ्गनं तद्भ्यासो बहुत्वं द्विविधं मतम् । स्वरस्य स्पर्शनं यतलङ्कनं परिकीर्तितम् । साकल्येन स्वरस्पर्शस्वलङ्गनमिति स्मृतम् । यदेकंस्य स्वरस्यैव नैरन्तर्येण वाऽथवा व्यवधानेन भूयोऽपि भूयोऽयुधारणं िह तत्। अभ्यास इति शैसन्ति बहुत्वं द्विविधं ततः । बहुधारी-मेलरागः (रिकाम्भोजीमेलजन्य (आ) स ग म ध प ध नि स (अव) स नि ध म ग रेि म ग स बहुभङ्गिकम्-शारीरभेद तच्छारीरगुणा मिश्रा यत्र तद्भहुभङ्गिकम् । ताललग सुलजः शुणानुद्भाध्य कस्मिंश्चित्तत्र पूजा वर्तनी । स्वार्थन्प्रच्याविनी चेति बुद्धिबहुमतिः स्मृता । भववेिकः नानावेषधरं यत्तहुरूपमितीरितम् । बहुला-मेलराग गौरीमेलसमुद्भता बहुला मध्यभोझिता सचियोगी निना युक्ता गान्धारोद्वाहणांशका । बहुलीरागध्यानम् प्रसूनमालारिबद्धके विलासिनीयं बहुली विभाति मद्नसन्निधौ साधवीलतागृहनेिवासिनीं गूढचारिणीम् । विहितमालया वीणयाञ्चितां बहुलिकां सदा भावयाम्यहम् ।। बहुली-उपाङ्गरागः (वीणायां वादनक्रमः) ग्रहं कृत्वा मध्यषडू संस्पृशेत्तत्परौ स्वरौ संप्राप्य पञ्चमं षष्ट अवरोहेदुभाविमौ । ततश्च स्थायेिपर्यन्तं तृतीयादवरुह्य स्थायिनः प्राक् द्वितीयाद्वा समारुह्य स्वरद्वयम् ॥ प्राक् तुरीयं प्रकल्प्याथ वाद्येतत्परं स्वरम्। स्थायिस्वरे यदा न्यासः तदा तु बहुलीभवेत्। बहुली रामकृतिरिति नामान्तरम् । -मेलरागः (भालवगौलमेरुजन्या) मध्यभांशअहन्यासा रिधहीनौऽथवा नपा। प्रगेया बहुली प्राकैस्सन्ध्यायामिति निर्णयः । बहुसुवर्णकः-ानः (र-ोपः-पाडवः) ध प म ग स नि बहुसौवर्ण इत्यपि इयं पठिता। रागसागर कुम्भः | | तन्न बडुसुवर्णकशद्वे द्रष्टव्यम् । बहुसौवर्णक मध्यमग्रामे नारदीयतानः । गा म प ध नि स बह्वक्षर-चतुष्पदागीतम् सुव्यक्तवाक्यकालेता समन्विता लघुभिरक्षरः प्रायः द्रतलयवाद्यसमेता ज्ञेया बहक्षरा तद्भः । व्यक्तवाक्या लघुप्राथा लध्वक्षरसमन्विता । द्रतवाक्या द्रतलया ज्ञेया बह्वश्रेतेि सा ऋसवराज शिवतत्त्वरनाकरकर्ता । कालः १७०० दक्षिणकन्नडस्यमूकाम्बिकाक्षेत्रवासीति ज्ञायते । न्यासांशकस्फुरितषड्जकपञ्चमाप न्यासे च सम्मत. निगरि दीर्घप्रदाद्यतरधैवतरावरम्या बाङ्गालेिकेतृि कथिता मिथिलेश्वरेण । स्फुरणैर्मध्यमपञ्चमजनितैस्संपूर्णदीर्घ धैचत रिभतारैर्बङ्गाली गनिजापन्यासरुरिवो । बाणः-हस्तः तजन्याद्यास्तथाऽङ्गल्यः अङ्गठन तु सयुताः । प्रसृता स्यात्कनिष्ठा तु बाणहस्तः प्रकीर्तितः ।। पाश्र्वोभयोश्च चलेितो सन्धिनृत्यप्रदर्शने। पुरोभागस्थितौ तौ चेत् षष्ठसंख्यानिरूपणे पुरोमुखः पुरोभागचलितो बाणदर्शने। नेत्रान्ते चलेितो ह्येष नेतबिन्दुविसर्जने । बाणहस्तो नियुज्येत करटीकाविचक्षणैः । बाणगणाः प्रतिष्ठाया: प्रोक्ता भेदाश्च षोडशा । तत्र ये लघुपूर्वायुस्तेषु प्रागधिकं लघुः ॥ भरत भोक्षदेव ऽ ऽ । ऽ ऽ ऽ ऽ जीमूतग्रामे सप्तमी मूर्छना मध्यग्रामे स्रश्चान्यो यदा व्रजति मूनाम् तदा बार्हस्पती ज्ञेया मूर्छना ब्रह्मणः प्रिया । विनाश्वाङ्गष्ठतर्जन्योरर्धचन्द्रस्य चोन्नताः । अङ्गल्यो बालचन्द्राख्यन्स एव ज्ञातये बुधै ।। प्रवेशे बालचन्द्रे च हुन्वेष्वन्येषु वस्तुषु जन्तुध्वपि च कथितो भावशास्त्रविचक्षणैः । पक्वमस्य प्रथमा श्रुतिः निषादस्य प्रथमा श्रुतिः। अयं ग्रन्थः केरलाधिपतिनो बालरामवर्मणां कृतः । त्रैस्तवशक 1724 आरभ्य 1798 पर्यन्तभासीत् । बालासारितम्-गीतम् कनिष्ठासारितस्य नामान्तरम् । द स्वस्तिकोऽधोमुखस्तिर्यगपविद्धं प्रसारित उध्वस्यो मण्डलगतिरञ्चितोद्वेष्टितावपि ।। पृष्ठानुसारीति बुधैर्दशधा बाहुरिष्यते। सरलः कुचितो नम्र आविद्धान्दोलितौ तथा । उत्सारित इति प्राज्ञाः षडन्यान्केचिदूविरे । वामित , मन बालिकाक्सन्नः—मेलागः (मायामालवगैलमेलजन्य ( आ ) स रेि ग म प ध नि स (अव) स नि ध नि प म प ध नि म ग रि स . गौरीमतम् | जगदेकः | विप्रदासः लेोलितो वलितो बाहुः परावृत्तस्तथाष्टमः । चाहुबन्धलोहडी-उक्षुतिकरणम् गजदन्तेन इस्तेन क्रियत लोहडी यदा । तदा भवेद्वाहुबन्धलेोइडी तद्विदां मता । बाह्यभ्रमरी-भ्रमरी दक्षिणेनाणिा िस्थत्वा वाममर्हि तु कुञ्चयन वामावर्त भवेद्यत्र सा दाह्यभ्रमरी मता ।। सव्येतरेण पादेन स्थित्वा सव्याङ्किकुञ्जनात् । सव्यावर्त भ्रमेक्ष सा बाह्यभ्रमरी मता । सञ्यावर्तमिति। प्रदक्षिणेनेत्यर्थः। बाह्लीकः--मेलरागः (कोसलप्रियामेलजन्यः) ( आ ) स रिं ग म प ध नि स (अव) स नेि ध प म ग रि स बिटात-मेलरागः (धीरशङ्कराभरणमेलजन्यः) (आ) स ग रेि ग रेि म प म ध नि ध प नेि स ( अव) स नि ध प भ र रेि स बिडचिन्द्य्-देशीनृत्तम् खण्डद्वयात्मकं भिन्नतालमाभोजवर्जितम् चिन्दस्य रूपान्तरम्। बिन्दुः-अर्थप्रकृति प्रयोजनानां विच्छेदे यदविच्छेदकारणम्। यावत्समाप्ति यद्वन्धः स बिन्दुरिति कीर्तितः । कुम्भः बीजमित्युक्तारंभः विष्कम्भप्रवेशंकादिभिः असंबद्धस्संबद्धो बा कथाशरीराद्विच्छेदहेतुतयाऽवतिष्ठमानो बिन्दुरित्याख्यायते । विन्दुरिव बिन्दुः । यथा-यो बिन्दुश्च्योतन्पयोमिष्यन्दलक्षणा था: क्रियाया अविच्छेदहेतुः यथा वा धृतबिन्दुः अग्रिज्वलन लक्षणाया एवं विछिन्नविछिन्नेषु कथाशरीरेषु योऽनुसन्धाता स बिन्दुरित्युच्यते यथा-हा वत्साः खरदूषणेत्यादि महावीरचरिते । प्रयोजनानां विच्छेदे यदविच्छेदकारणम्। यावत्समाप्तिर्बन्धस्य स बिन्दुः परिकीर्तितः ।। गोद्राष्वाया गुरुर्बिन्दौ । ऽ ० ० ० ० ऽ बिन्दुरेकत्र तन्त्र्यां स्यात्प्रहारो गुरुनादकृत्। वणालङ्कार पुताद्धर्ख ततःपुतै। इति क्रमस्यादारोहे यक्षासँौ बिन्दुरुच्यते। सास सारि गागा गमा पापा पाधा नीनी इति बिन्दुः । वर्णालङ्कारः (अवरोही) नीनीनी ध पापाषा म गागागा रि सासासा -वर्णालङ्कारः (आरोही) चिरमेकस्मिन्स्वरे षड्जादिरूपे स्थित्व तदीयतारम कलामन्यकां च स्थित्वा यत्र पुनरपि समा सा मन्द्रया गम्यते स बिन्दु मतः , खरे कविचिरं स्थित्वा तारं संस्पृश्य शीघ्रतः । पूर्वस्थानं यदा याति सबिन्दुरिति संज्ञितः। वर्णालङ्कारः (सञ्चारी) स्रमाचं पुतं कृत्वा तं द्वन्द्वे नेमिवत्पृशेत्। प्रत्यागच्छेत्पुनर्मुख्यं स बिन्दुः परिकीर्तितः मोक्षदेव सासासारिसा, रीगरी, गागागामगा, पापापापमा मामामापमा, पापापाधपा, धाधाधानिधा, --वादनस् (उभयहस्तंव्यापार ) अनामया बहेितन्त्रीघाताज्जातो यदा ध्वनिः । तर्जन्या धार्थेते बिन्दुः निश्शङ्केनोदितस्तदा ॥ -काणायामुभयहस्तव्यापारः बहिर्दक्षानामेिकया घातातन्त्री भवेद्धनिः । धायैते वामतर्जन्या यदा बिन्दुस्तदा भवेत्। कुम्भ | विन्दावेकत्र तन्त्र्यां स्यात्प्रहारः पृथुनाद्वान् एकस्यामेव यस्तन्त्र्यां प्रहारोो गुरुवल्गुवान् विलम्बितकलाकालः स बिन्दुरिति कीत्यैते । --हँोडुक्षिकहस्तपाठः यदा वामेन हस्तेन समवष्टभ्य पुष्करम् तजन्या ताडयत बिन्दुः तदा सञ्जायत यथा । दें दें गिटें गिरिटें गिरिटें गिरिणि । साधनसन्धवाक्यम् प्रतिमुखसन्धौ तृतीयमङ्गम् । यथा मायामदालसे कुवलस्य वाक्यं कृत्स्नामरारीति । अख भीताया मदालसायाः गालवदत्त साधनदर्शनेनाश्वासनम् बिन्दुकलिङ्गा-मेलागः (चक्रवाकमेलजन्यः) (आ ) स रेि ग म प ध नि स (अव) स नि प म ग म रि गरि स बिन्दुतिलकम्-मात्रावृत्तम् विषमं-चतुर्मात्रिकास्त्रयः गुरु समं-द्वै चतुर्मात्रिकौ पञ्चमालिक एक ल: :। बिन्दुमालिनी -मेलरागः (चक्रवाकमेलजन्य:) ( आ ) स रेि ग म ग प ध नि प स (अक्) स नि ध प ग म ग रेि स . बिन्दुमाली-देशीताल । मध्यगुर्वोस्तु चत्वारो बिन्दुमालिनि बिन्दवः मा गा ससा रिरी गामा । कुम्भः बिवास्-मेलरागः आ) स रि ०ग ० ० ० प ध ० ० ० स; (अव) स ० ० ० ध प ० ० ० ग ० रेि. स नन्थ: बिन्दुहेरली-मेलरागः (मायामालवगैलमेलजन्य (आ) स रि ग रि ग म प ध नि ध म प ध नि स (अव) स नि ध प म ग रि स त्रेम विवासु-मेलरागः (मायामालवौलमेलजन्यः) ( अf ) स रेि ग प ध स (अव) स ध प ग रेि स बिब्बोकः--अनुभाव ईष्याणां भावानां प्राप्तावभिमानगर्वसंभूतः स्त्रीणामनाद्रकृतौ बिब्बोको नाम विज्ञेयः । भरत: अभीष्टप्राप्ताभिमान्गर्वसंभावनादरकृतो विकारोब्बेिोकः। अभिमतवस्तूपहृतावपि गुरुदपदनादरतन्व्याः । स्खलितप्रियस्य संयमताडनमभिधायि बिब्बोकम् ।। इष्टानां भावनां प्रणयेऽपि अनास्थागर्वसंभवः पादप्रहारः प्रियस्य कृतागसश्चरणयोः काञ्च्या संयमनं पुष्पमालया ताडनं अनाद्रपरिग्रहो विब्बोकः । इष्टानां भावानां प्राप्तावसिमानगर्वसंभूतः। स्त्रीणामनादरकृतो बिब्बेोको नाभ स ज्ञेयः । बिम्बोक इत्यपि पठितम्। विशद्भ्रयुगक्षेपो निर्मुझेोष्ठस्सवि श्रीवा रेचकसंयुक्तो विश्वोकरसोऽपि कीर्तितः । बिब्बोकस्त्विष्टलाभेन जातार्वादनादरः । सारः बिरुदः--प्रबन्धाङ्गम् बिरुदं वेधभाषाभिः द्विषामुद्वेगर्दू भवेत् । हरिपालः बिरुशब्दो विरोधार्थो महाराष्ट्रमसिद्धितः। परेभ्यस्तत्प्रदानेन विरुदं सूरिभिः स्मृतम्। यद्वीररससंयुतं द्विषामुद्वेगदायकम्। रसान्तरसमायुक्तं तत्पदं बिरुदं मतम् । जगन्नाथः औदार्यशौर्यादिगुणप्रशंसा शब्दं प्रभूणां बिरुदं वदन्ति । आर्यप्रसिद्धेर्बिरुदाख्यशब्दो म्लेछप्रसिद्धेरथवा निरुक्तः।। एवं प्रसते सति संशयेऽस्मिन् विनिश्चितं श्रीचरणैर्विविच्य । विरुद्धवाची बिरुदाख्यशब्दो भवेन्महाराष्टजनप्रसिद्धः । निर्जित्य शत्रून् िबरुदं दधानं राजानमासाद्य सपन्नभूपा रामार्जुनादेरिव शौर्यरीदी राधासुतादेरिव दातृतेति । ५३ धश्रवणे तद्यविक्षामलोके अलु ते विशुद्धा एताशै वीररसप्रधानं द्विधां तथोद्वेगकरं च यत्स्यात् । द्विधा विरुद्धप्रतिपादनस्य बोद्धरुथमेशद्वरुदाभिधानम् । थिलहाँ समारोहे भध्यकुञ्जरवर्जनम् लिहरिः -मेलागः (वीरशङ्कराभरणमेचजन्यः) (आ) स रेि ग प ध स (अव) स नि ध प म ग रिस कण्ठगतपुष्पमालां मङ्गलसङ्गीतलोलुपां साध्वीम् । वामकरनिहिीणां नादकलां बिलहरीं ध्याये ।। बिसखाद्विकम्--संगीतकृङ्गाराङ्गम् अभिनवबिसाङ्करोद्वेदसभरे सरः समाश्रित्य काभिमिथुनानां बिहाग्-मेलराग (आ) स ० रेि ८ ग म ० प ० ० ० नि स (अव) स नि ० ० ० प ० म ग ० रि ० स् रागसागर यथा-श्राचेतसो मुनिवृष इति महावीरचरिते। स्वल्पभात्रं समुत्सृष्टं बहुधा यद्विसति । फलावसानं तचैव वीजं तदिह कीर्तितम्।। मेललक्षण बीजम्-अर्थप्रकृति अल्पमातमुपक्षिा हुधा यद्विसर्पति फलावसानं यश्च स्यात्तद्वीजमिति संज्ञितम् । कथाशरीरव्यापिनि नायके कर्तरि कर्मणि वा अवतिष्ठमाने आरम्भो बीजमित्युच्यते । यथा-रामचरिने, शिशुपालवध इति । एतेन नायिका अपि व्याख्याताः । यथा-लक्ष्मीस्वयंवरः, सुभद्राहरणमिति । बीजमेिव च बीजम्। यथा बीजभुप्तमङ्करमूल प्रकारेण बहुधा विसर्पदन्ते फलाय कल्पते, तथा यो महावाक्यार्थनायकोपनाय कानुनायकप्रतिनायकसुहृत्सहायादिव्यापारभेदान् बहुधा विसर्प झन्ते फलाय जायते, स वीजमित्युच्यते। साध्योपग्मस्य फलस्य वीजभूतमुतं वाक्यम् । यथा-भाया मदालसे पातालकंतुवधचिन्तनं देवरातेरित्यादिश्ोकोक्तं वीजै साध्वपातालकेतुवधस्य फलस्य, भवति । सागरनन्दी कीजदर्शनम्—सन्धि प्रशान्तजातिनाटके चतुर्थस्सन्धि शारदातनयः दीजसंपत्तिः -विमर्शसन्धौ तृतीयमङ्गम् कार्यसंपादने विघ्रहरणस्य साधनस्य संपत्तिः बीजसंपत्ति । यथा-भायामदालसे पातालकेतुवध । सागरनन्दी बीजोक्तिः---सन्धि प्रशान्तजातिनाटकं तृतीयस्सन्धिः । प्रशान्तशन्दे द्रष्टव्यम् ४९२९ , बीभत्सः--रस वीभत्सो नाम जुगुप्साथयिभावात्मकः। स चाहद्याप्रशस्ता प्रियाचोक्ष्यानिष्टश्रवणदर्शनोद्वेजनपरिकीर्तनादिमिरुत्पद्यते । तस्य सर्वाङ्गसंहारभुखविकूणनोलेस्वननिष्ठीवनोद्वेजनादयो अनुभावाः। उद्वेजकः क्षेोभजश्च बीभत्स इति तरिधा । विष्ठादिभेित्स्यादुद्वेगी क्षोभजो रुधिरादिभिः । ऋ५स्थापि.किञ्चित्कस्यचेिन्निसर्गतोऽप्रयतं लशुनमिव द्विजा नां अप्रियं । धात्वादिदोषात् यथा, श्रेष्मोपहतस्य क्षीरं । अचोक्षं खरूपेणादुष्टमपि तुमलाद्युपहतं । अनिष्ट यत्रानिशं भुक्तत्वेनेच्छा निवृत्ता । संहारः पिण्डीकरणं। मुखविकूणनं तदङ्गानां सङ्कोच लम्। उलेखनभुलाधः । उद्वेजनं गात्रेतूननम् अभिनवगुप्तः । जुगुप्सात्मको बीभत्सं: । तस्यात्यन्ताहृद्यक्रिमिकीकसपूयाद्यो विभावाः । स चोद्वेगः क्षोभणश्चेति द्विधा । उद्वेगी यथा उत्कृत्योत्कृत्य कृति इत्यादि (मालतीमाधवे)। क्षोभणो यथा - आन्स्रोतबृहत्कपालेल्यादि (मालतीमाधवे)। िवरक्तानां रमणीये ध्वपि कान्ताजघनस्तनादिषु घृणाशुद्धानां बीभत्सो जायत इति । त्रिविधो वा । यथा बीमत्सः क्रिभिपूतिगन्धवमथुप्रायैर्जगुप्सी. भूः। उगी, रुधिराद्वैकीकसवसामांसादिभिः क्षेोभणः । वैराग्याज्जघनस्तनादिषु घृणाशुद्धोऽनुभावैतो नासावरकूविकूणनादिभिरिहावेगो विशङ्काद्य वधेर्धातोस्सनन्तस्य । बीभत्सं रूपमिष्यते यत्पदार्थस्य बीभत्सा स बीभत्स इतीरितः । गह निन्दा च बीभत्सा कुत्सा पर्यायवाचका गर्हणीयश्च निन्द्यश्च कुत्सनीयश्च श्रेो भवेत् । स भाव: कथ्यते सद्भिवैभत्स इति संज्ञया। दाभत्सरसः जुगुप्सितार्थे विज्ञानजनिता चित्तविक्रिया । बीभत्साख्यो रसो ज्ञेयो नेत्रवक्तविकारकृत्। । बीभत्सा-दृष्टि निकुञ्चितपुटप्रान्ता शृणाविक्रान्तत संरुद्धपक्ष्मा बीभत्सा वीभत्से विनियुज्यते क्षेोभान्विता समुद्विग्रा मिथेो मिलितपक्ष्मका । कूणितापाङ्गपुटा तरलीकृततारक बीभत्सा दृष्टिराख्याता बीभत्सरससंश्रया । पञ्चमं सप्तमं चैव नैधनं च गुरूण्यथ । पादे तु बृहतीसंस्थे यत्र बुद्भदकं यथा । सिधखगपंतिसोहिदो। सितखगपङ्क्तशोभित कर्तरीमुखहस्ते तु......अङ्गष्टमेव च। मध्यमा तर्जनीमध्यश्लिष्टा चेत् श्लिष्टकर्तरी । बुधार्थे नवसंख्यायां कथ्यते श्लिष्टकर्तरी। घृन्दः गातृवादकसङ्घातो बृन्द इत्यभिधीयते । चत्वारो मुख्यगातारो द्विगुणास्समगायना । अष्टौ तु गायनीः प्रोक्ताः तालधारि चतुष्टयम्। मार्दङ्गिकास्तु चत्वारो वांशिकानां चतुष्टयम् । एवं चोत्तमबृन्दस्य कर्तव्यं च प्रयव्रतः। मध्यमं स्यात्तदर्धेन तदर्धेन लघु स्मृतम्।

  • ४ः सभायामथ सिद्धायां साम्प्रदायकवृन्दकम्।

रङ्गावनिं विशेत्सम्यक् स्फुरतिमनोरमम् । गाङ्गवाद्कसङ्गतो वृन्दमित्यभिधीयते । आलापकास्तु मुख्यास्तु चत्वारो यत्र गायकाः ॥ द्विगुणास्तत्सहायास्तु गायिन्यस्तत्समा मता चतुष्टयं तालभृतां मादैङ्गिकचतुष्टयम् चतुष्टयं वांशिकानां तदुक्त बृन्दमुत्तमम्। तदर्ध मध्यमं प्रोक्तं कनिष्ठ स्यात्तदर्धतः । गातृणां वादकानां च समूो बृन्दमुच्यते मुख्यांनुवृत्तिर्मिलनं ताललीलानुवर्तनम्। मिथ: ऋटितनिर्वाहः त्रिस्थानव्याप्तिशक्तिता शब्दसादृश्यमेतीति प्रोक्ता बृन्दस्य पछुणः । अनुवृत्यैव मुख्यस्य तालकालप्रवीणत । त्रिस्थानभृति धैर्ये च मेलस्त्रटितमेलने मानशब्दस्य सम्पूर्तवांद्याक्षरसुपाठता । ौचटद्वाढवक्तत्वं बृन्दस्यैते गुणा मताः वृन्दावनसारङ्गः- मेलाग ( आ ) स ८ रेि ० ० म ० प ० ० अत्र) स ० नि ० ० प ० म ० ० रेि ० स मेलरागः ( खरहरप्रियामलजन्य ( आ ) स रि म प नि स । (अब) स नि प म रेि ग म रि स शतानि पञ्चवृत्तानां बृहत्यां द्वादशैव तु। वृहत्कंथा-श्रव्यकाव्यम् लम्भातिाद्भतार्था पिशाचभाषामयी महाविषया। नरवाहनदत्तादेः चरितमेिव बृहत्कथा भवति । किन्नर्यदपरोच्यते। दामोदरः मक्ष भरतः परिणाहेझुळेनापि तन्त्री स्नायुभयं भवेत् । आलापिन्यां यथापूर्वंयुक्त तुम् सृतीयकम् । तथास्यामपि कर्तव्यमेवमेध थेितुम्मिका । द्विवितत्यधिकायाभा परिणाहेऽङ्गलाधिका ।। स्नायुतन्त्रीसमायुक्ता तुम्वकसथभूषिता शेपं स्यात्कझरीलक्ष्म सारीमेडकशक्षु । ककुभे पलिकायां च बृहती किझरी भवेत्। सारीककुभयोर्मध्ये दक्षिणेन करेण तु । धारयेत्किअरीदण्डै मुष्टयाऽशिथिलबन्धया । तर्जनी मध्यमा नाम्रा उलेखपरिलेखने ।। व्याप्रियन्ते प्रयोगेषु तन्त्र्या वादनकर्मणि । तर्जनीमध्यमा नाम सारीणामन्तरेऽन्तरा । प्रसार्यन्ते स्वरव्यक्तयै वामाः किन्नरवादने ।। अत्रैव ककुभे वामभागे शंकूपरिस्थले । पत्रिका प्राक्तनयानु तम्याः किञ्चिदेवोन्नता संस्थाप्य पत्रिकां तस्यां अन्धयेतंत्रिकायुगम् । तस्माच्छङ्कोरधोदेशे बन्धनीयाः प्रयअतः सारिकास्तस्रपूर्वस्यास्तंत्रिकायास्समादृढम् । अधस्थले तत्रिकायास्तिस्र स्थाप्याः परा अपि । तिस्रस्तदन्तिमायास्तु स्थाप्यास्तन्त्र्यास्तु तन्न च । अनुमद्रामेिधास्सप्त स्वराः स्थाप्या यथायथम् ।। पूर्वोक्तरीत्या तक्षानुमंद्रसप्तकवादनम् (न) सम्क्रैस्साधयेद्धीमान् शिक्षाभ्यासवशानुगैः। पुनर्वादनविन्यासविशेपं वक्ति तत्ववित्। वीणादण्डः परः कार्यः पूर्वस्मान्न्यूनताङ्गुलैः। गुणेन्दुसंख्या (रिवारं) रंतेस्य दृढा लोहशलाकिका । वध्यते सदृशा वक्त पश्रात्ककुभवामतः । पालिकायां पाणिरूपां शालाकां स्थापयेदम्। कर्णशङ्कोमूर्यदेशे शलाका फणाकृति । निधाय कर्णदेशस्थं शङ्करन्तरतो बथा। तथा द्रोणीन्तत्फणायां लग्नां कृत्वा तु मूध्र्वतः । प्रसार्य तन्त्रिकामुक्तरीत्या शङ्कयुगेन ताम् । नीत्वा सुछढतां पूर्वतन्त्रिका सङशध्वनिम् ।। विधाय वादयेत्प्राज्ञः कम्रयाभ्यासयोगतः वामहस्तानामिकया अन्तरे सक्तया डम् ।। आसारणादियद्वा चतुर्थाप्रकप्रकीर्तितम् तदिहापि यथायोगं योजयेद्वाद्ययोगयुक् । दुष्करामन्यशास्त्राणां दृष्टा मत्वेह किंनरी ! पटुतद्वादने वा सर्वविद्यागुरुब्र्यधात् ।। स्वकीयानुभवादेतत्साक्षात्कृत्वोपदर्शितम् । अनन्यदृष्टमधुना ग्रंथकृत्प्रत्ययो च्यते) तिम् ।। तत्र रनाकरादीनां दृष्टा सारीप्रकल्पनम् सुखबोधाय शिष्याणां दर्शयत्यवनीपतिः । सारीमस्तकमध्यानां यदिहान्तरमिष्यते । मेरुमूर्धन्युपक्रम्य यथावत्प्रतिपाद्यते ताद्यमविातरं पञ्चाङ्गुलै सयवमीरितम्। तद्वितीयं च चतुरक्षुठकं तत् तृतीयकम् ।। तु चैव यवन्न्यूनं पञ्चमं व्यङ्गॐ तथा । यवाधिकै ततः षष्ट यवोनं व्यङ्गुळे पुनः । सयवं व्यङ्गु ज्ञेयमंतराळं तु सप्तमम् । वसुसंख्यं पुनर्जेयं सार्धद्यङ्गुळमन्तरम् । नवमे तुयथार्थोन दशमं पुनरन्तरम् । सार्धाहुलमितं ज्ञेयं यवोनं व्यङ्गळं ततः ॥ एकादशं द्वादशं तु तत्तृतीयांशवर्जितम् त्रयोदशै तो ज्ञेयं यतृतीयांशमङ्गुष्ठम् । अङ्गळे भानमाख्यातमन्तरे च चतुर्दश द्वितीयमन्तराळेतु न्यस्य तुम्बमधोमुखम् तस्मिन् दण्डे ततोऽधस्तादन्यत् ककुभमूर्धतः। अधस्तातुम्बकं तुम्बके परिधिर्मुखे। न्यस्य षट्त्रंशदङ्गो ज्ञेयः प्रथमेऽधस्तने पुनः । किञ्चिन्न्यूनो भवेत्तस्मान्निवेश्यास्तत्र सारिकाः । ईषद्स्पृष्टसरिकाः पूर्वमेव प्ररूपिता मुक्ततन्त्रीभवस्तत्र जायते प्रथमस्वरः । चतुर्दशान्तरैरत्ये भवेयुते चतुर्दशा सप्तकड्यमेवं स्यात् सतारस्वरमत्र तु। ४२४ श्रुतीरपि विचिन्वन्ती तद्भशास्तद्देशभागतः। सप्तकत्रयपूर्यथै सार्यस्युरधिका यथा। तथा प्रागेव गदितमन्तराण्यपि तत्वत । तदइष्टाय विज्ञेयं नष्टपरिपोषकम् दृष्टद्वारा पुनरिदमष्टायोपपद्यते। तस्माद्दष्टप्रधानेऽस्मिन् शाखे राजोपदेशतः। स्वराविर्भावमाशाय स्थाप्यास्युत्सारिका बुधैः राग धांशान्यासप्रहोपेता मन्द्रमध्यागतारका । ऋषभेणाऽथ षड्जेन गान्धारेणाथ भूयसी । वृहती दाक्षिणात्ये परिपूर्णा समस्वरा। गुर्वाज्ञां रणे प्रोक्ता भिन्नषड्जसमुद्भवा बृहद्भानुः-देशीतालः मतङ्गकृता। अल, काश्यप, निन्द कोहल दक्तिल दुर्गशक्ति यष्टिक बलभ विश्वावसु शार्दूलप्रभृतयः उदाहृताः । तस्माते प्राचीनाः। कोऽसौ वलभ इति ज्ञातुं न शक्यते। यतः परैर्नायं प्रत्यभिज्ञापितः। अत्र (यन्मतङ्गेन िववृता) द्वादशखरमूर्छनासा अभिनवादिभिरनाश्ता । किन्नरीवीणा लक्षणमपि अत्र दृश्यते | भरतं गुरुमाह मतङ्गः बृहन्मुखः-देशीताल प्लुतषयं गुरुत्रयं लघुक्षयं गुरुत्रयं लघुर्गुरुर्गलैौ लपौ बृहन्मुखास्यतालके माक्षाः कुम्भ जगदेक बेगडारागध्यानम् स्वनाथचिबुकन्यस्तसव्यहस्तां सिताम्नराम् करेणान्येन गृहन्तीं दि ध्यायामि वेगडाम्। बृहस्पतिमतम् अभिनयभूषणेनन्दिभरते च बृहस्पतिमतमनेकस्थलेघूदाहृतम्। शारदातनयोऽपि तं स्मरति। लमण पञ्चमीमध्यषङ्जाभ्यां बोट्टरागः प्रजायते । पञ्चमस्याद्रहे चांशे मध्यभान्तो भवेद्यम् । गान्धाराल्पः काकलीयुः पञ्चमादिकमूर्छनः सावरोही प्रसन्नान्तः संपूर्णोथमितीरितम् । पञ्चमीषड्जमध्याभ्यां बोट्टरागस्य संभव पक्रमांशग्रहो मान्तोऽल्पगान्धाररसकाकलेि बोधः–चित्रभिनय पुरोभागे द्वौ पताको संयुक्तौ चलितौ यदि। नेस्रस्थाने विमौ हस्तौ चलेितौ तु विबोधने। बोछावणी-ाटवाद्यम् यत्राद्यखण्डे पाटानामादौ मध्यावसानयोः। दकारबहुलस्तद्वदितीये शकलेऽपि च । प्रयुज्यते चेत्प्रत्येकमसौ बोलावणी स्मृता। वाद्यान्तरेऽन्यथा खण्डद्वयमस्मास्तु योजयेत्। ॥ झेङ्कारो द्वेङ्कतिस्थाने हुडुकायां प्रयुज्यते ढकायां थॉकृतिया टाङ्कारो मद्दले पुनः । बोधनम्--शिल्पकाङ्गम् कार्यप्रतिवचनेन प्रतिबोधनं बोधनम् । यथा -राघवाभ्युदये लक्ष्मणवाक्यं-अभ्यथर्यतामित्यादि एवं प्रयोजयेन्मुख्यान्पाटवर्णान्विचक्षणः । पाटादौ पाटमध्ये च पाटान्ते दें कृतिर्भवेत्। इत्येककरसंपन्ना प्रोक्ता बोलावणी बुधैः। मोक्ष बैल्यां भ्रमरहस्तोऽपि मूर्धनि। सागरः पादेः श्रारः ४२५ ब्याण्डः-सेलरागः (शङ्कराभरणमेलजोऽयं रागः) ब्यागडायामथारोहे वर्जयेद्वए पुनः । तथैव धैवतं वक्र वदेत्याडवपूर्णकं । --मेलरागः (धरशङ्कराभरणमेलजन्य:) (आ) स गा रि ग भ प ध प स अव) स नि ध प भ ग रेि स ब्यार्-मेलसाः ( इरिकाम्झेजीमेलजन्य ( आ ) सरि ग भ स ग म प नि ध नि प ध नि स ( आ ) स नि प ध नि ध प म ग रि ग म ग स ब्रह्मपर्यायशब्दैः शुद्धस्वर उच्यते ब्रह्मचारिकः—तान मध्यभग्रामे नारदीयतान: ध नि स रि म प ब्रह्मतालोडुपम्-देशीनृत्तम् लघुद्रतो लघुश्चैव द्रतद्वयमथो लघु । दूतत्रयै लघुश्चेति ब्रह्मतालं बभाषिरे अस्य रूपं यथा विधाय चतुरं स्थानं पताकौ संप्रसारितौ । हृदि विन्यस् शिवरं भ्रमेत्सव्यापसव्यतः। चतुर्दिक्षु ततो नन्द्यावर्ते स्यात्परतःकृते पुरोबामोऽलपञ्चाश्च दक्ष ऊध्र्वमघेोमुख । शिखरश्चतुरश्रे चेद्वामो ऋदि तथेतरः। प्रसारितः पताकश्च स्वस्तिकं स्थानमाचरेत् । त्रिपताकेन पुरत: पर्यायेण मुरुकृता। पञ्चवारं च चरणे स्थापयेचरणे परम् अधोमुखं शिरस्यूध्दै शिखरं सम्प्रयोजयेत्। सव्यभ्रमरिकां कृत्वा जङ्घालङ्कनिकां चरेत्। वाम ऊध्र्व पताकश्च प्रसार्य दाक्षेणः पुनः। तिरश्चीनं प्रसार्येवं तथैवाङ्गान्तरेण च । । ततश्च संहृतं स्थानं दृदि स्याच्छिखरद्वयम् ।। चतुरस्थानके स्थित्वा कुर्यावरणकुट्टनम्। पर्यायेण पताकख प्रसारात्पुरत: पुनः । शिखरं न्यस्य यताकस्तु परः करः। तिर्यक् प्रसारितः पश्चातुरश्रे भवेद्यदा ।। परावृत्य कृतं हस्तः पताको गारुडं चरेत् । दृक्षपार्थे पताकश्च परावृत्य पुरः कृतः । तमेव शिखरं कृत्वा न्यसेद्धदि ततःपरम्। त्रिपताकं करं चोर्ट असायै मुरुमाचरेत्। चतुरश्रे वामकरः शेिखरो हृदि संस्थितः। दक्षोतान: पताकश्च तिर्यक्स्यात्संप्रसारित रावृत्तिश्शारीरस्य द्विवारं स्तनयोः पुरः। शिखरद्वितयं स्थाप्यं वामजानेश्च पृष्ठतः। दक्षिणाः पृष्ठदेशै कृत्वा भ्रमरिकां चरेत्। मण्डलस्थानके स्थित्वा हन्तौ तिर्यक्प्रसारितौ । पताकौ स्वनिकस्थाने भवेतां स्वस्तिकौ करौ । थानकस्थित्वा दक्षिणः स्यालताकरः ॥ वामस्योध्.प्रसारश्च पताक्रस्य भवेत्तदा हृदये शेिखरद्वन्द्रं पञ्चावर्तनतो भवेत्। उडुपं ब्रह्मतालस्य भरतेन प्रवर्तितम्। (तालः) घुतो लघुश्चैव द्रतद्वयमथो लघुः। दुतत्रयं लघुश्चेति ब्रह्मातालं बभाषिरे। 18 मात्रा । ०।। ० ० ।। ० ० } ८ १ लधुर्द्धतौ लघुचैव तद्वयमथो लघुः। दुतत्रये लघुवेति ब्रह्मताले बभाषिरे । ! ० ० ० । अक्षनन्दनः-देशीताल लेि तु दूतत्याद्यन्तयोर्गुरू ११ वेदः पः ४२६ | | रि - लोपः - षाडव स नि ध प म ग ब्रह्मवर्थिनी-मेलराग; (चक्रवाकमेलजन्य (आ) स रेि म प ध नि स ( अव) स नि ध प म रि स ब्रह्मवीणा---(एकतन्त्री) इदानीं ब्रह्मवीणाया: स्वरूपमभिधीयते । दण्डः खदिरनिवृत्तः षतिस्तिमितो भवेत् । द्वादशाङ्गुष्ठमात्रोऽस्याः परिणाहः प्रकीर्तितः। सार्धाङ्गलप्रमाणेन छिद्रमान्तरमस्य तु । सार्धा विततिं त्यक्तवाग् अधस्तात् छिद्रयोर्मिथः । कृत्वा दण्डमर्हनाङ्गं वीणादण्डानुरूपतः । छिद्रं विरचयेदत्र ततस्तुम्वं सरन्धकम् षष्टयंगुलपरिणाहं स्नायुपाशेन बन्धयेत्। ॥ दैध्र्थादृष्टाङ्कलमितो िवस्तरातुरङ्गलः। अधस्तात्ककुभः कार्यस्ततो व्यङ्गलविस्तृताम् चतुरङ्गलदीव च कूर्मपृष्टोपमाकृतिम् पत्रिकां लोहविहितामस्योपरि निधापयेत् । दृढं निवेशनीयोऽस्या रन्धे ककुभशुङ्गकः। तन्त्रीपत्रिकयोर्मध्ये स्थाप्या स्याद्वेणुजीविका । रन्धं विहाय ककुभे ततस्तन्याः प्रवेशयेत्। अप्रमेकं ततोऽन्यतु तुम्बस्योपरि निश्चलम् । नागबन्धं प्रमाणेन बन्नीयात्स्थानकद्वये । तुम्बस्याधस्तने भागे दोरी गाढ निवेशयेत् । एकतन्त्रीयुता वीणा ब्रह्मवीणेति षण्यैते पातकं क्षपयत्येषा सूर्शनात् स्पर्शनादपि । दण्डः स्यात्खण्डपरशुस्तन्त्री शैलेन्द्रकन्यका । पखिकाकमला ज्ञेया ककुभो गरुडध्वजः। नाभिर्वाचामधीशा स्यात् तुम्बः कमलसंभवः। रज्जुर्वासुकिरुद्दिष्टो जीविका च सुधाकर सर्वदेवमयी वीणा ततः पातकहारिणी व्यक्तमेवोच्यते सम्यरोतस्या वादनक्रमः । एतां तु दोरिकाधस्तात् वामस्कन्धेन धारयेत्। शलाक वेणुनिवृत्तां द्वादशाङ्गुलमाविकम् वामहस्तकनिष्ठायां पृष्ट विन्यस्य तत्परम् ।। संवेष्टयानामिकाङ्गल्या तर्जन्यङ्गष्ठकस्तत सभ्पीडथ गाडमनया वादयेदखिलान्स्वराः सारण त्रिविधा रम्या धामहस्तोद्भवा भवेत् । सन्निविष्टा तथेोक्षिप्ता परस्तादुभयात्मिका। तन्त्री सङ्गात्सन्निविष्टा परान् यात्युत्प्लुतेः क्रमात् । कवित्यक्ता कचित्पृष्टा सारणा सेभयात्मिका। सव्येतरस्य हस्तस्य व्यापाराष्टकमीर्यते । घातः पातश्च संलेख उलेखश्चावलेखकः ।। छिन्नाख्यस्संहिता पश्चात्भ्रमराभिध इत्यपि । वण्यते रूपमेतेषां समुद्देशानुरूपतः ।। तन्त्रीघाताद्भवेद्भातः तर्जन्यां सह मध्यया। तर्जन्यन्तरधातन संलेखस्य समुद्भव संसिध्येद्वलेखोऽत्र मध्यमा बाह्मघाततः तर्जनीलझतन्त्रीका यदा बहिरनामिका कुर्यादाहननं शीझै तदा च्छिन्नस्समीरित बहिराहनातन्त्र्या मध्यमानामिकाकृतम्। संहतस्याश्चतसृभिहेनाद्भमरोऽन्तरा घातादिलक्ष्म कथितं कर्तर्याद्यभिधीयते ॥ कर्तरीनखकर्तर्यावर्धकर्तरि संज्ञकः सारणा कर्तरी घेोषा रेफो नष्कोणसंज्ञकः । खचितशुक्तुण्ड्श्च परिवर्तनमूर्छते । एवं दश समुद्दिष्टा एां लक्षणमुच्यते । अङ्गलीभिश्चतसृभिः अत्व हननाद्भवेत् । कर्तरी नखरेशैव चतुर्भिर्नखकर्तरी । सद्योन्तर्बहिराघातात् मध्यमानामिकोद्भवात् स्यादर्धकर्तरी सव्यसध्येतरकराहते सारणा कर्तरीधेोषा रेफरसमुपघुष्यते। अङ्गळया मध्यया घातो बाह्येनाभिकयान्तरे यदा तदा भवेद्वेफ इति प्रोक्तो मनीषिभिः। नादं सैरुध्द्य तर्जन्या स्यादनामिकया बहिः॥ हननाद्विन्दुसंभूतिस्त्यक्तवा तदनुसारिणाम् तर्जन्यङ्गलेिघातेन निष्कोटः कथ्यते बुधैः । ४७ हननन् विरूपेण परिवर्तनसैविधाः । अङ्गलि: स्मारिताभ्येतेि म्:रस्थान कनीयसी । तदा सैमूर्छनाख्यस्य हस्तस्यापसरो भवेत्। कर्तर्या द्वादशकरा मूर्छनान्तात्समीरिताः सकलं निष्कलं चेति तन्त्रीबाधं द्विधा भवेत् । सकोणं सकः प्रोक्तं निष्कोणं निष्कलं भवेत् । सकलं जीवया युक्तं निष्कलं शून्यमेतचा। ब्रह्मशिरोमणिः-देशीताल सगणो बिन्दुयुग्मश्च लगौचाथ प्लुतद्वयम् भगणश्च नजी एश्च ताले ब्रह्मशिरोमणौ । 28 भात्राः खटकामुख तजन्यङ्गुष्टयोर्मेलनं ब्रह्मशुकतुण्डहस्त। एत एव सरा हीना मृणालीभिः सुसंहृता। आनाभि लम्बिता भूषा ब्रह्मसूत्रमितीरिता एत इति वर्गसराद्य ब्राह्मो नाम रसस्सर्वप्रपञ्चोत्तंrर्णरुपकः । नित्यश्च स्थिर एवायं पृथक्त्वेन प्रकीर्तितः । ब्राहं कपालगानं तु शेथे षाडवरागतः । तालश्चञ्चत्पुटस्तत्र क्रमादेककलादितः । गौरीमुखेत्यादि वैदिकं गानम् ब्राह्मम्-देशीस्थानम् समयैतस्य पादस्य जानुसन्धिसमं यदि । पृष्ठतः कुञ्चितोक्षिप्तोऽपरस्ताह्ममुच्यते। केचिाक्षीं तु वृतिं तु शान्तादुतरसोद्याम् । इयं हरिपालमते कैशिक्यादिपञ्चवृत्तिष्बन्यतमा। ब्राह्मीनाभ भवेद्वतिः ब्राह्मशान्तादूताश्रया। ब्राह्मी ब्रह्मोद्भवा तत्र शेषा नारायणोद्भवाः । हरिपालः एषां तुपाठ्थाभिनयरसानां योगतो भवेत्। ब्रद्वेति हरिपालभते रसविशेषः इयं वृत्तिर्देवणभटेनापि सङ्गीतमुक्तावल्यां लक्षिता । भक्तिः-गीतगुण देवताश्रुतिसंयुक्तं तत्प्रभावप्रबोधकम्। आस्तिक्योत्पादनं गीतं स्तोत्रं भक्तजनप्रियम् । ० ० भमतालस्तस्थापुनः । चतुर्दूतीलत्रयेण सविरामेण संयुता । ० ० । । । द्वौ द्वौ लघुरेकः स्यात् गुरुरेको लघुत्रयम् । चतुर्दूतो गुरुः प्रेोक्त इति भङ्गस्य लक्षणम् ॥ मार्गतालपञ्चके गुरुलघुप्लुतानां मालागणनेन तदन्यानां निर्णायतेऽथ भञ्जी च ककुभाङ्गसियै भवेत्। मध्यमस्वरसंयका पञ्चमान्दोलेिता भवेत्। वाडवाख्या भवेदेवं निर्णता गीतकोविदैः ।। भद्रः-देशीताल भगौ द्वौ द्वौ गश्च भद्राले प्रतिष्ठिताः सोमेश्वरः भद्रदन्तः-हस्त हंसपक्षौ स्वस्तिौ चेद्भद्रदन्त इतीरितः। पुरोभागेत्वयं हसः उत्सङ्गेऽकरितुण्डके। नान्यः | वक्षसि स्थायी भद्रनायकनर्तने। भद्र इति मूलदेवः, “भद्रस्समूलद्देवरस' इति माहुकस्य मेखलातन्त्रे दृश्यते । मुष्टिहस्तस्य हृदयधारणेन कर्तव्यः । भद्रबाणः-देशीतालः भद्रबाणस्तु कथितो लक्ष्वर्वोर्मध्ये द्रतै भवेत्। लघुः प्लुतो लघुः प्लुतो लघुतिःप्लुतः। तद्वयं द्रतद्वयं प्लुतश्च भद्रमण्डले । 20 मात्राः । भद्रवाहिनी-मेलरागः (ज्योतिस्वरूपिणीमेलजन्यः) (आ) स रि म प ध नि स . (अव) स प म ग रेि स भद्रसारङ्गलीला-मेलरागः (खरहरप्रियामेलजन्यः) ( आ ) स रेि ग म प ध प नेि स. (अव) स ध प म रेि स.

  • ाः

भद्रा-प्राकृते मातावृत्तम् चतुर्मात्रिको वा पञ्चमाखिको वा चतुर्मावः पञ्चमात्रिकः द्वौ चतुर्मात्रिकौ एक: पञ्चमात्रिक विरहाः षडूजांशो मध्यमन्यासो भध्यमाजातिसंभवः । भम्माणपञ्चमो रागो द्विश्रुतिस्वरदुर्बलः । षाङ्जीधैवतकोढूतो भवेद्भम्माणपञ्चमः षड्जग्रहांशकन्यासः पूर्णः काकलिकायुतः। षड्जादिमूर्छनायुक्तः आरोहीवर्णकेो भवेत् । प्रसन्नमध्यालङ्कारो भवेद्भमाणपञ्चमः षड्जन्यासः पञ्चमांशो धैवतांशोऽथवा पुग षड्जांशीमध्यमन्यासः श्रृङ्गरैकरसाश्रय मिथिलाखण्डलेनोक्तः पुनर्भम्माणघञ्चमः । भम्माणपञ्चमः पान्थ: स्वल्पट्टिश्रुतिकस्वरः। पूर्णश्च पान्तो धान्तो वा सांशो भन्माणपश्चम | मालापष्ट्रमसंभूता भम्माणी चात लक्ष्यते । मन्द्रतारा च षड्जे स्यान्न्यासांशश्रहपञ्चमः । गान्धारे पञ्चमे चापि बहुत्वं समुपेयुर्षी। ऋषभेण कवेित्थक्ता विभाषेयमुदीरिता । न्यासाशप्रहृपश्वमषड्जगाताराच मन्द्रमध्या च । गान्धारधैवताल्पा रिषभविहीना तु भम्माणी । स्वल्पधैवतगान्धारा भम्माणी रिपभाल्पका ।। करचरणहृदयकंपैः स्तम्भनजिज्ञेोपलेहमुखशोधैः स्रस्तसुविषण्णगात्रैरस्याभेिनयः प्रयोक्तव्यः । सन्ध्यन्तम् भयं त्वाकमि कत्रासः । भयं भीतिः । यथा-मालया अघोरघण्टा कश्यपः अथ भयानको नाम भयस्थायिभावात्मकः। स च विकृतरक् सत्वदर्शनशिबोलूकत्रासोद्वेगशून्यागारारण्यमरणस्वजनवधबन्ध नदर्शनश्रुतिकथादिभिर्विभावैरुत्पद्यते । तस्य प्रवेपितकरचरण नयन चपलपुलकमुखचैवण्यैस्वरभेदाद्येऽनुभावाः। भावाश्च | स्य स्तम्भस्वेदगद्रदरोमाञ्चवेपथुस्वरभद्बैवण्यैशङ्कामोहदैन्यावेग् हरिः नान्यः मालापञ्चमसंभूता समन्द्रा घडूजतारभाक् । भयस्थ कृतकत्वविचारः अभिनवगुप्तव्याख्यायां(नाट्यशा ६,७५) पञ्चमांशग्रहन्यासा विभाषा वृषभोझिता ॥ गान्धारथैवताभ्यां च भम्माणी कथितोत्सवे । अकृत्रिमं कृत्रिमं चेत्यत्र द्वेधा प्रवर्तते "" | स्रीषु नीचप्रकृतिषु मध्यमेष्वपि वास्तवम् भयम्-स्थायिभाव पुरुषेघूत्तमेष्वेतद्वास्तवं नेष्यते बुधै स्रीनीचप्रकृतिकै गुरुराजापराधश्वापाद्शून्यागाराटवीपर्वत गहनगजादिदर्शननिर्भत्सैनकान्तारदुर्दिननिशान्धकारोलूकनक्तंच | गुरुभ्यः स्वामिनो वापि भीतः स्याद्विनयान्वितः रारावश्रवणादिभिरुत्पद्यते। तस्य प्रकम्पितकरचरणछद्यकम्पन स्तम्भनमुखशोषजिद्दापरिलेहनत्वेदुवेपथुखासपरित्राणान्वेषणधा तेनोत्तमोऽपि कुर्वीत निर्भयः कृत्रिमं भयम् ॥ वनोत्कृष्टद्योऽनुभावाः इत्युक्तः कृतकोऽपि भयानकभेदो लक्ष्यः सिंगः भयन्नाम वदन्याय: सहसात्मविधानिी पुरः प्रतीते चित्तस्य विक्रियां रोमहर्षणीम्। सारः विकृतरवोऽट्टहासादिः। सत्वानां पिशाचानाम् । त्रासेोद्वेगैौ परातौ। भयं तावत्स्त्रीनीचादिषु वक्ष्यते, नोत्तममध्यमप्रकृतिषु। तेपि तु गुरुभ्यो राज्ञश्च भवं दर्शयेयुः । अप्रभुत्वै चामात्यानाम्। “स्वेच्छाचारी भीत एवास्मि' इति (रला १,७.) भय इतिप्रायो धातुस्याद्भयवाचकः। चलनं भयशब्दार्थ इति विद्वद्भिरुच्यते । बिभेति भाययत्यस्मात्कर्मणेति यथाक्रमम् । किञ्चिचलतेि कस्माद्भियातेनैव हेतुना। चाल्यते च यतस्तस्माद्भयं तु चलनात्मकम् । भयेनाकायतोर्जन्तीजायते स भयानकः । ीनीचप्रकृतिर्भयानकरसः संपद्यतेऽसौ भयात् रक्षोभूतपिशाचघोरसभराविश्मशाने क्षणात् ज्ञेयः साहस्किस्तथैव कृतको द्वेधा पुनस्सूरिभि शङ्कात्रासविमोहरोमपुलकैः प्रायैर्विभावैर्युतः । स्तम्भेन गावस्य मुखस्य शोषैरुरःप्रकम्पेन च रोमहर्षेः। संवेदद्वङीलनदुर्वेिलापैः स्व.....कृतेिनाभिनेयः।। भूपाळदेवगुरुशासनलङ्घनेन ौढरिचौर्यपरयोषिदतिक्रमेण संपद्यते किल रसः कृतकाभिधानो भावाद्भवेदिह भयानक एव भयानका.-दृष्टि स्फुरदुद्वतारा च स्तब्धोद्वतपुटद्वये दृष्टिर्भयानका योज्या भयोत्पादनकर्मणि । स्तब्धोभयपुटात्यथै वलातकनीनिका। दृश्यात्पलायमानेव या दृष्टिस्सा भयानका । अत्यन्तचञ्चलाव्यक्ततारा स्तब्धपुटद्वया । । भयानका द्रष्टिरियं रसे ज्ञेया भयानके । भयान्विता-दृष्टि विस्फारितपुटद्वन्द्वा सासचञ्चलतारका । निष्क्रान्तमध्या दृष्टिस्तु भयभावे भयान्विता । दीघाँ कनिष्ठिकाहुष्टौ पूर्वोक्तछुक्तुण्डके स एव चलहस्तश्रेङ्करण्यां सम्प्रयुज्यते । पूर्वोक्तेति । योनिबद्धते इत्यर्थः । जगद्धरः विप्रदासः । श्छारः भरतज्ञकुलेश्वरः-देशीतालः यथार्थगणविन्यासो भरतज्ञकुलेश्वरः। S || ऽ । ऽ ऽ ऽ अयं ग्रन्थः नाट्यशास्रब्याख्यारूपः सङ्गीतशिरोमणौ स्मृतोऽयं प्रन्थ:। नोपलब्धोऽथापि । भरतभाष्यम् नान्यदेवकृतसरस्वतीहदयालङ्कारनाम्रो नाट्यशास्त्रव्याख्या नत्य नामान्तरम् । भरतामति नाट्यशास्रव्याख्या सिङ्गणार्यरचिता। अलयवेमभूपप्रैढदेव रायादिसभासु प्रसिद्धः सिङ्गणार्थ:। सिङ्गणापैत्रेण विट्टलेन सङ्गीतरताकरन्ध्रव्याख्यायाभुक्तम् । कै. प. १४०० आसीत्। भरतरत्नाकर हनुमत्संहिताया नामान्तरम्। भरताणैव भरतवातकम् राहुलकृतम्। वार्तिकादस्मात् अनिवाद्यः शोकानुदाहरन्ति। विद्याचक्रवर्तिकृतः । कालः कै. प. १२८० चिक्कदेवरायकृतः । कालः १७०० करस्थविषया एवानूदिताः अत्र हरिपालीयरत्रा अस्य कर्ता मुडुम्बिनरसिंहाचार्यः गोदावरीप्रान्तीयः ग्रन्थोऽयं शुकुतुण्डहस्तेन कर्तव्यः । संस्कृतान्भ्रभाषयोः मूलतत्परिवर्तनरूपेण वर्तते । मुख्यतया महाराष्ट्र | अङ्गाभिनयो निरूपितः । कालः कै, प, १७५० । अन्योऽपि | एतन्नामा प्रन्थः जगज्योतिर्मलकृतः संस्कृतभाषायां वर्तते । नाट्यशास्त्रकर्ता। कालः कै. पू. ४०० वर्षे स्यादिति अस्माकं , भतार्णव नन्दिकेश्वरकृतः । अभिनवगुप्तन इण्डुमुनिशब्दौ नन्दिभर मरतकल्पलतामञ्जरी तयोः पर्यायावित्युक्तम् । तण्डुभट्टमतं ज्यायसेनापतिना करण फर्ताऽस्य न ज्ञायते । बेङ्गळूर नगरे मुद्रितः । मेलकराग- लक्षणेषु स्मृतम्। अत्र उपलब्धभागस्तु गुहेशभरतमिति लेखकेन निर्णये प्रामाणिकत्वेन तद्देशीयैः स्वीक्रियते। लिखितम् । ग्रन्थेस्मिन्, याज्ञवल्क्य. गौरी, कमलमन्दिरा, भरतार्णवषारीण सदाशेिवमताद्यः स्मारिताः। उपलब्धभागः लेखकैरशुद्धीकृत इति, विचारपरमेष्टिबिरुदस्य हरिपालदेवस्य श्ोकानां बहूना मन्तर्भावितत्वादून्थोऽयमद्युद्ध इति च ज्ञायते। भरतार्णवः चतुर्लक्षग्रन्थसंमेित इति केनचिदुक्तम् । नृत्तभाग एवाल्पः लभ्यते । तस्यानुवाद औमापते गतखण्डे विद्यते । भरतार्णवपारीणे दौ लौ षोढा ततो दौ। ८) ) ८ ८० ८ भरतार्थचन्द्रिका पार्वत्या कृता इति नन्दिकेश्वरेण भरतार्णवे दृशमाध्याये ८ भरतोत्तरम् अस्य कर्ता कीर्तिधर इति ज्ञायते । अयं ग्रन्थः सर्वेश्वरेण । | स्मृतः । नाद्यापि लब्धः । अस्य व्याख्या धनञ्जयकृता वर्तत इति वदन्ति । नोपलब्धा नाद्यापि ! “शेषमुत्तरतन्त्रेण कोहलः कथ यिष्यतीति’ भरतेन उक्तत्वात्, तच्छिष्येण कोहलेन प्रणीतमपि भवेदिति चाभिप्रयन्ति। भर्गभूपालरागध्यानम् वृषाधीशापात्रं सुवर्णेभगात्रं गदाखङ्गशाङ्गरिशङ्कारिहस्तम । चतुर्वाहु......लोलं भजे। त्रिमूत्यात्मकं भर्गभूपालदेवम् भर्मकेसरी-मेलरागः (मायामालवौलमेलजन्यः) ( आ ) स रि ग प ध नि स (अव) स ध नि ध म ग रि स भलातोऽथ भवेद्रागो हिन्दोलकसमुद्भवः। षड्जेनांशाग्रहन्याससंपन्नो वर्जितर्षभः। षाडवो धैवते मन्द्रः कथितो रागवेदिभिः । छेवाड्यपाङ्गं भलाता अक्षांशन्यासषड्जका । धमन्द्रारिस्खरत्यक्ता श्रृङ्गारादौ प्रगीयते । भाषाङ्गत्वेऽप्युपाङ्गत्वै भल्लाताया इहोदितम् । रागसागर अ) अव) -मेलरागः (चक्रवाकमेलजन्यः) ( आ । ) स रेि ग म प ध नि स (अव) स नि प म रेि ग म रेि स स ० रेि ० ० म ८ प ० ० नि ० स स ० नि ० ० य ८ म १ गरि ० स हस्ताग्रनिहितवीणां कुसुमसमूहेन भूषेिताभ्युदयाम्। हरिभणिसमनलाङ्गी मम मनसि विचिन्तयामिभलातीम्।। धमन्द्रा भलुरिका राग हिन्दोलकस्वरे छाया सहा भलारिका भवेत् । षड्जांशाग्रह्णन्यासौ रिहीना षाडवा भवेत् । ङ्गारे विनियोगभाकू ।। भक्केसरी-मेलरागः (नटभैरवीमलजन्यः) (आ) स रि ग ध नि स (अव) स नि ध ग रेि स भवग्यिा -मेलकर्ता (रागः) स रेि ग ० ० ० म प ध नि ० ० स भवमनोहरी-मेलरागः (गन्श्रममेलजन्य) (आ) स रि ग म ध प नेि स (अव) स नि ध नेि प म ग म रेि स भवसिन्धुः-मेलरायः (रिकाम्भोजीमेलजन्यः) (आ) स रेि ग प ध नि स ( अक् ) स नेि प म ग म रेि स भवानी-मेलरागः (भवपियामेलजन्यः) (आ): स रि ग म ध नि स (अव) स नि ध म गरि स भव्यलीला-मेलरागः (रिकाम्भोजीमेलजन्यः) (आ) स ग म ध निस (अच) स नि ध प म ग स यस्योद्वाहपदं भित्रं पूर्वाधेन समन्त्रितम् गीयते यत्र गीतज्ञः स भाग: कथ्यते धै: । सोनेश्वर ४३२ तस्यान्तर्भावो यो भाणेऽसौ नन्दिमालिनामास्यात् । भिन्नः कैश्चित्कथितो भरतमतं सभ्यगविदित्वा । आकाशपुरुषमुद्दिश्य वस्तु यत्पठ्यतेऽथवा क्रियते। विशेषोद्भाव्यभावात्मा प्रयोगो यत्र दृश्यते । भाणस्स नन्दिमॉलीनि नाम्रा कविभिरुच्यते ।। स रि ग म ध नि स ( अव) स प भ ग रेि स मत्र आत्मानुभूतलंस परसंश्रयवर्णनाविशेषः विविधाश्रयः एक हा:(एकया नायो हाथै:'भाण इहैकाकिन्या नार्था हार्योऽङ्गहा रिण्येति । यत्र परवचनमात्मवचनैः सान्तरैथितं वाच्यं च हरिहरभानुभकार्नी स्कन्धप्रम उद्वतकरणप्रायं स्त्रीवर्ज वर्णनायुक्तम् । भवेत्। आकाशपुरुषा यत्र व्याहरन्ति धूर्तविटानां संप्रयोगे नानावस्थाभिः सुखदुःखात्मकाभिश्चोपेतः एकाङ्कश्च भाणः । गुणकीर्तनप्रकाशनगाधाभिद्यतास्तुतिनिबद्धा यथा पखलेला ललेितनागर : । अस्य लास्याङ्गान्यवश्यकानि । गायनसहोक्तियुक्तोदातेन विभूपितप्रायम त्रिचतुःपञ्चवितालैर्विश्रामस्सप्तभिः परिच्छित्रैः । कोहलादिमिराचार्येरुतं भाणस्य लक्षणम्। अर्थोद्वहनिवारणसङ्घातैः कुत्रचिन्नियमम् । लास्याङ्गदशकोपेतं सम्यगुत्पाद्यवस्तुकम्। समविभ्रमैर्विविधैः िवभूतिं पञ्चमे विपरिवर्तेत भारतीवृतिभूयिटं शृङ्गारैकरसाश्रयम् गाथमात्र द्विपथकपाठ्येनालते ललितम् परस्वात्मानुभूतार्थधूर्तचारित्रवर्णनम् वर्णोऽथ मत्तपालीसभप्रतालावनन्तरं गाथा तत्तद्विटोक्तिप्रत्युक्तिावतिाकाशभाषितम् अनुभमतालमात्रे प्रथमे स्याद्भमतालश्च । मुखनिर्वहणप्रायसन्धियुधूपकं च यत्। । गाथाद्विपथवसन्ताः विश्रामे स्युद्वितीये तु एकाङ्गं च वदेद्भाण इति विद्वद्भिरुच्यते । भात्राविषमच्छिन्ना सभग्रताला भवेद्रथ्या अपरे नृत्यभेदास्तु गुल्मश्रृङ्खलिकालताः मार्गणिका स्याद्वार्धा स्यात्तालविकारे तृतीये तु। भेद्यकं चेति चत्वारः कथ्यन्तेऽत्र मनीषिभिः रथ्या द्विपथवसन्तकरथ्यातालाश्चतुर्थे स्युः । लास्याङ्गदशकलक्षणं गुल्मादिलक्षणं तु पृथग्दत्तम्। रथ्याऽथ भमतालेो माणिका द्विपथविषमाश्च । उदाहरणम्-शूद्रककृतः पद्मप्राभृतकः । उभयाभिसारिका पश्मक षष्ठं वा रथ्या नव भमतालाः स्युः । वररुचिकृता । पादताडितकं श्यामिलककृतम् । द्विपथकमाणिक च स्यातामथ सप्तमे च विश्रामे । रभ्याऽथ भमतालः शुद्धे भाणे क्रमः प्रदिष्टोऽयम् ॥ भाणेऽङ्गलैः स्यात्परिधौ मितो द्वादशभिस्तदा सङ्कीर्णभाणभरितः सङ्करनाम्राथमुभयसंयोगात् । किञ्चिदनुद्धतभावस्तालक्रमवर्जितश्च चित्रेऽयम् नवभिस्तु पलैः क्षिप्तोऽथवा द्वादशभिर्भवेत्। इति शुद्धस्सङ्कीर्णः चित्रोऽयमिति विधा भवेद्भाणः सार्धझैलरिकावत्स्याच्छेषं लक्षणमस्य तु । यदि चैष शुद्धभाणः शुद्धस्सङ्कीर्णयाऽथ संकीर्ण । अनुक्ताविह धातूनां प्रहः स्यात्ताम्रकांस्ययोः । कुम्भः सर्वामेिर्भाषाभिः विचेष्टितैर्विचेित्रः स्यात् अयमुद्धतोऽथ ललितो भाणो ललितोद्धतश्च भिन्नः स्यात् । , नृसिंहसूकरादीनां वर्णानां जल्पयेद्यत । थनाभौद्धयाखलितः स्यादुभयभावाच नर्तकी तेन भाण:स्यादुद्धताङ्गप्रवर्तेतः॥ यदुष्कराभिधेयं चित्रं चात्युद्टं च यद्भवति अत्र केवलमुद्धतमेव कार्यम् तद्भाणकेऽभिधेयं युतमनुतालैर्वेितालैश्च उदात्तनायिका सूक्ष्मनेपथ्यविभूषिता एकाङ्का कैशेिकीभारती- बृतिप्रधाना मन्दपुरुषा । यथा कामदत्ता । भाणिकाया अङ्गानि खा, विन्यासः उपन्यास: विरोध: अनुवृत्तिः साध्वसं समर्पणं संहार इति अमृतानन्दी तु-मुस्वनिर्वहणोपेतेत्यधिकं वक्ति । डोम्भीव बाणिकोदात्तनायिकैकाङ्कभूषिता। शेिकीभारतीप्राया वीरशृङ्गारमेटुरा श्लक्ष्णनैपैथ्यभाङान्दोत्साहपूरुषनायका अङ्गानि तस्यास्सप्त स्युः कामदत्ता यथा कृता। अत्या लास्याङ्गदशाकं यथायोगं प्रयुज्यते। 30 एकाङ्का विटविदूषकपीठमर्दोभिता शृङ्गाररसा स्वल्पावन्न काव्या दशलास्याङ्गशोभिता । यथा वीणावती अन्यचित्रकथैकाङ्का दशलास्याङ्गशोभिता। भाणी श्रृङ्गारसंपन्ना पीठमर्दादिरञ्जिता । कल्याणे च मुखे चैव भाडिधातुं प्रचक्षते मुखकल्याणकारत्वाद्भाद्यक्ष्माहुर्मनीषिणः । अथवा भणधातोस्तु शब्दार्थादुपजायते भणतीत्येव भाण्डमित्यूहनीयं सुबुद्धिभिः दालक्रीडानि युद्धानि तथा सूकरसिंहजा। ४वजादिना कृता क्रीडा यत्र सा भाणिका स्मृता । माण्डी-मेलराग अन्नापि षिद्वड्वन्नृतं भन्तव्यम्। ( आ) स ० रि (अव) स ० नि ध ० प ० म ० ग रेि ० स सुकुमारतः प्रयोगाद्भाणेऽपि च भाणिका भवति । । दिव्याभिश्चारीभिर्विवर्जिता ललितकरणसंयुक्ता । भानोर्गतेिरिवालक्ष्या स्यान्नटस्य च नृत्यतः । तालान्तरालनृप्ता कचेिदपि रथ्यादिसङ्कलेिता सा भानवी गतिः प्रोक्ता सज्जनैकमनोरमा । अधद्वाहनिवारणगायनसवसन्तमत्तपालीमि विश्रामैश्च विहीना खीयोज्या वर्जितेोत्तालैः। मामिनी-प्रकृते द्विपदी वसूनि भाणिकोयां नव दश वा नियमतो विधीयन्ते। विषमा - स स स नवमादिपञ्चकेषु स्थानेषु च भन्नतालः स्यात् । स्थानान्तरेषु चास्यः लयकालविधिर्यदृच्छया क्रियते। विविधवचोविन्यासैः सभ्यजनोत्साहसंपत्ति:। मारतः-न्यायप्रावचार लास्याङ्गसन्धिनियमो भाणवदेवास भाणिकायाः स्यात्॥ वामहस्तेन फलकं दक्षिणेन कृपाणकम् गृहीत्वा सम्प्रसार्येव समुक्षिप्य च तत्पदम् । अथ भाण्यङ्गिशृङ्गारा श्लक्ष्णनैपथ्यनायिका। गर्भावमर्शहीना च मुखदेिखयभूषिता पार्श्वयोरुभयोः कुर्यात्फलकभ्रमणं मुहुः। ततश्च परितःशीघ्र भ्रामयित्वा कृपाणकम् ।। स्वल्पवृत्तप्रबन्धा च पीठम्दैविटान्विता विदूषकेन सहिता दशलास्यसमन्विता। ततशिरः कपोलान्ते करं खङ्गसमन्वितम् । पाञ्चालरीतिनियता भवेद्वीणावती यथा ।। उद्वेष्टयेत्ततो मूः पर्यन्ते फलकस्य तु ॥ शारदातनयः विधाय भ्रमणं कटया शरूपातनकृद्भवेत्। दिव्याभिः । आकाशाचारीभिः।। ललितकरणेति । अष्टोत्तर विधिरेष प्रयोक्तव्यो भारते नाट्यवेदिभि । ज्ञतकरणेषु ललितैः संयुक्ता। रथ्या-तालभेदः । मत्तपाली नेपध्यरङ्गस्थलभिन्नदेशः । विश्आमाः विरामाः । उत्तालैः मारती-वृत्ति सुद्धतालैः । भमतालः भङ्गतालविशेषः । लास्याङ्गानि-दशा ! भोजेन भारतीवृतिर्धर्मश्ङ्गाराङ्गतयोक्ता । तदुच्यते-तत्र भार मुखादित्रयं । मुखै, प्रतिमुखै, निर्वहणम् । तीवृति: पौरत्या प्रवृत्तिः । पाञ्चाली रीतिः । स्वकीया नायिका। शुभः धीरोदात्तश्च नायकः । तत्र भारतीवृत्तिः तदनुरूपा। स्वरूपाङ्ग त्वात् । तथाहि या वाक्प्रधानात् नृवरप्रयोज्या स्त्रीवर्जिता संस्कृतपाठ्ययुक्ता स्यनामधेयैर्भरतप्रयोज्या सा भारती नाम भवेत् वृति : । तदङ्गानि प्ररोचना, प्रस्तावना, वीथी, प्रहसनमिति ! सा तु वाक्प्रधानेत्यनेन श्रुतिस्मृत्युक्तविधिवाक्यानामवश्य विधेयतां प्रतिपादयति । नृवरप्रयोज्येत्यनेनाधिकारिणो निर्दिशति । रूी वर्जितेत्यनेनानधिकारिणेो निरयति । संस्कृतपाठ्ययुक्तेत्यने नान्तर्वेद्यां न ग्लेच्छितव्यमित्यभिधत्ते । अङ्गेषु प्ररोचनयार्थ - वाद द्योतयति । वक्तव्यार्थे प्रशंसापरं हि वचः प्ररोचना ! प्रस्ता- वनयेतिकर्तव्यताक्रमं बोधयति । प्रस्तुतवस्तूपपाट्नावसरसूचकं हि वाक्यं प्रस्तावना । वीथ्यां परिप्रश्रेोत्तरप्रत्युत्तरादिभिरनुवाद विधानाद्विपर्ययाज्ञानादीन् संशयादीनपनयति । उद्भात्यकादीनां अङ्गानां हि प्रवृत्तिपरिपाटी वीथी। प्रहसनेन तु स्वधर्मान्नचलेि सव्यं नियमयति । स्वधर्मचलितानां हि तापसादीनां उपहासपरं बचःप्रहसनम् । सेवं भारती वृत्तिः चतुरङ्गा धर्मशृङ्गारस्याङ्गम् या वाकूप्रधाना पुरुषप्रयोज्या खीवर्जिता संस्कृतपाठ्ययुक्ता स्नामधेयैर्भरतैः प्रयुक्ता सा भारती नाम भवेत्तु वृत्तिः । ४३४ स्रीवर्जितेति । कैशिकीप्राधान्यावकाशं गमयति । संस्कृतेति वचसा भाकृतपाध्यलालित्यात्कैशिकीभवश्यमाक्षिपेदिति सूच यति । भरतैरिति । नटैः, स्तो वैशकरं नाभधेयं येषां भरत सन्तानत्वात्तद्धिते भरता अभिनवः सर्वश्रूपकगामिन्या मुखप्ररोचनोत्थिता । प्रायस्संस्कृतनिश्शेषरसाढ्या-वाचेि भारती । सर्वरूपकेष्वभिनेयानभिनेयेषु गमनशीलादिप्राथस्तन्मयत्वा द्वर्णनाय आमुखप्ररोचनयोरुत्थितः प्रायो बाहुल्येन संस्कृतेन सर्वरसैश्च दीप्ता वाचि वाग्व्यापारविषये वाग्व्यापारात्मिका एकीभावस्तु सर्वासां भारत्यामेव दृश्यते । प्ररोचनाऽऽसुखं चैव वीथी प्रहसनं तथा। सागरन् मः गान्धारग्रामे नारदीयताः भार्गवाङ्कः-देशीताल पताभ्यां भार्गवाङ्कः स्यात् । अङ्गजोऽनुभावः वागाङ्गमुखरागश्च सत्वनाभिनयेन च कवेरन्तर्गतं भावं भावयन्भाव उच्यते । देहात्मक भवेत्सत्त्व सत्वाद्भावः समुत्थितः। भावात्समुत्थितो हाधेो हावाद्वेला समुन्थिता । हावाद्भाव इति कीर्तिधरादयः। भरतवचनात्क्रमेणैतेषां हेतुभावः । तथापि परम्परया तीव्र तमसत्वस्याङ्गस्यव करणत्वादङ्गजा इत्युक्तः । एवं च परस्पर समुत्थितत्वेऽप्यनीषामङ्गजत्वमेव ! यथाहि-कुमारीशरीरे प्रौढ तरकुमार्यन्तरगतद्देलावलोकने हावोद्भवो भावश्चेदुलासितपूर्वः अन्यथा अनुभावलैवेोद्भवः। एवं भावेऽपि दृष्ट हावो हेला वा । यदा तु हावावस्थोद्भिन्नपूर्वा परत्र च हेला दृश्यते तदा इलातोऽपि हेला। एवं हावाद्वावः, भावाद्भाव इत्यपि वाच्यम्। एवं पर कीयभावादिस्मरणात्सरसकाव्यादेरपि हेलादीनां योगो भवति । ऐतद्न्योन्यसमुत्थितत्वम् । तत्राङ्गस्याल्पो विकारोऽन्तर्गतघास नात्मतया वर्तमानं रत्याख्यै भावं भावयन् सूचयन् भावः । यथा-दृष्टिस्सा रसतामित्यादि । वित्तस्याविकृतेस्सत्वं विकृतेः कारणे सति । ततोऽल्पा विकृतिर्भावो वीजस्यादिविकारवत् ततो मनोविकारस्थ भावत्वं प्रकटीकृतम्। (वागादिभिः) भावयन्बहिरन्तस्थानर्थान्भाव उदाहृतः । अख चित्तशब्दो मनोवाची । नचान्तःकरणपरिगणितविक् वाची। निर्विकारस्य बीजस्ादिमो विकारः उच्छूनावस्था। चित्तस्य प्रथमः परिस्पन्दी भाव

कान्तस्य दृष्टिपथतस्तिरोधातुमिचेच्छति लज्जयाऽधोमुखी मुग्धा तिर्यग्विक्षिप्तलोचना । प्रियं पश्यत्यतिशयजातरोमाञ्चकञ्चुका तत्क्षणोडूतमदनाचार्यशिक्षोपदेशतः । यत्तस्यां जायते चेष्टा स भावशाक्यसम्मतः । गीतं नृत्यानुगं यत्र नाट्यं च समासाद्य मुद यत पात पुष्यत्कलङ्करान् । नृत्येद्विलासमधुरं तदासौ भाव उच्यते। यत्र नृत्यानुगं गीतं नाट्य च लयसुन्दरम् । पश्यन्ती हर्षमासाद्य पुष्धती च कलाङ्करान् । सूच्यं हंसालसं नृत्ये सभावो भावनोदितः । कुम्भः ४३५ योऽर्थो हृदयसवादी तस्य श्रावो रभेोद्भवः। शरीरं व्याप्यते तेन शुष्ककाष्ठमिवामिना । क्रियाङ्गद्वितयं भावकृतिनांगकृतेिस्तथा । लक्ष्यमागप्रसिद्धत्वान्न सम्यगिइ लक्षितम्। एतदेव विना हस्तपादभेदक्रमं दृशा। संसूचितं शिरोभेदैः भावजाभिनयो मत एतदिति सूचकाभिनय चितवृत्तयः प्रक कुन्भ तत्रान्यपदानुकूलेो भवन्तं प्रयुञ्जानःपुरुषव्यापारः करोत्यर्थो अधिष्ठितं यदर्केण मनस्सर्वेकसाक्षिणा। तत्संस्कारवशादेतद्मलं मनुतेऽखिलम् ।। औदासीन्यदशायां तु पुमान् येन प्रपद्यते । तादृगेव मनस्सत्वं गुणैरपृष्टमुच्यते। स यन्नेो याराहोमादौ भावनेत्यभिधीयते । तस्मादविकृतादाद्यस्पन्दो भाव उदाहृतः । व्यापारो यत्र नेत्रादेः शृङ्गारादिर्विभाव्यते । र्थसन्दर्भचातुर्यात्स भाव इति कथ्यते अन्तःकरणवृत्तीनासान्येऽपि पुरातनैः । प्रोक्ता एकोनपञ्चाशत्तत्प्रयोगाद्रसेोद्ध भावकः-भायकभेद तेष्वष्टौ स्थायिनः पूर्वे त्रयस्त्रिंशत्ततः परे रसहानौ रसं धत्ते निर्भावे भावमानयेत्। सञ्चारिणः परे त्वष्टौ सात्विकाः परिकीर्तिताः ।। अलङ्करोति वैद्ध्याद्भावकस्सेोऽभिधीयते । सोमेश्वरः लोके रत्यादयोऽवस्थाभेदा रामादिषु स्थिताः। य एते ते च कविभिर्नटश्चाभ्यासपाटवात् । भावानिदानीं वक्ष्यामः । किं भावयन्तीति ! उच्यते । वागङ्गः काव्ये नाट्ये वर्णनातु खे चेतस्यनुसंहिताः सत्त्वोपेतान् काव्यार्थान् भावयन्तीति भावाः । भू इति करणे रसा भवन्तीति भावा भावयन्तीति वा स्मृता धातुः। भावितं कृतमित्यनर्थान्तरम्, लोकोपि च सिद्धमहो. स्थायिनस्तु भवन्तीति भावयन्तीति चेतरे। रसेन वा सर्वमेव भावितमितेि । विभावेनोद्वतो येोर्थस्वनुभाव्वेन गम्यते। भावप्रकाश वागङ्गसत्त्वाभिनयैः स भाव इति संज्ञितः। शारदातनयकृत: । दशपरिच्छेदात्मकोऽयं ग्रन्थः । रसभाव वागङ्गमुखरागेण सान्त्वनाभिनये न च लक्षणे नाट्यलक्षणे च परां काष्ठलभते। अत्र कल्पतरुयोगमाला कवेरन्तर्गतं भावं भावयन् भाव उच्यते । शुङ्ककाभिनवगुप्तभेजव्यासवासुकिमतानि बहूनि संसू | चितानि वर्तन्ते । रूपकलक्ष्णे बौद्धानां ब्राह्मणानां च मतद्वयमपि नानाभिनयसंबद्धान् भावयन्ति रसानिमान् । यस्मात्तस्मादमी भावा विज्ञेया नाट्योक्तसिः अनूदितं वर्तते । काव्यकामधेनुरिति ग्रन्थः भावप्रकाशपरिवर्त

  • ार रसभावाविष्टया यो भावनेरिस्स उच्यते ।

ॐायते कान्तया ऋष्टया स्थायिभावो रतिर्भवेत् । तत्र स्निग्धा भाजद्दष्टिः धुतेन शिरसा युत इस्तेन त्रिपताकेन चमत्कारेण निर्मितः । किश्चिदन्तस्सभावेिष्टविचेिळभ्रान्ततारका । आकुञ्चितपुटा मन्दमध्यतीव्रतया क्रमान् । तद्भावदृष्टिष्टा स्यात्सा यथा प्रतिपाद्यते । पुन्लगलाविशत्तारा किञ्चिदाकुञ्चिताच नेियेपेिणी स्मिताकारा दृष्टा दृष्टिरुदाहृता । इति हास्ये दृष्टिः। या स्वर्धपतिता स्तब्धपुटसंबद्धतारका सा बाष्पमन्दसञ्चार दीना दृष्टिरसौ मना। इयं करुणे रसे । स्थिरोद्वत्पुटां रूक्षां किञ्चित्तरलतारकाम् भ्राकुटीकुटिलां दृष्टि क्रुद्धां व्रते हरप्रियः इयं रौद्रे रसे लोके ये हेतवस्तेषां सीता चन्द्रोद्याद्यः । उपादानं निमित्तं च काव्यशब्दैस्समर्पिताः । नाय नटैस्तदाकारानुकृत्याध्यक्षतां गता भावान्विभावयन्तीति ते विभावास्तथा स्मृताः ।। लोके रत्याद्यवस्थानां कार्यरूपा भवन्ति ये । भ्रविक्षेपकटाक्षाद्यास्ते च शब्दसमर्पिता काव्येषु कविभिलटेय नटैस्साक्षादिवार्पिता अनुभावा इति प्रोक्ता: भावानामनुभावनात् । विभावैजयमानत्वमनुभावैः प्रकाशनम् । तुल्यतुल्ये च सर्वेषु भावेषु व्यभिचारिता रसचर्वणपर्यन्तं यस्य स्याद्वयभिचारिण याभिस्स एव भावः स्यात्स्थायी सञ्चारिणः परे। वस्थितजन्मानो भूमौ भूयः स्वभावत स्थायिनां रसनिष्पत्तौ चरन्तो व्यभिचारिणः । चरति स्थापिसागरे तरङ्ग इव येनैते तेन वा व्यभिचारिण स्थायवस्थामनापन्ना भवन्ति व्यभिचारिण मचारिणोऽर्पितो नाटथे सात्विकं: परिकीर्तिताः। विप्राः छ भू तेषां । रसभावानाम् । काव्चशव्दैरिति । केवलं काव्ये नाटषे च व्यपदेश्यैः शब्दैरित्यर्थः । अर्पिताः व्यपदिष्टाः । वित्तवृत्तिविशेषास्ते इति केचिदचूचुदन् न तश्चारु यतः स्थायिभावास्सश्चारिणस्तथा । वित्तस्य परिणामास्ते साक्षात्स्तम्भाद्य: पुनः । परिणामं दो द्वारीकृत्य ये संभवन्त्यमी । देहस्य परिणामास्तु सात्विकां इति कीर्तिताः । नन्वेवमनुभावास्यूरत्यादेरनुदर्शनात्। यथानुभावैर्गम्येत स्थम्भारप्यसौ तथा। भावात्मा व्यज्यते तस्मात्को विशेषेण योजयेत्। सत्यं यद्यप्यभिव्यक्तिफलाः स्युरुभयेप्यसी।। तथापि कर्तु शाक्यं न नटैर्विक्षिप्तमानसैः। भ्रूविक्षेपकटाक्षाद्यः सर्वे भेदादयं पुनः। समाहितान्तःकरणैरेवाभिनयगोचरः । तस्मात्सत्वैकनिष्पन्नाः स्तम्भाद्यास्सात्विका मताः।। स्तम्भःस्वेदादिभेिर्गम्या याः काश्चिचित्तवृत्तयः । तासु स्तम्भादयश्शब्दा वर्तन्ते लक्षणाबलात्। तेन भावत्वमप्येषां मुख्यवृत्यैव युज्यते । रत्याद्याः स्थायिनो भावः निर्वेदाद्यास्ततःपरे । सञ्चारिणः परे भावाः स्तम्भाशाः सात्त्विकाः स्मृताः । एकप्रयोगावगतास्ते प्रयोज्याः परस्परम् । वर्तन्तेऽङ्गाङ्गिभावेन यथा भावा अमी तथा । रत्यादेरङ्गिनो भावा अङ्गाः स्युव्यैभिचारिणः। रत्यादेरङ्गिनस्सर्वेष्यङ्गे सञ्चारिणो यदि । अङ्गिभिस्तुल्यकालत्वमङ्गानां न्यायतो भवेत्। यतो नाङ्गाङ्गिभावः स्यादर्थयोर्भिन्नकालयो चेित्तवृत्यात्मकाश्चोक्ता भावा रत्यादयस्तु याः अन्तःकरणवृत्तिश्च बुद्धिरित्यभिधीयते यौगपद्ये च बुद्धीनां नेष्यते तार्किकैर्मतम् । मनसो लिङ्गमुत्पतिज्ञांनानां क्रमशालिनी शाब्दबुद्धिक्रियाणां च न स्थितिस्थायिनी मता ।। तत्कथं तुल्यकालत्वं स्थायेिसञ्चारिणोभेवेत्। उपकार्योपकर्तृत्वै कीदृशं भिन्नकालयोः । ब्रमश्चित्तवृतिरूपत्वेष्यविरुद्धता क्षणविध्वंसिनो द्येते शक्तिरूपेण संस्थिता । ोष्यपोषकतां यान्ति नित्यचेतनसंश्रिताः। विज्ञानेच्छाप्रयन्नानां तुल्यकालत्वमिध्यते तार्किकैरपि तेनाल ज्ञानत्वेऽपि न दुष्टता। अथवा विषयः पूर्वज्ञानं ज्ञानस्य भाविन यत्रोत्तरोत्तरज्ञानपूर्वस्य...संभव विद्यमानार्थविषय: प्रत्यक्षस्तेन गीयते । तस्मात्सञ्चारिभिर्योग: स्थायिनां न विरुद्धयते । ननु निर्वेदादयः स्युर्यथाङ्गं स्थायिनां तथा । अन्येऽपि यान्त्यङ्गभावं निर्वेदादेस्ततः कथम्। सञ्चारिण इति ज्ञेया निर्वेदाद्यास्तदुच्यते। किन्त्वङ्गतया साचषां प्रधानापेक्षया भवेत्। न ख॥ङ्गापेक्षया तेनाङ्गित्वं स्वाजैः प्रवर्तताम्। सेोमाङ्गभूतस्य पशोः पुरोडाशोऽङ्गतां व्रजेत्। तेनाङ्गयपि पशुस्सोमस्याङ्गतां भजते तथा तथा स्वाङ्गरङ्गिनोऽपि चिन्ताद्या व्यभिचारिणः अझै रसस्याङ्गिनः श्रुरिति सर्वमनाविलम् निप्रदाक्षः भास्वरम्-नाटकमेदः (सुबन्धुमते माला नायकसिध्द्यङ्गग्लानिस्तस्याः परिक्षयः । मातावशिष्टसंहारः भास्वरे पञ्छ सन्धयः एतस्मिन्नायके ख्याते तत्समोऽन्यः प्रतापवान् । यदि स्यात्प्रतिपक्षश्च सा मालेति प्रकीर्तिता ।। यथा हि चन्द्रगुप्तस्य नन्दनः प्रतिपूरुषः। नायकं छलयित्वेष्टसिद्धिर्वा परिपन्थिनः ।। एषा नायकसिद्धिः स्यान्मारीचेनेव रावणः दुर्गस्यान्यैर्विमर्दादिदर्शनं ग्लानिरिष्यते । कपिभिर्वाधिमुत्तीर्य लङ्काचेष्टनमेव तत्। परिक्षयोऽत्र मोहादिनायकस्य रिपोर्बलात्।। सनागपाशबन्धादी रामलक्ष्मणयोरिव । विशिष्टसंहारसंन्धिरेकस्तु नाटके शुरुबन्दीकृतस्त्रीणां तस्य शत्रोर्वधाद्ध तत्परीक्षास्थितिमत्रावशिष्टमिति कथ्यते । यथा सीतापरिक्षेपे रावणानन्तरे कृते। भारतीवृत्तिभूयि वीरादुतरसाश्रयम् भास्वरं नाटकं बलरामायणमिदं यथा ॥ शारदातनयः ३७ चन्द्रगुप्तनन्दनैः । प्रतिज्ञाधाजक्यनाटके प्राले । भारी चैनेष रावण इत्यत्र मारीचवंचास्यनाटकं दिवति । सहश्चेति चाङ्गानि सम्यग्योज्यानि भास्वरे । स्वावाचिकं समासाद्य शिरोनेस्रादिभिः क्रमात्। स स्यादभिनयो नाम्रा भाविकद्वन्द्वसंक्षिक:।। भाविनी-भ्रवावृतम् आद्यपञ्चमान्त्वसप्तमं स्यात्तीयमेव दीर्घकम् । यस्य पादयोगतो हि सा भाविनीति खंजके तथा। जातिफुलपाणमत्तयो जातिफुलपानमनः नान साभदानादिसम्पन्न भाषणे तदुदाहृतम् यद्यपि गतार्थेऽपि सङ्कहाख्यमिदमङ्गमुक्तम्, तथाप्यत्र अवश्यं प्रयोक्तव्यतां ख्यापयितुं पुनरुपादनं शब्दान्तरेण । यथा - रावल्यां स्थाने देवीशब्दमित्यादिवसुभूतवाक्यम् । अथवा सामदानं तु यथा भगवती जीमूतवाहनस्य वरं ददाति भाषणी-सेलरागः (षण्मुखयिामेलजन्यः) (अ) स ग रे ग म प ध नि स (अव) स नि ध प म ग रि स भः अन्ये मन्यन्ते,आदिशब्देन भेददण्डादेरुपायान्तरस्य सङ्गाङ् त्वम् । तदिहानौचित्यात् न ग्राह्यम् प्रकारवाची विज्ञेयो भाषाशब्दोऽध्र पण्डितैः। रागालप्रिकारास्युर्भाषा भाषाविदां मते । भाषाञ्धतुविधाः प्रोक्ता मतङ्गात्रैर्महर्षिभि मुख्या स्वराख्या देशाख्या उपरागसमुद्भवा स्वरागकाकुभिर्युक्ता भाषा मुख्या इति स्मृता । भरतः यथा—मालवकैशिके या सा नाम स्वरैः काकुः तास्वराख्याः प्रकीर्तिताः । यथा देशाख्यास्तायुता या स्युर्नामकृदेशकाकुभिः । यथा, गौडी इर्षपुरी उपरागाश्रया यासां काकुस्ता उपरागजा । यथा श्रीकण्ठी, ललेिता, मेिश्पञ्चमी । भापाङ्गरागः-रागजाति भाषाणामाश्रिता छाया यैस्तदङ्गानि तानि च । अतिभाधाथैभाषा च जातिभाषा तथैव च । नथा योन्यन्तरी चैव भाषा नाश्रेय प्रकीलिता ।। भाषाछायाश्रिता येन जायन्ते सदशाः किल । भाषाङ्गास्तेन कयन्ते गायकैस्तुतितत्परैः । नुलजः भाषाङ्गी-श्रति धैवतस्य द्वितीया श्रति: तारधैवतस्य प्रथमा श्रुतिर्मण्डलीमते पाल्कृरि,ि सोमः भाष्यते येन तच्छाया स भाषाराग उच्यते येन । प्रामरागेण भाषास्मृतिः-मेलागः (गमनश्रममेलजन्यः) ( आ) स रा म प ध नि ध स ( अव) स ध नि ध प म रेि म ग रेि स . निषदे प्रथमा श्रुतिः । हनुमन्मतेऽष्टादशैव तय सूत्रार्थो वण्ते यत्र वाक्यैसूत्रानुकारिभि स्वपदानि च दण्र्यन्ते भाष्यं भाष्यंविदो वेिदः ।। भासः-राग निधादांशाग्रहो न्यासगान्धाररुषङ्कजवर्जित नितास्त्वं...काजन्मा भासोरूवहुलस्मृत कुम्भ: ४३८ कुम्भ मक्ष | भास्करः-शीताल भिण्डिः -दशतालमाणमायुधम् भित्तकः-मात्रावृत्तम् भिन्नकैशिकमध्यमं भित्रम्-देशीनृतम् (इङपाङ्गम्) कुञ्चिते स्थान स्थित्वा यदा नूपुरपादिका । वामेोऽौमुखमंसास्यः अलपक्षः प्रकम्पितः । पाद प्रसारिताम्रस्थः त्रिपताकः शिरस्थितः । दक्षिणे प्रागतीनत्वा तथा चामे च चारिवत् ।। नूपुराङ्गविपर्यासाद्भमरी रचेिता यदा । क्रीडातालेन विहितं तद्भित्रमभिधीयते । अत्र भ्रमरीति बाह्यभ्रमरी । भिन्नः-रागजाति शुद्धत्वेन च जातिभि चतुर्भिर्मिद्यते यस्तु स भिन्न इतेि कीर्यते । कामरव्याश्च कैशिक्यास्सञ्जातो भिन्नकैशिक: पन्यासः सप्रहान्तश्च सपूणः काकलंयुत । कार्मारव्याव्र कैशिक्यामुदूतो भिन्नकैशिकः। षड्जग्रहांशको न्यासे पञ्चमस्वरपूरित । काकलीयुक् च मन्द्रास्वसञ्चारी चात्र दृश्यते । प्रसन्नादि समायुक्तष्षड्जाद्याश्रिव मूछैन भिन्नकैशिक इत्येवं कथितं हरिभूभुजा । धड्जमध्यमया स्पृष्टो भिन्नकैशेिकमध्यमः । षड्जांशो मध्यमन्यासः प्रणेगैर्मन्द्रगामिभिः । वीररौद्राद्भतरसः संपूर्णः काकलीयुत षड्जमध्यमया सृष्टो भिन्नकैशेिकमध्यमः। षड्जोंऽशग्रहृयोन्यसे मध्यमो मन्द्रतारयो b ४ - ** 4 5 b 3 }} 1************************ *** . }} (* ) !

14

४ टे . ॥ ********** | ***५#

                              • l

| ***************** = ******* }45blbabः bl****** {!}*६, ७l=***** ble***** षांशन्यासग्रहा स्लैल्पना चाकम्पितर्षभ । मतङ्गः भिन्नविक्रमः-मेलरागः (ीरशङ्कराभरणमेलजन्यः) (आ) स रेि ग म प ध स (अव) स नि ध ए रेि स मद्ध षड्जोदीच्यवतीजातेः भिन्नषड्जस्तु धांशकः। मावसानो रिपत्यक्तः संवादी चान्तरस्वरः । काकळीकालितो ज्ञेयो बीभत्से स भयान्के । वडूजेोदीच्यवतीजातः पञ्चसप्तर्षभवर्जित सञ्चारिवर्णसंयुक्तः प्रसन्नान्तविभूवित काकल्यन्तरसंयुक्तो भिन्नेषड्ज उदीरितः। भिाहेरली-मेलरागः (धवलाम्बरीमेलजन्यः) (आ) स म प धनि ध स. (अ) स नि ध प म स धन्यासा धैवतांशा च पूर्णा चाभीरिछायभाक् । आभीरी ककुभोद्धता मतङ्गगतिारणे । भिन्नार्थम्--काव्यदोष भिन्नार्थमभिविज्ञेयमसभ्यं ब्राम्यमेव च । भीतिरूपम्-नर्म रुपेण भीतिजननं भीते रूपमुदाहृतम्। उोकितष्शा भूयत्समष्टधा च भावयेत्। हस्तीव नटनं कुर्याद्भीभस्य प्रथमे तदा। मूर्श्वि देशे पुरोभागे पौनःपुन्यप्रचालितौ । पताकाभिधहस्तौ तु तस्यां तदनुगौ परौ । आलोकितद्वशा भूयाद्भीमस्यैव द्वितीयके। सधर , दोलै दोलै। दोलै दोलै दौदो लोदै दोलो दौः। लोदौ दोपश्चेति न्यासे सञ्जायते भीमतालः । भीमनादा-श्रुति मन्द्रमध्यभचतुर्थी श्रुतिः। भीमसेनः-देशीताल भीमसेनो गदाङ्कितः । ऽ ० भीमसेनप्रियः—तान गान्धारग्रामे नारदीयतानः । स रि ग म प नि भीष्मावली-मेलरागः (हनुमतोडीमेलजन्य) ( आ) स ग रेि ग म ध प नि ध स. (अव) स नि ध गरि स भुका-सुषिरवाद्यम् पgरुस्तकृतायामा सैव भुकेति कीर्यते सैव । कालैव तद्भमै तदधेोवत्तं पतिप्रकृतिलाङ्गयोः । भुजगमुखी-ध्रुवावृत्तम् यदि गुरुदशमे हि सदा निधनगतमनुसप्तमं चरणगतम्। जभवतिगणषष्ठ इतस्वमिकृतिरथ चैव सातुभुजगमुखी। जलभरसमयागतयो सुरभिकुसुमुकडोमदजणी । जलभरसमयागतकसुकुसुमोत्कटो मदजननः । कारयेद्भजगमुखी िप्रयदूतीप्रवेशने गेया मालवभाषायां तालदेशस्तु पूर्ववत्। ॥ पूर्ववदिति । रतिध्रुवायामुक्तवत् भुजङ्गत्रस्तरेचितम्—करणम् भुजङ्गन्नासिता हस्तौ रेचितौ वामपार्श्वगौ। यत्र कुर्वीत तत्प्रोक्तं भुजङ्गत्रसरेवितम् न्धः भुजङ्गलासितां चारीं विधायाहिं तु कुञ्चितम्। उक्षिप्योरुकटीजानु यदि यसै विवर्तयेत्। व्यावृत्य परिवृत्था च यत्रैकेो डोलसंज्ञिकः । करोऽन्यः खटकाख्यस्तत् भुजङ्गत्रासितं तदा । “अशङ्कितेक्षितोपातभुजङ्गलाससूचने 'इति विनियोगमाह भुजङ्गग्रहणे मतम् भुजङ्गत्रासिता-चारी अन्थारूरुमूोन्तमुत्क्षिप्याकुञ्चितं पदम् पाणि नितम्बाभिमुखं कृत्वा चोतानितं तलम् । जानुस्पार्श्वगं यस कटीजानुविवर्तनम् सा भुजङ्गवासिता स्यादुजङ्गत्राससूचने । भुजङ्गाश्वितकम्-करणम् भुजङ्गत्रासिताङ्गिस्यात् दक्षिणो रेचितः करः । यत्र वामो लतासैज्ञ: तद्भजङ्गाञ्चितं भवेत्। “तुरङ्गारोहणे भवेत्। भुजङ्गिनी-मेलरागः (चक्रवाकमेलजन्य) (अा) स रि ग म प ध स । (अव) स नि ध म ग रेि स पताकिी करौ कृत्वा पार्श्वयोरुभयोरपि । पूर्ववद्वमनं यतु सा भुजङ्गीगतिमैवेत् ॥ भुञ्छी (भुञ्जी)-उपाङ्गराग वतांशप्रहन्यासा मध्यमस्वरवर्जिता आन्दोलितसपा भुव्छी योक्ता योगवियोगयो। मध्यमस्याविलेोपित्वादत्र यस्तस्य लेपनम् । गदितं शाङ्गदेवेन तदतिञ्चिन्यतां बुधैः । उक्मणः न्भः क्षुञ्छी-भाषाङ्गराग धान्तग्रहांशा मृदुमध्यमा च भतारिका गेन विवर्जिता द! भूरिश्योगधंभपञ्चभा च भुञ्छन्न भाषाङ्गतया प्रविष्टा कुम्भ प्रथमरागः अदोलितसपा भुञ्जी मध्यमेन विवर्जिता धैवतांशाग्रहन्यासा विप्रलम्भे नियुज्यते । भुञ्जी-राग धैवतांशापहन्यास मध्यमेन च वर्जिता । षडूजपञ्चभकम्पा तु भुञ्जी नान्ना प्रकीर्तिता। भत्यसान्दोलितसपा धन्यासांझप्रहान्विता । विप्रलम्भे भवेदुखेल्या शाकम्भरीश्वरः । सञ्जाता ककुभाद्भत्री मध्यमेन वेिवर्जिता । पञ्चमान्दोलिता ज्ञेया विप्रलम्भे तु षाडवा । क्षुञ्जीवेलावली-उपाङ्गराग प्रहांशान्यासधैवता । मध्यमस्वरसंयत्ता भुञ्जान्दोलितषड्जपा विप्रयोगे विधातव्या शृङ्गारे वेति केचन । नान् विश्वप्रदीपकारः । भूछीदेशाख्या-राग भा ; मुंजी ज्ञेया ित्रगान्धारा पहीना चोपरागिका। भूतलतन्वी-ध्रुवावृतम् आद्यपदे द्वे यत्र तु इखे सा खलु भूतलतन्त्री । मेहमिरुद्धम्। (छाया) मेघनिरुद्धम् । नायिकासु प्रयोक्तव्या करणे ककुभेन च। चञ्चत्पुटस्य तालेन सदा भूतलतन्विका। ककुभः। रागविशेष भूपकल्याणी-मेलराग (आ) स रेि ० ग ० ० ० प ध ० ० ० स. (अक्) स नि ० ० ध प म ० ० ग २ रेि स । कालः १३५० भरतः --मेलरागः (मेचकल्याणीमेलजन्यः) भूपतिः-राग मध्यमांशअहन्यासो भूपतिः करुणे दिवा भूपालरागे शिखिधातृधेनु सवाएमांभात्युभयत तस्मात् स्यादौडुवोर्य रमणीयगनः । सरिपधाः शुद्धाः । अन्तरगान्धारः । -मेलरागः (हनुमतोडीमेलजन्यः) ( आ ) स रेि ग प ध स (अव) स ध प ग रेि स . भूपाले त्वलपद्मात्स्यान्नाभेरुद्वेष्टितश्चली भूपालपञ्चमः-मेलरागः (झलक्रालीमेलजन्य) (अ) स ग रे ग प म ध स (शष) स प ध म ग रि स. सिंहासनमधिवसितं चामरलसितं कुरङ्गनयनाभ्याम । परिवारबलसमेतं मनसि ध्यायामेि सन्ततं भूपाळम् ॥ रागसागरः भूपालिका-मेलागः (कर्णाटौडमेलजो भूपाली सत्रयेणाढया मनेिहीनोवितोषसी। रिपहीना भते केषां रसे शान्ते प्रयुज्यते । श्रीकम् मनिवर्जा तु भूपाली रिधौ यत्र च कोमलै। गान्धारोद्वहसंयुक्ता रिन्यासा गांशोमिता ॥ भाषा षड्जग्रहांश्कन्यासा लवणाङ्ग मनिवर्जिता ।

"ह" ४४२ भूपालपालकेनोक्ता भूपीली दैन्यलजबोः। यष्टिकः पुनराहेमां सैन्धवीसंस्रया सुधीः । ड्जप्रहांशकन्यासा भूपाली कथिता बुधैः मूर्छना प्रथमा यत्र संपूर्णा शान्तिके रसे । कैश्चित्तु रिपहीनेयं औडवा परिकीर्तिता । गौरी फुरत्कुङ्कमलिप्तदेहा संपूर्णशीतांशुमनोज्ञवक्ता भूपालिका सैव पतिं स्मरन्ती। भूयोमणी(णि:)-मेलरागः (खरहरयिामेलजन्यः) (आ) स ग म ध नेि स (अव) स नेि प म ग रि स भूरञ्जनी-मेलरागः (मेचकल्याणीमेलजन्य (आ) स रेि ग प ध नि स (अव) स नि ध म ग रेि स विभूषणमित्यपि वदन्ति । भूषणैरिव विन्यस्तै: तद्भषणमिति स्मृतम् । भूषणै—कटकादिभिः विभज्य-स्थानदेशकालदशपुरुषादि विभागं विचायै न्यस्तैरिव गुणालङ्करैः यदलङ्करणं तदूषणं नमा लक्षणै कविव्यापारः । तद्दारेण शब्दार्थव्यापारावपि यथा लीनेव प्रतिबिम्बितेव (मालतीमाधवे) इत्यत्र स्थाने निवेशः । अख श्रेषोपमाद्यलङ्करैःश्रेषप्रसादादिभिर्गुणैः उपेता द्रष्टव्या। सन्ध्यङ्गेषु गुणालङ्कारयोगो नापेक्ष्यते । इतरत्र यथासंभवमूह अलङ्करैर्गुणैश्चैव बहुभित्समलङ्कतम्। भूषणैरिव चेिक्षार्थसडूषणमिति स्मृतम् अलङ्करैरिति । भरतोतैरुपमादिभिः गुणैश्ध यत्र कथाशरीर रचना समुलासिता तदूषणे नाम लक्ष्णं,चिसाथैरिति विभावादि- aामग्रीप्रत्यायकतया रसोद्योतकैरर्थविशेषैर्मतान्तरे वक्रोक्ति रूपै. रित्यर्थः । गुणालङ्कारैरेव यत्र कथारूपा चक्रेक्तिरतिशयिता तत्र भूगवाद्यम् गिरिजारन्नसंभूतै ताम्रलोहेन निर्मितम् धुत्तूरपुष्पसङ्काशै दुशलालमहोन्नतम् । अथ द्वादशातालं वा सुखमङ्गष्टविस्तरम् अष्टाङ्गलं पुच्छभागै बध्यते कीलकैस्त्रिभिः । शिवेन निर्मितं पूर्व मुखवाची महोत्तमम्। भूगैस् नादो िवख्यातो मङ्गलप्रद एव च । ऋतोर्मध्ये विवाहे च पुत्रजन्मदिने शुभे। राज्याभिषेकवेलायां वादो भूर्गस्य चोत्तमः वामहस्ते ब्रह्महत्या दक्षिणे गोवधस्तदा । उभाभ्यां पीड्यते भूर्गः कोटियझफलं ददेत्। भूषावली-मेलरागः (वाचस्पतिमेलजन्यः) ( आ) स रि ग म प ध स (अव) स नि ध प म ग रिस गान्धारे प्रथमा श्रुतिः । मण्डलीमते तारगान्धारयैव । गान्धारस्य प्रथमा श्रुतिः । भृङ्गिविलसितं—मेलरागः (नटभैरवीमेलजन्य ( आ) स रि म ध नि स (अव) स ध प म रि स भेदस्तु कपटालापैः सुहृदां भद्कल्पना। - मेदः-सन्ध्यन्तरम् भेदः पृथग्भावः । यथा-वेण्यां-भिन्नेोहमद्यप्रभृतीति भीम -मुखसन्ध्यङ्गम् सङ्गातभेदनार्थो यः स भेद् इति कीर्तिवः । । ४४३ भरतः पाङ्गसङ्घातस्य यन्निजप्रयोऽनोपक्षेपेण निष्क्रमणसिद्धये भेदनं प्रकरणमिव स भेदः । सर्वत्राऽन्तर्भावी वस्तूपायात्मा भेदः । स सन्ध्यन्तरैकविंशातौ । अस्योदाहरणं अन्योन्यास्फालेति भीम वाक्यम् । संघातेन मिलेितस्यार्थस्य भो भेदः । यथा- शारथः कौशिकमुक्तवान्-रामोयमित्यादि । भेदनं पात्रनिर्गम:। रङ्गप्रविष्टपात्राणां निर्गमो येन तद्वेदनम् । यथा—अन्योन्यास्फोलेति वेण्यां भीमवाक्यम्। तेन हेि सङ्गम विचारणे पाण्डवानां पाण्डित्यख्यापनेन सङ्कामतरणाभिप्रायः सातभेदनार्थ एव उपदति इति भेदः। अन्ये तु भेदं प्रोत्साहनमाडु यथा- भीमवाक्यं द्रौपीं प्रति अन्योन्यमिति। अन्ये तु बीजफलोत्पत्तिनिरोधकानां शत्रूणां संहतानां विश्लेषोपायं भेदनमाहु अङ्गोपाङ्गान्यङ्गभववध पूरणहेतुभिः। नानाबाद्यसवैः पाटैः भेदः तद्दैर्निरूपितः । भेरी-अवनद्रम् सार्धहस्तकृतायामा भेरी ताम्रमयी शुभा। चतुर्विशतिरेतस्यामङ्गुलानि मुखे मुखे । सच्छिद्रं चर्मणा न स्यात्तत्रवलयद्वयम् । रज्ज्वा च बद्धधतै सेयं मध्यसूत्रेण वेष्टयेत्। वामे पाणेिप्रहारः स्याद्दक्षिणे कोणताडनम् ठकारपूर्वकश्चात्र पाटवर्णः प्रकीर्तितः ।। मात्पर्जन्यगम्भीरभीषणेो गगनान्तरे वेदिग्विजये भेय भादशत्रभयङ्करः । येनाङ्गेनैक उत्पन्नः पाटोऽन्यस्तदुपाङ्गजः। अन्यस्वस्याङ्गजो इतै:मिझैः स्यात्पाटपूर्वकैः॥ नानावादित्रजैः पाँटैः त्रिधा भेदो लयक्रमात् । मोक्षदेः भेद्यकः--नृतम् भाणादौ प्रयुक्तम्। एकैक्रस्य बहिस्सङ्गात् नृत्तं यत्स तु भेधकः। द्रुते स्याद्वेदकः स्मृतः । द्रतो लय सागरः ततोऽधिका भवेङ्गेरी भूरिगम्भीरनिस्वना। ततः ! उमसटकावाद्याभ्याम् । मारः शारदातनय सोभराज पार्श्वभागे तु भेरुण्डपक्षिणां च निरूपणे । मला । (अ) स रेि ० ० ग म ० ० ० ध ० नि स (अव) स नि ०ध ० प ० म ग ० ० रेि स मेसलक्षणे भैरवः-शाङ्गरागः (ीणयां वादग्क्रमः) स्थायिनो धैवतादृत्वा त्रिपञ्चचतुरः स्वरान् । अवरोहात्पुनः स्थास्क्रिपर्यन्तमेत्य ततृतीयं ततोऽधस्थं कृत्वा स्थायी यदोच्यते । तदा स्याद्वैरवस्थायी विरम्योद्वीक्ष्यते जनैः । --रागः (वंशे वादनक्रमः) धैवतं प्रह्मास्थाय सत्पूर्व स्थायिनं तत । तृतीयं च स्वरं कृत्वा पुन: मात्रं स्वरं व्रजेत् । तृतीयं कम्पयित्वा च विलम्याथ द्वितीयकम् । आहत्य च द्वित्रिवारं ग्रहो न्यासो यदा भवेत् । स्थानं प्रथमे प्रेतं भैरवस्य तदा बुधैः। भवेद्भद्वितीये स्थाने स्वारोहः पञ्चमावधि । षष्ठान्तः सप्तमान्तो वा स्यादारोहस्तृतीयके अष्टमवरपर्यन्तमारोहः स्याश्चतुर्थके अवरोहः स्वराणां तु पूर्वपूर्ववदिष्यते वंशेष्वस्य द्वितीयस्तु स्वरः स्थायी निरूपितः अथ स्याद्वैरवो रागः षड्जांशन्यासमध्यम समस्वरो धैवतांशः पञ्चमर्पभवर्जितः । (मालवौलमेलजः) यदीयांशाग्रहन्यासाध्षड्ज एवं निगद्यते । रिपास्तो भैरवो रागः प्रभाते स प्रगीयते। धैवतांशग्रहन्यासा संपूर्णोऽथ समस्वराः। आन्दोलितस्तु खस्थाने स्वाश्रितः पञ्चमेन तु। गान्धारः कम्पितो मन्द्रे रिषभे चापि कम्पितः । निषादृषड्जबहुलो भैरवः परिकीर्तितः ॥ : सोमेश्वर ४४ व्यासप्रहायास्थतधलताख्यो गान्धारषड्जावतिारयुक्तः अन्द्रश्च पूर्णध्वनिधैवतीयः शेषास्समा भैरव एष उक्तः ॥ धैवतांशाग्रहन्यासस्संपूर्णोऽथ सप्त वरः । आगान्धारमथेो षड्जं तारो मन्द्रश्च धवत धैवतांशाग्रहन्यासयुक्तः स्याच्छुद्धभैरवः । सकल्पमन्द्रगान्धारो गेयो मध्याह्नतः परम् ।। अयौडुव इत्यपि गण्यते। नारायचा रागः (ओौडुवः) भिन्नषड्जसमुत्पन्नो भैरवोऽपि रिपोज्झितः । धग्रहांशो मध्यमान्तो गेयो मङ्गलकर्मणि ।। इयमेव भरवी । भैरवी कैशिकी चैव भैरवस्यैव जलभा । भैरवे तु रिपौ न स्तो धादिमे न्यासमध्यमे । तत्रोक्तौ तु गनी तीव्रौ कोमो धैवतः स्मृतः । अयं मेलाधिकारी । प्रातर्गेय धैवतांशो भध्यभान्तो विमुक्तर्षभपञ्चमः । शीते च भैरवो मिन्नषड्जातः समस्वरः हेमन्तप्रथमे यामे करुणे विप्रलंभजे ॥ एकास्याष्ट भुजः वेतवर्णो वृषभवाहनः । कृत्तिवासाः सर्पशूलः रूट्राङ्गजपमालिका वीणापाशाफलाब्जानि बिभ्राणेो भैरवप्रभः। कैश्चिद्रागविदां वयैः स्मथैते शूलरूपभृत्। मिन्नषड्जसमुदूतो मन्यासो धांशभूषितः स्वरास्समपरित्यक्तः प्रार्थने भैरवस्मृतः । --मेलरागः (सूर्यकन्तमेलजन्यः) ( आ ) स रेि ग म प ध नि स (अव) स ध प म ग रेि ग स धैवतांशग्रहन्यासो रिपहीनो धसान्तकः। भैरवस्स तु विज्ञेयो धैवतादिकमूछन: । विकृतो धैवतो यत्र औडुवः परिकीर्तितः । ध नि स ग म ध देशीताल भैरवे भगणस्त्वेक भिन्नषड्जभवो धांशा: अहन्याससमस्वरः । रिवर्जितो भैरवस्यात् देवताप्रार्थनादिषु । तान रि स प ध भ भैरवे त्रिपताकः स्यात्तथैव गुणमाश्रितः। रा भिन्नषड्जसभूतो मन्यासो धांशभूषितः समस्वरः परित्यक्तः प्रार्थने भैरवस्मृतः। धग्रहांशो रिपत्यक्तो भैरवो मांशयुक् चरः। भुजङ्गमव्यूहविभूषिताङ्गः शुद्धाम्बरः शूलविभूतिधारी स भैरवाख्यो जयति प्रकामम् लः ॥ सचन्द्रहासं फलकै दृधानी निबद्धकोपो दृतषद्धचूडः । चारीतिन्वन्बहुधा भैरवोऽयम् ॥ पदातिग्रचण्डरूक्षः िकल सङ्गीतसरणि श्रुतिस्वरमहोदधिं सकलतालमानामृतं शिवार्चितमनोहरं भसितलेपिताङ्गं सदा। जटामकुटभासुरं शिशुशशिप्रभामौलिकम् कपालभरणं भजे नटनकौशलं भरवम् ॥ " " गान्धारकः शशिकला फलितस्रिणेत्रः सधैः विभूषिततनुर्गजकृतिवासाः भास्वत् त्रिशूलकर एष नृमुण्डधारी शुभ्राम्बरो जयति भैरव अदिरागः । संगीतदर्पणे दामोदरः सोमराजः भारः श्रीकः उत्प्लुत्याञ्चितमादध्याद्यत्र तद्वैरवाञ्चितम् भैरवी-राग संपूर्ण भैरवी ज्ञेया ग्रहांश्न्यासमध्यमा। सौवीरी मूर्छना यस मध्यमग्रामचारिणी देवी ह्येषा भैरवस्य स्वर्गेया विचक्षपै। । निरूयतेऽथ रागेषु भैरवी संज्ञितः पुनः। सभशेषस्वरः पूर्णे गान्धारे तारमन्द्रता । मेलरागः (श्रीरामेल:) षड्जम्रयेण संयुक्ता सदा पूर्णा प्रगीयते । भैरवस्वरसंमिश्रा भैरवी रिपमुद्रिा । या भैरवीह तु मयूरसुरारिधेनु संपूर्णजातिरिति गायति नारदोऽपि ॥ समपाः शुद्धाः। रिधौ चतुःश्रुतिकौ। अन्तौ गनी "। धैवतादिस्ताडितांशा नित्यपञ्चमकम्पिता। संपूर्णा च स्वरैस्सर्वेशैरवी नामतो मता । न्यासांशग्रहधवतयुक्ता गान्धारतारमन्द्रा समशेषस्वरभासा संपूर्णा भवति भैरवीयम् । गान्धारतारमन्द्रा व न्याशांशप्रहधैवता । समाखिलस्वरा पूर्णा भव्या भवति भैरवी । - उपाङ्गरागः (ीणायां वाद्वलक्रम् ) धैवतं स्वरमास्थाय स्थायेिनं तद्धसनम्। गत्वा पुनप्रैह प्राप्य संस्पृशेत्तत्परं स्वरम् । स्थायेिनश्च तपूर्व स्वरं स्पृष्टा पुनहम्। वरांस्तृतीयादींस्त्रीनारोहेत्तदनन्तरम् । ततः हरिपाऊ: मतः पुनश्च महमुधा तृतीयं कल्पयेत् स्वरम् । ततुर्य पङ्कर्म च तुरीयं च स्वरं स्पृशेत्। तृतीयं च द्वितीयं च ओोच्य न्यालो महे यदा । तथा स्याद्वैरवी तस्या लक्ष्ये गान्धारको प्रहः । --रागः (वंशे कदन्क्रम:) धैवतं स्थायिनं कृत्वा तत्तृतीयस्थमेत्य च । त्रीन्स्वरानवरुहास्मारिभ्यस्येदिदं क्षयम् ।। स्थायिनं तत्परं चैव पुनःस्थायिलमेत्य च । पूर्वमुक्त्वा तमारुह्य न्यस्यते स्थायिनि स्वरे ॥ तदा तु भैरवीरागे भवेत्स्वस्थानमामि । अस्यास्तृतीयो वंशेषु स्थायित्वेन समीक्ष्यते । उपाङ्गराग उपाङ्गललिता चात्र भैरवी प्रतनिष्यते । नीलांशुकीं रक्तवर्णा शुकवाहनमाश्रिता । सस्त्रांशाग्रहल्यासा भैरवी स्याद्वेकोमलं । रिणारोहे तु पन्यासा पञ्चमेनोभयोरपि । षड्जेनाथायरोहे तु सर्वदा सुखदायिनी ।। भरी भैरवोपाङ्गं प्रहांशन्यासधैवता । ससैरन्यैश्वः रैर्युक्ता गीयते तारमन्द्रगा। मन्द्रगा ! गान्धारस्तारमन्दः । भिन्नषड्जसमुहूता धांशन्यासग्रहान्विता । समशेषस्रा पूर्णा गाञ्चिता मन्द्रतारयोः। देवादिप्रार्थनायां तु भैरवी वेिनियुज्यते । मेलरागः (नटभैरवीमेलजन्यः) (या) स गरि ग म प ध नि स . (अव) स नि ध म प म ग रिस धैवतांशप्रहृन्यासा भिन्नषड्जसमुद्धका । गातारमन्द्रा.तुल्यान्यस्वरा भवति भेरवी । वेमः ४४६ भैरवी भैरवोपाङ्गं धांज्ञास्यात्तारमन्द्रगा। पूर्णा समस्वरा गेया प्रायेण करुणे रसे । •-राग धांझा समग्रहा तारा मन्द्रगान्धारशोभिता भैरवी भैरोपाङ्गं समशेषस्वरा भवेत्। भैरवी धद्वयान्तेत्युपाङ्गेयं प्रकीर्तिता । भैरवीरागध्यानम् सरोरुहस्थे स्फटिकस्य मण्डपे सरोरुहैः शङ्करमर्चयन्ती तालयेोगैः प्रतिबद्धगीता स्फटिकूरचितपीठे रम्यकैलासशृङ्गे विकचकमलपत्रैरर्चयन्ती महेशम् करधृतधनवाद्या पीतवर्णा वराक्षी सुकविमिरियमुक्ता भैरवी भैरवश्रीः । सुवर्णवर्णा घनवाद्यहस्त विशालनेला द्विजराजवता । नित्यं स्थिता स्फाठिकचारुपीठे भोगकन्नडा-मेलरागः (खरहरप्रियामेलजन्यः) ( आ) स रे म प ध प नि स . (अव) स नि ध प ध म ग रेि ग स . भोगध्वजः- मेरुरागः (झलार्णवमेलजन्यः) (आ) स रि ग म प ध नि स अव) स ध प म रेि स . भोगवती-ध्रुवावृतम् (सप्ताक्षरम्) यत्र सदा चरणे सा खलु भोगवती । मः धवतेन निषादेन गमकैरपि भूयसी ककुभादुत्थिता भाषा भोगवर्धनिकाभिधा । अनृषगान्धारावधिकतारमन्द्रा च पौरवीयुक्ता। पौण्डरीकेण तानेन महाकालाधिदेवता । बीभत्सेन समाश्रित्य पातव्या भोगवर्धनी मपगैर्बहुशोन्यासग्रहांशीकृतधैत्रता । आगान्धारतारमन्द्रा रिहानः भोगवधनी ।। बहुला गमपैभगवर्धनी स्याद्रिवर्जिता । प्रयोगे सनिधेोपेता कैश्चित्स्वल्पर्षभा मता । भेगवसन्तः-मेलरागः (काम्नर्धिनीमेलजन्यः) (अ) स रि ग म ध नेि स ( अव) स नि ध म ग रि स भोगसावेरी-मेलरागः (साल्वगमेलजन्यः) ( आा) स म प ध नि स (अच) स ध म ग रेि स भोगलीला-मेलरागः (सरसाङ्गीमेलजन्यः) (आ) स रि ग प ध नि स (अक्) स नि ध म ग रेि स . सुशीला लघुसन्माना मृदुनीत्युद्धता तथा। मध्यस्था निभृता क्षान्ता भोगिनीतेि हि सा स्मृता ॥ भोगीश्वरी-मेलरागः (वाचस्पतिमेलजन्यः) ( आ) स रेि ग प ध नि ध स (अव) स नि ध प म ग रि स भज अयं स्वविरुदनामभाजां चतुरसप्तढिग्रन्थानां कर्ता । तेषु ४४७ व्याकरणे, काव्यालङ्कारे, सङ्गीत, च क्षयो प्रन्था वर्तन्ते । अन्वे प्रसिद्धाः। अयं क्र.श. ९८-१५६२ पर्यन्तमासीदितेि चरित्रक्षा ( अा) स ग म प नि स (अव) स नि ए म ग स र स धरणिस्पृष्टचरणद्वयव्यापारतो यत एताः क्रियन्ते तस्मात् चार्यो भौम्य इतीरिताः । तदन्या: आकाशिक्यः, देशीच्चार्य: इति प्रसिद्ध:। भैौलाङ्गी.मेलागः (मायामालवौलमेलजन्यः) (अ) स ग रि ग म प ध प स . (अञ्) स नेि ध प म पा रेि स भैौलामुखी-मेलागः (शुभफ्तुवरालीमेक्षजन्य; (आ ) स रेि ग म पनि स (अव) स नि ध प म ग रि स भौलिः-मेलरागः (मायामालौलमेलजन्यः) ( अव) स नेि ध प ग रे स वाच्यमर्थ परित्यज्य छष्टादिमिरनेकधा अन्यस्मिन्नेव पतनादाशुभ्रंशस् इश्यते । पुटान्तर्मण्डलावृत्तिस्तारोभ्रमण मतम् । रसे बीरे च रौद्रे च भ्रमरम्-करणम् उत्क्षिप्य हस्तपादौ च ततस्तौ स्वस्तिकं नयेत् त्रिकं च वलितं कुर्यात्करौ चाप्युल्बणौ कृतौ। एवमङ्गान्तरं चापि भ्रमेश्चोथ्र्वगते गते । भ्रमरं नाम करणे द्वेवणार्येण भाषितम् ॥ आक्षिप्तां यत्र कुवणस्सममुद्वेष्टयन् करौ । जङ्घयोस्वस्तिकं कृत्वा कुर्वीत भ्रमरीीं ततः ॥ उल्बणौ वा करावेव द्वितीयाङ्गे पुनर्विधिः। भ्रमरं तदुधैज्ञेयमुद्धतस्य परिक्रमे । कुर्वज्ञाक्षिप्तचापैङ्क पाणिमुद्वेष्ट्य चेत्ततः । वलितं तु त्रिकं कुर्यात्वस्तिकं पादसम्भवम् । यत्रापराङ्गवै स्यादुल्बणावेकदा करौ तत्तदा भ्रसरं क्षेयमुद्धतस्य परिक्रमे । करणे भ्रमरं योजयं तदुन्मतगते भवेत् । तर्जनी यक्ष तत्प्रेक्तं भ्रम वक्रितेतरम्। दक्षिणेो जनितां कुर्याद्वामोऽङ्किः स्यन्दितां ततः। दक्षिणी भ्रमरीं कृत्वा त्रिकं च परिवर्तयेत्। बामोऽपि स्यन्दितां चारीं कुर्यात्तदितरः पुनः। शाकटास्यामथो वामः कुर्याचाषगतिं ततः ।। भ्रमरीं स्पन्दितां चैव क्रमेण कुरुते यदा। तदा भ्रमरसं वन्मण्डलै पण्डिता जगुः ॥ भ्रमरः-ौडुकिहस्तपाट समस्ताङ्गुलिघातेन जायते भ्रमरो यथा । -(अङ्गहारः "नूपुराक्षिप्तकदिछिन्नसूचीनितम्बकरिहस्तोरोमण्डलकटिछिन्नाः वौ अष्टानां करणानां क्रमात्प्रयोगे भ्रमराङ्गहारः। अङ्गष्ठमध्यमाङ्गल्यौ श्लिष्टान्ने तर्जनी मता यत्रीध्वंविरले शेषे सकरो भ्रमरो भवेत्। प्रहणे दीर्घनालानां पुष्पाणामयमिष्यते । कर्णपूरे तालपत्रे कण्टकोद्धरणादिषु लक्ष्मणः ४४८ --वीणायां दक्षिणहस्तव्यापार चतस्रोऽङ्गलयो यत्र न्नन्यन्तस्तन्त्रिकां यदा। क्रमाच्छीघ्र तदा प्राहुभैमरं भ्रमवर्जिता तलप्रहारो वलितसंभिन्नेो वाद्यते यदि । स एव भ्रमरः प्रोक्तस्तद्वादशैरसौ यथा । वादनम् (दक्षिणहस्तव्यापारः) भ्रमरोऽन्तः क्रमाच्छीघ्र चतुरङ्गलेिताडनम् । भ्रमरकेतनः-मेलागः (हनुमतोडीमेलजन्यः) (आ) स रेि ग म प नि ध नि स (अव) स नि ध प म ग स भ्रमरमाला-ध्रुवावृत्तम् (सप्ताक्षरम्) अचे पुनरथान्ते पादे च गुरुणी सा । ज्ञेया भ्रमरमाला नान्नां प्रकथिता सा हंसाग्भणधीरं-इंसागमनधीरं । भ्रमरमालिका-सप्ताक्षरवृत्तम् भ्रमरयुग्मकः-देशीताल ततो भ्रमरयुग्मके । षट्त्रंशद्विन्द्वस्तन्न मध्यद्वादशके तत कृत्वा भ्रभरयुग्मानां क्रमादाद्यन्तयोर्लघुः। तालान्ते च विधातव्यो लघुः संकीर्णजातिभिः। भ्रमरावली. भाषाङ्गराग भाषाङ्गंभ्रमरावलीनेि गविता तारस्थगान्धारिका। मध्ये मादैवपैशला विरहिता धांशाल्पताधेन च ॥ अंशे च ग्रहणे तथा च विरतौ मुक्तानिषादेन सा । षड्जाद्यञ्चितमूर्छनागमकयुक् सारोहेि वर्णान्विता। स य स स स भ्रमरिकामञ्जरी-मैलरागः (खरहरप्रियामेलजन्य (अव) ६ भ्रमरी-ध्रुवावृत्तम् लघुनी प्राग्गुरुणी द्वे प्रतिपादं भ्रमरी सा। उदा-वणहृथ्थी-(छाय) वक्तहस्ती । उत्तमौद्धतपाखाणां भ्रमरी टङ्कभाषया । स नि ध म ध म ग रिं स , ट्झरागस्य भाषारागेषु गीयते पुनःप्रसार्य च भान्यते चेद्भद्रतं गात्रं बहेिस्सा भ्रमरी भवेत् । अतिक्रान्तावदुद्यम्य चरणं कुञ्चिताकृतिम् वेिवर्तित्र्यस्रमूरुं च द्वितीयाङ्केस्तलेन तु । शरीरं भ्राम्यते वेगाद्यत्र सा भ्रभरी मता । भ्रमरीकर्तरी-चारी एक: पादस्समो यत्र तत्पृष्टोध्र्धतलेोऽपरः। भ्रमणं च द्वयोर्यत्र भ्रमरीकर्तरी मता । भ्रमरीपुडुका–चारी यत्र पादाग्रपृष्टाभ्यौ भ्रमणं क्रियतेतराम्। बाह्योन्नतमुखी पऽिर्णः भ्रमरीमुडुका मता। भ्रमणाद्धमेितः खड्गच्छुरेिकाभ्रमणादिषु भ्रामणे भ्रमितः प्रोक्तः खड्गादेश्चारणे भवेत्। भ्रान्तः-श्वासः भ्रान्तस्स चान्तप्रैमणात्प्रथमे प्रियसंङ्गमे । भ्रान्तपादाश्चितम्-उत्प्लुतिकरणम् दक्षिणैः चरणं यत्र भ्रामयेित्वा ततःपरम्। तदीयतलभागेन वामस्य चरणस्य तु । भरतः नान्यः ४४९ तत्स्कन्धद्वयेनोवीं अधिष्ठाय विवृत्य च । पादावुलालयेधात्र भ्रान्तपादाञ्चितं तु तत् । चलत्पुटा चलतारा विवृता मध्यभागतः । आवेशे संभ्रमे भ्रान्तौ विभ्रान्ता धष्टिरीरिता। यानैकत्र स्थितिं याति विक्षिप्तवावलोकने। विस्तीर्णोत्फुलतारा ऋक् सा विभ्रान्ताभिधा भवेत्। विभ्रमावेगयोरेषा संभ्रमेऽभि प्रवर्तते । एवमेचेदमिति सा वस्तुभावविरोधिनी । व्यभिचारनिमित्तोऽर्थो भ्रान्तिसत्यपि वस्तनि ।। भावविवेः भ्रान्तिर्विपर्ययज्ञानं प्रसङ्गस्याविनिश्चयात्। यथा-चेण्यां भानुमतीखप्रस्थानिश्चयाट्यधनस्य विपरीत ज्ञानं भ्रान्तिः । भ्रान्तिमः । यथा-वेण्यां युधिष्ठिरस्य भीम एवं दुर्योधन भ्रामितम्-जङ्घा भ्रामितं मण्डलभ्रान्त्या वाद्ये डभरुकाभिधे धुवोरयर्थमुत्क्षेपाद्रुकुटी सा भवेक्षुधि सूक्ष्मरन्ध्रविलेोके च सूर्यविद्यन्निरीक्षणे अतिक्रोधे प्रयोक्तव्ये ध्रुकुटीसंज्ञिते धुवौ । भ्रः भ्रभेदानधुना बूमस्तत्रा या सहजा ततः । उक्षिप्ता रेचिता चैव पतिता कुञ्चिता तथा। क्षुकुटी चतुरा चेति सप्तधा धूरुदीरिता। उक्षिप्ता पतिता चैव भुफुट्या सहिता तथा । चतुरा कुञ्चनोपेता फुरिता सहजाऽपि च। ज्यायनः सोमेश्वर म-स्वरः उपर्युपरि विन्यस्तौ यत्रान्योन्यमधोमुखौ। ऊध्र्वाङ्गष्ठ पताकाख्यौ करौ स मकरः करः । स नक्रमकरादीनां क्रव्यादद्वीपिनामपि । सिंहादीनाममिनये नदीपूरस्य चेष्यते। पताकौ यत्र स करो मकरः परिकीर्तितः। क्रमात्पार्श्वद्वये तिर्यक् स्फालं स्फालं प्रसारितः । स करो मत्स्यगमनमिनये विनियुज्यते । मृगेन्द्रव्याघ्रमकरनक्रादीनां निरूपणे । तत्तन्मृतानुसारेण विवृताग्रः प्रयुज्यते । वक्षोदेशात्पुरो गच्छन् विप्रकीर्णचलाङ्गुलिः। सरित्प्रवाहाभिनये स करो विनियुज्यते । मन्नरकशीर्षा-ध्रुवावृत्तम् गुरुयुगभन्ते यदिपरमस्याः इह कथिता सा मकरकशीर्षा । (उद्) इह सिसिरग्मि (छाया) इह शिशिरे। मकरन्दः-गीतालङ्करः (अठालभेदः) राजतालाभिधाने तु लधुर्दूतै लधुस्ततः । अनेन तु समायुक्तो मकरन्दोऽट्टतालक ॥ देशीताल मकरन्दाह्वये ताले द्रतौ द्वौ लखयं गुरुः । मकरन्दे इतद्वन्द्वे लत्रयं च गुरुस्ततः । मकरन्दोडुपम्-देशीनृतम् दो लैलो मकरन्दकः। तालेनानेन विहितं मकरन्दोडुपं बुधैः ।। शः ४५७ करो मकरनामा चेत्पुरत: पार्श्वयोस्तथा । व्यावर्तितो बहिश्धान्तस्तदा मकरवर्तना ।। मकरशीला-स्त्री स्थूलशीर्षाञ्चितग्रीवा दारितास्या महास्वना । ज्ञेया मकरसत्त्वा तु कूरा मत्स्यगुणैर्युता । पूर्वोक्ताञ्जलिहस्ते तु तत्राङ्गुष्ठ कनिष्ठिके श्लिष्ट प्रसारिते चापि क्रमाद्झषकरो भवेत् । कोहलस्य मते प्रोक्तो भकारार्थे नियुज्यते । मकरिका-शिरोभूषणम् नतलाङ्कलहस्तेन कर्तव्यः मखाहतः-(शारावाकृतिर्मस्ख) मखाथै भार्गवेणासौ कल्पितो बहुधीमता ॥ शुभवाचैर्युतं गीतं शुद्धपञ्चमनिर्मितम् । विवाहाद्युत्सवे गेयं मङ्गलं महिलाप्रियम्। शुद्धपञ्चममिति प्रामरागभेद उच्यते। मङ्गल-प्रबन्ध लक्ष्यते मङ्गलश्चाथ मङ्गलच्छन्दसा युतः । विलम्बितलयैराढथमुत्सवेषु च गीयते । मङ्गलं घोटरागे वा कैशिक्यां मङ्गलैः पदैः । विलम्बितलये गेयं मङ्गलच्छन्दसाऽथवा । भगणाः पञ्च विज्ञेथा मङ्गलाख्ये पदं प्रति । मङ्गली भेन ।

  • मङ्गलकोश

नागपाशो द्विद्विरुको द्वस्वरश्चान्तिमे यदि । गाने तदा मङ्गलेऽयं मतङ्गमुनिसम्भतम् ॥ यथा--सरिगमसरिगामसरि सरिगम् रिगमगरिगमपरिगरिः । ग म प इत्यादि । अवरोहणभप्यूयम्। उभावपि मङ्गल एव तालानुगतत्वेनालङ्कारत्वम् संगीतसरः गीतालङ्कारः (मठ्यभेदः) गुरुर्लधुद्वयं यत्र शृङ्गतालस्स कथ्यते । मङ्गलो मध्यकस्तेन रसे चाडुतसंशके । संगीतारः मङ्गलकोशः-मेलरागः धैवतोद्वाहधांशान्तो गौरीमेलसमुद्भवः। रागो मङ्गलकोशाख्यो धनी यत्र समन्वितौ। सर्वदा गेय मङ्गलकौशिकः-मलरागः (मायामालवगलमलजन्यः) (अ) स रेि ग म स म ग म प म ग म (अव) स नि ध प म ग रि स्र मज मङ्गलकौशिकारागध्यानम् अस्या मङ्गलकैशिकौ मङ्गलकौशिकीति च नामनीदृश्येते। कुसुमाञ्जलिना सम्यक् भसितां हरिसन्निधौ। नीलाङ्गीं वेतचेलां तां भजे मङ्गलकौशिकाम् । मङ्गलाचार-प्रबन्धः रेचितो यस्तु गचेन पधेनापि द्वयेन वा। स स्वरो मङ्गलाचारो निरसारुः कैशिकीयुतः । सुमङ्गल पदोपेतैः शुभैर्वाक्यैर्मनोरमैः। कैशिक्या बोट्टरागेण गेयं मङ्गलगीतकम् ॥ चतुष्षष्ठया विरचितो मध्ये मध्ये स्वराश्रितः झंपातालेन संयुक्तः कैशिकीरागभूषितः । एवं स्यान्मङ्गलाचारः । मङ्गलाभिनयः-देशीताल मङ्गलाभिनये गोलौ निःशब्दं च गुरुद्वयम्। । ' रागसागः ४५१ श्रीकण्ठः सोमेश्वरः मञ्जरी-मेलागः (खरहरप्रियामेलजन्यः) (आ) स रि ग म ध नि स (अव) स नि ध म ग रिस विस्तारतः स्याश्चतुरङ्गुष्ठोऽत्र मञ्जीरकस्तालसमानसंस्थः। कुरङ्गश्झेवितकोणकेन वामेन हस्तेन प वाद्यतेऽसौ । तलेनाङ्गलेिष्ठेन पठिंगना च क्रमान्महीम् एकोऽङ्किस्ताडयेदन्यं पादौ घातद्वयान्तरे । तलेन तद्धयेद्भमेिं निजं पार्श्व व्रजेद्यदि । राजवेश्याभुजङ्गेन प्रोक्तं मञ्जीरशिञ्जितम् ॥ रागः (सङ्कीर्ण:) संभूतेथै मञ्जुकल्याशिकाख्या । मञ्जुर्घोषा-मेलराग ीरागामेलसंभूता गास्वरेण विवर्जिता। मञ्जुधेोषा धपूर्वा स्यादारोहे त्यक्तनिस्वरा। सायं गेया मञ्जुलः–देशीतालः मञ्जुलः पूर्वलो गुरुः मठः-देशीताल मठे लधुद्वयै गश्च निःशब्दं लचतुष्टयम् । साचतुर्लघु निःशब्दम् यद्वा भाद्भावशब्दकौ ऽ । । ऽ + ऽ । ऽ गुरुर्लघु गुरुश्चात्र व्यवहारे तु दृश्यते मट्टिकायां विधातव्या गुरुबेिन्दुष्टताः क्रमात्। सासारी गामापा सीमराजः प्रक्ष्यतालनिबद्धो यः स मठ्य इति कीर्तितः। भटयताले ध्रुवत्वादावक्षरद्वयसम्मित । ततो लघू द्वौ विज्ञेयौ चतुरक्षरसम्मितौ । आहत्य मठ्धतालोऽयं दशाक्षरमितः स्मृतः । सरिगरिसरिसरिगम, रिगमगरिसरिगमप । मष्धताले ध्रुवत्वादौ अक्षरद्वयसम्मितः। ततो लघू द्वौ विज्ञेयौ चतुरश्चरसम्मितौ। आहत्य पट्टथतालोऽयं दशाक्षरमितः स्मृतः । मणिकुम्भकः-देशीतालः तगणो दत्रयं गश्च नद्वैयं च गुरुर्लघुः । प्लुतश्चेति क्रमाद्यत्र स ताले मणिकुम्भकः ।। मट्टधकः, मण्ठकः, मट्टयः, मट्टः, मण्ठः इत्यादिभीरूपैरयं शब्दो दृश्यते । ५0; मात्राः मणिकुल्या-श्रव्यकाव्यम् मणिकुलयायां जलमिव न लक्ष्यते यत्र पूर्वतो वस्तु । पश्चात्प्रकाशते सा मणेिकुल्या मत्स्यहसितादि । वेङ्कटमखी टा मणिकुछषायां जलमिव न लक्ष्यते यत्र पूर्वतो वस्तु। पश्चात्प्रकाश्यते या सा मणिकुल्यापि मलि का ज्ञेया । शेिष्ट मत्तलिकाशद्वे द्रष्टव्यम्। शारदातनयः मणिगणनिकरः-ध्रुवावृतम् यदि खलु चरणविधौ लघुवसुगणकमिदम् । भवति हि खलु बृहती, मणिगणनिकरकृता । अष्टौ द्रुता गुरुश्चान्ते यश्रजा मणिमालिका। नायिकासु प्रयोक्तव्या रसरागौ च पूर्ववत्। उडुगणकुसुमवती पूर्ववदिति । अविचालितावत् शृङ्गारो रसः । मालवकैशिको रागः। ४५२ | आधुञ्चितो निकुछचश्च भ्रमितश्च समस्तथा । चतुधौ मणिबन्धोऽथ नामतः कथितो मया निकुङ्गाधुञ्चितौ स्यातां चलश्च भ्रमितरसभ: । एवं पञ्चविधो धीरैर्मणिवन्धः प्रकीर्तितः । मणिबन्धगतागतम्-चालक एकस्य मणिबन्धे तु विलुठन्नपरः करः अन्तर्बहिर्मुसलकैः स्थायं स्थायं गतागतम्। (कथितं वेमभूपेन) मणिबन्धगतागतम् । चालक द्विगुणालुठितावैसपर्यन्तेऽञ्चितकूर्परौ करौ ततः परं कृत्वा कूर्परस्वस्तिकान्वितौ । तथैव लोलयित्वांसौ करं तत्रोपरि स्थितम् । विधाय मुष्टिरूपेण त्वरया तन्निवेशयेत् करेऽन्यस्मिन्विलुठति व्यस्रभावमुपेयुषि। भ्रमयेन्मण्डलावृत्या पार्श्वयोरपरं करम् ।। तथैव गुष्टिहस्तस्य संक्षेपो विलासितः । क्रियते चेत्तदाचष्ट सणिबन्धासिकर्षणम् । भणिमण्डनम्-कर्णभूषणम् एवं बहिष्टमुं यन्मध्ये वत्रैश्च भूषितम्। मध्ये माणिकसंयुक्तं मणिमण्डनमुच्यते। मणिमञ्जरी-मेलरागः (खरहरप्रियामेलजन्यः) ( आ) स रि ग म प ध नेि स (अव) स नि ध प म प ध प म रि ग म ग स मणिरङ्ग-मेलरागः (खरहरप्रियामेलजन्यः) ( आ ) स रेि म प नि स (अव) स नि प म ग रेि स. मणिवान्-मेलरागः (ऋषभप्रियामेलजन्यः) (अ) स रेि ग म प ध नि स (अव) स नि पध म ग रिस सोमेश्वर अशोः सोमेश्वरः विलम्बितो द्रुतश्रेति तथैवातविलम्बितः। त्रिधा भवेद् मण्ठो मण्ठतालेन गीयते । नेतृनामाङ्किताभोगो यो भवेत्सविलम्बितः। द्रतो द्रतेन तालेन गेयो मण्ठश्च नामनि ।। उद्वाहो ध्रुवपदः स्यादाभोगस्तदनन्तरम्। नियमस्त्रिविधो ज्ञेयो मयकस्य विचक्षणैः। जयप्रयः कलापश्च कमलस्सुन्दरस्तथा । वलो मङ्गलश्चेति षडेते मध्यकाः स्मृताः। मण्टुिका-देशीताल भण्ठिका लैंौ द्रतद्वन्द्वे अळङ्करैर्निबद्धेो यः प्रसन्नादिपुरस्सरं उपमाभिश्च बह्वीभिः मण्डितो मण्डतो भवेत् । काव्यजैगीतसंभूतयेऽलङ्कारैरिच्यते अलङ्कारभवो यस्मात् तस्मात्प्रोक्तस्तु मण्डनः । गीतालङ्कारमार्गेण गीतमप्युपलक्षितम् उपमाधरलङ्कारगतेि न्यस्य पदावलिम् यत्र गायति गीतज्ञः स भवेन्मण्डनाभिधः । , ८ त्रिभिश्चतुर्भिर्चा खण्डैर्मण्डलं पण्डितैस्मृतम्। स्थानकम् एकतालान्तरौ पादौ यशपक्षस्थितौ भुवि । ऊरुनिषण्णौ गगने सार्धतांलद्वयान्तरे । धरण्यः कटितुल्यं च स्यातां द्वे जानुनी अपि यत्रैतन्मण्डलं नाम स्थानं वासवदैवतम् । चतुस्तालान्तरावत्र चरणौ केचिदूचिरे । प्रयोगो वज्रचापादैः तथा वारणवाहने ताक्ष्र्यादिबीक्षणे चास्य विनियोगं विदुर्बुधाः ॥ मण्डलंगतिः–बाह सर्वतो भ्रमणाद्यस्यात् स मण्डला भ्रर्मणे तु गदाखङ्गाद्यायुधानां प्रकीर्तिता । '. हरेिप हिरपालः अशोकः चतुरश्रे स्थानकं च प्रसृतौ च पताकफौ। पार्श्वयोर्वामशिखरं हृदि दमै पुरः पुनः । त्रिपताकं करें कृत्वा दक्ष्मूर्वकटीसमम्। पादं प्रसारयेदग्रे दक्षिणावर्ततो भ्रमेत् । मण्डलभ्रमरी सा स्यादित हनुमन्मते स्वस्तिौ तु करौ कृत्वा प्राड्युस्रोध्र्वतलैः समौ। तथा च मण्डलं स्थानं मण्डलस्वस्तिकं तु तत् । चतुरस्रौ करौ कृत्वा विदधद्विच्यवां तत । उद्वेष्टितक्रियापूर्वमूध्र्वमण्डलिनौ करौ । विधाय स्वस्तिकौ कुर्याद्दल स्थानं च भण्डलम् मण्डलस्वस्तिकं तस्यात्प्रसिद्धार्थावलेोकने चारीं तु विच्यवां कृत्वा चतुरस्रौ करौ तत उद्वेष्टित प्रयुज्य स्वस्तिकौ यत्र कुर्यात्स्थानं तु मण्डलम् मण्डलस्वस्तिकमेिदै प्रसिद्धार्थनिरीक्षणे । विलासपरिसंख्याने प्रत्यक्षेऽर्थे भवेदिदम्। मृण्डल-ः षड्जस्य द्वितीया श्रुति एकस्मिन् लुठिते हस्ते पूर्वोक्तस्थानगामिनी। अन्यः करो मुष्टिरूपे विलुठ ऊध्र्वभार्जवात्॥ ततस्तथैव पर्यायात्पाश्र्वयोश्च गतागत किञ्चित्पावत्समानीतः पुरतोऽपि प्रसारितः । एवं पाण्योस्तु पर्यायात्क्रिया चेन्मण्डलाप्रकाम् प्रातिलोम्यानुलोम्याभ्यां आलोल्येते भुजौ क्रमात्। मण्डलांभरणं प्राह तत्सङ्गामधनञ्जयः ।। चमत्काराय चारीणामानुपूर्येण या क्रिया। तन्मण्डलमेिति प्रोक्तमखण्डमतिशालिभेि भौममाकाशिकं चेति तत्पुनद्विविधं भवेत्। प्राचुर्याद्भौमचारीणां भौमभण्डलमुच्यते। आकाशचारी बाहुल्यादाकाशिकमिति स्मृतम् भौशाकाशिकभेदानामुद्देशेोऽस्रविधीयते भ्रमरं च तदावर्तमास्कन्दितमथाङ्कितम् । समोत्सरितमत्यर्थमेलकाक्रीडितै तथा। शाकटास्यं पिष्टकुटं ततश्चाधाताभिधम् भौमानि मण्डलानीति दशोद्दिष्टान्यसुक्रमात् ॥ अतिक्रान्तं दण्डपादं क्रान्तं च विहृतं तथा । सूचीविद्धं वामविद्धं तदा ललितसश्वरम् । विचित्रं ललितं चैव ततश्चालातमित्यपि । एतान्याकाशिकानि स्थुः मण्डलानि दशा क्रमात्। । भौमाकाशिकचारीणां प्राचुर्यान्मण्डलान्यपि। भौमान्याकाशिकानीति व्यपदेशं प्रपेदिरे। एतेषां विनियोगश्च विज्ञेयः शस्रमोक्षणे। नभेोभवानां प्राधान्यं ज्ञेयं युद्धपरिक्रमे । चारीवाम्लातचरणवक्षश्धारी विवक्षया चारीणां न्यूनताधिक्यं न दूषयति मण्डलम् मिथेो योजनयोग्यानां चारीणां निचयेन तु । अन्यान्यप्येवमूह्यन्तां मण्डलान्यनया दिशा ॥ यत्सजातीयचारीणां समुदायेन जायते । तन्मण्डलं समं प्रोक्तमाचार्येतवेदिभिः । न्यायप्रचारयुक्तानिसण्डलान्यखिलानि च विधिनैव प्रयुञ्जीत तानि नृते यथेचितैः। शोभान्वितैत्तहतैरन्वितानि प्रयोजयेत् चतुरश्रे मध्यमं चेत्पताकौ प्रसृतौ यदि । पार्श्वदेशे शिरस्यूध्र्वमलपद्मो विधीयते। दक्षिण:शिखरः खन्ते दक्षिणं गुल्फमेव तु। वामजानुशिरस्यूर्व स्थाप्य दक्षिणतो भ्रमेत् ॥ मण्डिभ्रमरिका प्रोक्ता तण्डुना कोहलेन च। स्वान्ते। हृद्ये वै: वेदः सव्यापसव्यतो यत्र वामं तदितरं तथा । जानुसत्वरमापात्य भुजढ़ी स्थापयेद्यदा मण्डिका सा तदा प्रोक्ता शकमलेन भूभुजा सव्ये तदितरे भागे वामे वामेतरं यदि । आपातयेद्द्रुतं जानु सवेगं चरणौ भुवेि विद्धाति तदा प्रोक्ता भण्डिका नृत्यकोविदैः ॥ षोडशाङ्गलदीर्धा स्यान्मुखे चाष्टाङ्गलान्तरा । मध्यप्रदेशे कर्तव्या षोडशाङ्गलवेष्टना । शेषं लक्ष्म हुडुझावत्कच्छागैलविवर्जितम् पाटाक्षरं हुडुझावन्मण्डीढकासु कल्पितम्। मण्डलीमध्यरज्जु च वामहस्तेन पीडयेत्। सव्यजानुगतं वर्तृतं सव्यद्दत्तेन वादयेत् । शक्तिदैवतपूजायां चर्यागानविधौ तदा वादनीया प्रयत्रेन मण्डीढका विचक्षणैः ।। मण्डूकी-गति कराभ्यां शिखरं धृत्वा किञ्चित्सिंहीसमा गतिः । मण्डूकगतिरित्येषा प्रसिद्धा भरतागमे । तिस्रः किन्नरबीणास्युहद्देशीसमाश्रिताः। वृहती मध्यमा लध्चीत्यथासां लक्षणं त्रुवे । पञ्चाशदङ्गळे दैध्यें परिणाहे षडङ्गळ ॥ वैणवः खादिरो वाऽथ रक्तचन्दनजोऽथवा । कांस्यजो वा भवेद्दण्डो ऋजुः श्लक्ष्णो व्रणोज्झितः ॥ दण्डमानं दधर्भ सुषिरं पृथुलं समम् । शाकजः ककुभस्तस्य दण्डो दैध्यें षडङ्गल । ककुभस्य शिरत्स्वस्य दीर्घ स्याश्चतुरङ्गुष्ठम् चतुरङ्गुळविस्तारमुच्छूये द्वयङ्गुष्ठम्मतम्। ककुभस्य तु दण्डे तुवीणादण्डान्तरे क्रियेत्। . परिशेषश्च दण्डान्तः तावान् याति विशेषिते । ककुभस्य शिरोमध्यवीणा दण्डान्तमध्यतः। तन्त्री भागस्तुरीयांशोऽधिकञ्यङ्कष्टको भवेत् ॥ विदध्यात्काकुभ मू िश्क्षणां कूर्मवदुन्नताम्। परितोऽर्धाङ्गठन्यूनां पत्रिकामायसीं समाम्। नादातिशयसिद्धयथै वीणावादनकेोविदः ।। सार्धाङ्गष्ठद्वयं त्यक्त्वा वीणादण्डस्य मूर्धत अर्धाङ्गुष्ठपरीणाहं विदध्यात् सुषिरंतत: अधस्तातिर्यगपरं रन्त्रं सोऽभयतो मुखम् । अधस्तादूध्र्वरंभ्रस्य सार्धध्यङ्गव्ठके भवेत्। मेरुः सगलरन्ध्रण कर्तयां वान्वितो भवेत् । मेरुरंध्रस्य वीणाया दृण्डस्य च तथान्तरम् बहुळे सयवं ज्ञेयं मेरुरङ्गळमुच्छूित । सार्धाङ्गच्छान्तरे शङ्कः स्थिरो-मेरोः पुरो भवेत्। अत्र ितर्यग्भवेद्रन्त्रं चलाङ्कवदायतम् । सिंधूरेणाथवा वस्रकञ्जलेनाथवा युतम् क्षमेष्टकायाश्चूर्णेन मर्दयन्मदनं धनम् विमिश्रातेन कर्तव्यात्सारिकास्थुश्चतुर्दश । अष्टादशाथवा दण्डपृष्ट न्यस्य यथायथम् ताश्चतस्रो निवेश्यास्तु तारसप्तकसिद्धये ।। मंद्रसप्तकसिद्धार्थ सारीद्वन्द्रं परे जगुः। एवै त्रिस्थानसंशुद्धरागव्याप्तिर्भवेदिह धर्वाङ्गळपरीणाहास्तथा सार्धाङ्गळायता गृधवक्षेऽथिनलेिका यद्वा तचरणाथिजा। आयस्यः कांस्थमथ्यो वा नळिकास्सरिका मताः मौलोध्र्वतन्त्रिकापार्श्वतन्न्यौ द्वे षड्जगे यदि । हखा पञ्चमगा वेत्स्यात् षड्जग्रामो भवेद्यम् ऊध्र्वतन्त्री यदि भवेन्मध्यमस्वरयोगेिनी । तत्पार्श्व तन्त्रिकाद्वन्द्वं षड्जमध्यमगं यदि । मध्यमग्रामणा ज्ञेया तद्देयं किंतूरी बुधैः। येन येन स्वरेणैवं योगस्तन्याः प्रतन्यते । सारणाभेद्माश्रित्य सा स्यात्तत्तत्स्वराह्नया तां तां चामूर्छनामस्यामभ्यसेत्तद्विदग्रणीः ॥ स्थाने प्रकृतीकृत्य षड्जस्वश्रुतिपेशलम्। खरप्रवन्धना स्थांप्या दृण्डपृष्ठऽथ.सारिकाः तास्विष्टरागं निपुणमालपेत्स्वच्छमानसः। कुम्भः वर्तते । सर्वेपि सङ्गीतशाश्वाकर्तृभिः प्रामाण विषयपरामर्श अस्य कौशलै सर्वानतिरिच्यते । मतिः-चित्रभिनयः ऋद्ये मुकुलै वध्वा तिर्यक्रुस्तश्चतुरः करः । तस्मिन् हंसास्यचलनान्मुखस्याने तथैव च । हंसास्ये श्रोसभागे तु सूची स्यान्मतिस्पणे । नानाशास्राविचिन्तनोहापोहाद्यो विभावः । शिष्योपदेशार्थ विकल्पनसंशयच्छेदादयोऽनुभाव भतिस्तत्वगता बुद्विरदुष्टा शिष्टसम्भता सापि निष्पद्यते लोके शास्रादेरैतत्वसंपदा । तत्राभान्ति गुणोत्कर्षसट्टसन्तिनादयः मत्कोकिलः-मेलरागः (हरिकन्भोजीमेलजन्यः) (आ) स रि प ध नि ध स (अ) स ध नि ध प रि स मत्कोकिलावीण। मत्तकोकिलवीणाथ स्वरमण्डलसंज्ञिका लोकशास्त्रानुसारेण लक्ष्यतेऽत्र समासतः ॥ सार्धहस्तमितामक्ष प्रथभ परिकल्पयेत्। एतश्चास्य तृतीयांशन्यूना दैर्ये तृतीयका अथान्यापदिकास्तिस्रा आयामेष्टादशाङ्गळ समाना दोषरहिता कार्या पञ्चाङ्गश्रेच्छूद्या ॥ तवाद्या सार्धहस्ता स्याद्वितीया इस्तभात्रिका । दक्षिणोत्तरमूलाग्र विलयसौ चैतयोद्वयोः। मध्येन्यस्यानु पट्टिका दृशाङ्गळमनि संयज्य पूर्वापरमुखीतु सा दीर्घ तुर्या पट्टिका स्यादन्तरा च लघीयसी । ईशानाप्रयाद्यप्रयोस्यादन्तरं यदि द्वयोः । तत्राल्पट्टिका कार्या पूर्वपट्टिकया समा उत्सेधपिण्डयोरेकां परे त्वीशान कोणगाम् । भः वदन्ति पट्टिकामत्याः पार्श्व स्यात्पट्टिकान्तरम्। तवन्तरेङ्गळद्वंद्वातिर्यगीशानकोणगाम् एवं यत्र यथा श्लक्ष्णा सभं स्थान् श्लिष्टसंधिकम् । संयोज्यानि तथाकाष्ठान्यस्य भागं दशाङ्गळम् चर्मणा मुद्रयेच्छेषं यन्त्रमाच्छादयेदृढम् श्लक्ष्णकाठेन यन्सस्य या तेिक्पट्टिका स्थिता । दिश्युत्तरस्यां या चास्याः पट्टिकापाधतो गता तस्या रंध्राणि कुर्वीत विद्वान् द्वाविंशतिं तथा । यत्र च स्यादधोरन्ध्रपंक्तिमध्यातं तथा अध्र्वपंक्तित्थरन्ध्र स्यादेकस्यामेव वा बुध कुर्यान् द्वाविंशतिं रन्ध्रान्येषु रन्धेष्वनुक्रमात्। हेमादिधातुजान्वापि गजदन्तमयानथ विचित्रान्दारवान्वापि कुर्याच्छंकून् यदृच्छया द्वयोः पट्टिकयोर्युक्ता कचेिद्द्वे अपि पट्टिके । स्यातामीशानोणान्ते तव दक्षिणतः स्थिता पट्टिकाढूयमूलस्पृक् पट्टिकाया बहिः पुनः। अस्था भार्गेऽङ्गळमितं दण्डं कुर्याद्विचक्षण वित्तारे च तथायामे पट्टिकासंमितं सुधीः तस्मिन् दण्डे प्रकुर्वीत रन्ध्रट्टाविंशतेिं क्रमात् ।। सप्त षड़ा पत्रिकास्युरत्र थन्वानुसारतः । रन्धमातं यवार्ध स्यातेषां प्रथमसप्तके । रन्ध्राणां कल्पयेद्धीमान् सार्धद्वियवमंतरम्। द्वितिये त्रियवै साथै त्रियवै तु तृतीयके । अथवानुगुणं रागनिष्पत्तेरन्तरं मतम्। समा श्रूक्ष्णा घना आतिस्थूलसूक्ष्मध्ढा अपि । पट्टसूत्रमयीस्तन्त्रीर्विद्वानेषु प्रकल्पयेत् तासां प्रान्तान्तरं धीमान् बीयाच्छन्कुषु क्रमात्।। तत्र या उत्तरारसप्त तन्त्र्यस्तारास्स्मृतास्तु ताः। मध्यस्थानगता मध्या मन्द्रास्तासामधस्थितः। द्वाविंशतितमा यातु सर्वाधस्थितया स्थिता। सनादरन्ध्रपूयैर्थ ख्यातानुरणनात्मिका । वाद्यादिवादनै चास्यामेकतन्त्रीवर्दीरितम् निर्दोषशाकजं वाथ श्रीपणदारुसंभवम् ।। कैश्चिदेतादृशं यन्त्रं क्राष्टनैकेन वण्यैते । अष्टादशाङ्गु दैध्यै त्वायामे सार्थहस्तकम्। ४५६ | सुन्दरं काष्ठमापाद्यमुत्सेधे चतुरङ्गळम् तृतीयांशं परित्यज्य रुद्रोणान्तमेव वा । याय योदग्ढ़िगवस्यास्य काष्ठस्येशान कोणतः ।। द्विलाङ्गळिमितोधस्ताद्यत्र भागो नवा भवेत्। दशाङ्गळनि संत्यज्य दक्षिणाद्र्धभागत । यथास्याः परितः पिण्डै मानमर्धाङ्कळेोन्नतम् अडुळयं समन्विष्यन् विद्धीत खर्नितं तथा । दशाङ्गळमितो भागो यः परो दारुणेोऽल च। ख िकृत्वोपरि हृढं चर्मणा मुद्रयेदिदम्। कल्पयेदुक्तया रीत्या रागवाद्यादिवादनम् साध हस्तमितान्मानान्न परं मानमिष्यते अर्वाग्वार्धकरादेतत् मार्च नो कल्पयेत्कचित्। एतयोर्मानयोर्मध्ये यथेष्ट मानकल्पना प्रकृतित्वादिहान्यासां वीणानामेकतन्त्रिका ।। तदङ्गसर्ववीणानां मुख्येयं मत्तकोकिला । अन्याः प्रत्यङ्गमेतत्यास्त्रिस्थस्थानेषु यत् स्फटम्। यथास्थमस्यां भासन्ने स्वरास्सप्तापि तद्विदाम्। षड्वैिः करणैरेतं चित्रवन्यस्समेत्य ताम् । उपरञ्जकृतामस्याः प्रयान्ति सकला अपि । मत्तकोकिलायां हस्तव्यापारा भतकोकिलवीणायामेतद्धात्वादिवादनम् । एकतन्त्र्यादेिवीणासु यथायोगमवस्थितम् । यद्यपि स्यादेकतन्त्रीवीणानां प्रकृतिः परा । तथाप्यत्रोपदिष्टत्वात्तत्रेद्मपदिश्यते यदेकतन्यां निर्दिष्ट तद्भवेन्नकुलादिषु वंशेष्वप्येतदिच्छन्ति वांशिका ये सुशिक्षिताः । मत्तगजविलसितम्-षोडशाक्षरवृत्तम् ऋषभमत्तगजविलसितमेवेदम् मत्तचेष्टितम्-ध्रुवावृतम् यदा तृतीयसप्तमं तदाद्यपञ्चमं लधु। तदा तु मत्तचेष्टितं वदन्ति खञ्जकं बुधाः । वर्ण पगीदं छषदै उबेयेि एस कोकिला। वनै प्रगीतषट्पदं सुपयैषा कोकिला भरत। चतुर्थे ६ द्वितीयं च षष्ठमष्टममेव वा । गुरूण्यष्टाक्षरे पादे यत्र तन्मत्तचेष्टितम् । विलम्विताकुलालकै । जरलगाः । ततो गतमयूराख्ये त्यौ ली द्वौं गुरु स्मृतौ मत्तमयूरक-त्रयोदशाक्षरवृतन् स्थानकं मण्डलं पल भयूराख्यपताककौ । कम्पितं कं टता दृष्टिः चारी च करिगामिनी । यत्रैवं क्रियते नृतै मत्तमातङ्गगामि तत्। अशेषतलसंस्पृष्टधरणीं चरणौ यदा घूर्णितावपसर्पतामथवा चोपसर्पत उद्वेष्टितापविद्धौ च विधीयेत करावुभौ । तदा चारी निगदिता मत्सली तरुणे मढ़े। यस्यामुद्भाव्यं स्यात्पुरोहितामात्यतापसार्दीनाम् प्रारधानिर्वाहः साऽपि हेि मत्तलिका भवति । क्षुद्रकथा मत्तला यह महाराष्ट्रभाषया भवति । गोरोचने च कार्याऽनङ्गवती भावरसविद्वा । मलिकाभोगशृङ्गारा कैशिकीवृत्तिमन्थरा। एकद्वधङ्कसमाश्लिष्टविदूषकविटक्रिया । गाधा द्विपथकोपेता रथ्या रासकतालयुक् अनालक्ष्यकथापूर्व पश्चादालक्ष्यबस्तुका। घूर्णमानस्य पादस्य यन्न स्यादपसर्पणम् । गुल्फञ्जतिकूपर्यन्तं तस्यैवानुचरः करः॥ भरतः ऋन्दी ४५७ उद्वेष्टितो नितम्बस्यादेश पादोऽपक्षपणे चैिव बहुशः प्रोक्ता हन्मत्तछि दुर्मदे । मसलीकरणं सत्स्थान्म वैषश्यदर्शने । गुल्फस्वस्तिकन्धेन पादयोरपसर्पणम् ।। हस्तयोर्युगपकैवोद्वेष्टनं चापवेष्टनम् भक्तलि गण्डसूचीलीनमत्तापविद्धतलसंस्फोटितक छिन्नानां सप्तानां करणानां योगे मत्स्खलिताङ्गहारः । यदि तु भवन्त्यन्ये, यदि यदि दीर्थाणि । त्रिगुरुरिोक्षा भवति तु मतेयम् । अजुदिसतोपि प्रिययुतिसार्थः । कुसुमवतीति नामान्तरमस्या विद्यते भ्रमरनूपुरभुजङ्गसासितवैशाखरेचिताक्षिप्तछिन्नभ्रमरध्यंसितो रोमण्डलनितम्बकरिहृत्तककृटीछिन्नानां द्वादशाक्षरणानां प्रयोगे भः मचाक्रीडा-झुवावृतम् इयै विद्यन्मालेतेि देवीति च कथ्यते । अष्टावादौ दीर्घाणिस्युर्यदि च पुनरपि हि भवतिबहुलघुगणः भूयश्चान्ते दीर्घ वेकं यदि भवति पदिपदि पुनरपिच तथा। मत्ताक्रीडा विद्यन्मालेयपि चििवविधकविभिरपि बहुभिरुदिता णाणाविज्जुनोयालेओ धणपडलनिचयजलधर सम्णुगदो । नानाविद्यतालेोको घनपटलनिचयजळधरसमनुगतः। मत्तेभावली-मेलरागः (हरिकाम्भोजीमेलजन्यः) ( आ ) स ग म ग रि प ध नि स. (अव) स नि ध म ग रेि स मर. षड्जग्रामे पञ्चमी मूर्धना (आ) म प ध नि स रिं ग (अव) वा र स नि ध प भ भत्सरीकतेत्यपि नामान्तरमस्या इयते । मध्यमालापसरणे सा भवेन्मत्सरीकृता । मत्सरे मत्सरीकृता मत्स्यकरणश्-उप्लुतिकरणम् उत्प्लुतेर्मध्यमावृत्या कुरुते वामपार्श्वतः। परिवृतिं तदा यत्र तन्मत्स्यकरणं भवेत्। यद्वा कस्यापि करणस्यान्ते तु क्षितिमण्डले । उत्तानशयतो मध्यै नितम्बोन्नतिपूर्वकम् आवये बामपाश्र्वेन मत्स्यवत्परिव च। अन्ते समुत्प्लुतिं कृत्वा पादोलालनया क्षणात्। उतिष्ठेद्यत तदपि मत्स्याद्ये करणे भवेत्। कुञ्चितस्थानके स्थित्वा हृदये शिखरद्वयम्। ततः पताकौ प्रसृतौ पुरस्तादुत्लुतिः पदे । अन्तराले यदा श्यातां वलने मत्स्यपुच्छकम् । नर्तकस्तु ततः कुर्यादुत्कटस्थानके स्थितिम्। मत्स्यशाला-स्त्री दीर्घपीनोन्नतोरस्का चला नातिनिमेषिणी बहुभृत्या बहुसुता मत्स्यसत्त्वा जलप्रिया । मत्स्य करपृष्टपरिन्यस्तो यत्र हत्तस्त्वधोमुखः । किञ्चित्प्रसारिताङ्गष्ठकनिष्ठो मत्यनामकः । पुरोभागे त्वयै हस्तो मत्स्यार्थस्य निरूपणे । मथुरा-श्रुति ऋषभस्य तृतीया श्रुतिः । ४५८ भरतः मृदः-व्यभिचारिभाव मदो नाम मद्योपयोगादुत्पद्यते । स च त्रिविधः । पञ्चविभा | वश्च । तरुणमदः, मध्यमदः, अपकृष्टमदः । इति त्रिविधः। मद्योपयोगादैश्वर्याद्विद्यया चाभिजन्मतः । उत्तमस्त्रीपरिष्वङ्गान्मदः सम्पद्यते नृणाम् । कश्चिन् मत्तो गायति रोदिति कश्चित्तथा हसति कश्चित्। परुषवचनाभिधायी कश्चित् कश्चित् तथा रवपिति । उत्तमसत्त्वः शेते हसति च गायति च मध्यमप्रकृतिः। परुषवचनाभिधायी रोदित्यपि चाधमप्रकृतिः ।। स्मितवचनमधुररागो धृष्टतनुः किञ्चिदाकुलितवाक्यः। सुकुमाराविद्धगतिरतरुणमद्रतूत्तमप्रकृतिः ॥ स्खलिताधूर्णितनयनः स्रस्तव्याकुलितवाहुविक्षेप कुटिलव्याविद्धगतिर्मध्यमदो मध्यमः प्रकृतिः । नष्टस्मृतिर्हतगतिश्छर्दितहिकाकफैः सुबीभत्सः। गुरुसज्जमानजिह्रो निष्ठीवति चाधमप्रकृतिः ॥ रङ्गे पिवतः कार्या मद्वृद्धिर्नाट्योगमासाद्य । सन्त्रासाच्छोकाद्वा भयप्रकर्षाच कारणोपगत उद्यम्यपि हि कार्यो मदप्रणाशास्तथा तज्झैः। एभिर्भावविशेपैः मदो द्रतै संप्रणाशमुपयाति यैरुभ्युदयसुखैर्वाक्यै शोकः क्षयं यति । अधममदे तु-निमेषोन्मेषचिकार, तारकान्तर्दर्शनं, वक्षुरधो ऽबळेोकनं, एते विकाराः मत् शब्दार्थो मतिर्मानः तदानात्खण्डनान्मदः। शारदातनयः मदस्वानन्दसम्मोक्ष्मदिरासंभ्रमादिभिः । पुरोभागे कर्तरीति चलिता मोहनार्थके। कपित्थाङ्गुष्टचलनं सौभाग्यार्थनिरूपणे ॥ निमीलिताख्यदृष्टिश्च समशीर्ष तथैव च। अधोमुखौ पताकौ द्वौ चलौ चानन्ददर्शने । मुखस्थानेऽर्धचन्द्रस्तु बद्धथेन्मद्यपानके । मधुपानमदप्रायः तारुण्यातिशयोद्भवः विकारो यो वरः क्षीणां तं वदन्ति मदं बुधाः ॥ सन्ध्यन्तरम् भदः सुरापानभवो विकारः । यथा-तमालवीथ्यङ्क-शेखरं प्रति भट्ट सुरा इति चेटवाक्यम् । अथवा-पाननिमित्तः मालविकाििमले इरावत्यां मदः। स एव स्यानुकूल्येन दर्शयन्नरिवलं जगत् । यत्किंचित्कारितं चास्य कुर्वन्मन् उदाहृतः । मद्दललक्षणम् शुद्धसालगसङ्कीर्णा मद्दलास्त्रिविधा मताः। शुद्धे मद्दलविस्तारः षण्णवळङ्गो भवेत् । शुद्धे तु मद्दलमु षोडशाङ्गलमिष्यते । अपामार्गातदाश्वत्थान्मार्जनाभस्मकल्पनात् गोचर्मवन्धनं कार्य मुखर्ये वलये तथा । द्याशीत्यङ्गुलाभोगसालगे मद्दलेो भवेन्। आयामस्तु तद्धं स्यात्सालगौ मद्दली तथा ।। चतुरङ्गलहीनः स्यात्सङ्कीच मद्दल: पुनः सालोऽपि च सङ्कीर्णे कर्तञ्यं दृढबन्धनम् ॥ तकारो जायते बालमक्षिकाहस्तताडनात् । बाडबज्वालघातोप्सु थेिकारस्येव लक्षणम् । स्वसृष्टशाक्तौरुविग्रहायां ब्रह्मारुरुस्तामनुधावतिस्म । तथाम्विफायां भुवि तत्सुरोऽत्थो नादस्तु थेोकार इति प्रणीतः॥ ठेकारः खे मरुद्धाताद्या नाद्स्स तु तत्सभः । चत्वारि तद्विक्थो टे युमूलं वाद्याक्षरत्य वै । थोकार: शक्तिरूण्: स्यात्तद्विक्टे युशिवांशकाः। शाखाक्षराणि चैतेषां चतुर्णा द्वादशैव तु । टवर्गश्च तवर्गश्च कवर्गश्च मवर्जितः। हकारश्च लकारश्च नानाशब्दप्रसूनयः । मदनः–देशीताल मदने गप्लुतौ प्रोक्तौ । ऽ ऽ मदने च द्रतौ गुरु ताले मदनसंज्ञे तु दारूयश्च गुरुस्तथा।। ०००ऽ आज वेभः ४५२ | मदनपाल आनन्दसञ्जीवनकारः | कै. ५. १३५० कालः । अयं भदन पालनिघण्ड इति वैद्यग्रन्थे. भट्नपारिजातिित धर्मशास्त्रप्रन्थे अन्यांश्च बहून् प्रन्थान् चकार ! अस्वास्थाने विश्वेश्वरमहाक विरास । अयं सदनपालः डेिोपुराधीशः इति पाञ्चालाधीश्वर इति च श्रूयते मदनमारुतम्-मेलागः स्वरहरभियामेलअन्य (आ) स रेि ग म ध नि स (अव ) स नि ध नि यू म र म ग स् मदनरेखा-मेलरागः (वीरशङ्कराभरणमेलजन्यः) ( आ) स ग म प मम नि स (अव) स नि ध प म स मदनन्ती-ध्रुववृत्तम् (योदशाक्षरम् ) अष्टावादौ दीर्धाणि स्थुस्त्वतिजगती अन्त्यं दीर्घ सा विज्ञेया मदनवती सन्धारन्तो विज्जुनोयं भमदि नहम्। सन्धारयन् विद्युद्योतिं भ्रमति नभसि मदना-श्रुति मन्द्रर्षभप्रथमा श्रुति धैवतस्य द्वितीया श्रुतिः । मदनोत्सवः--संगीतश्रृङ्गाराङ्गम् मदनस्रयोदश्यां कामदेवादिपूजा मदोत्सवः। भदन्ती-श्रुति धैवतस्य प्रथमा श्रुतिः । मदमन्थरम्-दर्शनम् आमीलदन्तरादृश्य परिच्छेदविवर्जितम्। आपूयमानमरुणं मदसन्थरमीरितम् अपरिछिन्नविषयं मदमन्थरमीरितम् मद्मन्थरम्-देशीलास्याङ्गम् मदघूर्णनतच्छायै चलनं मदमन्थरम्। न्यः मदत्खलितमत्तछितलसंरकोटितनिकुट्टकोश्रूट्टत्तकरिइस्तकटी मदवङ्गळताले तु द्रुतौ द्वौ लपुतै प्रमु यग्र डोलै कसै ख्यातां भस्तकं परिवाहितम्। पर्यायेण मुहुः पादौ स्वतिकीभूय विच्युतौ भट्स्खलितमेतत्स्यात्प्रयोज्यं मध्यमे मदे । अप्त भ्रमरेिकाविद्धे चाय कीर्तिधरोऽभ्यधात् । आसने द्विगुणः पादो मनागन्यः प्रसारितः । शिरोञ्चितया यन्न किञ्चित्पाश्र्वमुपागतम् तत्स्यचिन्ताकृतं चिन्ताविश्लग्भभदादिषु । अन्वैः पुनरसमाख्यातमिदं मन्दालसाख्यया अधिष्ठितासनस्त्वेकः पादोऽन्यश्चरणः पुनः। किञ्चित्प्रसारितशीर्षमीषत्पार्श्वगतं भजेत्। यक्ष तत्स्थानकं तज्झैर्मदालसमुदीरितम्। दचिन्तौत्सुक्रमदादिषु । मदालसा-देशीछारी चरणौ मदिराप्रानमत्येव विसंस्थुलै । न्यस्येते यक्ष हस्तौ च ललितौ सा भदालसा ।। मदाक्रान्ता-गति मद्स्खलनगोगेन मदाक्रान्ता गतिर्मता मदिरा-द्वष्टि आघूर्णितान्तरा क्षामा किञ्चिदञ्चिततारका । विकासिता चला हृष्टिर्मदिरा तरुणे मढ़े ॥ मनाक् स्रसपुटा दृष्टियों किञ्चिद्भ्रान्तारा। अनवस्थितसञ्चारा मुहुः पक्ष्माप्रपीडिता । लक्ष्मणः ज्यायनः वेमः ४६ देवाः | भदिरा सा भदे धीरैर्मध्यमे परिकीर्तिता अधस्तात्सञ्चरन्ती या किञ्चिलक्षिततारका ! सनिमेषा व सा धीरैर्भदिरांक्ताऽभ्रमे भद्धे । मद्भण-देशीताल मद्रकम्—सप्तगीतभेद द्विविधं मद्रकं ज्ञेयं चतुर्वस्तु त्रिवस्तुकम । शीर्षकेण समायुक्तं ततु ज्ञेयं विवस्तुकम् । मद्नै मदिति प्रोक्तं यत्तद्राति तदुच्यते। मद्रकं हर्षजननं शम्भोर्भगवतत्सदा । शीर्षकं सोपवहनं विदार्याच विभूषितम् एककै विधं चैव तथाप्यैशाद्वयं भवेत् । गुरुच्छेदाष्टकं कृत्वा न्यसेलध्वष्टकं पुनः। तत्रोपवहनं कृत्वा थभे तु गुरुद्धये ।। गुर्वक्षरे तृतीये च ततः स्यात्प्रत्युपेोहनम्। गुर्वक्षरे चतुर्थे तु शाम्या कार्या तु पञ्चमे षष्टसप्तमयोस्ताल: शम्या गुर्वश्रेऽष्टमे तस्वार्धकलेिकापातं कुर्यालध्वक्षरैः पुनः। गुर्वक्षरे तालगतो योगस्तु कलिकाः स्मृताः। तालं शम्यां च तालै च सन्निपातं तथैव च । कुर्यादेककलेो ज्ञेयः कलायोगस्तु मद्रके । उपवहनं । उपोहनम् । एककैः विवधं च विनारी भेदः भद्रम् लक्ष्म' रक्षतु विषमनयनद्हनतीव्रतरतापमनुभवतः । कृतभदनदेहभङ्गं तृतीयनयनोत्पलं शम्भोः ॥ एषायां धुवा । इंटुं इंटुं ०००० महत्कपालधरकमलसंभव परमार्थविभवसूक्ष्मासूक्ष्मसनातनपरम् । एतत्प्रथमै वस्तु। शैडं शैडै इतेि शुष्काक्षराणेि । अत्रोपवहनरूपाणि । शैटुं झंडं सकल सुरासुरमुनिनायक किंपुरुषबृन्दनिरतिशयवदनसंस्तुतनिजमहिः मानम्। इदं द्वितीयं वस्तु ! दिग्ले दिग्ले वासवसद्भावविभावं वेद्रहस्यपठितानुभावं विश्वप्रर्ज वन्दे वं इति तृतीयं वस्तु। ब्रजामि तमहं इति चाचपुटेर शीर्षकम्। गुर्वक्षरोणां विश्लेषात्तदेवं द्विकलभुत्पद्यते । अत्र चतुर्मात्रगणैः चतुर्विशतिगणै: कला परिसंख्याता । क्रतुनि प्रथमे त्रिकलै स्या दुपेोहनम्। उत्तरं स्यात्मत्युपोहनम्। यदुक्तमुपरिष्टात् कलेिकं द्विकलेिकं वापि नैव स्यादुपोहनमिति. द्विकले निषेधः। शङ्करमादिभवं परमेशं झारणमध्धगतं विनाशकरम् । फणि पतिपरिचेष्टितमूर्ति नियततुं तमहं प्रणमामि । इति ध्रुवा। वस्तुत्रयानन्तरं सुब्रह्मण प्रणतोऽस्मि परं सुदीर्घनादं इति विवषेन षट्कलं शीर्षकम्। अस्य रागस्तु शुद्धषाडवः द्विर्भावाद्भद्विकलस्यापि विज्ञेयं च चतुष्कलम् लध्वक्षरे सप्तमे तु द्विभावोऽन्ये विधीयते । चतुष्कले भद्रके तु कलाष्टकमुपेोहनम् एका द्वे वा चतस्रो वा एवं स्यात्प्रत्युयेोहनम् ।। यथाक्षरश्च कर्तव्यो मद्रकस्य तु शीर्षके । चतुष्कलं पञ्चपाणिः द्विकले स तु कीर्तित चतुष्कलस्तु कर्तव्यो शीर्षकं पञ्चपाणिकम्।। अवनिवहिमरुदम्बरनीठं सोमसूर्वयजमानशरीरम् । भीमशर्वभवरूपमहान्तं उग्रमीशापशुपालकमन्तम् । इति ध्रुवा। विवधेन प्रथमं वस्तु। एककेन द्वितीयं च । इत्थं वस्तुखयानन्तरं पञ्चपाणिना शीर्षकम् । एवं षट्सुगीतिषु एकद्वि चतुष्कलभेदेषुख्यमेवोपहनादिकमूह्यम्। स्थाने लक्षणसेोच्यते । भरनरनरनगा मधुकरसदृश-भुववृत्तम् (अष्टाक्षरम्) लघुगण इव षट्के यदि भवति मुखे तु । चरणगतिविधौ सा मधुकरसष्ठशाल्या। गनगाः । पमदयणसुगन्धि। प्रमदजनसुगन्थी। मधुकरिका-धुवावृतम् (सप्ताक्षरम्) आदौ यदि गुरुणी अन्त्यं निधनगतम्। ज्ञेया मधुकरिका उष्णिह्यसेिकथिता ॥ जादा कुसुमवदी। जाता कुसुभवर्ती मधुकरी-पिरवाद्यम् कार्या मधुकरी रम्या काहलाकारधारिणी । श्रृङ्गजा दारुजा यद्वाष्टाविशत्यङ्गुलायता। अल पूत्काररन्ध्रः स्वादांढकीबीजसम्मितम्। भरतः | | अधस्तादपरं न्भ्रं मधुरश्रसिद्धये । तदूध्दै दन्तराचिन यद्वा शक्तिविांनर्मिना । कर्तव्या पत्रिका साथ भुत्ररन्ध्रस्य भध्यतः। विधेया शुक्तिकाक्रामयी थद्वा नलेोद्भवा काञ्ची समुच्छ्सञ्जातिमुकुलाकारसारिणी भ्रदीयर्सी झीरपाकान्मधुरध्वनिकारिणी । शुभां मधुकरीमेनां धैशानद्वादयेत्सुधी अस्या महुरी, महुर इत्यपि नामान्तरे भवतः। महुरस्य विषाणे वा दारुजं वा प्रकल्पयेत्। अष्टाविंशतिरङ्गल्यस्तस्य दैध्यै विधीयते मुखरन्ध्र च तस्य स्यादाढकीदीजवाहेि च। अग्रतो द्वधङ्गलं छेिद्रं कर्तव्यै काह्लाकृतेि । " ********* मुखरन्ध्रससूत्रा स्याक्षेप्तव्या यवमात्का चतुरङ्गलदीर्धा तु सुतन्वीं ताम्रनालिका। तस्याः दन्तजा वा विधातव्या मध्यरन्ध्रसमन्विता । देवनालकृत शुत् िकाशपुष्पससाकृतिम् क्षीरपाकान्मृदूभूतां चक्ररन्धे नियोजयेत् शृङ्गे रन्ध्राणि कुर्वीत विहाय चतुरङ्गुलम्। द्वादशाङ्गुलवंशस्य प्रमाणेन विचक्षण स्थङ्गवक्ताद्धोदेशे रभ्रदेशाद्धस्तदा। द्रमन्यत्प्रकर्तव्यमेवं मधुरिका भवेत्। अङ्गळीवंशाभार्गेण छिद्राश्येषु विधारयेत्। धधश्च्छिद्रं पिधातव्यं वासाङ्गष्ठमुखेन तु। नवाक्षरकृते पादे त्रीणि युनैधनानि च । गुरुछि यस्यास्सा नान्ना ज्ञेया भधुकरी यथा। नमः । (उदा) वनसतिशायान्धाक्यम् । त्रः सोमेश्वरः मध्यममन्द्रा तारागान्धारा शिकग्रहन्यांसा ! संपूर्णा समशेषा मधुररवा मधुकरी प्रोक्ता ॥ समस्क्रा च पूर्णा च भता मधुकरीति सा । ततः ककुभसंभूता ख्याता मधुकरीति च धैवतांशअहन्यासा गान्धारेण विवर्जिता । समस्वरा मन्द्रमध्या विभाषा पूर्णतां गता ॥ निषादश्य द्वितीया श्रुतिः । सद्वरीति नामान्तरमादर्शषु दृश्यते अथ वायै प्रवक्ष्यामि मतङ्गमुनिसम्मतम् । तद्वाद्यलक्षणं वक्ष्ये पूर्वोक्तविधिना मतम् ॥ निर्दोषबीजकाटेन मधुरीति च सा भृता। एकविंशत्यङ्गुलीभिः मिता तत्र पृथक् पृथक् । मधुरी मूलमङ्गल्या थङ्गलमध्यमम् भवत्यमै द्वयङ्गलेन सर्वाङ्गं चैकविंशतिः नान्ः । --सुषिरवाद्यम् स्वेच्छया तदभिश्च निमिता वैणवोऽपेि ये। ते ते विभावनीयास्तु सुषिरातोद्यलक्षणे। यथा मधुकरी वेणुः िछौसप्तभिरङ्कितः खलु वेणुस्तदा ज्ञेयो विद्वद्भिर्वेणुलक्षणम् ॥ शङ्खश्च काहला चैव श्रृङ्गं ग्रहणमेव च । विलोला तुरतुरिका विोगा चैवमादयः । वाद्यभेदेषु विज्ञेयाः सुषिरातोद्यलक्षणै चतुर्भिरक्षरैर्युतैः स्वरैरोहयनेकशः (एते श्लोका अतीवलेखकदोषदुष्टा मन्तव्याः) धनै, पटौ इति शङ्केहकारश्च टकारश्च कारश्च काह - लायां तलशरहकाराः शृङ्गे धतुरतुरिकायां नकारो विलोलयोगयोः हः जन्म मूलराद्धे स्थितो ब्रह्मा चान्ने पशुपतिस्तथा। मध्ये जनार्दनः पाशे साक्षान्नाम महेश्वर अद्यन्तयोर्वसुः पत्रं ब्रह्मा नाभिस्सएम्ती। कमला पत्रिकाकुम्भे जवालस्तु सुधाकरः। सप्तरन्धैश्च सम्मिश्रे सप्तस्वरसमन्वितम् । तेऽमिश्राण्येकरन्श्रेण रन्ध्ररण्यप्येकविंशतिः । मधुर्या मूलकं बद्धं दक्षिणाख्येतरेण च । सर्पशीर्षकरेणैव मतङ्गमुनिना मतम् । अग्रं चतुरहतेन मृगशीर्षकरेण च । करद्वयेन सम्पीड्य भधुर्या लक्ष्म चोदिता । पीडिता दक्षहस्तेन ब्रह्महत्यादिपातकम् । पीडिता वामहस्तेन भ्रणहत्यां लभेत्सदा। पीडिता चेत्कराभ्यां च भवेत्प्रीतस्सदाशिवः। षड्जमध्यमगान्धाराः स्थायिसञ्चारिणो मताः ।। धांशं मधुकरी प्रोक्ता भन्द्रधैवतभूषिता सरिभ्यां निधपैर्भूरि संभवः ककुभान्मतः । विभाषा स्यान्मधुकरी निर्गता ककुभाच्छुभा। शीघ्रा निषादम्ऋषभैः ग्रहांशान्यासवैवता । गहीना मन्द्रमध्याभाकू गातव्या करुणे रसे । ककुभोत्था विभाषेयं निर्दिष्टा याष्टिकेन तु । धेवतांशग्रहन्यासा गर्हीना मन्द्रमध्यभाक् । समस्वरा च संपूर्णा करुणे मधुकर्यसै । इयमशोकेन मुडुपचारीति कथ्यते। अङ्गुलीपृष्ठभागं हि मृत्तज्ञा मुडुपं जगुः। चाथैते तेन मुडुपचारीत्यन्वर्थसज्ञिका। निरुक्तिमेवं केऽप्याहुरन्ये संज्ञां डिपित्थवन्। मुडुपोपपदाश्धायैस्सन्ति यद्यप्यनेक: । तथाप्यमूर्मया काश्चित् लिख्यन्ते केहलोदिताः।। मधुमती-श्रुति निषादस्य द्वितीया श्रुतिः । अशोक मधुमाधवी-चतुर्दशाक्षरवृत्तम् वसन्ततिलकमेव गोमानसभते मधुमाधवीत्युच्यते। मधुमावतीरागध्यानम् गृहीतमधुपातिकां परसनाथनाथोलेिक जपासुमसमारुणां विमलचारूपीताम्बराम् द्वितीथकरसारितप्रकटशाम्बराडम्बरां स्मरामि मधुपांत्रीं मनसि मे सदा भनिनीम् । मधुरम् अव्याहतै सन्: पुंसां मृदुत्वजनकं ततः। इरत्यन्यपदार्थेभ्यो मधुरं वर्तु कीर्तितम् ।। शीतलीक्रियते तापो येन तन्मधुरं स्मृतम् । मन्द्रे मध्ये च माधुर्याच्छारीरं मधुरं मतम् । ललितैरक्षरैर्युक्त शृङ्गाररसरञ्जितम्। श्राव्यै नादसमोपेतं मधुरं प्रमदाग्यिम् मधुरः-वनिभेद कोकिलखनसंकाशो मधुरो ध्वनिरुच्यते । -गीतालङ्काः (ध्रुवमेदः) गार्गितालेन गीयेत कारुण्ये मधुरो ध्रुवः अङ्गिसिप्तभिर्वणैरानन्दफळदस्सदा। चतुर्दूतो विरामान्तः तालोऽयं गाग्र्यसंज्ञकः॥ (प्रबन्धे) नाद मधुरः स तु विज्ञेयो यास्तारस्थानकेऽपि सन् । श्रोतृचिताह्वादकरो ध्वनिध्वनिविदां वरैः । मधुरप्रियः-देशीतालः प्रलगा मधुरप्रिये ऽ ।ऽ पार्श्वदेव कुम्भः लक्ष्मणः ऋषभस्य प्रथमा श्रुतिः । मण्डलीमते तारर्षभस्यैव । ऋषभे द्वितीया श्रुतिः पाल्कुरिंकि-सीमः ऋषभस्य प्रथमा श्रुतिः । मधुरिपुमोदविद्याधरलीला-सूदप्रबन्धः पदानां दशकं यत्र ताले वर्णयतो भवेत् । धुवः प्रतिपदं ज्ञेयः कविनामाङ्कितात्पदात् । गीत्वालापं यथाशोभं प्रतिाले ततःपरम् । पाटास्तेनाश्ध शृङ्गारो रसो नायक उत्तमः सविद्याधरलीलाख्यः श्रीपतिोतिकारकः । मधुरिपुरलकण्ठिका–सूड़प्रबन्ध रागो धन्नासिका यत्र ताले वर्णयतिः स्मृतः । चम्पूबन्धः प्रयोगोऽन्ते गमकानेकधा स्वरः । तद्भन्ते स्युः स्वरातेनाः पाटाश्शुचिरसाधिताः। प्रबन्धोऽयं मधुरिपोः पुरस्ताद्रन्नकण्ठिका । कुट्टितत्स्थापितो यत्र भ्रमेितः कुट्टितः पुनः स्थाने सा मध्यचक्रेति चारी प्रोक्ता विचक्षणैः । मध्यदेहा-राग मापन्यासा रिपत्यक्ता मध्यदेहेति कीर्तिता । मध्यमदेहा.....पन्यासेन युता सधैः । पञ्चमरिषभविहीना सस्फुरितैर्गभकविन्यासैः॥ पताकाभिधहस्ते तु कुञ्चिता स्यात्कनीयसी नाम्रा मध्यपताकोऽयं विश्वको निरूप्यते । विश्वकदुः शुनकः ' मध्यमः--कावतारचनामागः वैचित्र्यं सौकुमार्य च यत्र सङ्कीर्णतां गते । भ्राजेते सहजाहाथैशोभातिशयशालिनी ।। कुम्भः पः माधुयदिगुणप्रामो वृत्तिमाश्रित्य मध्यमाम्। यत्र कामपि पुष्णाति बन्धच्छायातिरिक्तताम् । मध्यमा या अधोलक्ष्म वक्ष्यते शास्त्रसम्मतम् । दण्डस्य दे विज्ञेयै विचत्वारिंशदङ्गळम् ॥ परिधिर्मध्यमायाश्च द्वियोनषडङ्गळ अस्य स्यात्काकु शीर्षमायामे चतुरङ्गळम् । सार्धढ्यङ्गळविस्तारं दण्डः पञ्चाङ्गठः खलु । वीणादण्डस्य सुषिरे क्षिपेद्दण्डै च काकुभम्। तावांश्च परिशेषे सा यावत:परिशेषणे । वीणादृण्डान्तककुभांशेरोमध्यात्परस्थितः । सारिका च यवो माले विंशोनञ्यङ्गुळेो भवेत् । स्याद्यवोनाङ्गळद्वन्द्रो दण्डान्ते सारिीच्छूयः । मेरोरुपान्ते सारीणामुत्सेधस्यात्तदर्थतः। सारीणामन्तरस्याथ परिमाणमिहोच्यते सार्धाङ्गळचतुष्कन्तु तल प्रथमभन्तरम् सथवयङ्गठं ज्ञेयं द्वैतीयकमिहान्तरम् तीयमन्तरं त्र्यंशाभ्यधिकैरङ्गलैस्त्रिभिः। पूर्णत्र्यङ्कळकं तुये पञ्चमं पुनरन्तरम् । सार्धव्यङ्गळकं ज्ञेयं यवैकोनाधिकं पुनः। षटं यवद्वयं न्यूनमठं सप्तमं तथा। योनमङ्गलद्वन्द्वपन्थरं दृशमं भवेत्। सपादाङ्गळमानानि त्रीण्यन्यान्यन्तराणि च ।। स्यादेकाङ्गळमानेन चतुर्दशमिहान्तरम्। सारीणामर्धकं सार्धयवमानामेिहस्मृतम् ॥ अत्रापि ऋयङ्गळं वीणा दण्डस्य परिशिष्यते। लक्ष्मशेषं विजानीयाद्वहतीकिन्नरीगतम्।। शुकतुण्डोऽपविद्धो हि मध्यभस्रनिर्णये

  • ाः

मध्यम नादः सुमुत्थितो नाभेरुरकण्ठसमाहृतः। नाभिं प्रौप्तः पुनर्मध्यस्थानगो मध्यमः स्मृतः । पण्डितमण्डली ४६४ कुम्भः । | मध्यमश्चैकवक्तूः स्याद्वैमवर्णश्चतु:कर भारत दैवतं द्वीपं कुर्श वंशे सुपर्वजम् । गाता चन्द्रो रसशान्तः क्रौञ्चेो वाहनभस्य तु । बृहतीछन्दः, हास्यशृङ्गारौ रसौ, ऋष्यादैौविनियोगः। क्रौञ्चः कणति, देवकुलसंभवः, कुन्दवर्णः, ब्राह्मणजातिः, क्रौञ्चद्वीपजः महोलोकवासी, काश्मीरवासी, सौम्यवासरजः, यजुर्वेदी, माध्य न्दिनी शाखा, शिद्वर्षः, कलाचतुष्टयुवान्, खरूरकर्मणि प्रयुक्तः, पण्डितमण्डली मध्यमो भध्यमस्थानाच्छरीरस्योपजायते । अमिमूलाध गम्भीरः किञ्चित्तारस्वभावतः गान्धारश्चाल्पका न्यासो मध्यमस्तु कला नव ।। कपालं मध्यमाजाते: तदुतं कुम्भभूभुजा । शलिकपालेखादि कला नव । धैवतीषड्जमध्याख्याजातिद्वयसमुद्भवः । मध्यमन्थासवानंशष्षड्जोऽल्पद्विश्रुतिस्वरः । ऋषभो धैवतो वापि स्थादपन्याससंश्रय तदा सञ्चायते रागो नाभ्रामध्यमकैशिकः । षड्जांशो मध्यमन्यासेो धैवतीषड्जमध्योः । मध्यमवैशिो ज्ञेयः स्वल्पद्विश्रुतिकस्वरः ॥ गान्धारस्याधिपत्येन निषाद्त्य गतागतैः। धैवतस्य च दैर्धस्यान्मध्यमग्राम उच्यते । यत्र संवादिनै स्यातां निलै पञ्चमधैवतौ। ऋषभस्य तथा तदू: मध्यमग्राम इष्यते । न लेव्यो मध्यमग्रामे पञ्चमो धैवतः पुनः। यदान्योन्यविपथैस्तश्रुती पञ्चमधैवतौ । तदैनं मध्यमग्रामं प्रवदन्ति मनीषिणः । धिकं प्रामशाब्दे द्रष्टव्यम् । सङ्गीतसरणि न्यः ग शृङ्गारहास्यरसयोर्धदि मुख्यभूतः षड्जवरः फुरति चांशापदातिष्ठ सम्मूर्छना यदि भवेदिह शुद्धमध्या गोदानिको यदि तनुतिनोति तानः संवादी च विवादी च क्रमाचेन्मध्यमर्षभौ । क्रमाद्वैवतगान्धारी दुवैलातिबलौ यिद । गान्धारीमध्यमापञ्चमीजातिसमुद्भव निषादाख्यस्वरश्चैव स्तञ्चारी जायते यदा ।। गाणेन पावणेन वेदनेन समाश्रितः तदा संपद्यते रागो मध्यमग्रामनामकः । गान्धारीमध्यमाजात्योः सपञ्चम्योत्समुत्थितः। अङ्जांशो मध्यमग्रामेो मध्यमेो न्यास एव च गान्धारस्याधिपत्येन निषादस्य गतागतैः । धैवतस्यातिदस्यान्मध्यमग्राम उच्यते अयं कुडुमियामलशासने रूपकालापकाभ्यां विस्तृत मध्यमदेहा-राः सधमैर्मध्यदेहाद्या भक्षन्द्रा रिपवर्जिता । गन्योर्गमकसंयुक्ता तारगान्धारधैवता वीररौद्रातरसे ऋषभांशपरिग्रहात् । पञ्चमन्याससंयोगादपन्यासस्तु धैवतः। स्वल्पपन्नमकः प्रोक्तो रागो मध्यमषाडव मध्यमस्राभिनय पताकौ स्वस्तिकौ कृत्वा शिरसा विधुतेन च। शैवाख्यस्थानकनापि कटिछिन्नेन वा पुनः । दृष्टया च हास्यया धीरैरभिनेयोऽत्र मध्यमः । नान् 32 तत्वं हृदयाय नमः। ओखः शिरसे स्वाहा। अनुगतः शिखायै वषट् । समः कवचाय हुम् । उपरिः नेत्रत्रयाय वौषट् । उपपदास्राय फट् । मित्रऋषिः सुप्रतिष्ठा छन्दः । सावित्री देवता । ऐ छू सँ मं नमः। मतः नः । मोदरः अथेोच्यते भध्यमिकाकपाललक्ष्माधुनां मध्यम एष चाराः। न्यासोऽप्यपन्यास इह ग्रहश्च स एव तत्रेयवधारणीयम् अल्पे निषादर्षभपश्माः सगान्धारकाः तल कला नवैव मध्यमद अथ मध्यमस्वराशः स एवापन्यासः प्रहश्र्थव । धैवतबाहुल्ययुतं प्रहं:णघइजस्वरेण संयुक्ताम् युतमल्पतथा गान्धारर्षभपञ्चमनिषादानां नवकलमेव कपालमपि विद्वद्भिः मध्यमाजाते. ।। इदं चोक्षषाडवेन देश्यां अन्धालिकया गीयते । मध्यमादिः-ग्रामरागः (ीणायां वादन्क्रमः) मध्यस्थानस्थितं कृत्वा मध्यमं स्थायिनं क्रम्) परानारुह्य पनिसान्स्वरान्पष्ट्र क्रमेण च अवरोहणत: स्थायिपर्यन्तान् दैवृतं यदि ! हन्ति पस्थानमाख्यातं भध्यमादेस्तदादिमम् । स्वस्थानत्रितयेऽन्यस्मिन् ह्यर्धमर्धस्थितं त्वरम्। तत्तद्भद्विगुणमारुह्य पूर्वं स्थानमात्रजेत्। घाङवादिषु रागेषु पूर्वपूर्वषरस्थ तु । क्रमादसंभवे गच्छेत्सर्वत्रैव परम्परम् ।। यद्रत्राकरकारेण मन्द्रमारभ्य चर्णितम् । रागालापनमेतन्मे रक्तिहीनेन सम्मतम् । यातस्रिस्थानलाभोऽस्मिन्नथ स्थानान्तरास्थितेः। न भवेदुद्रता रक्तिः कुतस्तेन तदुच्यताम् पञ्चस्वरावरोहश्च षड्जे स्थायिनि भन्द्रगे । संभवेदपि नो तस्मात्स्थानं स्थाप्यते कथम् । षड्जतः स्थायिपर्यन्तमवरुह्य यदीरितम्। धैवतस्यासिंहननं तदभावे कथं हि तत्। स्थायिनं परिकल्रयेष्टं रागालपनमारभेत् वेभेन मध्यमादेः मन्द्रमन्द्रस्थायित्वमेवोक्तम्। तन्मतमनेन रागः (वंशे वादनक्रम आदौ स्थायेिनमास्थाय मध्यमं तदनन्तरम् । तृतीयं कम्पितं कृत्वा तृतीयं तु विलम्ब्य च ।। कुम्भः द्व यथा स्थायेिस्खरे न्यासः स्वस्थानं प्रथमं तदा। स्थायिनो तृतीयं कम्पितस्वरम्। भध्यमात्कृत्वा चतुर्थे पञ्चमं चैव चतुर्थे च द्वितीयकम्। कृत्वा अहे न्यस्यते चेत्स्वस्थानं स्यादुद्वितीयकम् । स्थायेिस्वराचतुर्थे च समावृत्य स्वरं ततः । स्थायिनं तत्परं कृत्वा तुरीयस्वरमेत्य च पञ्चमं तु विलम्ब्याथ वादयेत्षष्टपञ्चमौ। द्वितीयं च स्वरं कृत्वा स्थायिन्यासेो थदा भवेत्। तदा तृतीयं स्थानं कथितं रागवेदिभिः । स्थायेिनं वादयित्वाथ द्वितीयं व तुरीयकम् ।। पञ्चमं सप्तमं कृत्वा अष्टमं तु विलम्बयेत् । द्वितीयं तत्परं चोक्त्वा द्वितीयं सप्तमं पुनः । पञ्चमं च चतुर्थे च द्वितीयं प्राप्य च क्रमात्। ग्रहे न्यासान्मध्यमादेः स्वस्थानं स्याच्चतुर्थकम् । वंशेषु मुद्रितस्तद्भः मध्यमादेहः स्मृतः । देमः प्रथमे स्वस्थाने तृतीये कम्पिते इत्यत्र विवादित्वाद्वैवतस्य वादने क्रियमाणे रागहानिर्भवत्येव । अतः तं विहाय तदुत्तरो निषादोऽन्न तृतीयधत्वेन अह्यः । यथाहुः असंभवे पूर्वपूर्वखरस्य तु परंपरम् क्रमेण स्वरमारोहेत्सर्वरागेष्विति स्थितिः । तस्मान्निषाद् एव तृतीयस्वर इत्यूह्यः । द्वितीयस्वस्थाने तृतीयं कम्पितत्वरं । चतुर्थ इत्यत्र तृतीय | चतुर्थस्वरौ उक्तवचनान्निषाद् एव । तृतीयत्वं निषादस्य लक्ष्णया आश्चितम् । चतुर्थे तु मुख्यत्वेन । एवं सर्वत्रोह्यम् । िववादिस्वरो वज्र्यः । वंशेष्विति । सर्ववंशेष्वित्यर्थः। यथा- यस्मिन् वंशे यो मुद्रितस्वरो भवति, यथा अष्टादशाङ्गुले वंशे सप्तसु स्वररन्धेषु मुद्रितेषु षड्जो जायते। स तन्न मुद्रित उच्यते । तथैव कला निधिवंशे मन्द्रर्षभो मुद्रितः । मनुवंशे भन्द्रगान्धारः । स एव राग मध्यमादिर्मग्रहान्तो मध्यमग्रामगोचरः। अर्य सायं तु गातव्यः शृङ्गारे रिधवर्जितः । मध्यमादिश्ध रागाङ्गी प्रहांशन्यासमध्यमः । मध्यमग्रामसंभूतो मध्यमांशाग्रहान्वित मध्यमादिरिति ख्यातः श्रृङ्गारे विनियुज्यते मध्यमग्रामरागाङ्गे मध्यमादिः प्रगीयते । षड्जमध्यमयोस्तारं मन्द्रवान् मध्यमेो अहे । मध्यमेो वा धैवतो वा न्यासेनांशेन मध्यमः । प्रीष्मस्य प्रथमे यापे श्रृङ्गारे स्यादसौ रसे । गायक: प्राक् प्रयुञ्ज्ये मं संपूर्ण वैणिका अपि। इष्टं प्रयुञ्जते रागं तेनासौ प्राडूनिवेशित मध्यमादौ गधौ न स्तौ मूर्छनामध्यमादिका तत्र त्वैशस्वराः शेोक्ताः रिमनयो मुनीश्वरैः । रिमनयः । रिषभमध्यमनिषादाः। अय वसन्तभरवज्ञः स्यात् । –राग भध्यमग्राभसंभूता मस्यमांशग्रहान्विता। भध्यमादिरिति ख्याता श्रृङ्गारे विनियुज्यते। एतामेव प्रयुज्यादौ वैणिका वांशेिकास्तथा। पश्चादमितं गानं प्रकुर्वन्ति विचक्षणाः ॥ जगदे मध्यमादिश्च रागाङ्गा प्रहांशन्यासमध्यमा । सप्तस्वरैस्तु गातव्या मध्थभादिकमूर्छनां संपूर्णा कथिता तजै रिधहीनाकचिन्मता। म प ध नि स गि म, मध्यमांशग्रहोपेता मध्यमग्राभसम्भवा मध्यमादिः अयोक्तव्या गीतादौ वैणिकादिभिः । स्यान्मध्यमग्रामभवाभिरामा सङ्गीयते पूर्वमभीष्टरागात् साक्षार्मिध्यमादिस्यान्मध्यमप्रामसंभवा । मध्यमांशग्रहन्यासा गीयते प्रथमं बुधैः ॥ सल्यासहासं परिरभ्यकामा संचुम्बितास्या कमलायताक्षी सा मध्यमादिः कथिता मुनीन्द्रः । मध्यमध्यानम् मन्दारकुन्दकुमुदप्रतिरूपरूप मिन्दीवरायतविशालविलोलनेत्राम् चन्द्रावतंसपरिचुम्बितपादपद्मां तां मध्यमस्वरमयीमनिॐ नमामि । मध्यमावती-मेलरागः (श्रीरागमेलजोऽयं रागः) ततस्तु मध्यमावत्यां गान्धाराङ्कविवर्जनम् मेलरागः (खरहरयिामेलजन्य ( आ ) स रि म प नेि स (अव) स नेि प म रि स पूर्वोक्तमुष्टिहस्तस्यानामिकाडुष्टयोजनात् नाम्नाऽयं मध्यभुकुलो मार्जारे संप्रयुज्यते । मभ्यमोदीच्यवती जात मध्यभोदीच्यवा लक्ष्म ततः परमुदीर्यते । तांशः पञ्चमो नियं साप्तस्य च दृश्यते । गान्धारोदीच्यवा यत्स्यात् शिष्टमस्यास्तु लक्षणम् दामोदरः परमेश्वरः जगदकः ४६३ अंशः श्वरः पञ्चम एव तस्यां चचत्पुटस्तत्र चतुष्कलः स्यात्। रिलोपतष्षाडवमतवेट संपूर्णतायां पुनरंशभिन्नाः । अल्पे स्वरास्तत्र भवन्ति सर्वे निौ तदा पञ्चमधैवतौ च ।। स्वल्पा भवन्त्यन्न हि षाडवत्वे स्याद्वैवतत्यर्षभकस्य योगः । सा मध्यमग्रामभवा तु तस्यां सौवीरिका मूर्छनिका च भादिः । प्रेक्षणिके चतुर्थे गाने धुवाया विनियोजनं स्यात्। न्यान्मध्यमोन्यास इहाथ षड्जोऽपन्यासतां याति सधैवतश्च। गान्धारपञ्चमीभ्यां मध्यमया विरचिता सधैं पवन्म भेदेऽपन्यासकृते द्विधैव वा स्यात्प्रकीर्तिता सद्भिः। पूर्णे च मध्यमोदीच्यवेति जातिर्भवतीत्थम् । समादिष्टा तदा मध्यलुठिता नृत्तदिभिः । पादश्चेत्कुट्टितः पूर्वे पुरः षड्जान्निवेशित । मध्ये निवेशितश्चाथ पुनस्तत्रैव कुतिः। मध्यस्थापनकुद्रेति नदन्वथा प्रकीर्तिता ।। नान्यः इयं, छन्दोवती, रञ्जनः, मार्जन, रक्किॉ . रम्या, क्षेोभिणी | इति षट्सु श्रुतिपु वर्तते एतस्मिन् वयेो ट्टिकलषटपितापुत्रकताला: । तेष्वादिमे उत्तरे तिस्रः कलास्त्यजेत् । अन्ते सन्निपातः । शेषमालाग्निसामान्य लक्षणे द्रष्टव्यम् अथ मध्यभेलवीणा लक्ष्यत इतरत्र चतसृपूर्वासु मेढगतस्तन्त्रीषु ज्ञेया त्वाद्याऽनुमन्त्रपदा। मन्द्रसयुता द्वितीया तृतीयेिका मन्द्रपञ्चमां दधती । तुर्या समध्यषङ्जा तिस्रश्रुतयस्तु पार्श्वस्थाः । मन्द्रस मन्द्रपमध्यसयुक्ताः क्रमतः स्वरस्थितिस्सैव । सारीषड्जे तेषु प्रामाण्यं पूर्ववकिन्तु पूर्वदिति ! शुद्धमेलवीणालक्षणे। पञ्चमतन्त्रीजसरी तदप्रयोज्यौ पुनस्सतन्यायत् तत्संख्याश्च न सार्योऽतीता रागः परमते शिष्टाः ॥ मयुतान्यमते पञ्चमतन्त्रीषु पूर्ववच्छेषम् । त्याज्य मन्द्रसतन्त्र्याः शुद्धममृदुपा मतन्त्र्या यत् । पूर्वास्तिस्रस्तन्त्रीर्विनाऽव तन्त्र्यां तु मध्यषड्जस्य । त्रिस्थानस्वरसिद्धयै स्थाप्यन्ते सारिकाः कैश्चित् । अतिारपञ्चमादौ वामे पार्श्व शुतिस्तु भन्द्रसयुक्। दक्षिणपार्श्व सध्यसारसयुक्तेश्रुतीवारयाम् तन्यां मन्वत एकोऽतिारमपि कृत्रिमोक्तितः प्राच्याम् । किन्त्वतिीन्ने नादे न वरता रञ्जनाभावात् । सीमनाथः । ततः परं संप्रतिमध्यमेलवीणाव तस्यामुपरिस्थतन्त्रीः । प्राप्तारस्वरं प्रागनुमन्द्रषड्जै स्यात्पञ्चमोऽस्यामनुमन्द्रपूर्वः ॥ तन्त्री द्वितीया खलु याऽनुभन्द्रपूर्वेण युक्ता खलु पञ्चमेन । तस्यां िनवेश्यःखलु मद्रषड्जः तृतीयतन्त्र्यां वरमीरयामः। । तृतीयतन्त्री किल मन्द्रषड्जयुक्ता पुरा संप्रति तव तन्त्र्याम् । मन्द्रादिमः पञ्चम एव वेद्य: चतुर्थतन्त्र्यां स्वरमामनाम: ॥ तन्त्रीं तुमन्द्रादिमध्यमेन युक्ता तुरीया किल वाथ तस्याम्। मन्द्रादिषड्जो विनिवेशनीयः पाश्र्वस्थतन्त्रत्रितयं यदैव । ऊध्र्वस्थतन्त्रीत्रयतुल्यनादं तदा भवेन्मध्यममेलवीणा। मध्यमेलऽधुनोच्यते शुद्धमेलाख्यवीणा यामूध्र्वतन्त्रीचतुष्टये । युतानुमन्द्रपेनाद्या द्वितीया मन्द्रसेन च । तृतीथा मन्द्रपेनापि चतुर्थी मंद्रसेन च उपरिस्थितन्त्रीभिश्चतसृभिस्लमै ध्रुवम् अधोगतत्रितन्त्रीषु समाने श्रुतिता भवेत् । सरी शुद्धौ पतं व्युत्थौ प्रयोगे संभतौ न हि वीणावेदिभिरूद्दिष्टा सध्यमेलेयसीदृशी । अथोच्यते मध्यमेलवीणाया लक्षणं मया । तन्याद्या चानुभन्द्राख्यपञ्चमेन युता यदि द्वितीया मन्द्रषड्जेन तन्विका वेत्समन्विता । मन्द्रपञ्चमसंयुक्ता तृतीया यदि तन्खिका तुरीया मध्यषड्जेन तिन्त्रक चेत्समन्विता। तदा भवेन्मध्यमेलीणा पाइर्वे त्रितन्तिका । तिसृणां पाश्र्चतन्त्रीणां वक्ष्येऽथ स्वरयोजनम्। आद्या टीप्यभिधा तारषड्जतुल्यध्वनिर्भवेत् द्वितीया तन्त्रिका ज्ञेया मध्यपञ्चमसंमिता । तृतीया मध्यषड्जेन संमिता झलिकाभिधा । इत्येवं मध्यमेलाख्यवादित्रस्वरयोजना अथास्याः पर्वसंदेशं वक्ष्ये लक्ष्यैक संमतम्। मेरोः पुरस्तात्पर्वाणि षडस्यामपि विन्यसेत् तन्त्रीचतुष्टये चैवं प्रत्येकं षट्सु पर्वसु ४६८ ये स्वरास्संप्रसूते क्रमशास्तांन्प्रचक्ष्महे आद्या तन्यानुमन्द्राख्यपञ्चमाञ्चितया क्रमात्। शुद्धश्च दैवतः शुद्धो निषादश्च ततः परम् कैशिक्याख्यनिषादश्च काकल्याख्यनिषादकः। षड्जर्षभौच जायन्ते षट्सु पर्वसु षट्क्रमात्। तन्त्र्या द्वितीयया मन्द्रषड्जगर्जितया पुनः । शुद्धश्च रिषमश्शुद्धगांधाराख्यस्वरस्त साधारणाख्य गांधारो गान्धारोन्तरसंज्ञक ।। शुद्धमध्यमनामा च वराली मध्यमस्ततः। क्रमादमी षट्स्वरास्युः षट्सु तेष्वेव पर्वसु मंद्रपञ्चमशोभिल्या तन्ञ्या चाथ तृतीयया । शुद्धश्च धैवतशुद्धो िनषादश्च ततःपरम्। कैशिक्याख्यनिषादश्ध काकल्याख्यनिषादक । स्वराः षट्सु च पर्वसु तन्त्र्या तुरीयया मध्यषङ्जगर्जितथा पुन । शुद्धश्च रिषभः शुद्धगान्धाराख्यस्वरस्ततः ।। साधारणाख्यगान्धारो गान्धारोंऽतर संज्ञकः । शुद्धमध्यमनामा च वरालीमध्यमस्तत एते स्वराः प्रजायन्ते षट्सु तेष्वेव पर्वसु धराली मध्यमस्याग्रे त्रीणि पर्वाणि विन्यसेत॥ पर्चसु त्रिषु चैतेषु तन्त्र्या तावत्रीयया। क्रमेण संप्रसूयन्ये पधनीति त्रयस्वराः तदूर्ध सप्तपर्वाणि विनिवेश्यादितेष्वथ । आर्य तु दीर्घपर्व स्यात्प्रवाले तारषड्जकम्। रिगादिषट्स्वरोत्पत्यै हरवपर्वाणि षट् पुनः । पीठे संवेशनीयानेि तदग्रे पर्वसप्तमम् अतिसाराख्यषड्जस्य स्थितये विनिवेशयेत्। शद्वर्षभकरं इस्वं पर्वपीठे यथा भवेत। तथा प्रवाले पीठं च वैणिकैर्विनिवेश्यताम् मेरोः परसाद्यत्पर्व सप्तमं पञ्चमाभिधम्। अनेन सहजातानि पर्वाण्येकादंश क्रमात्। एतेषु तारष द्वे पर्वणी पञ्चमयोश्चत्वारि युध्रुवाणि हि । अन्यानि सप्त पर्वाणि तत्तद्रागानुसारतः ।। उत्पादोत्पाद्य वेश्यानि सकलस्वरसिद्धये । अस्या दीघाँणि पर्वाणि शङ्खस्वानि सप्त च ॥ एवैकरागमेलाख्यवीणैवं सति ज्ञायते। प्रवाले दीर्घपर्वाणि वेश्यानि द्वादश क्रमात् । एकादश स्वपबोण्यथ पीठे निवेशयेत्। सर्वस्थानेषु सकलस्वराणां सिद्धये यदि । तत्सर्वरागमेलाख्यत्रीणैवं सति जायते न कैशिकीनिषादोऽस्यामस्ति पीठस्थपर्वसु । वादयन्ति हि तत्स्थाने काकलीमेव वैणिकाः । पीठेऽपि केचित्कैशिक्याः पर्व स्वं प्रकुर्वते पीठे द्वादश पर्वाणि तेन जातानि तन्मते । लक्षितैवं मध्यमेलवीणा भेदद्वयान्विता । एतस्यामपि वीणायां स्वराणामेकविंशातेः। शुद्धायामिव मन्द्रादिस्थानाशीति विनिश्चयः ।। प्रथमादिषु तन्त्रीषु तद्वदित्येष निश्चय तन्त्रीराधानुमन्द्राख्यपञ्चमेन समन्विता ।। मध्यमेलाख्यवीणायां तिस्रस्थानविभाजने । वरास्तद्रक्तिलाभाय तां निबभ्रन्ति वैणिकाः ।। षड्जादिकास्वेव तन्त्रिकासु तिसृष्वतः । स्वरान्स्थानविभागेन दर्शयाम्येकविंशतिम्। तत्र तन्न्यां द्वितीयायां मन्द्रषड्जो निवेश्यते । तस्यां ग्राह्यारसरिगमाश्चत्वारो निपध मन्द्रपञ्चभनामा यस्तृतीयायां निवेशितः। तस्यां पधनिनामानो ग्राह्या न सरिगादयः । मन्द्रस्थानस्वरात्सप्त तदेवं संप्रदर्शित मध्यषड्जसमेतायां तथैतन्त्र्यामथ स्वरा सप्त प्राह्यास्सारिगमपधनीति क्रमादमी । मध्यस्थानगता एते सप्तसंदर्शितास्वराः प्रवालस्थान्तिमस्थूलपर्वप्रभृतिषु स्वराः आह्याध्षड्जाद्यस्सप्तपीठस्थहृस्वपर्वसु तारस्थानगता एवं स्वरा सप्त निदर्शिताः । एकविंशतिरित्युक्तास्वरास्थानत्रये स्फुटम्॥ एतषुमन्द्रषड्जस्य ये स्वरास्थुरधस्तना । ऽसुभन्द्राभिधस्थानखरा इति विनिर्णयः येऽतितारस्थषड्जस्य स्वरस्याग्रे व्यवस्थिता तेऽतितारखरा ज्ञेया इति सर्व समञ्जसम् । अत्रापि स्थानगणने रामो बभ्राम तद्यथा । तन्त्रीराद्यानुमन्द्राख्यपञ्चमेन युता यदि द्वितीया भन्द्रषड्जेन तन्त्रिका संयुला यदि । भन्ट्रपञ्चमसंयुक्ता तृतीया तन्किा यदि । तुरीया मन्द्रषड्जेन तन्त्रिका चेत्सर्भान्विता तदा भवेन्मध्यमेलवीणेत्येतदसङ्गतथ् । द्वितीयायां तन्त्रिकायां मन्द्रषड्ज्ञो निवेशितः पुनः कथं तुरीयायां मन्द्रपड्जो निवेश्यते । उधेोचतरनादिन्यश्चक्रुः स्वलु तन्त्रिकाः! द्वितीयतुर्ययोस्तासु द्वयोस्तन्त्रिकयोरपि मन्द्रषडूजामिधस्कन्दरस्य विनिवेशनम् अयुक्तमिति नैतकिं पशुपालोऽपि बुध्यते । तस्मादस्माभिरुतेन् वत्र्मनैव विचक्षणैः। ज्ञातयं भध्यमेलायां तन्त्रीषु बयोजनम् । स्थानत्रयस्वराश्चोक्तवत्र्मनात्वेकविंशति एकविंशति संख्याकश्वरेष्वेतेषु वादकै गायत्रैश्च चतुर्दण्ड्यां ग्राह्यारसप्तदशैव तु तथा हि वादकास्सप्तमध्यस्थानातान्वरान् । तारस्थानगतान् सः षड्जमप्यतिारगम् धनीचमन्द्रस्थानस्थावेवं सप्तदशश्वरान् ।। समादाय चतुर्दण्डीवादानं कुर्वतेऽखिलाः अयं च सारणीमर्गे वैििकैः परिकल्पित मध्यस्थानस्थयोर्धन्योर्मध्येत्वन्यतरस्वरः । गृह्यते सारणीमार्गे चतुर्दष्टडी प्रसिद्धये ।। प्रायशास्तेन सञ्जाताष्घोडशैव स्वराः खलु तथापि मन्द्रस्थानस्थधन्याख्यस्योद्वयोः । गायकास्तु स्वरान्सप्त मन्द्रस्थानसमुद्भवाम् । मध्यस्थानस्क्रान्स्सा तारषड्जै तथाऽपरम् । धनी चैवानुमन्द्रस्थावेवं सप्तदश स्वरान् । समादाय चतुर्दण्डीगानं सर्वेऽपि कुर्वते अत्रापि चानुमन्द्रथधन्याख्यस्वरयोर्द्धयोः । सारणामार्गसंबन्धी खरोऽन्यतर ईरितः । क्वचित्कलामभिप्रेत्य स्वरास्सप्तदशेरिता एतेषाममतो ये युस्वरा ये चाप्यधस्तनाः। क्वाचिीतप्रबन्धादौ दृश्यन्ते ते स्क्राः खलु । तत्पुनस्संप्रदायशैस्तानप्पादैरनादृतम् यद्येवं तु स्वरै निर्वाहस्याचतुर्दण्ड्यां मन्द्रस्थानं वृथा भवेत् । इत्याशाद्वैव मन्द्राख्यस्थानसाफल्यसिद्धये पक्वसारणिमार्गेऽयं वैर्णिकैः परिगृह्यते । पक्वसारणिमार्गस्तु लक्ष्यतामिति चेच्छूणु शुद्धमेलाख्यवीणायां पकवसारणि वत्र्मनि। ये गृह्यन्ते विकल्पेन तान्स्वरानभिदध्महे भन्द्रस्थानजुषां सप्तश्वराणां गणनाविधौ । आद्यतन्या ग्रहीतव्यास्त्वरास्सरिगमाभिधाः । चत्वार एव षड्जाद्याः पञ्चमादिर्नगृह्यते पक्रसारणिमार्गे तु तया तन्त्र्याऽऽद्यया पुनः । विकल्पेन ग्रहीतव्यः पञ्चमइशुद्धधैवत । अथ द्वितीयया मन्द्रपञ्चमस्वरयुक्तया ।। प्राह्याः पधनिनाभानस्त्वरा न सरिगादय पक्कसारणिमार्गे तु तया तन्त्र्या द्वितीयया । अपादेया विकल्पेन मध्यस्थानसमुद्भवाः षड्जश्शुद्धर्षभश्चैव शुद्धगान्धार इत्यपि । तन्या तृतीयया चाऽथ मध्यषड्जेन युक्तया । मध्यस्थानस्वराणां तु राणले सरिगाभिधाः । त्रय एव स्वरा ग्राह्या न पुनर्मध्यमाद्य पक्कसारणिमार्गे तु तया तन्त्र्या तृतीयया । शुद्धमध्यमसंज्ञश्च वराली मध्यमस्तथा पञ्चमश्रेति संग्राह्या विकल्लेन भ्रयस्वराः । मथ्यन्थानसमुदूता इत्यस्माभिर्विनिश्चितम् । शुद्धमेलाख्यवीणायां पक्कसारणि वत्मैनि ।। निर्वाहकाश्चतुर्दण्डूयास्वराः पञ्चदशैव तु अनुमन्द्रस्थयोर्धन्योस्थाने स्यान्मध्यषड्जकः । इत्येवं शुद्धमेलायां पक्षसारणि वादने । ये गृह्यन्ते विकल्पेन स्वरास्ते संप्रदर्शिताः ।। अथातो मध्यमेलाख्यवीणायांमभिदध्महे वादने पकसारण्या ये स्वरास्तान्विकल्पितान् । मन्द्रस्थानजुषां सप्तस्वराणां गणनाविधौ । आद्यतन्त्रिकया ग्राह्यास्वराः सरिगमाभिधाः ।। चत्वार एव न पुनः पश्वमाद्यास्तदुद्भवाः । पकसारणि मार्गे तु ते गृह्यन्ते विकल्पिताः ।। मन्द्रपञ्चमशोभिन्या तन्त्र्या चाथ द्वितीयया । पधनीति स्वरा ग्राह्यान्नयो न सरिगाद्यः । पकसारणि मार्गे तु ते गृह्यन्ते विकल्पिताः । ततश्च मध्यमेलायां पक्षसारणिवत्मैनेि ।। प्राह्यन्ते पक्षसारण्यां गाने दण्ड्यामिव स्पुटम् । कणोटान्ध्रतुरुष्कादिपद्गानेषु संग्रहम् । तारस्थानरिगादीनां कुर्वते खलुगाथका गाने च वादने चैव स्वराणामेकविंशातेः । विनियोगप्रकारस्तु विविच्य परिदर्शित लक्षितैवं मध्यमेलवीणा लक्ष्यानुसारतः ।। प्रियं प्रार्थयते मध्या रतिव्यायामकेलिषु। स्वयं पुनः प्रवर्तेतं सहते सुरतश्रमम् । सोपालम्भं वचो वक्ति सापराधे प्रिये मिथः।। मध्या संलक्ष्ययौवन तुल्यलज्जास्मरा ज्ञेया मोहान्तसुरतक्षमा । प्रेोद्यद्वितीयनवयौवनवर्तमाना तारुण्यपूणसकलातयवा तु मध्या । भन्दाक्षमन्मथविलासविमिश्ररभ्या मोहावसानमदनोत्सवभेद्योग्या । मध्योत्तरद्विरधरः-वीणायां धातु तारयोर्मध्ये मन्द्रः मध्योत्तरदिरधरे तारौ मध्यस्थमन्द्रकौ । मनः-देशीलास्याङ्गम् शृङ्गाररससम्पन्नः कोऽप्यपूर्वो गुणो यदा । लक्ष्यते शिक्षिताद्योतिसूक्ष्मेोऽतिभयभावभाक् । अन्य एव तु नाट्याङ्गक्रियायोगाद्यदा लयैः । तदा मनो मनोहारि सुमनोभिरिदं मतम् । छेशैरुपहतस्यापि मानसं सुखिनो यथा। स्वंकायधुंस्थिरं यस्य मनस्वी स पुमान् स्मृतः । कुमः अबुलैः स्याञ्चतुश्चत्वारिंशताल सयूक्या अस्या अभिभकाशिनीति नामान्तरमस्ति लेिक्षाद्वयेनाधिकया मनुर्दण्डप्रमाणत ।। शीर्यप्रदेशतरत्यक्ता सार्धमङ्गलकद्वयम् । भवति सा तु नाम्ना निगदिता मनोक्षा । कुसुमगंधवाही-(नरग:) एकाङ्गुलं वस्तूरन्ध्र भवेन्नातिमुखाभिधम् । मुखरन्भ्रातारन्भ्रमङ्गलानि चतुर्दश मनोधर्मः-देशीयास्याङ्गम् कुम्भः अपूर्वभङ्गीरुचिरभङ्गोपाङ्गनोहरं : परित्यज्य भवेत्सार्धयवक्षितयसम्भितम्। मनोऽनुकूलया त्या रवि चोत्तरोत्तरभु । सप्ताश्च स्वररन्ध्राश्च तारन्भ्रमितानि च । यन्नृत्तं सम्भोधर्म इत्युतं नृत्सवेदिभिः कर्तव्यानि तद्न्यानि तेषामप्यन्तरं भवेत् । अङ्गुलत्रितयं पाद्न्यूनं षट् लिहिकाधिकम् । सम्मतं स्वस्तिकौ हस्तौ व्याधूनं विस्मया च दृक् । प्रत्येकै मिलितं तच सप्तानामन्तरालगम्। चतुरस्रा यत्र चारी मनोन्मथनामकम् । लिक्षाद्वयं यवयुगं यूकैिकाङ्गुलानि च । एकोनविंशतिर्मानं तथा रन्ध्राष्टकस्यतु। सम्मतं, स्थान । चतुरभ्रा, गतिः । अङ्गलानि च चत्वारि तथा वचतुष्टयम् । मनोरथः-लक्षणम् वंशस्य प्रान्तभागे तु सार्धमुहुलकद्वयम्। हृदयस्थस्य भावस्य सुश्लिष्टार्थप्रदर्शकम् । अवशिष्टं भवेन्मानं मनुवंशे समासतः। अन्वापदेशकथनैर्मनोरथ इति स्मृतः * अयं सर्वेषु वंशेषु परमः परिकीर्त्तित त्रिस्थानस्वरसंभूतेः साधकत्वात्पुरातनाः। यथ-णिगन्ध इति गाथायां (सप्तशती-५-६४) अञ्च वर्णालङ्कतिधात्वादिमूर्छनाद्यमनेकधा पादपमारोहलेव वृद्धविदग्धया कश्चिदुराश्यपुंझीसङ्गमोत्सुक्रः | स्वाभिप्रायोतनेन प्रबोध्यते । तत्प्रस्तुतमेवान्यदपदिश्यम्। अत वदन्ति वाद्यमेतस्मिन् वाद्यतत्वविशारदाः।। एवाप्रस्तुतप्रशैसा । सापि चात्रैवान्तर्भूता अनवःतस्मात्कृत्कारताररन्ध्रयोः -चतुर्दश। चतुर्दशाहुल हृदयस्थस्य वाक्यस्य गूढार्थस्य विभावकम् । न्तरत्वेन मनुवंश इत्युक्तम् । अन्यापदेशैः कथनं मनोरथ इति स्मृतम् ।। मनुष्यशीला-स्त्री आर्जवाभिरता नित्यं दक्षा क्षान्तिगुणान्विदा यथा-विकटनितस्बायाम्-नायिका-आह् अन्यास्वित्यादि विभक्ताङ्गी कृतज्ञा च गुरुदेवार्चने रता। अन्नात्मानमेव सुभनोलतात्वेनापदिशति । धर्मकामार्थनिरता वश्याऽहङ्कारवर्जिता । सुप्रिया सुशीला च भानुषं सत्त्वमश्रिता । मनोज्ञगमना-भुवावृत्तम् सजसंज्ञिता यदि वाणा भवन्ति चरणेषु चाकृतिसमुत्था। गुरु चान्यमेवयदि तां मनोझगमनां प्रवन्ति खलुनाम्ना॥ कमलाकरे भ्रमरातेि सुगन्धपो । भः

  • ४१

तारष७५ चतुर्थी श्रुति

  • मनोवती-प्राकृते मात्रावृतम्

चतुर्मात्रगण एकः पञ्चमात्रिक एक: गश्च । ४+५+ गन्= -धुवावृतम् (त्रयोदशाक्षरं छन्दः) यदि पञ्चमं हि स तृतीयनैधनं नवमं द्वितीयमपि तस्य तादृशाम् । चरणे गुरुणि यदि सातिपूर्षेि जलती बुधैर्निगदिता सा मनोवती । अवलंवेिऊण रयणीमुहे ससी अवलम्ब्य रजनीमुखं शी मनोवती भयार्तानां तपद्विजमन्त्रिणाम्। पञ्चपाण्योजसा चैषा चिन्ता पञ्चमरागजा । यस्मिन्सतं मनः पुंसां तान्येव ह्रियते पुनः। अन्येभ्यो यच हरति तन्मनोहरभुच्यते । क मनोहरः-मेलराग शुद्धमेलसमुद्भतः षङ्जादिः समनोहरः । अरोहे गरिमैस्त्यक्तः आन्दोलितपसान्वितः । धैवतं प्राप्य तस्माच सन्निवृतोऽत्र कम्पितः । पञ्चमात् षड्जमासाद्य निवृत्तो मध्यमं प्रति । तत्राप्यान्दोलितो गे च रौ च स्वस्थानशोभितः ॥ द्वितीयप्रहरोत्तरगेय गान्धारग्रामे नारदीयतान: निरिगामप ? शङ्कराभरणमेलजोऽयं राग तथा मध्यमवत्रं स्याद्वरोहे मनोहरे । मनोहरी-मेलरागः (खरहरप्रियामेललन्यः) ( आ ) स ग रेि ग म प ध स (अव) स ध प म ग रेि ग स ( आ) (अव) स ० ० ० ग म ० प ० ० ०नि स स नि ०.० ध प ० म ग ० ० ० स नन्यः ४७२ सुधावर्णचेलां सदायत्तलीलां सदानङ्गसान्निध्यसङ्गीतलेोलाम् । कटिन्यस्तहस्तां कुचाग्रान्यहस्तां मनोहारिणीं चिन्तयेऽहं शुभाङ्गीम्। मन्थरं तत्समाख्यातं यावछुतेिविकस्वरम् । यस्यामुपहासः स्यात्पुरोहितामात्यतापसादीनाम् । प्रारब्धानिर्वाहे सापि हेि मन्थुलिका भवति । क्षुद्रकथाशब्दे द्रष्टव्यम् । भन्दा-नासिका ईषच्छुसोछवासयुक्ता नासा मन्दोदिता बुधैः । चिन्तानिर्वेदयोशोके तौत्सुक्ये लियुज्यवे । भन्दारौलः-मेलरागः (मायामालवौलमेलजन्यः) ( आ ) स रेि म ग म प ध प नि स. ( अध) स नि ध प म रि म ग स मन्दारी-शगः (नामनारायणीमेलजन्यः ) (अ) स रेि ग म प नेि स (अव) स नि प म रेि ग रि स बृन्दावनान्तः प्रविलासलीलाम् इन्दीवराक्षीयुतनृत्तशीलां मन्दारगौलां मनसा स्मरामि । मन्दालीरागध्यानम् सेवन्तिकासुरभिदामविलोलकेशां सीमन्तिनीकरसमर्पितचारुवीणाम् । कूर्मासने निवसितां सुरशाखिमूले मन्दालिकां मनसि मे सततं स्मरामि । मन्द्वेमारी- मेरुरागः (वनस्पतिमेलजः (अ) स रेि म प नि - स (अव) स नि ध प म ग रि - स मन्नाङ्करी-मेलरागः (रिकाम्भोजीमेलजन्यः) ( आ ) स ग भ नि ध नि प ध नेि स (अव) स ध प म प ग र स मन्मथः-देशीताल द्रतट्टयं गुरुश्चैकस्तालो मन्मथसंज्ञक्रे लौ द्रौ लो गौ च मन्मथः ।। ० ० ० । ऽ ऽ मन्मथलता-मेलरागः (काभवर्धनीमेलजन्यः) ( आ ) स नेि स रि ग म प ध प स (अव) स ध प म ग रि ल नेि स. मदनः मज अलङ्कारविधिशाब्दे द्रष्टव्यम् । मन्द्रतारप्रसन्नः-वर्णालङ्कारः (सञ्चारी) प्रसन्नादृष्टमारंभ: तस्माद्देवावरोहणे । भन्द्रतारप्रसङआख्यमलङ्कारं तथा विदुः सा स नि ध प म ग रेि स जगद्धरः मन्द्रमध्य:-वर्णालङ्कारः (सञ्चारी) पूर्वोदिताः कला यत्र मध्यमन्द्रतया स्थिताः । मन्द्रमध्यभलंकारं तमाहुर्गानपारगाः । गसरि सरग पगम धर्मप निपध । पण्डितमण्डली मन्द्रस्वर नीचैः स्वरेण यद्भानं स मन्द्रस्वर उच्यते । तुलजः मन्द्रा-श्रति पञ्चमस्य तृतीया भुतिः । हनुमन्मतेंऽष्टादशैव श्रुतयः (पञ्चमोऽख त्रिश्रुतिः) मन्द्रषड्ज़ाद्या श्रुतिः । मण्डली मन्द्रधैवततृतीया श्रतिः मण्डल षड्जे तृतीया श्रुतिः। श्रा त्रित्वरैकी कला भन्द्रेणाङ्किता परा पुनः । आदावन्तस्थिनं कृत्वा पूर्ववतु स्वरान्विता । अन्यभन्द्रकला थश् भन्द्रान्तः परिकीर्तित गरिसा मगरीी पमा धपमा निधपा सङ्गीतरत्रमालानाम्नो अन्धस्य कर्तेति सङ्गीतनारायणाद्ध गम्यते । काव्यप्रकाशाकाराद्भिन्न एव स्थान् । सन्दशाहस्ततर्जन्या पर्वाङ्गष्टम्य थेोजयेत् मयूरहस्तो भ्रमति मयूरे विनियोगवान् । कुकुटादिषु भेदेषु हस्तो ज्ञेयो विशारदैः अस्मिन्ननामिकाङ्गषे श्छेि चान्याः प्रसारिताः मयूरहस्तः कथितः करटीकाविचक्षणै (अस्मिन्निति कर्तरीमुखहरते) पुरोमुखः पुरो भागेरियतशिविमुखे करः । ऊध्वाधो भागचलितो लतायां संप्रदर्शयेत् ।। पाश्र्वभागे स्थुितौ तौ चेद्विहङ्गार्थनेिझपणे । मुखस्थले तु चलेितो वमनार्थे नियुज्यते ॥ फालभागे तु चलित अलकापनये तथा । फालमध्ये तु चलितस्तिलकार्थनिरूपणे । नेलरथानेप्यधोभागे चलेितो बाष्पपूरणे । पुरोभागे तु चलितश्शास्रवादे प्रसिद्धके । मयूरहस्तक्षेत्राणि भरतागमकोविदैः वराणामथ सप्तत्या मयूरः परिकीर्तितः। (हस्त घड्जो मयूरपर्यायशब्दैरुच्यते । गौरीमतम् मयूरमणिः-मेलागः (टगैरवीमेलजन्यः) ( अा ) स र म प ध स (अव) स नि ध प म रि स आयतं कं परावृतं सांची दृष्टिरुदीरिता । चतुरस्रः करश्चारी ह्यर्धमण्डलसंज्ञका । यत्रेत्थं वर्तते नृत्तं मयूरललितमतम् अत्र आयतं स्थानम्। कं शिरः । गतिः अर्धमण्डली भूम्यां स्पृष्टतलौ मन्दं बाह्यतो भ्रमितौ द्रुतात्। यत्रान्ध्री गच्छतः पश्चात् सार्धमण्डलिका मता । करणम् आचरेद्वेवितौ हस्तावुरावाकुञ्च्य वृश्चिकम् । अहिं यत्र भ्रमरिकां विद्ध्यान्नर्तको यदि । तत्तथा करण प्रोक्तं मयूरललिताभिधम् ।

  • मयूरललितं नृते मयूरस्य तद्दिष्यते' इति ज्यांयनः ॥

मयूरवसन्तः—मेलरागः (मायामालवौलमेलजन्य ( आा) स रेि ग म ध नि ध स (अव) स ध प म रेि स -मेलरागः (गमनश्रममेलजन्यः) ( आ) स रेि ग म प ध नेि स (अव) स नि प ध नि ध प म रि म ग रेि ग स मयूरसारिणी-दशाक्षरछन्द मयूरसारी-मेलरागः (मायामालवौलमेलजन्थ ( आ ) स रि ग रि:म नि ध नि स (अव) स नेि प ध प म ग रेि स मयूरी-गति प्रपदाभ्यां बहिस्थित्वा कपित्थै हस्तयोर्वहन् । एकैकजानुचलनान्मयूरगतिरिष्यते अशोक गञ्ज ४७४ मरणम्-व्यभिचारिभाव व्याधिजमभिघातजं च । तन्नान्ब्रकृच्छूलदोषवैषम्यायगण्ड पिटकऽवरविचिकाभिरुत्पद्यते। तळचाधिप्रभवम्। अभिघातजं तु शस्राहिदंशविषपानश्वापद्गजतुरगरथपशुयानपातविनाशप्रभवम्। तव व्याधिजे-विषण्णगात्रव्यायताङ्गविचेष्टितनिमीलितानि यनहिकाश्वासोपेतानवेक्षितपरिजनाव्याक्ताक्षरकथनाद्योऽनु भावाः ! अभिघातजे-शास्रक्षतादिष्टवेिषपीतगजादिपतितश्वाँ पदहता: नानाप्रकारा अभिनेतव्याः । तत्र शस्रक्षते सहसा भूमि पतनवेपनस्फुरणाद्योऽभिनेयोः । अहेिदष्टविषपीतयोर्वेिषवेगो यथा-काश्यैवेपथुविदाः हिकाफेनस्कन्धभङ्गजडतामरणानि इत्यष्टौ विषवेगाः । प्रसिद्धमपि वक्तव्यं मरणं भूतपञ्चता विरहव्याधिदुष्कर्मविधिभ्यस्तस्य संभव जनताशोकविण्मूत्रस्तम्भनिश्चेष्टताद्य रोमाञ्चो मुखशेषश्च वैवण्यै चैव वेपथुः । हिका श्वासश्च सम्मोहः सप्रैता विषविक्रयाः।। इति मतान्तरं चित्राभिनय मरणं द्विविधं प्रोक्तं व्याधिजं चाभिधातजम्। रोगाधिक्येन जनितं मरणं व्याधिजं स्मृतम्। वियोगोद्रेकजनितै मरणं चाभिघातजम । मुखस्थाने मयूरं तु शिरसः पार्श्वभागके ।। पताकं दर्शयेचैव विघूची मरणे स्मृतम् । कण्ठस्थाने त्वर्धचन्द्रं बध्वा तु तदनन्तरम् पुरोभागे पाशहस्तरत्वभिघाते विधीयते। सर्वैः कृतैः प्रतीकरैः यदि नास्ति समागम । कामाझिना प्रदीप्ताया जायते मरणं ततः । मराला–देशीचारी नन्द्यावतें स्थितावली पाष्णिप्रपद्रेचितौ । पुरत: प्रस्तौ यत्र सा मरालाभिधीयते । भरुवसीमन्तः--मेलगः (चलनाटमेलजन्यः) ( आ) स म ग म प ध प स (अव) सं.नि ध प स नि ध प म ग रि स भरतः म-नृत्तम् स्थाने कुश्चितके वदन्ति विबुधास्वद्वैरुपाद्वैस्तथा प्रत्यङ्गः करवर्तनैश्ध करणैर्युक्त पोकेन च । दिक्चकाभिमुखं च नृत्यमसकृत्सव्यापसव्यै मुहुः आद्यन्ते भ्रमरीमरू निगदिता सङ्गीतसूर्योदये । मत्येतमः-मेलरागः (धीरशङ्कराभरणमेलजन्यः) (आ) स रि म ग म प नि स (अव) स नि ध प म ग रिस भदितः-पाद तिर्यञ्चलेन ऋाति भुवं यरसहेि मतिः । नाश्शे नृत्ते च योज्यते मर्दितः किङ्गिणविधौ। तिर्यक्तलेनाददाति भ्रामयंस्तु स मर्दितः। मर्दने पेषणे वासे योज्यौसावपसर्पणे ।। मर्मतालः-देशीताल रसौ नगौ मर्मताले मात्रा अत्र चतुर्दश। मर्माक्षरी-मेलरागः (सुवर्णाङ्गीमेलजन्यः) ( आ) स रि ग म प नि स (अव) स नि ध प म ग में रि स, मलकं तन्निगदितै मण्डले स्थानके स्थितः । हृदये न्यस्य शिखरौ पृष्ठ,नत्रं शिरो मुहुः । कम्पयेत्सौष्ठवेनैव नर्तको विमुखस्थितः। बद्धश्शुद्धादिभि: पाटैः कृतो वर्णसरेण वा । कापि वर्णोत्करैदीप्तः कलेितः कमपि कोमलैः । भूदुितलयः प्रान्ते लयः प्रोक्तो विलम्बितः विस्तृते.मलपः प्रेोक्तः प्रायशेो दीप्तन्र्तते । अशोकः सोमेश्वर ताल त

४७५ यत्रेोद्वाहः सकृद्भिर्वा ध्रुवकेंऽथ स बद्धे निरन्तरथतिं प्राहुल्दं मलयं परे । द्विवारमेकवारं वा यत्रेोट्टाहो विधीयते ध्रुवो नानाविधे यत्र अलपं च प्रचक्षते । उद्वाहेण सकृद्दिवां वाद्ये चाथ यश्च्छया । दें थों टंकार तीति व्यापकैरक्षरैर्युनम् । निरन्तरयतिप्रावो मुनयो मलपं ि विदुः। यव शुद्धादिभिर्वेद्धः स्वण्डो वर्णसरेण वा । विशालः स्याद्दतलय: पर्यन्ते तु विलम्बितः । यत्रोद्वाहः सकृद्दिर्वा ध्रुवकोऽथ सकृद्भवेत्। व्यापकाक्षरमिश्रेस्तथों टों दॉभिरक्षरैः । बद्धे निरन्तरयतिं प्राहुस्तै भल' परे । पाटैर्मलपाट: स्याद्वियमैर्मलपोपमः यः खण्डो विषमैः घाटैर्वाद्यते मलपोपमः। सोऽयं मलपपाटतु कथितो वाद्यकोविदैः। मलपं वादयित्वाऽथ तत्राङ्गं वाद्यते यदा । तदा तु मलपाङ्गाख्यः प्रबन्धः परिकीर्तितः । मलपंवादयित्वा तु तदङ्गं तु ततस्तथा । पुनर्मलपवादेन भलपाङ्गमुर्दीरितम् मलपाङ्गं तु मलपेनाङ्गेन मलपेन च । मल ६ सोमेश्वर मलयमारुतं-मेलरागः (चक्रवाकमेलजन्यः) (आ) स रि ग प ध नि स . (अव) स नि ध प ग रेि स (आ) स रेि ग प म प ध नि स. (अव) स नि ध प म प ग रि स. मलयानिलः-देशीयल मलयानिलताले तु खण्डमिश्रौ लघू क्रमात्। मध्५मागामिके वक्रे तर्जनी च कनिष्ठिका । तयोरुपरि संस्थाप्यो मलयानिलहस्तकः । मलयानिलः पाश्र्वभागेो गवाक्षे मन्दभारुते । पाश्र्वभागे पाश्र्वमुखः प्रभातार्थे नियुज्यते । (आ) (अव) स रेि म प ध स. स ध प म ग र स , योज्यो मलहरी रागे ताले लाङ्गलहस्तकः । मलिनतु मनाक्श्यामो भवेद्भयजुगुप्सयोः। निर्वेदादिषु भावेषु प्रयोज्योऽसौ यथोचितम्। भध शरदम्बुदनिभदेहां सुरतरुमूले निवासिनीं शुद्धाम्। शिवपूजापरतन्त्रीं शरद्रविन्दां मलाहरी ध्याये ॥ गसागरः | मलिनं-दर्शनम् यदश्रुलुलितालोकं मलिनं तदुदाहृतम् । ४३६ मलिना-दृष्टि ईषद्स्पृष्टपक्ष्माग्र किञ्चिद्दतिारका। निर्वेदे चाथ वैवण्यें मलिनेयं प्रयुज्यते किञ्चित्कुछचत्पुटा लक्ष्याश्वावर्तितकनीनिका । प्रस्पन्दमानपक्ष्मामा मलिनन्ता च या भवेत्। सा दृष्टिर्मलिना प्रोक्ता वैवण्यें विकृते स्त्रियाः । विकृतं तदसंलोपत्रेिण समयेऽपि यत् । मठः-देशीतालः मलतालेऽब्धिलघवो विरामान्तं तत्रयम्। | | | ० ० ० (इतद्वयमिति पाठः स्यात्) मलतालेऽधिलघवो विरामांतद्रतद्वयी। लः दृचतुष्टयं ल: दचतुष्टयं लौ | ० ० ० ० | ० ० ० ० ! धैवतांशश्च तन्न्यासः षड्जपञ्चमवर्जि । ताडितोऽयं निजस्थाने भलारश्चौडवस्मृतः । लक्षणं िवनियोगं च भवेन्मलारिकासमम्। मलारस्य गनित्यागः पञ्चमस्फुरणं भवेत्। षड्जादिमूर्छनोपेतः षड्जलयसमन्वितः । गनिहीनोऽयं मलारो वर्षासु सुखदायकः । यतो वर्षासु गेयोऽयं मेघ इत्यपि कीर्तितः। अकालरागानेन जातदोषं हरत्ययम् । षड्जक्षय इति। ग्रहांशन्यासः षड्ज एव। सर्वदा गेय ॥ धैवतांशग्रहन्यासः षड्जगान्धारवर्जितः। ममन्द्रः पञ्चमाकम्पी मारीति च कथ्यते ॥ जगदेवः नान्यः ४४ अन्धालिका समुझत मन्त्रंथ निगद्यते । पञ्चमांशग्रह षङ्जमन्द्रा गान्धारवर्जिता । (वंशे सदनक्रमः ) धैवतं तु अहं कुरव। सङ्झ्य च प्रहम् । तस्मात्परं समुचर्यं पुनः स्थायिस्वरं व्रजेत् ॥ तस्मापरौ द्विरुच्चार्य समाहत्य प्रहस्त्रम्। प्रहपूर्वं द्वितीयं च क्रमेण प्रहे यदा न्यासो मल्हाररागस्य स्वस्थानं प्रथमं भवेत् । तस्य स्वरो द्वितीयस्तु वंशेषु स्थायितां गतः । एवंविधैश्च वद्री पद्धपद्मदुर्बला। संपूर्ण कम्पितश्चन गीक्रियते लक्षणान्विता । सोमेश्वरः गौमेलसमुद्भता मला निस्वरोज्झिता। रोहणं गईंना यक्षकन् धदिवसंभवा। इयं सर्वदा था । भ८९थानम् शल्यवदाताञ्जलिकं धानाः प्रलम्बकणेः कुमुदेन्दुवर्णः । कौपीनवासाः शुचिहरधारी मलररागः कथितस्तपस्वी । सञ्चारीति नामान्तरम् ।। -: अन्धालिकाऊँ मल्हारी मध्यमांशगृहान्विता। रिसन्द्रा च गशून्या च शृङ्गारे ताडितस्वरा । संगीतसरणिः मल्ला-सगः यस्मिन्पद्ममषजनिस्वनकथा नास्येव मन्द्रध्वनि गन्धाररस च सप्तमस्तु परितो यत्रास्ति तारध्वनिः। न्यासांशग्रहधैवतध्वनिधरं तं ब्रुवतीसग्भवं मल्लारं नृपमल्लमोहनमुरारातिर्वदत्युत्सुकः ॥ घडवः) पञ्चमांशग्रहन्यासा पनि मन्द्रमध्यमा। शृङ्गारे दुर्दिने गेया मल्लारी परिकीर्तिता ।। अयमेव माधवादिरुच्यत इति गोपगोविन्दटीकाका मूर्तिवर्णने माधवादिरित्यपि । मल्लरी सपहीना स्याद्द्दशान्यासधैवता । औडुवा पौरमीत्युक्का बर्षासु सुखदा सया।। बैगतांशग्रहन्यासः षड्जपञ्चमवर्जितः। निषादातारो गान्धारमन्द्रो मल्ह्मारकस्स्मृतः ।। रा मल्लरीरागध्यानम् मच्छरंका-रागः गौरीकुश कोकिलकण्ठनादा अन्धायाथ विभाषाया अर्जे मल्लार्काि स्मृता। गीतूच्छलेनात्मपतिं स्मरन्ती । पह्यंशग्रहन्यास ग्रहान्ता मन्द्रमध्यमा । आदाय वीणां मलिनं रुदन्ती ‘मारिका यौवनदूनचित्ता । मेघरागभार्या म्यासांशग्रहपञ्चमका च पसार च तारहीना च। गनिहीनापि समन्द्रा समशेषा भवति मस्लारी ॥ मल्लिकामोदः-देशीतालुः नान्याः छौद्वौ हुताश्च चत्वारे मल्लिकामोदसंहिते ।। तारहीना षड्जमन्द्रा पत्र्याप्तिर्गनिवर्जिता पञ्चमांशग्रहन्यासा मल्लरी सञ्स्वरा ।। पाषा धनि धनि प्रल महिधसन्तः-पेयागः (भाषामालनीलमेखलयः ) अस्याश्चषि विशेषेण यथोक्तेनोपलक्षितौ। (अ) स ग म प नि स पञ्चमोङ्कतसैन्धव्याविॉछापकरूपको । (अन) स नि ध प म ग र स 2 + ० ० ४७८ -रागः महः मेलकर्ता शुद्धौ सगौ सभी शुद्धौ पतादिगौ मसौ पुनः । त्रिभृतिरस्यान्निषादोऽपि मल्ह्रस्यापि मेलनम् ।। चैत्रांशमह्न्यासः षङ्जपत्रमवर्जितः । मल्हारो गीयते प्रातर्नानविद्याविशारदैः । श्रीकण्ठः मल्हारी सपहीना स्यात् धत्या चोपुजामता।। धन्नयेति प्रहशन्यासेषु धैवतः। उपजेति उपराजानां -रागः मल्हारोऽप्यथ गान्धारवर्जितष्घडवः पुनः । निषादफुरितदशेषे मल्हारीवद्भवेदिह ॥ -मेलरागः ( मालवगौलमेलः ) पत्रयेण युता प्रातर्मल्हारी रिविवर्जिता । वृषस्वपि विशेषेण प्रगेया सुखदायिनी ।। श्रीकः पांशन्यासग्रहा मुक्तमध्यमा गविवर्जिता । शृङ्गारे सा प्रयोक्तव्या सह्यैन्धाल्युपाङ्ग । -अङ्गरागः ( वीणायां बदनक्रमः । वैवर्त प्रहमास्थाय तत्परं तु विळम्बयेत्। पुनः स्थायिखरं स्पृष्टा द्वितीये च स्वरं स्पृशेत् । स्थायिनं प्राक् तृतीयं च धरमीषद्विलम्बयेत् । आरुह्य च प्रहादियं द्वौ तृतीयं विलम्बयेत् । तदधल्यं स्थक्षेमाद्विद्वरुह्य ततः क्रमात् । यूट् स्वरान् महांश्च त्रीन् पुनश्च स्थायिनं पृशेत् । इक्तं स्वरं तत्परं च स्थायिनि न्यस्यते यदा । तदा सञ्जायते रागो मल्हाराख्यो मनोहरः। रागस्यैतस्य लक्ष्ये तु लक्ष्यते पञ्चमो ग्रहः । महारिदेशी-रागः महारादुता देशी त्रिधा साधवियु सपा । मंदनः मल्हारीरागध्यानम् मृणालतन्वी पिककण्ठनादिनी गनच्छलेन स्मरति प्रियं स्वकम्। विपश्चिH०गृ०५ण6तमा मल्हारिका यौवनभारसन्नता अन्धाल्युपाहू मल्हारषड्जपञ्छमवर्जितः। धन्यासांशमहो मन्द्रगान्धारस्तारसप्तमः । मखुणम्-दर्शनम् मसृणं तत्तु विज्ञेयमनुरागकषायितम् ।। गमन्द्रः सपनिर्मुक्तो श्रद्दधन्यासधैवतः । मसृणं तु परिक्षेऽमनुसारणरञ्जितम् । अन्धाल्युन्नमल्हारो नितारः प्रावृषि भुश्रुतः भट्टमाधवः। मल्हाररागध्यानम् मदृणत–देशलास्याङ्गम् वीणातिवादः फलकण्ठनादः मुग्धा स्निग्धां यदा दृष्टि तनुते रसनिर्भराम् । फुरदब्जकर्णः । नृतहस्तनुगां नृत्ये तदा मसृणत भवेत् ।। काश्मीरचित्रवशरदिन्दुवक्तो मल्हारनामा नितरां विभाति । औझालः उघुर्गुरुः पूतं वा वृतापेक्षया मलयागुरूवात् तालप्रतारे मम्हारी-प्रथमरागः अदित्युच्यते विभाषान्धालिका तज्ञ मल्हारी मन्मध्यमा। पूतो गुरुर्लघुत्रैव मुद्दच्छब्देन कश्यते । पांशा स्याद्धीनगान्धरा शृङ्गारे ताडितवरा । मोक्षः ऍतश्चानुतस्मिन्नल्पशब्देन कथ्यते ५७९ महाराष्ट्र यस्मात्परोऽस्ति स महान् स न चेदल्प एव सः दूतस्यानुद्रुतापेकं संहत्यं यद्यपि स्थितम् । तथापि चतुरलेऽस्मिन् प्रस्तारे सोल्प इष्यते । अबुद्धृतस्य प्रस्तरयाह्यस्त्वचतुरङ्गकं । महद्देव ऋतं शश्वद्रूपं शश्वदनुद्रतम् । गुर्वादिकं तु त्रितयं महदमं च जायते ॥ महल्दः-वंशः महानन्दाभिधे वेशे दुण्डमानमुद्दीरितम् । साचंयुकाधिशाष्टत्रिंशद्भःसदा । मध् शाहूजी क्षेत्रं मुभयतालाभ्यरन्ध्रयोः । सपालयधीतर धष्टन्धभितिः पृथङ् । सग्नरन्ध्रान्तरालेषु नशीलकंपृथकू ! सयूकात्रितयं रभ्रष्टके सामनेमयोगतः । सयवतयं सर्व शेयः स्याद्द्रवंशश्रत् । महद्दिष्डम्-लाग्नम् उलथा चरणद्वन्द्वसन्तराले यदा भवेत् । अधश्शपदद्वन्द्वमूध्वं च वलनद्वयम् । भूतले सन्मुखं पाते महद्दिण्डं तदुच्यते ॥ महामन्दिी मेलापः शुभपन्तुवालीमेलजन्यः ( आ } स म ग म प ध नि स ( अत्र) म ध नि ध म ग रिं स महाकाली–धृतिः तारमध्यमस्थ प्रथम श्रुतेः गणास्सगणचैत्र नगणो भगणस्तथा । सगणइचेति विज्ञेया महामर्मास्यतालकं । 20 मात्राः म्हचरः मण्डलादिप्रचारो यः स मह्मचारिरुच्यते । शारदातनयः महारम्भा--अवनद्धे जलिः अवपाणिकर्णयुक्तं कुरवन्दं मध्यलयतुल्यम् । बाहुं द्रतलयमन्ते जातिः मा स्यान्महारम्भा । रौद्रः प्रचरणाच्चापि भदाचारीति कीर्तिता । म -पुष्करत्र/छे जमिः सर्वान्तःपुररक्षायामयशस्वल्ययनादिभिः । या नित्यमभिनन्दन्ति ज्ञेयास्तासुमहत्तराः। अवपाणिकरणयुक्तं कृत्वाने मध्यलयतुल्यम्।। वाद्य द्रतलयमन्ते ज्ञातिरसा स्यान्महारम्भा ।। भतः १५I«५८ः पटुकलकखटासिति यावक्षरैस्समायुक्ता अधमस्त्रीणां प्रायः संरम्भा नाम सा तिः। महादेवी तन्न मूर्धाभिषिक्ता या कुळशीलविभूषिता । सभतुल्यचरित्र च मध्यस्थ तेधवर्जिता ।। अनीष्र्या नृपशीलश। समदुःखसुखस्पदा। शान्तिस्वरस्ययनैनित्यं भर्तृमङ्गलकांक्षिणी ।। पतिव्रता क्षमायुक्ता अन्त:पुरहिते रता। एमिर्गुणैस्तु संयुक्त महादेवी प्रकीर्तिता । महाराष्ट्रगूर्जरी--उपरत्झरागः अंशे तु रिस्वरा मन्द्रनिषादा वाडितेतरा। उत्सवे पञ्चमत्का सा महाराष्ट्रगीरी अषप्तव्यान्यवाप्तानि यस्य सर्वाणि देहिनः परोपकारव्यसनी स महानभिधीयते । भयविवेकः -र): उपागा रिषभाद्या महाराष्ट्री च गूर्जरी । चात् अंशन्यासयोरपि रिषभः सुचितः। महाराष्ट्रों ४८७ महासन्निस्तु विज्ञेयो द्रतत्रयं व्युद्वयम्। दूतश्शरो हुतौ ळ्श्व दूतो लत्रयसंयुतः । अतः परं महाराष्ट्रपूर्विका गुर्जरी पुनः। न्यासांभूतलधौ मग्दुधभवर्जिताः। पवमस्वरसंव्वता समाख्याता मनीषिभिः । १० ० ० ॥ १। ७ । ९ ।। महासनितालोडुषम्-देशीनृत्तम् महासन्नितु विज्ञेयो हुतवीं लघुयम्। गूर्जरी स्यान्महाराष्ट्र रिन्यासांशा च ताडितां । द्रतश्शरो दूतो लश दूतो लक्ष्यसंयुतः निमन्द्रा च पीनेयं वत्सवे विनियुज्यते । जगदेकः ? महसन्योडुपं प्रोक्तं तालेननेन सूरिभिः -रागमः महितम्--दर्शनम् पश्यमेनोज्झिता मन्द्रनिषादा ताडितोत्सवे। गीयते रिषभान्तांशा महाराष्ट्री तु गुर्जरी रम्पी ! यद्दर्शनान्मलो जन्तसर्वस्य महितं भवेत्। --प्रथमसर्गः महिषसत्वा-स्त्री अपञ्चम महाराष्ट्री गूर्जरी ताडितस्वरा। स्थूलपृष्ठाक्षिदशना तनुपवदा स्थिरा। रिषभांशन्यासयुक्ता निमन्द्र गीयते बुधैः हरिरोमबिता रौद्री लोकद्विष्टा रतिप्रिया । किञ्चिदुन्नतवता च कळक्रीडावनप्रिया महालक्ष्म-तानः बृहळ्ळाटा सुश्रोणी माहिषं सत्यमाश्रिता । गान्धारग्रामे मदीयतानः म प नि स रि ग नान्यः मही-क्षुधावृत्तम् (अष्टाक्षरम् ) महावलः-( वर्णालंकारः) यदि च खलु षट्काल्लघुगण इह आदितः यथा-सर्गिरि, सरि, सरिगम, (१) रिगसग, रिगमग, पुनरपि च सप्तमं लघुभवति सा मही । रिण, रिंगमप, (२) गमपम, गम, गमपध, (३) सपधष, (नसलगाः) बहुकुसुमसोहिये अप, मपधनि, (४) पधनिध, पध, पधनिस, (५) महुरी-गः प्रतापसिंहः अथोच्यते महुरिका भिन्नषड्जसमुद्भवा ।। महाव्रतः-तानः मन्द्रभग्धैवक्तन्यासा धैवतांशमा तथा। रि-लोपः। षाडबः. गान्धारतारा गीतशैर्महुरीति निरूपिता म ग स नि ध प कुम्भ: महाव्रतिकः-जानः महेन्द्रः-देशीतलः महेन्द्रं पलगा छघुः ऽ।ऽ। मध्यमममे नारदीयतान ५ ध नि स रि म गन्यः महेश्वरः--देशीतालः महासनिः-देशीतालः। तगणश्च दूतश्चैव ळञ्जयं च महेश्वरे । महासन्नितु विज्ञेयो दुद्वर्यं च ळ्षुद्भयम्। हुतशरो हुतौ लश्च द्रको वै यत्र सम्मतः। महोदयः-देशीतालः केचिदेनं प्रशसन्ति प्रमानयुतो भवेत् । दुरौ दौ द दगौ हृतौ द्वौ गुरुतौ। हुतै गुरुच्युत्त्रयं दूतौ सुतौ महोदये । शमोषः. 25.भन्नः। 8 भात्रः ० ० ० ० ० ०॥ ४८१ नान्यः मागधिकः प्रकृते मात्रावृत्तम् माणिक्यशेखरः-देशीयाः द्विमात्रिकास्त्रयः रः लः ः विरहाः नलौ गोदौ छदौ दोले गर्स द्वौ यगणः पुनः। तगणश्च कुतश्चेति ता)ले माणिक्यशेखरे ।। मागधी-गीतिः B32 मात्रा त्रिर्निवृत्ता च या गतिः सा मांगधिरिति स्मृता । मातङ्गः--तनः चित्रे मार्गे मागघिरट्टौ कलाः । गान्धारभसे नारदीयतानः चित्रे चैककले ताले विज्ञेया गीतिमागधी। म प ध नि स तस्यैव द्विमधिकप्रयोगाढार्तिके द्विकल एव तालः। द्विगुहः द्विर्निवृत्ता च चित्रे गीतिस्तु मागधिः। -स्वरने चित्रे सम यतिः । हृतो लयः। उपरिपाणिः सागधी। ओधोअचः अष्टसप्ततिसंख्याभिः स्वरैर्मातङ्ग उच्यते । यवः अनागतप्रहः । अमिनृतवञ्चश्रयोगाः । मार्गभेदाद्भीतिर्भिद्यते। अभाषतम् तद्यथा-दक्षिण प्रवृत्ता पृथुळा गीतिः यथा चित्रे प्रयुज्यते सा मातङ्ग -धृतिः मागधीत्युच्यते । तथैव वृत्तिमां च चित्रे यद मागधी तदा। मध्यमस्या तृतीया श्रुतिः । संभावित स्यात्। वर्तिकमार्गे द्विः परिवृत्तक्रमेण योज्यते । एवमुक्तं मातरञ्जनी-मेलरागः ( शुभपन्तुदरालीमेलजन्यः ) भवति । चित्रे च द्विमात्रा का सैब मगधी गीतिः । संभावि (आ) स रि ग म प ध नि स तया गया प्रयुज्यते तदा चतुर्मात्रिकद्युत्सिशब्देनोच्यते । यदा (अव) स नि प ध ग र स तु चित्रे मांगधी गीतिः संभावितशब्दवाच्या द्विगुणिता, अष्ट माला पृथुलाशब्दवाच्या दक्षिणमार्गे भवति । त्रिनिर्निवृत्तिः भातुः-गीते पदानि त्रिरावृत्तिः मागधी । मगधदेशोद्भवस्वान्मागधी। अतोवहरण पदं वागभिधेयं स्यात्रां मातुरभिधीयते । पदे प्रथमकछाः विलम्बितळयेन्, द्वितीया कळा मध्यलयेन, तृतीया कला हुतळयेन गीयते मातृकाप्रबन्धः आदाय गीयते यस्यामेकैकं मातृकाक्षरम्। -चतुष्पदागीतम् इटेनार्थेन संयोज्या मातृका सा प्रकीर्तिता । त्रिलया। त्रियतिश्चैव त्रिप्रकाराक्षरान्विता । अकारादिक्षकारान्तमेकैकं मातृकाक्षरम्। एकविंशतिताला च मागधी संप्रकीर्तिता । क्रमेणादौ पदानान्तु सन्निवेश्य पुनःपुनः । त्रिप्रकार इति मृदङ्गं परिभषा।। | इटेनार्थेन संयोज्य संस्कृते च प्रबध्यते । " अथवा प्राकृतेनैव द्वाभ्यां सित्रेण वा पुनः । श्रेयांतत्रिलयश्च घृप्लुतगुर्वक्षरपदैश्च संबद्ध। तामैकविंशतियुता विज्ञेया मागधी तकैः पदैश्व बिरुदैस्तालैः गीयते श्रुतिसुन्दरैः। मातृदैवं समाख्याता सर्वदेवप्रियंकरी ॥ मकः मतशः भरत: श्रातः ताळानां नियमो नाव न रानियमस्तथा। मध्यमस्य प्रथम श्रुतिः जगदेकः प्रबन्धो मातृकानाम स्वेच्छया परिगीयते ॥ माधवीति पठितं नाट्यरनाकरे । माज्जी-मेलरगः (नटभैरवीमेलजन्यः ) मान-श्रुतिः (आ). स रि ग म प नि ध नि प ध नि स धैश्तस्य प्रथम श्रुतिः स नि ध प म ग म प गा रि स इयं ताञ्शाने ५पादभागैश्चतुर्भिरुन्माला स्यान्मन्द्रकादिषु ' स्या इति । चन्द्रकेति सप्तनीतिपरस्शब्दः। चतुःपाद्भूत एकताल 33 ४८२ एककयो वा द्विक वा चतुष्क या मात्रशब्देन गीयते । माधवप्रिया--मेलरगः (वीरशङ्कराभरणमेलजन्यः ) अत्र न छन्दोमात्र। छन्दसि लाघुरेको मात्रेस्युच्यते । ताले तु (आ) स रि ग रि म ग स नि ध नि प ध नि ध ख. यथा चतुरश्रजतिः चञ्चूपुटता®स्य चतुष्कळस्य गुरवः पोडश (अब) स नि ध प नि ध प म रि ग रि स मात्रिाः । सैक मात्रा। हे मात्र एको गुरुः। पारिभाषिकताळ शीयगुरोः स्वाभाविकगुरवो द्वात्रिंशतुल्या भवन्ति । पारिभा माधवमनोहरी-मेलरागः सिंहेन्द्रमध्यममेलजन्यः) धिकगुरुरूपं चञ्चपुटः एककळ, स एककले हिगुणितश्चेत् पारिभाषिकमात्राश्चतस्रः। पारिभाषिकशुरू हौ । तयोश्चतुष्षष्टि- (आ) स ग रि ग म प नि ध नि स गुरवः छन्दशास्त्रप्रसिद्धास्तुल्याः । अयं चचपुटद्विकलः । (अव) स नि ध म ग म ग र स . अथतुश्यः माधवश्रीः-मेलुगः (धेनुकप्रियामेलजन्यः) तलं भान्नाया लक्ष्म कथ्यते ( आ ) स ग रि ग म ध नि ध स पलबक्षराचारपरिमाणक्रिया भवेत् । (अव ) स नि ध प म ग र स मान तथैव विज्ञेया ब्धुषुर्वादिकल्पना । माधवी-शतिः छन्दश्शस्त्रे एइश्य लघोस्रचरणलः मात्रेति कथ्यते । मध्यमस्य प्रथमा श्रुतिः । मगिध्या नामान्तरम्। ताले तु चतुष्पादात्मकं चतुरश्रस्यैककलस्य द्विकलचतुष्कळ योर्वा यश्रस्य एकद्विचतुष्कलानो वा हर्प मात्रोच्यते । पारिभा माधवोसवकमलाकरः—स्डप्रबन्धः धिको मात्रशब्दः ताळशास्त्रान्नान्यत्र वर्तते । रचितो गद्यपद्ययैर्वसन्तः पथिंबोरसवे । भागत्राथशिष्टसंहारः वसन्तरागे झम्पाहृताळे सध्यलयाश्रिते । भास्वरलातिनाटके पञ्चमस्सन्धिः। गमकालुप्तिभूयिष्ट पूर्णकल्पः प्रकीर्तितः शारदातनयः पूवौं पुनरतेने पाटौ स्वरराजिविराजितः । माधवोक्सवकमलाकरनाम प्रबन्धतः । माथुरी-हस्तः मथुयो मकरः करः । (थ्री-रागः माधुर्यां मालवसन्त इत्यपि नामान्तरमस्ति ॥ गान्धारांश धैवतैकमहाधन्यासस्थाने पञ्चमेनापि युक्ताः। माधवभट्टः तारास्सर्वेषु स्खरैरेव पूर्णा तामाचष्टे साथुरां मैथिलेन्द्र।

सङ्गीतचन्द्रिकाकारः । वाराणसीयः कै. प. 1400 काळेआसीत्। गन्धरांश...न्मासपञ्चमधैवतप्रहा। ताराशेषवैरैः पूर्णा मा(थ) कथ्यते किल । माधवप्रियः—अफ्रहाः ताः करणं वलितोरु स्याद्वलितं च ततः परम्। माधुर्यम्—कव्यगुणः पादापविद्धं च ततो डोलपादं समाश्रयेत् ॥ बहुशो यकृतं वाक्यमुक्तं वापि पुनः पुनः। पाइर्वक्रान्तं परिवृतं सिंहविक्रीडितं ततः। नोद्वेजयति यस्माद्धि तन्माधुर्यमिति स्मृतम् । एछकाक्रीडितं पश्चात्कटिछिन्नमतः परम् । नवभिः करणैरेभिर्निर्मितः कुम्भभूमुका। दिति यस्माद्धेतोर्वाक्यं श्रुतं संशयविपर्ययोरास्पयं न भव धवप्रियसंज्ञोऽयं प्रयुक्ते साधवार्चने । तन्माधुर्यम् । द्राघीयसि समासे ताबवश्यं भवत इति कुम्भः तद्विरह एव माधुर्यं शब्दगुण इत्युक्तं भवति । गार्हन्तां महिषा ४८३ सनशृङ्गार इत्यादि । पुनः पुमरयुक्तमर्थजातं यस्माद्धेतोरपनीतमवगाहनेन वैरस्येन तद्वचनवैचित्र्यात्मकं मधुर्यमर्थगुणः । वचनान्तरामि- धेन्द्रेऽपि विषये लभ्ये जीविते न परान्प्रति। बेयतया हि स एवार्थं विचित्रो भवति । अयोदण्डवदर्भाङ्क पुरुषो मानवतर: अभिनवः इबिबेक: पृथक्पदत्वं माधुर्यम् । वामः मानवी - गतिः केचिन्माधुर्य योधादवध्यतीत्रतामाहुः। मण्डलाकारवद्वान्द्व समय मुहुर्मुहुः । साहूियमामासायम् बसें करं न्यस्थ कटौं दक्षिणे खट-मुखम् । अथ चितवचोबन्धो माधुर्यमभिधीयते। मानवी गतिरित्येषा प्रसिद्ध पूर्वसूरिभिः । नन्दषेणं अभ्यु बहुशश्चेतः प्रीतिकृन्मधुरं परम् । म:ि सर्वेश्वरः आरोहणे नियोरेन सैन्धवं मानवी मता । गीतगुणः सर्वदा गया । अलितैरक्षरैर्युक्तं शृङ्गाररसरञ्जितम मानसुगन्धी-मेमः(सूयेकतमेलनन्यः) अव्यं नासमोपेतं मधुरं प्रमदाप्रियम् । सोमेश्वरः (आ) स ग म प ध स ( अव । स नि ध प म ग रे स -वंशे ऋकारगुणः कोकिलालापलालिन्यं मधुरत्वमिति स्मृतम् । मानावलिः-मेलगः नष्टनेमेलजन्य) ' मअ स्थानत्रयेऽप्यवैश्वर्यं माधुर्यमभिधीयते ( आ ) स ग म नि ध नि स कोकिलालपलावण्यं मधुरवप्रकाशकम्। (अब) नि ध प म म र स नि ध नि स अभ्यासात्कारणानां तु इिलष्टत्वं यत्र जायते । महत्स्वपि विकारेषु मधुर्यमिति कीर्यते ॥ कः पुनरयं मानो नाम, यस्यैष त्रिभुवनेऽपि सानो मन इति । सर्वावस्थाविशेषेषु दीपेषु ललितेषु च। महान् महत्ववादः । उच्यते--दृष्टxaधपराधजन्मा मिथे अनुल्बणत्वं चेष्टानां माधुर्यमिति संज्ञितम् ।। मिथुनमानसेषु रोपे मानः । स विषयाश्रयालम्बनभेदादनेक- भावविवेकः प्रकारः । यस्मिन्मान उत्पद्यते स विषयऋयीपप्रयादपराधम्। कर्ता धीरोद्धृतधीरललितधृष्टशष्ठादिनायकप्रकारः। यस्योत्पद्यते माध्याह्निकम्-संगीझराङ्गम् स आश्रयः। व्यलीकयिश्रियादीनां धीराधीरोद्धतोदसादिनायक मध्याह्नकरणीयं माध्याह्निकम् प्रपञ्चः। यत उत्पद्यते तदालम्बनम । व्यलीकचिप्रियाद्यपराधः तेनान्योमन मिथे विपर्ययः । अथ मनबिपाश्रग्रालम्बन मानो रोषः प्रणयसंभवः। शाः भेदाः मानजातयः । सानविशेषाः विषयाश्रयालम्यनप्रकी- णनि विषयाश्रयालम्बन कर्माणि मनबिकागः मानोपलक्षणं मनचैवम्-मेलरागः धीशङ्कराभरणमेलजन्यः) मानस्थानानिमानोत्पत्तिकारणानि मानोद्दीपनानि मानवलासाः मानमोडूयितानि मनसुखानुभवः मानोत्पत्तिप्रकीर्णानि मान ( आ } स गरि ग म ध नि स. । पाधिभङ्गः मानभङ्गकारणानि मानोपशान्तयः मानोपशमलक्ष (अव) स नि प ध प म ग र स प्र णानि मानभङ्गोपाधयः सानानुभवसौल्यानि च इति चतुर्विंश तिरर्थाः मानवती-मेलकर्णी (रागः) स रि ग ० ० म = प + ध % नि - व मानजातयस्तु चतुर्विंशतिः । भामः कोपः क्रोधः उस्मासः रोषः ईथयितं मन्त्रयुतं असूयितं वैमनस्य उन्मादः (थ:) ३८४ मन्यु मात्सर्यं अभिनिवेशः अत्रज्ञार्चनं वैलक्ष्यं अनुशयः बथा-दैत्रीचन्द्रगुने-चन्द्रगुप्तस्य भृतकोन्मादः मानुषी । कार्थवं क्षोभः आवेगः अमर्षेः उप्रयं प्रणयकलहः इति । मया । कृत्यारावणादिषु कनकमृगादिरचनावमानुषी आया । मानापनयन सामदानभदण्डयोग मानभङ्गोपाया मानपत्तिकरणानि-विप्रियकरणं प्रियाकरणं वारितवामता मायाप्रदीपः . मेलरागः (खरहरप्रियामेलजन्यः ) आमचारः शार्थं प्रसारणं खण्डनं अवज्ञानं अकृतज्ञता सपत्नी ( आ) स म ग म प ध नि स नासग्रहणं गोलरवलनमिति । अत्र ; स ध प म ग र स मानोद्दीपनानि यथा-वयस्यावाक्यं विपक्षसन्निधिः सखी- वैय्यं सपयुपहासः दाक्षिण्योक्तिःअत्यन्तोपेक्षा सौभाग्यदर्शन मायामालवगौलम्-- मेलकर्ता (रागः) द्रष्टव्यषलापः अपराधस्मरणं विपक्षानुकम्पा आद्रपराधता स रि ० ० ग म ० प ध ० ० नि स प्रियानुनयः- इति । मानभङ्गकारणानि-भदत्रासभयानि मृदूषगमः उपवनवि मायारूपिणी--मेललारागः (मेचकल्याणीमेलजन्यः) हारः सुरभिवनवातः कोकिळाडळापः प्रभातं प्रदोषः चन्द्रोदयः ( आ ) स रि ग म प ध नि स प्रवासाळम्बः विविक्तं _इति (अब } स नि प म ग र छ मानानुभवसौख्यानि यथा-पादपतनं प्रसह्यश्लेषः इष्ट- कचग्रहः चुम्वनबळाकारः प्रियप्रणयोक्तिः उपाळम्भसूक्तिः मायाद्रविड!--मेलरगः (धीरशङ्कराभरणमेलजन्यः ) स्नेहपरीक्षाभिभवः सखीश्लाघा बन्धुबहुमानः लाभविशेषः ( आ) स रि ग म प ध नि स शृङ्गारकवृत्तिः इति (अब) स नि प म रि ग म र स मानिनी-प्रकृते मत्रवृत्तम् र ज ग ग मायूरी-मार्जना विरहः गान्धारौ जायते वामे वधमाने तु पुष्करे। दृक्षिणे पुष्करे षड्ज्ञो मध्यमस्तूर्वपुष्करे । अधः यदा संजायते ज्ञेया मायूरी मार्जना तदा । गान्धारस्य द्वितीया श्रुतिः। बेन मानुषः-स्त्ररजातिः व्यशीतिभिः खरैरे..प्रोक्तो मानुष इत्ययम्। पुष्कराचे मार्जना गान्धारो वाभके कार्यः षड्जो दक्षिणपुष्करे । ऊर्वकं पञ्चमश्चैव मायूर्या तु स्वरा मता । भएiः मान्मथम्-करणम् स्थानकं वैष्णवं यत्र त्रिपताक तथा करो। पुरःप्रसारिता वामः करोन्यऽसनिवेशितः। पर्यायेण नतं गात्रमुन्नतै तत्तु मान्मथम् ॥ मारजयन्तः–मेलरागः (सिंहेन्द्रमध्यममेलबन्यः) ( आ ) स रि म प ध नि स (अब) स नि ध प म ग र स साम मारजनी-मेलकर्ता स ० रि ० ग म ० ए ध नि ० ० स विशेषद्वन्दचिन्तमणिग्रन्थकर्ता । अनेन काव्यप्रकाशानभ भाषानुभावादयो रचिताः । आय--सन्ध्यन्तरम् मया चैतबकल्पना-सिंगःमयेन चानघेन सुरान् प्रयुक्त फुपदो माया । मावजमणिः-मेलरागः वीरशङ्कराभरणमेलजन्यः) (आ) स ग रि ग म प स . (अष) स नि ध म ग र छ . ५८५ माघाराध्यानम् मास्त्रधन्याशीमेल(खरहरप्रियामेन्यः लिचित्ररचलाङ्गधारिणीं ( ओ ) स रि म प ध स फळलोचनसमीपवासिनीम् (अब) स ध नि ध प म ग र म ग र क्ष आरसालतरुमूलसंस्थितां मारवां मनसि चिन्तयामि ताम् ॥ आरुधत्याःि—मेरुः ( अ) स ९ ० ० ग म ५ ए ध ९ ० ० से. मारविः-मेलगः (कीरवाणीमेलजन्यः) (अब } स नि ९ ६ ध प रे म ० ग र ९ स ( आ ) स रि ग म ध नि ध म प ध नि स (अब) स नि प ग र स’ मंगः--तलमणभेदाः मार्गः स्युस्तत्र चत्वारो ध्रुवश्च वार्तिकः। मार–मेलरागः दक्षिणश्चेति तत्र स्याद्धंबक मश्रिका कथा । ( आ) स ० ० ग ० १ २ प ९ ० नि २ स शेषेषु चतस्त्रोऽप्रै क्रमान्मात्राः कला भवेत् ॥ अब } स % नि ध % प • च • गम रि ० स अत्र कलात लयुः । इदं शाङ्गदवमतम् । तालुकाविलासका स्थः यथा - भारार्ध्यानम् देशीयोग्याः प्रदर्यन्ते मार्गाश्चत्वार एव हि । इन्दुमुखी कनकाभा दीर्घलम्भात्क्रतुळाचलदृझ चित्रश्चित्रतरश्चैव तथा चित्रतमः पुनः अरुणाम्बरा नृपवरान् स्वरयन्ती मरवी समिते ॥ अतिचित्रतमश्चैत्र तेषां रूपमुदीर्यते खमिते-युद्धार्थम् । सोमनाथः सङ्गीतविद्याविनोदे माहेरली–मेलरागः ( खरहरप्रियामेलजन्यः) दक्षिणो वार्तिकश्वित्रः तत्र चित्रतरः स्मृतः । तथा चित्रतमंश्च स्यादतिचित्रतमो भतः ! ( आ } स में रि ग म ध नि स . (अब) स नि ध प म ध म रि ग रि स षडेवं कथिता मार्तस्वरूपं निरूप्यते । इत्युक्तम् । माह--मेलरागः दक्षिणो वार्तिकश्चैव चिदधिकतरस्तथा । शुद्धस्वरसमुद्धृतो गान्धारोद्रहसंयुतः तथा चित्रतमश्चैव ह्यतिचित्रवसस्तथा । । आरोहे त्यक्तधो ज्ञेयो गान्धारच्यांवितोदितः । चतुर्भागस्त्रश्चैिवानृष्टिर्वर्षणस्तथा। अप्रस्थानसंयुक्तः पुनःस्वस्थानसंयुतः। अनुषर्षणकश्चैव स्लऍशापि प्रकीर्तितः । आन्दोलितनिषादाद्यो मारुर्धान्दोलितो मुहुः । सर्वेषां मतमाश्रित्य मार्ग द्वादशधा स्मृताः। साये गेयः । एतेषां मार्गभेदानां कलभेदान्प्रचक्ष्महे । मारुती_कला तदर्धार्धार्थभेदेन शास्सप्रश्नतः चतुर्विलासेषु शिरो निधाय नभोगतैर्येषु कराञ्चिपलैः । तत्र दक्षिणभार्गस्य मात्राष्टकमुदाहृतम् । णि चोद्धामयतो हि सैव प्रोक्ता कलेयं फिछ मारुतीति । । वार्तिकं तु चतुर्भात चित्रश्रमाणं द्विसानिक। एकमात्राश्चित्रतरो धृतश्चित्रनाभो मतः ॥ मारुनः-मेलरागः (मायामालवगौलमेलबन्यः ) अतिचित्रतमे भर्गेऽनुवृतः परिकीर्तितः (आ) स रि म प नि स चतुर्भागे तद्वै स्यात्पलालकलिकाकृतिः । (अब) स नि ध प म ग में रि स मरी . अहं तथभागोऽब्रटी स्यानु तदर्धकम् । ४८६ मार्गक्री भरत. एतद्धं घर्षणे तु तद्धं चानुघर्षणे। -सङ्गीतभेदः एतद्धं स्वरे प्रोक्तं सूक्ष्मसस्वार्थवेदिभिः । स्वरा प्रामस्तथा जातिर्वर्धमानादिगीतकम्। आलापादिक्रियाबद्धे स तु मार्ग इति स्मृतः।। दक्षिणादि नवानां च तालमानी नियामकाः । पात्रं देवः इतरेषां त्रयाणां च जिह्वाया स्वरतो मतः । मार्गितत्वद्विरिञ्चेन प्रयुक्कवतथर्षिणा। ते द्वादशविध मार्गा अस्माभिरुदितादशुभाः । महोदयनिमित्तत्वान्नियतो मार्ग उच्यते इति-(नियामकाः-आपका इत्यर्थः) ऋषिणेति--भरतेनेत्यर्थः ) अनुव्रतः द्तलज्बोरनन्तरं विरामरूपेण वर्तते । न स प्रत्येकं गभसन्ध्यङ्गम् नाळाप्तम् । चतुर्भागादयः पञ्च न तालाङ्गानि | स्वार्थवचनं मार्गः अच्युतः मार्गः-तालप्रायः । यथा -रनवल्यां वासवदत्तया चित्रफळके दृष्टे विदूषकेन यत्क्षपटवचनमुक्तं तद्विसृश्य काञ्चनमालथोक्तम् देवि कदापि झियसमूहरूपयः कलायाः स्थानमेव यत् । गुणक्षरमपि संभाव्यते इत्युक्तम् । वासवदत्ता अयि जुके तालभार्ग इति प्रोक्तः स चापि बहुधा स्मृतः । बसन्तक खल्वसौ इति समयानुसरि परमार्थाचितमाह। मार्गाः स्युस्तत्र चत्वारो ध्रुवश्विलश्च वार्तिकः । तत् सर्वथैवचनम् । दक्षिणश्चेति तत्र स्थान् ध्रुवके मात्रिका कला । तत्त्वार्थकथने मार्गः । शेषेषु हे 'चतस्रोष्टौ क्रमान्मानः कः भवेत्। कलेति चित्रवार्तिकदक्षिण एव मार्गाः। | वचनं सामान्येनोच्यमानं प्रकृतार्थेन लुथुः। भरतमते परमार्थस्य यत्संबध्यते dळकलाविलासे अभिनयः रामचन्द्रः चित्रश्चित्रतरश्चैव तथा चिलतम पुनः वास्तवार्थकथा मार्गः । अतिचित्रतमश्चैव तेषां रूपमुदीर्यते । इत्युक्तम् । मार्गवश्व प्रसिद्धत्वात् परमार्थे मार्ग इति व्यपदेशः। अभिनव सङ्गीतविद्याविनोदे तु दक्षिणचातैिश्यां साकं चित्रादिभिः पुष्करवावेषु वाक्करणाक्षरकरणसंयोजनप्रकार । षण्मार्गाः कथितः। अस्माभिस्तु मार्गाः द्वादश मिरूप्यन्ते तत्र दक्षिणमार्गस्थ मात्रष्टकमुदाहृतम् । --लक्षणः वर्तिके तु चतुर्मात्रः चित्रमार्गा द्विमात्रिकः क्रियासमूहुरूपायाः कलायाः स्थानमेव यत् । एकमात्रश्चित्रतरो हृतश्चित्रतमे मतः । तालमार्ग इति प्रोक्तः स चापि बहुधा स्मृतः ॥ अतिचित्रतमे मर्गेऽजुह्वतः परिकीर्तितः । मार्गजयन्ती-मेलरागः (हरिकम्भोजीमेलजन्यः) चतुर्भागे तद्धं स्यात्पलांशकलिकाकृतिः । (आ) स रि स ग प ध नि स गुदी तदर्धभागोऽनुत्रुटी स्यातु तदर्धकम्। (अव) स ध प म ग म रि ग म स. एतदधे घर्षणे तु तद् चतुषर्षणे। मार्गताडी-मेल्पगः एतदर्घ स्वरे प्रोक्तं सूक्ष्मतत्त्वार्थवेदितेिः ।। स तमायें चित्रचित्रतरचित्रतमवार्तिकदक्षिाः पञ्चमार्ग तोड्य पंहीनायां कोमलाख्यौ रिधौ स्मृतौ । सन्यास मध्यभांशः स्यान्मूर्छना तत्र धादिका । शंयुकम् अच्युतरायः प्रवर्गाया। अहोबिल | ३८४ म मार्गदेशिकः-मेल्लरागः (मयमच्यौलमेलजन्यः (आ) स ग म प ध नि स (अव) स हि ध प म ग रे स माष-मूर्छन्। सुमैस्सञ्चरते यस्मान्मृगयते च स्वरैरियम मागी विषादे विज्ञेया मृगेन्नश्चाधिदैवतम् । मध्यमम्मे पञ्चमी मार्गमोहिनी मेलरागः (स्खरहरप्रियभेल्लन्यः ) (अत्र ) स रि ग म ग प ध नि स . (अव) स नि प स रि स न स ( आ ) नि स रि ग म प ध ( अब ) ध प म ग रि स नि मार्गरागः तेष्वनेकविधेष्वेषु प्रामराजाद्यः पुनः रागा अन्तरभाषन्ता मार्गरागाः प्रकीर्तिताः। अतो गन्धर्व लेकेषु प्रयोज्यास्ते व्यवस्थितः । तुलवः अधुना मार्जनास्तिस्रो मृदङ्क सम्प्रचक्ष्महे । मायूरी चर्घमायूरी तथा अमरवीति एतावतु मार्जनास्तिस्रो विज्ञेयाः स्वरसंश्रयाः । पुष्कराचे षड्जादिस्वरोत्पत्तिक्रमः भरतादिभिः प्रयुक्ता वीणजातिः। मार्गसञ्जीविनी-पेल्हारगः (मायामालवगौलमेलमन्य: ( आ ) स रि ग र म प ध नि प ध प स (अव) स नि ध प म ग रि' स मुञ्च मागेहिन्दोलमेलरागः हिन्दील रिपयोगेन सानैहिन्दोलको भवेत् । द्वितीयप्रहरोत्तगेयः । माजमाऽलक्षणम् निश्शर्करा निस्मिकता निस्तृण निस्तुषा तथा ।। न पिच्छिखा न विषदा न क्षण में इस्तथा ॥ मानवता न कृष्णा च नाभ्ला नैव च तितिक्ष । मृत्तिका लेपने शस्ता तथा कार्या तु सार्जना ॥ नदीकूळप्रदेशस्य श्यामा च मधुरा च या। तोयापसरणश्लक्ष्ण तया कार्या तु मार्जना –( नटभैरवीमेछबभ्यः ) (आ) स ग म नि ध नि स ( अव ) स नि ध प म ग र ग। स . भाजनाविधिः एवं तु मार्बल कुवा जातिरागसमाश्रयम् । कुर्यान्निषादं सर्वेषां घराणमतुवादिनम् । मायूरी माईना क्षेया मध्यसम्मसंश्रया । मार्जनात्वर्धमायूरी षङ्जग्रामाश्रया मता। कर्मारी मार्जना स्याद्रामद्वयसमाश्रया । लस मार्गहिन्दोलरागर्ने हिन्दोलो वेतिसंज्ञिकः। अंशे न्यासे प्रक्षे षड्जः तस्य तारे तु मध्यमः । षड्जस्वरो भवेन्मन्त्रै ताडितो रिधवर्जितः। सपयोः कम्पितश्चैव भृङ्गरे विनियुज्यते । शैथिल्याद्वायतत्वञ्च वध्रा कोटनयापि च स्वराणां संभवः कार्यो मार्जनायाः प्रयोक्तृभिः माना तु मृद्वा कथं वासकोध्र्वकयोस्सदा ॥ अ मार्गाः—तलान्नम् एतासां मार्गभेदेन मितिॐया विचक्षणैः । मार्गस्तु ध्रुवकश्चित्रो वार्तिकक्षथ दक्षिणः। चत्वार इति विख्यातास्ते च मां प्रमाणिकः अन्ये मार्गत्रयमेवाहुः मार्जनी_श्रुतिः मध्यमस्य चतुर्थी श्रुतिः मार्जारः-स्वजातिः सप्तत्रिंशत्बरैजना मार्बरः परिकीर्तितः। ४८८ माल्नकैशिकरगध्यानम् मार्दलिकभेदाः मेलरागः वादको मुखरी चैव यथा प्रतिमुखर्यपि । रिधौ तु कोमलौ चैत्र गनी ही च मालवे । गीतानुग इति चतुर्विध मार्दलिको मतः । षड्जाबरोहण द्वहे सरी न्यासांशश्चैभिते । वेम। तृतीयप्रहरोत्तरे गेयः मालकंसः—मेलरागः भालवशंकः--रागः ( आ ) स रि ० ० ० ० ० ध ९० मि च कैशिकीतिसंभूतो भवेन्मालचकैशिकः । (अब) स नि ० ० घ प • भ ग० र ९ स षड्जग्रहशतारेषु धैवतान्तस्सकाकलिः।। षड्जादिमूर्छनो वर्णः तथारोही भवेदिह । मालती-धुववृत्तम् प्रसन्नमयोऽलङ्कार इति मालबकैशिकः ।। यदि खलु भवन्ति युग्मा जकारमालाखिकाः कृताः यावे लघुगणकृतस्तदादौ वदन्ति तां मालतीनाम्ना । अंशे म्यासे ग्रहे षङ्जो निषादर्षभसंयुतः । । आन्दोलितस्तु स्वस्थाने गान्धारे च सकम्पनः भुवा पादाक्षराणां तु गुरो स्थाने लघु न्यसेत् । ख्षुद्र्त मुरुश्चैते भेदाश्वचयुदद्वये । सप्तवरैश्च संपूर्ण मन्द्रतारोपशोभितः। रागोऽयं समभूपेन ख्यातो मालघकैशिकः ॥ विप्रळम्भे प्रयोकळ्या मध्यमाधमनायके । सोमेश्वरः भवेयं भाळती शेया रागे मालबकैशिके ।। संभोगे विप्रलम्भे च शृङ्गारे हास्यसंयुते । नान्यः मध्यमाख्ये स्वरे चैव सभ्यक् संवादिनि द्रते ॥ परहुणिणाद वॉआलेदाणि चप्पया सदगीयाणि विवादिरिषभे शेषस्वरेष्वेवानुवादिषु परप्त निनावाचालितानि षट्पदाशब्दगीतानि । मूछय शुद्धमध्यायां तानेऽस्मिन् राजसूयके ॥ भरतः मध्यरिश्रुतिसंयोगात् मदनैकाधिदैवतः। --प्राकृते मात्रावृतम् कैशिकीजातिसंभूतः षड्ज्ञन्यासांशसंयुतः। जायते चैबतरवल्पो रागो माळवकैशिकः । पद चतुर्मात्रिकाः पञ्चमात्रिक एकः गुरुश्च निरक्षा धैवतो दुर्बलो यत्र कैशिकीजातिसंयुतः ।। -षडक्षरवृत्तम् षड्ज्ञन्यासांशसंयुक्तो गेयो मालवकैशिकः नान्यः -रागः षङ्जग्रहांशकन्यासः संपूर्णः कैशिको मतः। मालतीरागध्यानम् मूर्छना प्रथम यत्र काकली वरमण्डितः । इयं मालसीत्यपि पठिता । इयं संपूर्ण कैशिकः-आलंबकैशिकः । अवधूतावुषयुग्मरम्या इतस्ततश्चरु विल्यन्ती । षड्जांशन्याससंयुक्त कैशिकीतिसंभवः कठफुरन्मौक्तिक चारुहारा दुर्जयो धैवतेन स्यात् रागो माळवकैशिकः। सा माळती सङ्कलिता विचित्रा । फांकली कलितो ज्ञेयो वीरो रौद्रेऽद्भुते रसे ॥ एतसरणिः मालवकैशिकरागध्यानम् मालवः--हस्तः आरक्तवर्णे धृतौरयष्टिः वीः सुधीरेषु कृतप्रचारः। मालदेऽपि सथा भूतः शिखराभिघइतकः। वीरैर्दूतो बैरिकपालमळामलीमस सालचकैशिकोऽयंम् ।। ४८९ -ऽपाङ्गरा: मालवगौडः--रागः (वंशे बादनक्रमः। निषादं अंहमास्थाय प्राप्य तत्प्राक्तनं श्वरम् । तदुत्तरं स्वरं स्पृष्ट्वा तुरीयधरमेय च ।। द्वितीयान्स्वरान्पश्चाद्वरुद्ध प्रहे खरे! न्यासान्मालवगौडस्य स्थानं प्रथमं भवेत्। रागणैतस्य वंशेषु तृतीयो ग्रह इष्यते । अथं निपविनिर्मुक्तो मालयो गौल उक्थते। अयमिति द्राविडौलनिर्देशः । मालवगौलागध्यानम् इन्श्रान्तः तुरुष्कगौड इत्यस्य नामान्तरम् । आलिङ्गितौरगात्रः हेमकुरत्कुण्डलमण्डितास्य विराजते माळवगौलरागः | श्रीः -उपङ्गरागः (वीणय वादनक्रमः) अस्य रागस्य तुरुष्कगौडःमालबीति च नामान्तरे स्तः । मन्दं निषादसास्थाय स्थायिनं तत्परं ज्ञेवरम् । समुच्चार्यं व्रजेतस्म(तृतीयं च तुरीयकम् । ततः स्थायि तृतीयं च स्थायितुर्यं च संयुशन्। तस्मात्पञ्चावरुझाथ स्थायिनोऽधस्तुरीयकम् । स्थायिनोऽधस्तनं चैव स्थाथिनं तरपरं क्रमात् । उक्तृ स्थायि तुरीयं च ग्रहं प्राप्य च तत्परम् । प्रहे चेन्न्यस्यते स स्याद्भागो माळवगौडकः । पञ्चमोऽपि प्रहः कार्यः तस्य लक्ष्ये विचक्षणैः ॥ मालवदेश--रागः धगतारर्षभहीना स्यान्मालव वहुपङ्कमा टकसैन्धवमलद्वयपमैल्थप्रयोगसभा। भाळवाद्याहताविद्भिर्गान्धारेण समुत्कटा । निषादधैवतश्यक जाता मालववैशिकात् । मोङ्कः लवयश्श्चम-रागः मेलकर्ता शुद्धास्सखरिमपाः शुद्धो धःपतादिसमध्यमौ। सेलो मालवगौलस्य रागस्यापि तथा भवेत् । रागस्यान्मलयो गैडः निषादत्रयमण्डितः। रिपहीनः क्कचित्सायै रजनी तस्य मूर्छना ॥ श्रीकण्ठः अध्यमपञ्चमीजातौ भवेन्मालवपञ्चमः पमांशग्रहन्यासो मध्यमाश्रितमूर्छनः सावरोहिप्रसन्नन्तो गन्धरोऽल्पस्सकाकलिः। इत्येवं केहलः आह रागं सलवपङ्गमम् । पञ्चमीमध्यमोद्भूत..काकलिः पद्मांशग्रहन्यासो गेयो मालवपङ्गमः । षड्जादिधनुहरमेष सुमध्यपञ्च ब्रह्मवरुद्गजषङ्जमथावरोहे । तब्यक्रमो भवति मालवगौळरागे संपूर्णेनस बहुकल्पनया नु रागः । शुद्धसरी, साधारणो गः, शुद्धौ समौ, शुद्ध धः कलिनिः। षड्ज्ञांश पद्मन्यासा ससगान्धारकस्वरम् । अपभ्यासस्त्वृषभोऽहपीकृतगान्धारसप्तमीम्। शल्यश्रुङ्गारयोराह पन्नमीमष्यभोद्भवम् । सुरुमाळवभूपाळकीर्तिमाळव पञ्चमीम् । अथ मालवगौलेऽस्मिन् गौरीधरससूदवे । लझचे रिस्वरोद्वाहे नशेहे तु गह्वरः। आरोहे यदि गान्धारः पादिमन्तो विधीयते । पमाudgन्त । पञ्जमीमध्यमद्भवः द्विश्रुतिस्लरकाछस्यः होय माळवपञ्चमः । कश्यपः 62 भुलवरगध्यानम् माक्श्रीः ४९० मात्रध्यानम् अयमेव मालवकौशिक शैत्यप्युच्यते नितग्विनीचुम्बितबतूपः मालबवेसरी या टक्करागसमुद्भवा। रिपहीना सगभन्दा सनिभ्यां बहुला तथा ।। शुकद्युतिः कुण्डलवान् प्रमत्तः। सङ्गीतशालां प्रविशत्रदोषे मालयश्रीः-रागः कैशिक्यो कैशिकः प्रोक्तो मालवाद्यस्तदुद्भवा। सालाधरां मलत्ररगरजः ॥ संगीतसरणिः समस्वरा तारमन्द्रा घडूजांशयसषड्जभाक् । मालवीस्सदा गेया रसे वीराद्भते तथा सुन्द्रीयुगञ्चालितहस्तं ममाळवीध रागाङ्गा पूर्णा सत्रयसंयुता । गाढचुम्बितनितम्बिनिवक्तुं भावयामि हृदि माळवराम् ।। भः मालववेसरा-रागः धपन्थासा च षड्ज्ञांश विफुरत्षड्जमध्यमा। परिहीन सप्तरिता ज्ञेया मालववेसरा । षड्जनिषाद.....सर्गेऽशम्यासेन टकरागभवा। पञ्चभरिषभविहीना...तदा मालवाख्यवेसरिका -(वंशे दनक्रमः) षड्ज स्थायिनमश्रित्य ममाहत्य ततो प्रहम् । रिमैौ क्रमात्समाहूय पसान्दोल्य प्रकम्पयेत् ।। द्विचारं पमगान् प्रोच्य ममान्दोग्य प्रकस्य च। लघूकृय ततः षड्जं कम्पयित्वा रिमौ स्वरौ ॥ षड्जगौ द्वित्रिरावर्यं स्थायिनि न्यस्यते यदा । तद् भवेतु प्रथमं स्थानं माळबश्रियः॥ पञ्च स्वरान् प्रयुज्याचं स्वस्थानोक्तप्रकारतः। वूचतं तु विलम्यवरोही चेद्भवधि क्रमात् । आग्धप्रयुज्य स्वस्थानं द्वितीयं गीतवेदिभिः। प्राग्वद्वितीयं संस्थानं धैवतान्तं विधाय च । भालम्वेसरी--रागः राजसूयकतानाढया शुद्धस्थमभूर्छना । वसन्तसमये गृथा शृङ्गारे सरदैवता ॥ प्रांशषड्ज्ञा च्युतथैवतध्वनिः दधत्यन्यासपदे बहुस्वनम् । सा पञ्चमोघकुतैिरछङ्कता ॥ कृतास्मनां मालघबेसरी स्मृता। निषादस्खरमान्दोल्य तमद्य ततः परम् । स्वस्थानस्य द्वितीयस्यावरोहश्च कृतो यदि । - । सुरगैर्मध्यमपत्रमजनितैर्युतमालवेसरिया तदा तृतीयं स्थानं कथितं सुगकोविदैः। रिखभापन्यासयुता धैबतरहिता तु हिन्दोला ॥ मध्यमं स्वरमादित्य कृत्वा द्विगुणषकम् । अश्मयः ऋषभं तत्परं चोक्तृ समेव पुनरेत्य च। vपन्यासा धवर्जिता निमाहत्य विलम्ख्याथ विधाय पुनरयमुम् । षड्दन्यासमह प्रोक्ता सदा मालववेसरी । स्वस्थानस्य तृतीयस्यावरोहः क्रियते यदा नान्यः , तदा चतुर्थ स्वस्थानं आविष्टं वेमभूभुजां ॥ कुरितैर्मध्यसंपन्नमजनितैर्युता तु मांलबबेसरी वंशे षड्जस्वरोऽन्यो वा ग्रहः स्यान्मुद्रितो मतः । रिषभापन्यासयुता कैशिकंजनिता च वैषतेन विना । तस्य स्वरस्य षड्ज़र्व कल्पयित्वा। मनीषया ॥ इतरेष स्वराणां तु विधाय लषभोदितम्। मालिबकैशिकोत्पक्षा मुख्या मालवेसरी योजयेदखिलं ढ़क्ष्ये इत्युक्तं वैभभूभुजा अर्धचता मपग्राच्या सरी तारे परी मृदू ॥ थपः अल्वी ४९१ मद्ध --प्रथम अठं मतं मलवौशिकस्य था. उदीर्य भलत्रश्रीत भालबर्केशिकाम् । समस्वरस्तु संपूर्णः षडजे स्यात्तारमन्द्रयाम् । षडशन्याससहितो रागोऽने परिकीर्तितः । न्यसांशषड्ज च सतारमन्द्रा । समस्खरा पूर्णतनुः प्रगेया बीरेऽङ्गते वा किल मालवश्रीः । अङ्गी तु माळवदेस्यात् कैशिकरस्य समसचराः। मालबश्रीरंशे न्यासे तारे भन्ने च षड्जयु । सेवा हर्षपुरीत्येके शुद्धमध्यममूर्छना शृङ्गारविषयः कार्यः प्रयोग उभयोरपि ।। मालश्रीरागध्यानम् छीलारविन्दस्य दलानि बाला विभावयती समुदेक्ष्यष्टिः । गलूरवृक्षस्य तले निषण्णां शोणा मृदुः माछबशीः प्रदिष्टा अस्रक्पलपाणेिरेपी मन्दस्मितोद्भासितगल्लयुग्मा । स्वैरे निषण्णा सहकारमूले विभाति निलं किल मालवीः । मालवीश्च रागङ्गा पूर्णा सत्रयभूषिता। मुछेरोत्तरमन्द्रस्था। भृङ्गाररसभण्डिता । दामोदरः मालवादेर्भवेदनं देशीकर्य समधरा । सम्पूर्णा ताश्मंन्द्रस्था षड्जस्वरविराजिता । पद्मजांशन्यास संपन्न मालवीरियं मया । अयं रागः हर्षपुरीव शृङ्गारे विनियुज्यते । जयदे -राग: धनिहीना नु गान्धारे बहुठा बीचैबेलितैः गमकैरंशकन्यासप्रहृषड्ज्ञा तु माळवा । नमः रङ्गः धैवतनिषादरहिता गान्धारसमुत्कटा च पञ्चमवारिका। मालबकैशिकजनिता मधुश्रवा माळवेति विख्याता । तारषड्जग्रहा सन्दंषङ्गन्यासा समस्वरा । रसे वीरेड्डते तस्माज्जाता मालवकेशिकात् । हेमन्तश्चिमे यामे मालवीः प्रगीयते ।। साळवा धैवतशा स्याद् द्वथा सरगमैरिथम् । धमन्द्रा रासकप्राध्या भिन्नषड्जसमुद्भवा । भधाङ्गरागः दृक्कौशिकभाषा या माळवा तत्समुद्बा । मालवांशग्रहन्यासनिषादा सङ्गतौ रसौ । रिचैवाक्षान्तिमे यामे गेयाह करुणे शुचौ । केचिदैवतमप्यस्य अद्दांश प्रतिजानते । मालवशः आता । शरदोया मालवकैशिकात् एषा षड्जप्रहन्यासा पार्वतीप्रीतिकारिणी । आरायण: आर्षभधैवतीवर्जिताः शुद्धजासथः कैशिकीजातिवथ्थाः इयं मालिवधेः मालुसीत्युच्यते -मेलरागः रिहीना मालवीः स्याच्छुद्धमेलखरोद्भवा। सध्यमादिखरोद्वाहा धांशयुक्तेऽन्यथा स्मृता । मतरैया अहोबिछ; -(श्रीरागमेलः) पूर्णा षड्जलयोपेता माळबीसवा भवेत् । रिधाप रसशृङ्गारबर्धन चित्तरञ्जनी -विभाषाः मध्यसांशा धैवतान्ता विशेष मालवी मता। पूर्णा माळवदेशोधा चिन्तामते नियुज्यते । तथा सतङ्गमुनिन भिन्नषी समीरिता। संपूर्णाशग्रहन्यासधैवता भूयसी पुनः । सरिनैश्च प्रयेगाड़ी टककेशिकसंज्ञिनः । रागस्य साम्ययोगेन विभाषा मालवाभिधा ॥ कुम्भः ४९२ दकौशिकला भाषा सालचा धमहान्तयु । सधयोस्सङ्गतिस्तत्र सेिधंयोरपि युज्यते । मध्यमे इति अध्यमलये। अथवा शुद्धमध्यमरागे । पञ्चमे इति । शुद्धपद्मरागे । पूर्ववदिति । कुखुदवत्तीधुबायामुक्ततालबत् । मालवी-रागः यस्याः पादे नित्यविष्टः षष्ठे गणो जकराख्यः। औडवी मालवी या निया रिपवर्जिता । रजनी मूर्छना चान्न झाकलीस्वरमण्डिता । । सर्वैर्वणैर्दा खैरन्यैरुक्तो विभाषिता माळा मेदः एते लोभं संछादंत भीमा णनंति गंभीरा । एते लोकं संछादयन्तः भीमा नदन्ति गंभीराः । संपूर्णजातौ माळव्यां पिको वक्रोऽवरोहणे । पिकः । पञ्चमः। वक्रः गतिविशेषः। मालवगौलमेलजोऽयं य ध्यमोसमपात्राणां माछा युद्धसमुद्यमे ठकरागेण गातव्या चञ्चपुटचतुष्टये । । अलसरथ; नान्यः मालवीगड.-रागः रागजो मालवीगो निन्नबो रिपवर्जितः। अत्र षष्ठो गणो जकारःअन्ये गुरव इति लक्षणम् । गणशब्दो मात्राचतुष्टये वर्तते । जकारतु मध्यगुरुः । मात्र भदनः । चतुष्टय एव । इयं ध्रुवाभरतामिनवादिभिः न निर्दिष्टा । मालगलितम्–मालावृतम् भाखरजातिनादके प्रथमा सन्धिः । आस्लरशम्दै द्रष्टव्यम् । शरतलयोः । चतुर्मात्र एकः पञ्चमात्र एकः द्र। चतुर्मात्रौ पञ्चमात्र एक है। चतुमत्र ल ग। गान्धारस्य द्वितीया श्रुतिः जगदेवः मालाशीर्षकग्-– कृते मात्रावृत्रम् चतुर्थे पादेषु समानसंख्याकाः चतुर्मात्रगणाः। अभिप्रेतार्थसिद्ध“थै कीर्लनले यत्र सूरिमि। एकः पद्ममात्रिकः। शीर्षकं तु एकं गीतम् । प्रयोजनान्यनेकानि सा भवेयमिसंज्ञिता ।। गीतं-ओजेषु चतुर्मानिकगणं तृतीयो गणः। जो वा नौ वा विरक्षकः यथा--तापसवत्सराजे दृष्टा यूयमित्यादि मालश्रीरागध्यानम् रौ गौ ठचतुष्कं गपञ्चकम्। तन्वी रसाळतळा कळगमा सस्मिता प्रति स्खपतिम् । | s s । । S S S S S भृगदुष्करगतकमला मलाश्रीः मालायोलसिता अरGः -ऽवावृतम् ( सप्तदशाक्षरम्) यदि रूखलु पञ्चमभष्टसंमयं दशमपरे चणगतानि गुरुणि माळा भवति सदा । नबजयनळगाः। शस्त्रक्षते प्रयोक्तव्या साङ्गश्लेषीनिर्मिता । मध्यमे पञ्चमे चैव ताळः पूर्ववदेव हि । असणिरवाहपादपङ्कं धरणिधरौ । मालिनी_पञ्चदशाक्षरवृत्तम् नान्दीमुख्येव मालिनी - आकूते भानुवृत्तम् सन चक्षुषात्रिकः अथवा पञ्चमात्रिकाः मिलिता व गः। रमगणौ। ४९३ भिथ्याध्यवसाः -मेलरागः ( सेनादसीमेलजन्यः ) (अ ) स रि ग म प - स . (अब) स नि ध म ग रि - स माहूरी-- Hः भिन्नषज्ञाभिधानम्य रागम्याब्रे समुन्द्रमा । थैवतांशग्रहन्यासा गतारा माहुरी तथा। गुर्वाद्याज्ञा विधाने स्यात् विनिभे विलोक्यते । मध आद्ये चतुर्थमन्यं च गुरूण्येतानि यस्य तु। गायत्र्यधिकृते पादे ज्ञेया सा मालिनी यथा । । (उदा) ओह समागयो (छाया) येन समागत `वतांशग्रहा पूर्ण स्थाने चान्दोलिता भवेत्। षट्जपीडनकम्पाढ माहुरीत्यभिधीयते ।। सगेश्वर माङ्गरिः-मेल: (धीशङ्कराभरणमेलजभ्य:) ( आ ) स म ग म रि ? म प ध नि स ( अच) स ध प म रि ग म स पञ्चमस्य प्रथमा श्रुतिः। माल्यम्--अलङ्कारः चेष्टिमं विततं चैत्र सात्यं प्रन्थिमं तथा। मातृश्वरम्--करणम् प्रलम्बितं तथा चैव माल्यं पञ्चविधं स्मृतम् ॥ यत्राश्वक्रान्तकं स्थाने मुहुः पादौ च कुट्टितौ ।। भरतः । चतुरस्नौ की पूर्व रेचित भ्रमितौ पुनः । बेट्टिमं तृणवेष्टनया निर्मितम् । बहुमालावेष्टनकृतं वा। विततं। बळिता व अटी शीघ्रमेतन्माहेश्वरं भतम् । आवेष्टिताभ्योन्यश्लिष्टशलासमूहात्मकं वस्त्रधारणभयेन जम्भितं वा। संघात्यं आस्यच्छिद्रान्तप्रक्षिप्तसूत्रम्। बहुपुष्पगुच्छ मिथुनहस्तः म्भितं वृत्तं वा। प्रन्थिममिति । अन्थिभिरुन्भितं प्रांळम्बितं व्यत्ययाभिमुखीभूतौ सूची मिथुनभाजने ।। बाळादिपर्यन्तव्याप्तिकं कः मिथोंऽसवीबाद् माषधातः---शीताङ्गम् गीते द्वादशक । भाग- | पार्वे क्रमाद्विहितमण्डलः एकः करोम्यस्य स्कन्धदेशभुजुर्गतः माषघात इत्युच्यते माषः द्वादशे निवृत्तस्सन्निजे तस्मात्संहननं गुणनं यस्येति स साषघातः। मिथोंऽसवीबाई तत्कथ्यते चाळकं था ।। नित्यसमुद्यतनानाप्रहरणबन्धकरनिवहम् । नित्यमनादिं सुरबरजननं परमं तेजम् । इति साषघातः | मिथ्याध्यवसायः--&क्षणम् अभूतपूर्वेयंत्रणैः तुल्यस्यार्थस्य निर्णयः स मिथ्याध्यवसायस्तु प्रोच्यते व्यलक्षणम् । गन्यः माहाजनिक-गीतक्रम् अपारमार्थिकैरेवाथैः तचुल्यस्यचनुभूतस्यार्थान्तरस्य इदमेवान्ताहरणं महता प्रकर्षेण तत्पाद्यतः। इति माहाजनिकम् ।। वक्तव्यापारे सति निश्चयः सोथं मिथ्याध्यवसायः। यथा-- नान्यः | यो दुर्जनादिति श्लोकः । काव्यलक्षणमित्यनेन काव्येषु लेवि यसबाहुल्यमवश्यं भवतीति दर्शयति । अन्ये तु पठन्ति भाहिरी-रागः पञ्चमांशग्रहन्यासा स्थाने चान्दोलिता भवेत्। विचारस्यन्यथा भावः तथा दृष्टापदृष्टयोः । निषातिरिबोपेता माहिरी कलइषश्च । .. सन्देशतकल्ल्यते यत्र स विज्ञेयो विषर्ययः। ममेवः ४९४ विचार्यत इति विचारोऽर्थः। अदृष्टसियर्थः। सन्देहो अत्र भ्रमः (अव--'लतोः' इति केचिद्भन्थकाराः पठन्ति) अथवा अन्यथा भावो विपर्ययः । संशयोऽपि हि । वस्तुतो विषयतत्वं अन्यथाकारं दर्शयविपर्यय एव । मिश्रशीर्षका--रंतुष्पदगीतम् अभिनवगुप्तः नयोरेव पातैस्तु र तैकान्तरत्वतः। मिश्रकः-वनिभेदः मिश्र शीर्षकयुक्ता तु विज्ञातव्या सशीर्षक । एतद्वनिगुणोन्मिश्रो यन्न सोऽयं तु मिश्रकः पार्श्वदेवः अनयोरिति मिश्रशीर्षके चतुष्पदे गृशेते । मिश्रकध्वनिभेदाः मिश्रा-वृत्ति कथं तयोर्मिश्रणं स्याद्विरुद्धगुणयोगिनोः यत्रारभट्यादि गुणास्समस्ताः मिश्रस्वमश्रित्य मिथः प्रथन्ते । अत्रोच्यते परित्यागात्पारुष्यस्य विरोधिनः । मिश्रति तां वृत्तिमुशन्ति धीराः साधणीसमर्थचतुष्टस्य ।। अविरुद्धस्य माधुर्यथौल्यादेर्मिश्रणं मतम्। एतेन धननिस्सारगुणनाराटबम्बयोः ।। -भङ्गताल विरुद्धगुणताक्षेपसमाधाने निवेदिते एको गुरुर्युद्वयं गद्यं ळः गद्वयम् ।। मिश्रम्य भेदाश्चत्वारो युक्तो नाराटकाबुलै । नांराटबोम्बक बोम्बकहु मिश्रितास्रयः। अधिकं रज़ाकरे प्रकीर्णाध्याये ऋक्तं द्रष्टव्यम्। मिश्रा तु कथ्यते तद्गैः खञ्जनीट मिश्रणात् । खझनछुटकावत्र वृत्तभेदावुदीरितौ ॥ --प्रबन्धः ततस्तु मिश्रकरणे धातुद्वन्द्वं प्रगीयते। स्वैरैः पादैस्सतेन्नैश्च बिरुदैः प्रान्तोभितैः॥ यश्र वा चतुरश्रा वा तदा मिश्रेति कीर्यते । ऽ । ऽ ऽ ।ऽ ऽ मिश्रचन्द्रः-हतः तिर्यग्भावात्समाश्लिष्टार्वार्धचन्द्राढ्यं करौ। मिश्रचन्द्राविति ख्यातौ योज्यौ वर्गिमृगार्थक । त्रिपताकाढ्यौ हस्तौ चान्योन्यमुखमिश्रितौ । स्थापितायमभागे तु सीनाथं संप्रयुज्यते । वर्ः मुकुन्दः--देशीताल ० ० ० ५ ७ मिश्रनः-देशीतलः मीसगण्डः-देशीतालः मिश्रे पुनर्विरामान्तं त्रिस्याहृतचतुष्टयम् । ताले मीसरगण्डाख्ये लयं गलयं युतः ऽ ऽ ऽऽ गोपतिष्यः ततोगुरुभृतो ह्) द) पलगाः युसतः क्रमात् ॥ ० ० ० ० ० ० & ० ० १ & ० sऽ ० ०$1s वेमः । मुकुन्दताले सरलै खचतुष्कं गुरुस्तथा । मिश्रो टुतचतुष्कः स्युर्विरामसाधयः पृथक् । ततः प्रगौ दौ गौ गः । मुकुन्दे लगयोर्मध्ये कथिता चतुष्टयी । २० १ & ० ० ० ० ० ० ० १ ऽs०० ऽ।ऽ स लछागोऽथवा कैश्चिदुक्तोयं ताळवेदिभिः । प्रतिनुर्यविरामान्तं मिश्रख्ये द्वादुताः। सुतौ गुरु हुतद्वन्द्वं गद्यं ळगुरुततः () मुकुराङ्गी-मेलरागः (ल्लीमेलबन्य) ० ० ० ० ० ० ० ० ० ०० ० & ऽ ऽ ऽ०९ ऽऽ। ऽ (आ) स ग म वि ध नि स जगदेक (अब) स नि ध प म ग म रि स ० ० ० ० S ५ ।ऽ ऽ ५९५ भृकुलः-हस्तः भुक्त-वंशेऽङ्गुलिगतिः यत्राङ्गुष्ठाग्रलग्नाश्च संहताङ्गलयोऽखिलाः झेल रन्त्रेण मुनिभ प्रथतेते ! ऊध्र्वाश्च मुकुलस्स स्यात्पद्मादिमुळाकृतौ ॥ बलिकर्मणि द्देवानां पूजने भोजनादिषु । मुहुर्वेिकस्य प्रकृतिं नीतो दाने वर्णान्विते । वंशस्याङ्गलिमुझेषु रन्धेषु सकलेष्वपि । मुखचुवे तु कान्तानां संन्निधौ विटचुम्बने । मुक्ता गतिस्समाख्याता मुक्तशब्दविधायिनी । कुचकक्षादिदेशस्यः स्यादाच्छुरितके करः ।। यदाहुलीपञ्चकेन सशर्डी नखलेखनम् । यदा रन्भाष्टकं नैवाङ्गुलीभिः पिहितं भवेत् । कुचादौ कामसूत्रज्ञः तदाच्छुरितकं विदुः । थाले । तदा मुक्का मुक्तशब्दप्रदिष्टा वंशपूणान् । कूप: भृकुल-हस्तः अन्तर्वक्रतरं पाणिद्वन्द्वं तु मुकुलाकृतिः।। लिङ्गुष्ठद्वयं प्रोक्सृजु तन्मुकुटे भवेत् । मुक्ताजी-मेलग( चक्रवाकमेलबन्यः ) ( 1 ) स रि ग प म प ध नि स (अब) स ध नि प म ग र ल सुकुला –दृष्टिः मुक्तजालिका-शिरोभूषणम् चललिटपक्ष्मान्ता मुकुटधर्वपुटाञ्चिता। छळछाटान्ते तोरणजालिकादिरूपेण प्रसिद्धं भूषणम् । सुखमीलिततारा च सुकुळा गन्धसम्मदे | सोमेरः | चुक्ताताटङ्कम्=णे भूषणम् कुदाश्लिष्टपक्ष्मामा किञ्चिन्मीलिततारका । केवलैर्मोळिकैरेच वलयैर्मुनिवेशितैः। बिलम्बोध्र्वपुटा दृष्टिर्मुकुलेति प्रकीर्यते । मुक्ताटङ्कसंज्ञे तत्कर्णभूषणमुत्तमम् । दृधगन्धस्पर्शयोः स्यादियमानन्दनिद्रयोः । मुक्तावली-प्रबन्धः अनुप्राससमोपेतैः पदैतालेन संयुता । देकारपदैर्भक्ष्या या मुक्तावली तु स्म । सुकुलार्थहस्तः अन्नष्ठाद्यास्त्रयोऽङ्गल्यः श्लिष्टाश्वन्याः प्रसारिताः। मुञ्चार्थकरस्सोऽयं पूर्वशास्त्रविनिश्चितः । ऊर्वशगे चोध्र्वमुखस्तारकामल्लिकादिषु। ओष्ठस्थले तु यो इतः चुम्बनार्थं नियुज्यते ।। चुम्बनस्थानदशके तत्तत्स्थानस्थितो यदि । दशस्थानचुम्बनाचे दर्शयन्ति बुधीतमः मिलायकू कुलै-ओष्टौ निष्क्रान्तौ मिलितावोध्छु मुकुलौ परिकीर्तिता । कृते चुम्बने खूपे विनियोगस्तयोर्मतः। -मेलरागः (हेमंतीमेलजन्यः ) { आ ) स रेि ग रि में प ध नि स (अव) स नि ध नि प ध म प म रि ग रि स . सुभृगुंतवली या न्दसा वर्जितेः पदैः मोक्षक शुक्तजानु-स्थानकम् उत्कटस्थानकस्यैव जान्वेकं भूमिसंश्रितम् । यदि तन्मुकजातु स्याद्भासैनीनां प्रसादने । सान्स्वने सजनानां च देवतापूजने तथा । मुखम्-सन्धिः थल भीजसमुत्पतिः नानार्थरससंभवा । कथाशरीरानुगता तन्मुखं परिकीर्वितम् । ४९६ गीताङ्ग ध्रुव तु मुखचपला नृरतश्रसखेदज । गीतवृत्तप्ररंभकं मुखमुच्यते । चञ्चपुदयितमष्टगणं यथा - चचपुटद्वयं चैव भवेच्चपुटोऽपि च । वेदान्तपुरणयोगिपते सुरसिद्धयक्षप्रमुखैः प्रणतम् । भुखचम्या-दंशलालः तलः | गुरुश्वथ प्लुतश्चेति मुख चम्पेति कथ्यते । नदौ लधुर्मुखे ताले । सा मात्र तालप्रस्तारः 5 मात्राः तालप्रस्तारः मुखगलिता - मानवृत्तम् भुखताल-देशीतलः खण्डोद् अन्त्ययमकनियमः । लगं लगौ द्तद्वन्द्वं लग च मुञ्चतालके । इयं चतुर्विधा। पञ्चगणा, सप्तगण, नवणा, एकाद्श- 10 मात्राः तलप्रस्तारः मणं चेति मिरझङ्कः मुखरसः--देशीलास्याङ्गम् मुखगह्वरहृतः तत्तन्नृत्तोचिताभीष्टनैपध्यरचना भुवः। अङ्गुष्ठंधुसंयुक्ते तर्जनी नर्जनीं यदि । प्रसन्नमुखरागस्य कान्तिर्मुखरसस्मृतः तिर्यग्बध्वा स्व’ इम्त मुखगह्वरनामकः । ओष्ठस्थले त्वरं हस्तः ओष्ठभावनिरूपणे । मुगः ( मिलयकः ।। एवमेव विशेपनैः यथाभावं यथारसम् । मुखशुम्भनीकला मुखरागों नियुक्तोऽऔौ रसभावप्रकाशकः । अमिं ललाटे द्धती मुखाते कृतोऽप्यभिनयस्तावत् शाखाङ्गोपाङ्गसंयुतः ।। नानाविधा या गुलिकाः समुक्ताः । न भाति यायन्नालेढि मुखरागं यथारसम् । गृध्नाति सूत्रेण समुत्पाणिः आङ्गिकाभिनयोऽस्पोऽपि मुखरागेण संयुतः । यत्राङ्गतोक्ता मुखशुम्भनीयम् शोभां द्विगुणतां धत्ते शशापैनेव शर्वरी । रसभावसमाकीर्णकुटिं9षदनान्वितम् । इखचपला-मुघट्टनम् ( एकादशाक्षरम् ) प्रतिक्षणं यथानेत्रमन्यदन्यत्प्रवर्तते । यदि खलु षष्ठं गुरुयुगलं निधनगतं चाध्यथ शुरुकम् तथोचितं प्रकुर्वीत मुखरागे प्रयोगवित्। भवति हि सैवं चरणबद्ध मुखचपळा त्रिषु मिरचिता ॥ । यथारसं यथाभात्रमिति तृयविदां मतम् ॥, घृताष्टक्कर मध्ये तु ल्युह्य इहासतः।। मुखचपलायामन्ते गुरुयुग्मस्य भङ्गतः । रसात्मिको मनोवृतिं प्रकटीकुरुते यतः । शृङ्गारे संप्रयोॐयैष मध्यमोत्तमपालजा । अतोऽसौ मुचरागस्यात्सोऽष्टधा परिकीर्तितः। मलवॉशिकरागे भुवा लयविशारदैः । भाविकः प्रसन्नश्च रक्तदश्यामो विकतरः। अरुणो मलिनः पाण्डुरित्येषां लक्ष्म कथ्यते । युग्मस्येति । चबर्टय भर्तताळवादुतुष्टकादिताळलक्ष गदितमिति भावः। कुसुमसुवंधीमिदुपवणे। येनाभिव्यज्यते चित्तवृत्तिर्धीरो रसात्मिका । पादे पञ्चभमन्त्ये च दीर्घ द्वादृशमेव च। रसाभिव्यक्तिहेतुस्वान्मुखरागस्स उच्यते यदातिधूय स या चपळा भुवसंहिता । पविचलिदे मदसुरभिमुही सुरवर्युवदी। सूचने च मनोवृतेर्मुखरागस्य मुख्थता । अविचलिता मदसुरभिमुखी सुरवर्युर्वातिः । शैfरामिमुखे यस्यार्थस्तस्मादिहाधरः । अतः ४९७ % © सहज प्रसन्नश्च रक्तश्याभस्तथैव च। सुखारी–मेरमः मुखरागोऽत्र कथितश्चतुर्धाऽभिनयं प्रति । लषभः कोमलं यन्न गFधारः पूर्वसंश्चकः । मुखदार्था बैबतोद्वाहो निधौ पूर्वोरूयमी । आरोहे गनिईनायां न्यासांशौ षड्जपञ्चमौ । सुखरी–देशीतालः सर्वदा गया। अविलः समे ली दो विरामन्तौ मुखरीति प्रचक्षते। दामोदर , पूर्वेति--श्रुतिद्वयपरित्यागात् पूर्वशमदेन मन्यत इत्यहरि छता परिभाषा -मार्दलिकः बुखारीरागध्यानम् वाद्यप्रबन्धनिर्माता गीतादनकोविदः। शिखण्डधम्मलमिळद्वीिप ऊहान्वितश्च सरसो नृत्तशिक्षाविचक्षणः । प्रपञ्चयन्ती चळदनीभिः। अर्धाङ्गभूतो नर्तक्या रङ्गभूमिविभूषणम् । चतुभुजा वाचकानञ्च कुर्वन्नृत्तानुगं धावं सरसैर्वाद्रकैस्सह । मुखारिका चन्द्रमुखी विभाति । सुसंप्रदायशिवान् भुखी परिकीर्तितः । सुखवरी- रागः ( सीर्णः ) सैन्धवीतोडिकायोगात् समुत्पन्ना मुखावरी । पुखारिः मेलरागः ( खरहर्म्यामेलजन्यः (आ) स रि म प नि ध स (अव) स नि ध प म ग र स भन्न / मुख्या--(भाषा) तन्न भाषा समाख्यात मुख्याऽनन्योपजीविनी । सखीद्वये इस्तयुगं च द्वा प्रसर्पयन्ती मछाळसेन । सुग्ध-दर्शनम् मन्दारमालाङ्कितकण्ठभाग ध्यायेन्मुखागें सततं मनो से। | भ्वभावयोकितं मुग्धं भावगर्भमपि छलात् ।। दातनयः भावगर्भमथ व्याजास्वाभाविकृमिव स्थितम् । दीनं यत्र तदिदं भुग्धमित्यभिधीयते । सुखारी–मेलकर्ता की चतुःश्रुतिवृषोऽन्तरमेषशुद्ध क्रौञ्चावनप्रियचतुह्यकैश्यदन्ति आरोहणे त्वजनिषादविसर्जनं स्यात् तस्मान्मुखारिरियमौडुवपूर्णजातिः । शुद्धास्समपाः। चतुःश्रति रिधौ। अन्तरकैशिकी गनी ॥ आरोहे गनित्यागः । परमेश्वरः मुग्धमधुसुदनहंसीडः-ऽप्रबन्धः रागो गण्डकृतिर्यत्र प्रतिमण्डपुरस्कृतः । आभोगान्ते तथा पाटस्खरैः पञ्चगणाङ्कितैः ॥ शृङ्गाररससंपूर्णः कृष्णकेलिविराजितः । मुग्धमधुसूदनाग्रो इंसनः प्रथन्धरा ॥ यत्र शुद्धास्वरास्सप्त भवेयुश्चित्तरञ्जकाः । स स्यान्मुखरिकामेर्लः संजातीयो भवन्यतः । सन्यासांशगुहां पूर्णा मुखारी गीयते सदा। कतिचिद्मकैर्युक्ता। कष्टसाध्या सुबुद्धिभिः । मुग्धा-नायिका मुग्धा नवब्यः कामा रते वामा मृदु कुषि । यतते तिचेष्टसु पत्युर्घडामनोहरा।। अपरा इत्येव न बद्ध क्रियाप्रिये । श्रीक सारलयः 84 ५९८ नष्फळमानम् मुग्धापयौवना मूढा लविजितमन्मथा । मनोऽस्या मन्मथस्तोकमिति भांबविदो विदुः । सुद्रितमष्ठकः-देशीतालुः मचतुर्लघुनिःशब्दं भवेन्मुद्रितमण्ठके। ऽ ऽ ऽ ।। दामोदरः दुग्धा-नयन मुनयः सप्त। इह वंशे मुखताररन्ध्रयोरन्तराळस्याङ्लसप्त मुग्धा बाल्यविशेष..विलसद्भावान्तराख्या निगू कृत्वान्मुनिवंश इति प्रसिद्धिः। ढोद्यन्मन्मथविभ्रमा रतिविधौ मन्दाक्षमन्दोद्यमा। सुनेर्वशे दुण्डमानमङ्गलान्येकविंशतिः कान्ते सागसि विप्रियं प्रियमपि स्पष्टं ने संभाषते । सार्धानि यकिकाश्चाष्टलिक्षषट्कोनिताः पुनः। मुग्धा त्वेकविधैव सेयमुदिता मन्दप्रकोपाखा। 'नीच्छः सप्तावुळे मध्यदेश मुखतालाख्यरन्ध्रयोः । रन्ध्राष्टकान्तरं ज्ञेयं पृथगर्धालोन्मितम् । एकवीरावधिश्चोक्त ऊर्दवंशेषु सप्तसु ॥ सुडुपः प्रपदस्य स्यात्क्षम्पनं द्रतरासतः । लिक्षाश्चतस्रस्सार्धारस्युः यूकाषकेण संयुताः । अथवा पादाङ्गुलीपार्षिणका हुन् भुवि स्थाय यदा नटः सप्तान्तरालगं मानमुक्तं यवचतुष्टयी । करोति नर्तनं ताले 'द्वतीयख्ये यथोचितम् । सार्धसप्तकलिक्षा च यूकानामपि पञ्चकम् । पञ्चाङ्गलानि त्रियवीमानमेतत्समासतः तदा मुडुपमाख्यातं नटैः कर्मविचक्षणैः । प्रमाणं मुखरन्ध्रस्य शिरःप्रान्तस्य च स्मृतम् । अत्र द्वितीयःतालभेदः। वसुबंशत्रव्रापि मुनावपि मुनेर्मतात् ॥ इयं कल्लिनाथेन मधुपचरीति कथ्यते । देशीचारीष्वेव एताचार्योऽन्तर्भूताः योगाभ्यासजपादिषु मुनीनां निश्चलाङ्गवै मुनिस्तम्भः।

  • K;

क्री-१८५० कालः भरतसारसङ्गवदग्रन्थकर्ता। भुङ्कः--हस्तः मुष्टिहस्तरसविवरः कृतश्चेन्मुद्रः करः। मुद्रेष्वाणि भलाद्यायुधधारणकेषु च । विनियोगोऽस्य विख्यातः सर्वदा नटनप्रियः ॥ भुरजः--अवनद्धम् मुरी त्वङ्गुलैरेकविंशत्या प्रमितयतिम् । कुर्यादसनकाष्टस्य पृथुमन्तर्मनोहरम्। पिण्डमर्धाङ्गलं प्रोक्तमङ्गलानि चतुर्दश । निर्दिशेदस्य वामांशे दक्षिणस्ये त्रयोदश । प्रत्येकमास्ययोश्चर्म कार्यमेका झळाभिक्रम् । चत्वारिंशच्च रन्ध्रणमङ्गलव्यवधानतः ।। शुद्रिकाः पादभूषणम् पादतजनिमानेन कनकाञ्चननिर्मि ताः । स्थूलाक्षु ध्वनिसंयुक्ता यमला मुद्रकावराः ।। सोमेभरः कुर्यान्नोमूत्रबन्धे रन्ध्रनिक्षिप्तकर्कः। सुर्जे त्रिभिर्वत्रैस्तु बन्धयेत् मध्यमेतस्य । कुण्डलीद्वितयं प्रान्ते कृत्वा कच्छान्निबन्धयेत्। लेपयेद्दनद्वन्द्वं भक्तिमिश्रेण भस्मना ॥ टकरश्च धिकारश्च धोकाः पंधकारकः । नकारश्च सदोङ्कारः पटवणं मृदङ्गजाः । मुद्रितभट्टः -देशीताल गुरोर्लघुद्वयोश्चोत्रं चषारो लघघों यदि । शब्दहीनं प्रयुज्यन्ते स यन्मुद्रीमद्भकः ॥ रंप्रदायम् ४९९ अधस्तत्र त्रयेका द्वितीये मण्डलभूमः । विरोडितो यश्च पश्वादुभौ हस्त कदिस्थितौ। अन्योन्याभिमु न अन्न तदा मुरजकी । क्षुरप्रेक्षधम् पुरा मुरासुरं भित्वा भगवान्देवकीसुतः। तस्कळेबरमाय मर्दॐ कृतवान् भुवि । पिनद्धं चमेण तस्य प्रसिद्धेढबन्धनम् । कण्ठध्नश्च तस्यैव तेनासौं गुरजो भवेत् ॥ मुरजं तं समादाय दत्तवान्नन्दिने हरिः। मुरजस्य ततो लोके देवता नन्दिकेश्वरः । नन्दिकेशं समाराध्य मुरी वादयेद्धः। मुरजानां प्रभेदाः स्युरङ्कयाकिङ्गथोर्वगत्रयः । झ यत्रमध्यस्ततोर्वेगः आलिङ्गधश्चैव गोपुच्छः मध्यदक्षिणामगः ॥ हरीतक्रीसमं रूपं अदं चैव प्रकीर्तितम्। अङ्गुष्ठाङ्गलमानेन मृययः पञ्चाशदङ्गुलम् । क्षयोदशङ्गलेवामे मुखे स्याद्द्वादशाङ्गलः दक्षिणे तु मुखे धीरैर्मदलः परिकीर्तितः। सुरजोऽष्टाङ्गुलों बामे दक्षे समये मुखे । अङ्कयोर्घकालिङ्गथभेदात्सदृशः परिकीर्तितः । शुर्जाउस्वरम्--चालकः दक्षिणो यत्र विदिशि बामदक्षिणपार्श्वयोः । मन्थराकारवलनं पर्यायेण विधाय च । ततो वामोंऽसपर्यन्तै समुदत्य ततो द्रतम् । स्वपार्श्व प्रसृतस्सदा विलुटेचळदळुलि अन्यःझरो नाभिदेशे तिरधीनो ठेद्यदि । मुरजाडम्बरं नामक्छको भुनिभिः स्मृतः। दीर्थ स्यान्मध्यमं स्थूलं तावदङ्गुलबर्तुलम् । उभयोरप्रयोश्चापि द्वादशाङ्ग्यवर्तुलम् । चतुरळ्ळबिस्तारं कर्णिकामध्यतो भवेत्। कर्णिकाया बहिर्भागे वलयेन समावृतः मध्यतो प्रन्थिसंयुक्रे मृदङ्गं रचयेदुषः। देवता कर्णिकाद्वन्द्वे सुर्याचन्द्रमसावुभौ। बलयद्वितयस्यापि परिवेषोऽधिदेवता । प्रन्थेस्तु विश्वकर्मा स्याद्गन्धर्वो वधंदेवताः । मणिचूडमणिश्रीवौ चर्मणोरधिदैवते । स्वस्थापि मर्दळस्थान या ररूजुर्मध्यमे स्थित ॥ तस्यास्तु वासुकिर्देवो मर्दलस्सर्वदैवतः। मुरली-सुषिरवाद्यम् इस्तद्वन्द्वधिकायाम बंदते (१)भ्रधारिणी। चतुर्भितारसुषिरैः संयुता मुरी मता ॥ स्वी जायते हस्तद्वयाभ्यधिकसम्मितः। काररन्ज़ेणैकेन चतुर्भिः स्वररन्ध्रकैः । मुरली, सुरुळी, स्त्री एते पर्याया दृश्यन्ते । मुरसुषधिषसा च श्लक्ष्णसुकुमारण्यां सृदि प्ररोइतीति । सूपि “आदषु केषुचित् सुरुीत्यपि दृश्यते। मुळ ततो जातो भुजाःमृदङ्गय इत्यर्थः ।। अमिनः मुखताररन्ध्रान्तरालं विंशत्यङ्गुलमितं चेत् सुमुरलीवंशः । मुशम्दो बृहद्वाची (जशब्दे) मध्यभचक। यन्मध्येनोरुण जातः तस्मान्मुरज उच्यते ॥ सष्ये चतस्रो नर्तक्यः तिस्रस्तिस्रश्च कोणगाः। नृत्तं कुर्वन्ति यत्रासौ मुण्डीबन्ध इच्यते । मन्युः सुरजकर्तरी-चालकः असावधिस्तनको झन्व सुषद्वलवृत्तिः ततो वक्षस्थप्राप्तौ मुहुर्निक्षिप्य पार्श्वतः । छुटैः-हस्तः वळसष्यंधितैलंगैरल्यप्रैरगोपितैः। निपीड्य मध्यमां तिष्ठयूथो मुष्टिरिष्यते॥ कवतिके ५० ० ध्यायनः कुन्तनिर्कोिशदण्डादिभहे विविधयोधने। मूरूगण्ड-कडभुजङ्ग धावने प्राछखाङ्गो मलयुद्धे करद्भयम्। पथ्यधिकशतणूनां कुर्यात्पिण्डस्य लेखनम्। सुटैरूर्बकुतोऽङ्गुष्ठः शिखरः सम्प्रयुज्यते । अधश्चोर्वं पिण्डके च वामदक्षिणभागतः । शीः वमेऽतीतलधोरूर्वं तिमात्रो धृवतालकः । मुष्टिकखतिकैौ–नृतहस्तौ त्रयोदशमिता संख्या त्रिमात्रस्य भवेद्ध्रुवम् ।। करणेन्नपवेष्टने स्यादेकः कुलितो यदा। रतितालस्सहातीतश्चत्वारिंशद्धसन्मितः। तदान्योऽप्यर्चितो भूत्वोद्वेष्टितेन बहुक्रमात् । सूडादि सप्ततालानां दक्षिणे रूधमीदृशम् । स्वस्तिकं खंदकास्य चेन्मुष्टिकवतिकीौ मतौ । त्रिवारं ध्रुवतळः स्याद्विधा भवति मण्ठकः । यत्परंपरया मुझेर्जातौ तौं मुनिना ततः। द्विवारं रूपकं पद्मज्झ पातालं द्विधा भवेत् । तथोक्ते मुष्टिशिखरकपिथकटकेष्वपि । त्रिधा तृतीयतालः स्याद्धुताल्येकधा भवेत् । स्यातामन्यतमावेतावित्याशयवतामुना । सप्तधात्वेकताली स्यादेषा मानुमितिर्भवेत्। एकः स्यात्कुचितो भुष्टिः खटकास्योऽञ्चितः परः । पञ्चत्रिंशलयोरूर्वमक्षयमुदीरितम् इति कीर्तिधरः प्राह भुट्टिकवस्तिक करें। चत्वारिंशलघूनां च वामस्था वा मितिः कृता ॥ यं च कल्पितम् । - न्यूनं सप्तदशानां तत्र तेषां नियोजना । ध्रुबस्रयेण चतुष्कं तथैव मष्ठकद्वये । मुष्टिमुकुल-हतः रूपकद्वितये द्वन्द्वं तथैव झम्पकद्वये। पूर्वोकमुष्टिहते तु मध्यमाङ्गुष्ठयोजितम् । तृतीये त्रितयं प्रोक्तमेवै स्थष्टतलके । नान्नायं मुष्टिमुकुलः कप्यर्थे च निरूपितः । सनैकतायामन्ते चाधिकमेकं भवेद्ध्रुवम् । एवं कृते त्वनां च पिण्डे भवति साम्यता । मुष्टिमुदाहस्तः मूरूगण्डस्तदा बाड तालतैः प्रतिपादितः । वामो मुष्टिः दक्षिणो मुद्रामणिबन्धेन मिश्रितः। मुद्रिकोऽधोमुखो मुष्टिमुंद्राइतोऽयमीरितः ॥ मुष्टिमुद्राकरपि चमर्या संप्रयोजयेत् मूरू-देशीनृत्ताङ्गम् आरशेखरः । हृद्ये वामशिखरं स्थाप्य सञ्जयपताककम्। दक्षपार्श्व प्रसाद्याथ दक्षिणावर्ततस्ततः। पूर्वोक्तमुष्टिद्दते कनिष्टान्नष्टप्रसारितः भ्रमरीमाचरेत्पश्चदेकपादोपरि स्थितः। नीभूत्वा त्रिपताकं पुरतश्च प्रसारयेत् । नाम्ना मुष्टिमृगो ह्स्तः कृष्णसारे प्रयुज्यते । ऋवि वर्म च शिखरं न्यस्य स्कन्धानत शिरः। वठनद्वितयं कुर्यादन्ते स्याच्च तकारणम् । मूलक्षणमित्युक्तं सीतलैः पुरातनैः ध्याद्युतिक्रियथा मुष्टिं कृता चेद्वामयेन्मुहुः सव्यापसव्यतो मुष्टिंवर्तना सद्भिरीरिता । ना किञ्चिद्विस्तृतमुष्टितु सुष्टयर्ध इति कथ्यते। पुरोभागे तु सुष्टबुद्धेः पादgष्टनिरूपणे । जिग्यः श्रुतेर्मार्दवमेव स्यान्मूर्छनेत्याह तुम्बुरुः गायतां शृण्वतां चापि भवेद्रागाभृते हृदे । मनसो मननं यत्स्यान्मूर्छनेत्याह कोहलः । मृछ र: भूतं- मोइसमुराङ्काययो–इति मूर्छनशब्दस्य व्युर्बलः। त्रिग्राममूर्छना नामनि ग्रन्थान्तरे । मूछते येन रागो हि मूर्छनंदर्भिसंज्ञिता ललिता, मध्यम, चित्र, रोहिणी च मतङ्गजा। स्रोहणावरोहक्रमेण खरसप्तकम् मूर्छनाशब्दवाच्यें हि विज्ञेयं तद्विचक्षणैः। सौवीर वर्णिमध्या च घड्जमध्या च पञ्चमी । मत्सरी मृदुमध्या च शुद्धा दैत्र कछावती । आरोहणावरोहेण अमेण स्वश्सप्तम तीव्रा रौद्री तथा ब्राही वैष्णवी खेचरी वरा। नादवती विशाला च त्रिषु ग्रामेषु मूर्छनाः। रागादौ मूर्छनाव मूर्छना परिकीर्तिता। शृङ्गमणिसारः -:ीयायामुभयहन्तव्यः भयमासयोः मूर्छनाश्चतुर्दश ।। उद्वेष्टपरिवर्ताभ्यां करेंभ्राग्रति दक्षिणे। आरोहो यः स्वराणां स्यादवरोहोऽप्यनुक्रमात्। स्वस्थाने हतं तन्त्र्यं कम्पिता यत्न झर्षति । समासयो युरस्य भेदाश्चतुर्देश कम्रिका मूर्छनासज्ञः करोऽसौ कीर्जिन बुद्धेः । घी तूतरमन्द्रादौ रजनी चोत्तराय । चतुर्थी शुद्धषड्ज़ख्या पञ्चमी मत्सरीकृता । -वादनम् (उभ्यहन्याधारः अश्वक्रान्ताभिध? घी सप्तमी चाभिरुद्गता है। वहृष्टपरिबर्ताभ्यां तत्र्य अस्त दक्षिणे । सौवीरा हरिणश्वा स्यात् स्यात्कलोपनताऽपि च। क्षराने दूतं कन्नासारणं मूर्छनां मंता। शुद्धमध्या ततो मार्गा पौरीं दृष्टथका तथा। सनौता मूर्छनाः प्रोक्ताः मध्यमप्रमजाः क्रमात् । मत्तकोकिळवीणाय तन्त्र्यो यास्ताख्नुक्रमात्। नन्दी विशाळा सुमुखी चित्रा चित्रवती सुख। स्वरः षड्ज़यस्सप्त सप्तभूवातिथास्थिता । बला या च विज्ञेया देवानां सप्तमूर्धनः । मध्यषड्जकसमेन मूर्छनरथतंऽश्रमे। आप्यायमी विश्वभृता चन्द्रा हेमा कपर्दिनी । षङ्जस्थानस्थितैन्यचेः यद्वां षड्ज्ञादधःस्थैितैः। मैत्री बर्हपती चैव पितृणां सप्तमूर्छनाः । आरभ्यन्ते रजन्याद्याः षट् षड्जग्राममूर्छनाः ।। षड्जेतूत्तरमन्द्रा स्यात् ऋषभे चामिर्द्रता अश्वकान्ता तु गान्धारे तृतीया मूर्छना स्मृता मध्यस्थमध्यमेनाधा सध्यमग्राममूर्छना। मध्यसे खलु सौवीरा हृष्टबुक पवसे स्वरे । मध्यभस्थानगैर्गायैः अथवा स्याद्धस्स्थितैः ॥ धैवते चापि विज्ञेथ मूर्छना। तूत्तरायता। जायन्ते मध्यमग्राम्याः हरिणाश्वदिमूर्छनाः निषादद्रजनीं विद्यात् ऋषीणां सप्तमूर्छनाः । आरम्भकरोपन्यस्खरे कुयरसमापनम्। इदं भरतस्य न सम्मतम् षड्जमध्यमयोः स्थाने न्याद्या गाद्या यथाक्रमात् । तदूर्वं सारयेत् षड्जमध्यमादीन् खान् सुधीः । मछायाभिधायी यो मूर्द्धञ्चतुस्ततो ल्युट । करणार्थं मूर्चेनेति पदमत्र समुच्छूये ॥ मूर्छनातनभेदः एकद्वित्ररोपेन पाडवौडवितीकृताः प्रामप्रोक्ताः स्वरा थल मूळमायान्ति हेलया। तांनाः स्युर्भूर्छनाशुद्धः प्रामद्वयमुपाश्रिताः । विज्ञेया मूर्छना सा कृ त्रिसप्तशुषिता बुधैः । तानादीन् षडयन्तीति संशः षट् षाडवा यतः। बादिमत्तगङ्श षाडवेभ्यः समुत्पन्नास्तानाद्यादषाडवास्ततः ।। ५०२ उडुबो बान्ति गच्छन्ति तस्मिस्तदुडुवं नभः। मृछत्रुसर्या भूतसंख्याहितं निष्ठा भूतायां पञ्चमं हि तत्। स्वरौ यावतिथौ स्यातां प्रामयोः षड्जमध्ययोः औऽवी पसंख्या सा येषां तेवौघंवाः स्मृताः। मूर्छना तावतिथ्येव तद्रामावत एव ते । तस्मात्पञ्चस्वरात्मानस्तानाद्य औडुबः स्मृतः । मूर्तिवसन्तः–मेछागः शुसप्रियमेलजन्यः) ननु मूर्छनातानयोः को भेदः । उच्यते । मूर्छनातानयोः अणुत्वा (आ) स रि ग म प ध नि स न्तरत्वमिति विशाखिलः । एतच्चासङ्गतम्। भरतस्य सङ्कहश्लोके (अव) स नि ध प म ग म र स . मूर्छनातानयोर्मेदस्य प्रतिपादितवान् । कथम्। मूर्छनाह मेण तानवरोहक्रमेण भवतीति भेदः। मूलाभनयः अर्धपताकहस्तयोरङ्गल्योश्चलनेन कर्तव्यः । मतङ्गः सप्तखरमूर्छना, द्वादशखरमूर्छना चेति द्विविधा मूर्छना सप्तस्वरमूर्छना चतुर्विधा, पूर्णा, षाडवा, औडुविता, साधारण- मूलाहस्तः चेति । तत्र सप्तभिः खरैः या गीयते सा पूर्णा। षभिः स्वरैः (मूलङ्कशवत्) या गीयते सा षाडवा। पञ्चभिः स्वरैः या गीयते सा औडविता । पूर्वोक्तध्रपताके तु तर्जनीर्मध्यमापि च । काकल्यैरन्तंरस्वरैः या गीयते सा साधारण । फणिषद्वक्रिता अरे मूळायेंस प्रयुज्यते । मतङः

  • क्षः

मूछनावा तत्क्ष येनैव स्वरेणछायः (प्रबन्वे उदाहः) प्रवर्तते तेनैव स्खरेण पादाङ्गुलीभिराक्रम्य भुवसुरथाय जानुनी यदा समाप्तिरपि भवति तदा मूर्छना जायते । यथा-षड्जं मुहुर्मुहुरसन्निपाल्य गर्भखिन्नमृगीव चेत् ।। ग्रामे प्रथमायां भूर्छनायां सरिगमपधनिसेति स्वरसन्निवेशे सति | साळस्थगमनोपेता मृगशीर्षकरान्विता। षड्जो मूर्छति । तथा च सौवीरायां द्राहसमाप्तौ मध्यमस्वर योगातू मपधनिसरगमेति स्वरसन्निवेशे सति सौवीराख्या प्रथमा नर्तकी गुरुमानेन हरिणप्लुतयाप्लुतिम् । विदध्याद्विविधां यत्र कलासौऽसौ मृगादिगः । सालयगमनेति छस्याद्धे नृयन्तीत्यर्थः। दक्षिणे मृगशीर्षाङ्गोऽप्यस्य कोणेऽपरः करः अर्धचन्द्राकृतितिर्यक् मृगचन्द्रकरो मतः। चमूरौ मृगचन्द्रोऽथं प्रयोऽयस्तु गुरोर्मते । मूर्छनाश्रुतिनामानि-(म्तान्तरे) नान्दी विशाल सुसुखी विचित्रा संभवस्तदा। षी मतो मुनीन्द्रेण भरतेन शिवेन च । चित्ता घना वलनि का निवेशा सञ्जायतेऽसौ वृषभस्तथब स्वरोऽत्र मांला सरसानिवेशाद्रन्धारनामा कथितः पुंथिव्याम् ॥ मातङ्गी मगधी मैत्री शिवा ज्ञातस्तु मध्यमः कल कलभवा मद्रा शङ्करव्यास्तु पक्षसः । बाळाभूतारसानां तु संयोगाद्धेषतस्वर। जपामधुकरीभ्यां तु निषादः परिकीर्तितः। एवं वराः संमूर्छितो यत्र रागतां प्रतिपद्यते । मृगचपला–धुववृतम् (दशाक्षरम्) आद्यचतुर्थाविह निधनः पलम एवं यदि च गुरुः । पक्तिविधाने परिपठिता सा खलु नाम्ना भृगचपल । चतुर्थे पङ्कमधौ च लघवो गुरुरन्ततः शेषाश्च षट् द्रता शेथा युग्मैौजा मृगचापळा ॥ ५०३ भरतनगां गणः । शृङ्गाररसमाश्रित्य रागे मालवकैशिके । पंकयसंडे विमलजले। पङ्कजषण्डे विमुञ्जके । मुमसवीं-स्त्री स्त्रेस्पोदरो भग्ननसा तनुजङ्ग बर्नाप्रया। चळनिसर्जनचना चपला शीघ्रगामिनी । परित्रासपरा भीरू रोमश गीतलोभिनी । निवासस्थिरचित्रा च भृशसत्बाङ्गला स्फुचा ? इयै भरतमते सुरदयितेति कथ्यते । मृगनन्दनः—मेरागः (मेचकल्याणीमेलजन्यः) ( आ ) स रि ग ध नि स . (अब) स नि ध म ध ग रे स मृगाङ्कः--देशीतलः मृगदं दृख्षुर्मतः मृगाङ्कमण्डनः देशीतलः लघुर्नसै। दूतो छधुर्द्धते लघुबेंते लघु । नसी' हुतो जनो छोरो मृगाङ्कमण्डनाद्ये ॥ मृगप्लुत-चारी एवं छंत्रितमुह्योद्धृत्य भूमौ निपातयेत् ।। अन्यमङ्गितजङ्गान्तं पश्चाद्देशे विनिक्षिपेत् । यत्न सा कथिता चारी नृत्तबिद्रॅिगनुता । एनां चार्गं प्रयुञ्जीत विदूषकपरिक्रमे । 31 मात्र मृगविद्धः-इतः मृगशीर्षाभिधौ हस्तौ श्लिष्टाश्वबिद्धवक्कतः । मृगाविद्धांविति प्रोक्तं योज्यौ बादभूगार्थके ॥ रिसरः देशीचारी मुहुर्मुहुस्समुञ्चय प्रसार्य चरणौ यदा। महीतले निपात्येते तदा ज्ञेया मृगजुता ॥ मृगी–गतिः मृगवमनं वेगातिपताककरें वहन् पुरतः पार्श्वयोश्चैव यानं मृगगतिर्भवेत् । वेमः मृगराट्-दशतालः मृगराडिति विख्याते दूतात्संकीर्णः भवेत्। भृगीव चकिताबेंय स्वनुरागमनोरमा। प्रोक्ता मृगगतिस्सैव नित्यसौन्दर्यवर्धनी । मणः मृगशीर्षः—इस्तः सर्पशीर्षकरस्योद्धे यदङ्गष्टकनिष्ठिके। यस्य द्वितीयषषु लकारसंज्ञौ चतुर्थकं चैव । मृगशीर्षस्तदा हसतः सत्वधो वदनं भवेत् ॥ धृत्य भवन्ति पादे गुणि चान्यानि सा मृगी नाना ॥ नायिकानां मृगी कार्या पर्वतोद्यानदर्शने । अचेह सांप्रता`धृत्तानोद्यतक्षपातने । हिन्दोलाख्येन रागेण चतुरश्रचतुष्टये । गण्डादिक्षेत्रसंस्थस्तु गण्डादिवेदमार्जने शाः दाणि पसंखोभिदाणि पुष्पाणि चुक्तयूपाणि । । एतानि वा संक्षोभितानि पुष्पाणि निभृचचूतानि। भृगशीर्षे तु काङ्लो एथवा मृगशीर्षच अत्र णिपद मित्राणि णिवुताः द्वितीयचतुर्थषष्ठगण बगशः । मृगशीर्षाभिनयः काङ्गलहस्तेन कर्तव्यः मृदङ्गः--अनद्धम् बीजवृक्षशरीरोऽबै कंठेरैः सुदृढीकृतैः। चर्मणानद्धतुण्डोऽसौ ब्रह्मणा निर्मितः पुरा ।। ५०४ बद्धे तद्रन्ध्रविन्यस्तैः सीवनम्रक्रियवती । प्रेतार्धधस्थित डोदरपृष्ठावदग्निका ।। क्रियते वेष्टयते मध्यः त्रिभिर्बन्धुईटै सतः। कार्यो गोमूत्रिकाचन्घः तत्र बभ्रद्वयेन च; तथा यथापि नद्धास्ये भवेतां चर्मणी दृढे । कुण्डल्योः प्रान्तयोर्चामकुण्डस्य सन्निवेश्य च । कक्षां क्षिप्वा दक्षिणस्यां ङ्व द्विगुणतां नयेत् । साबलहृितय पङ्कमयीमष्टाङ्गुलायताम् ।। एकविंशबुलायमो मध्ये किञ्चित्पृथुर्भवेत् । अभ्वठंचमुखं वामं दक्षिणास्यं त्रयोदश । एकाङ्गधिके चक्री चर्मणी वर्तुले घने । मध्ये तयोश्च रन्ध्राणि चत्वारिंशात् पृथक् पृथकू ॥ प्रान्ते रन्ध्राणि कुर्वीत तेषामङ्गलमन्तरम् । तेषु रन्धेषु बद्धे च सीवनीक्रमतो यसेत् तस्मिन्वर्धे तु श्रोतव्या पट्टिका फर्फरारिमका। अधश्चोध्र्वं च कर्तव्या पृष्टोदरनिदर्शिनी । मध्यं विवेष्टयेत्प्राज्ञः त्रिभिर्वरैर्हढं ततः तत्र गोमूत्रिकाबन्धं द्विविधं सम्मुखे न्यसेत् ।। प्रान्ते कुण्डलिके कार्यं कक्षाबन्धनहेतवे । त्र कक्षां विनिक्षिप्य सञ्पतो द्विगुणं न्यसेत् ।। श्रोतां द्विगुणिसां कक्षां वर्ल्डनद्धां द्विरङ्गलम् । ऊर्चत यस्य तन्नाम मृदङ्ग’ इति कीर्तितम् । भूति सिी तथा चात्र श्रुदितं च सुचिक्कणम् । पिण्डकं तत्र वामास्ये पूरिकामानने न्यसेत् । तनुमानतया भक्तं सख्यवक्ते विलेपयेत् । ततस्तस्य भवेन्नादः श्रवणोत्सवकारकः । तकारश्च धकारश्च घोङ्कारो हिङ्करस्तथा नकारश्च सदङ्कारो मृदने पाटवाचकः । सर्वतूर्येष्वर्थे मुख्यो मृदो नावशोभनः । अस्य संयोगमासाद्य वाद्ये सर्वे सुशोभते । हैडुञ्जिकस्यानुगताः श्रेष्ठा मालिकाः मृतः यद्वाऽभ्यवस्रजां शोभानुगां न्यस्य कटीतटे । भूतिमिश्रेण भक्तेन चिकरोनातिमर्दनात् । पिण्डिकां पूरिककार बासवते निवेशयेत् बोहणाख्येन तेनास्यं लिम्पेदल्पेन दक्षिणम् । एवं जलधरधानगम्भीरे भवति ध्वनिः । रक्तचन्दनको यद्वा खादिरेऽन्यैरयं मतः । त्रिंशदङ्गुलदैर्धयैश्च पिण्डेबहुलसम्मितम्। एतस्य वासवदन द्वादशाङ्गलसम्मलम् ।। दक्षिणं तु मितं सार्धरेकादशभरकैः । मुनिभिर्मर्दछस्योक्ता देवता मन्दिकेश्वरः निगदन्ति मृदङ्गं तं मर्दलं सुरतं तथा। प्रोक्तं मृदङ्गशब्देन मुनिना पुष्करत्रयम् । अस्त्यन्ताव्यवहार्यत्वान्नास्माभिरुपदर्शितम् । संज्ञमानं तथापीह कथ्यते संभवे तथा ॥ मृदङ्गवादनभर्भः वानस्थ चतुर्मार्गा ईरिताश्चन्द्रमैौळिना घट्टिताख्या विकृष्टा च गोस्लप्तिका ततः । अङ्गं मृदो यतवैष मृदस्तेन कीर्तिताः । मथनादथ मुचुर्म मेनिरे ह्यनयोः परे । नb मृदङ्गलक्षणम् निर्वोषधीजवृक्षोत्थः पिण्डे ह्यङ्गलसम्मितः। एकविंशस्थङ्कलः स्यादै नैं वामे भुखे पुनः । चतुर्दशाङ्गुलानि स्युः दक्षिणे तु त्रयोदश घनं यस्य मनायथ्यपृथुरेकडूळाधिके मृदङ्गोथतिः मृदङ्गढक्कानिवनलिवलीपटहृदिकः मुरजस्तु मते जैने जातश्शवान्महानिधेः॥ लोके तु स्वयमीशेन स वाद्यो मुरजः कृतः कथं रुद्रेण तद्वधं मुरजाख्यं विनिर्मितम् । कथं पादाख्यया वर्णा न्यंस्तास्तस्मिंश्च बन्धिनि। कैलासाद्वैौ स्थितं रुद्रमन्यदा ध्यानतपरम् ॥ ज्ञात्वा स्वघातकमिति तन्नागान्सुरासुरः प्राप्तत्रद्वरं मां तु में हन्तुं कोऽप्यलं परः । . वक्ताभ्यां चर्मणी वृत्ते वलये.प्रतियोतयोः चत्वारिंशgथश्रन्ध्राण्यङ्गलान्तरवर्ति च। ५५ सुतश्च शियथा स्वमिदपत्रेऽवसायोगतः । सजला थाहशाश्शब्दः तान्स्थापध कचित्। इत्युक्ते विमृशनीशः स्मृत्वा मुरजोभित । ऊचे च पूर्ववृत्तान्तं तच्छदांसन्न च न्यधान् । ते शब्दाः कीशास्तफ झर्थे यदा तत्प्रसङ्गन तत्पीतपन्नः कीदशकुित्रत ।। शुष्कपत्रोद्भवाः पूर्वमुत्पन्ना भुजेऽपि ते । उक्ताश्शब्दः पञ्चत्रिंशदथ पादः करोद्भवाः । S सुकरः कृते इरस्तपोयुक्त्वा ततस्ते पातयाम्यतः । विभृश्यैवं तपोविन्नरूपं निर्मापबन्धुम् सन्न कैलासशिखरे बने बहुतरश्च सः ध्यानं विसृज्य रुद्रोऽपि पश्यति स्म तपोवनम् । तपोल्लेषि च तद्ज्ञात्वा तत्कृतं ज्ञानचक्षुषा । तपोलोपिनि तस्मिंस्तु कुपितोनियैयैौ ततः ।। रुद्र रौद्रमनास्तं च दृष्टा प्रोवाच राक्षसम्। तपभङ्गोद्यमं कृत्वा रेचे रक्षः क यास्यतः। प्रजन्नित्युक्त एवायं युयुत्सुंईएमापतत्। सुचिरं योधयित्वा तं पशुभरममारयत्। कण्ठपाण्यविहीनं तदहं कृत्वाऽत्यजद्धवि । शिवे स्वस्थानसायाते सार्वी तरहपञ्जरम्। स्रपाद्य मांसलेभेन ब्रूनैनीतं नभस्थले ।। मांसं तत्पखरयं है: किञ्चिद्भक्त्वा तु भारतः । पातितं स्वमुखेभ्यस्तस्मान्तवृकोपरि स्थितम् । आन्त्रबलिभिः संछनं तरुशाखाविलम्बितम् । पुणरुपेन संशुष्कं चर्मोन भुखद्वये निर्मासत्वात्तदन्तस्तु सुषिरं वायुयोगतः शब्दायमानं श्रीकण्ठः शुश्राव ...। तच्छब्दिले समाकर्यं श्रुतिसँौख्यकरं परम्। कौतुकातन गरवेशः तं दी तथास्थितम्॥ किमेतदिति तद्रयं पश्यन् सस्मार तं शिवः। विचिन्त्य स्वहतं पूर्वं वामहस्तेन स्पृशन् । त्रिविध-शब्द उत्पदं तइत्यस्मिन्सनादके कुतुकाद्दक्षिणेनापि करेण प्रहताततः । इत्पन्नो धीत्य शब्दस्तं बधान पुनइिसवः झरेण वामेन परे जम्भे धो इति फुटम् । दक्षिणेन करेणापि मुरजाश्च पुनर्हतान् । जने द्रौमित्ययं शब्दः स चाथ स्वाश्रयं ययैौ । कियत्यपि रते काले प्रवृद्धातैस्समेतरि । विक्षसशम्भुर्मय नवोटजकृते तदा। पलाशस्याप्रपणं शाद्वळानां निवेशनात्। गणेभ्यः कारयामास सर्वस्तत्रोंटलं धनम् । एकदोटजपत्रेषु शुष्केपरि पातितान् । नवदेनाम्बुमिन्द्रंतु शुशवोमायुतो इंः । अनध्याये कविनु स्वधतिर्महति दुर्दिने । अलशयं जगामाथ सलिलानयनं प्रति । तस्मिन् जलाशये यावन् प्रतिष्ठः पाकशासनः । धाराभिर्महतीभिस्तु पूरयन्निव मेदिनीम् । पतन्तीभिश्व धाराभिर्वायुवेगजलाशये पुष्कर्ण्यां पटुः शनदः पत्राणामभवत्तदा । तेषं धारोद्भवं नादं ने म्य स महामुनिः । आश्चर्यमिति भग्नक्षत्रधारितवान् ऊँवनम् ज्येष्ठमभ्यकनिष्ठानां पक्षाणामवत्तायै च। गम्भीरमधुरं हृद्यमाजगामाश्रमं सत ध्यात्वा सृष्टिं मृदङ्गानां पुष्करानवजसतः । पणवं दर्दरं चैव सहितो विश्वकर्मणा । देवानां दुदुमीईपी चकार मुरजांस्ततः आलिङ्गपूर्वकं चैव तथैवाङ्गिकमेव च घर्मणा चावनद्धांतु मृदङ्गाम् दर्दरं तथा । तन्त्रीभिः पणवे चैवमूहापोविदारदः क्षयं चान्यान्यपि त्वथा काक्षथसकृतान्यथा । झलरीपटहादीनि च8नद्धानि तानि च । आतोद्यसमवाये तु यानि योज्यानि वाकैः अतः मृदवम्-वीथ्यङ्गम् यत्कारणाङ्कणानां दोषीकरणं भवेद्विधाकृतम्। दोषगुणीकरणं च तन्मृद्वं नाम विज्ञेयम् । गुणांनां दोषवं दोषाणां वा गुण्डं बध थिते ठम्यम् विवाञ्चितमित्यनेन ऋक्षाद्विशेषमाह । इदं दृस्यन्तरं स्वभ ५०६ मेघजनी(भध्यान मित्यर्थः । यथा-‘वेण्यां-शिरः श्व को या द्रपदतनयो वा मेघः पूण । धृतथथादुतायतमू8भः परिमृशे दियल दोषस्य गुणीकरणम् । यदि शस्त्रमुज्झितं इति धिकृतो धैवतो ज्ञेयः शृङ्गाररसपूरकः ।। कर्णवचनेन प्रतिज्ञांत परिपठनस्य गुणयापि दोषीकर्ण विवाद कृतमेव । गृदवं मर्दनं। मृत्परपक्षमर्दनेन स्वपक्षमवति रक्ष । भामरागः अनिवः महांशन्यासषद्धः स्यात् षड्बधैवतकोद्भवः । षड्जतारः समशेषस्वरस्यान्मेघरागकः । मुदुः-श्रुतिजातिः भटमार्गः इथे मन्दा, रतिका, दमा, , इति चतसृषु श्रुतिषु वर्तते। अयं गल्लॉर इत्यप्युच्यते । इष्टकाकीशसाङ्गारशर्कराप्रस्तरादिभिः दोपैहींना मृदो आया। मृदङ्गानां तु सिद्धये॥ मल्लारशब्दे द्रष्टव्यम्। मर्दयेत्सलिलेनाथ भूयो भूयस्तथा मुहुः । मेषतरङ्गिणी-मेल्लागः (Qर्यकान्तमेतजन्यः) पभित्रैते श्लक्ष्णमृद्भिः मृदङ्गान्कारयेदूधः ॥ ( आ ) स म ग म प नि स शुषु तु हृिद्युरप्येवं तया श्वेतातपे तथा। अब) स ध प म रि ग र स पाचयेद्य करीषाग्नौ सुपांश्चोद्धरेत्तथा । नान्यः गौडी भिन्नमतङ्गस्य षड्जेथा धैवतांशभाक् । चवणोद्भाषाया विभाषा रिपवर्जिता॥ मेखला–श्रोणीभूषणम् मेघनादस्स एवोक्तः प्रार्थनायां नियुज्यते । भाषण्याख्यायामिदं त्रावणीलक्षणमित्युकम्। आर्थनाया मेखलावत्परिश्रान्तं मेखलेति प्रकीर्तितम्। नायिकानायकयोरित्यूषम् । मेघनादः--मेलरागः मेधः-रागः लणयुतः कोमलेन मेघनादनु षाडवः। सस्वरादिस्वरारब्धे मवष्यऽपि रिगांशकः । मेघरागो मन्द्रहीन अझशन्यासधैवतः। इम्भीरः प्रतयः इबिर: मेघभाल-चतुर्विंशत्यक्षरद्युम् भतः प्रसक्तो धैवत्याः स्वरपरिकरैः पूरितवपुः परित्यक्तो मन्द्रध्वनिभिरपि शेषस्वसमः । सदा धांशन्यासग्रहणसहितस्तारपदवी कुरथजो मेघो गुरुभिरिदं रागो निगदितः । मेषरजनी-मेढ्रागः ( मायामालवगौलमेलबन्यः ) ( 1 ) स रि म प ध नि स (अव) स ध प म ग रे स . पूर्णमन्द्रेण रहितो न्यासांशम्प्रद्दधेषतः । षड्जतारस्वरसमो मेघरागो निगद्यते ॥ बीरे धांशमदन्यासः षड्ज्ञचैवतिकोद्भवः। गेयो धैनागमे सेघरागोऽयं मनूत्नतः॥ वियुक्ताङ्ग विबुधेन्द्रपूजासन्धानहस्तापिंतपुष्पमालाम् । नीलांबराडम्बरसन्नितम्बिनीं भजामि नित्यं धनमेमरजनीम् ॥ वैधरब्जिका ५०४ सेधरञ्जिका-रागः अयं रागः कर्णाटबङ्गालपूछविकानामभ्यां प्रपञ्चितमन्यत्र । मेचकौली-मेल्लागः मायामलवर्गालमेलयः { आ } स रि ग प ध नि स (प्रव) स नि ध प म ग रिं स मेघश्ची-हस्तः मेषररूयां ताम्रचूडः इ:ि मेचकल्याणी-मेलकर्ता रागः स रि ग ० ० म प + ध % नि स मेघरजी--(वणी) रागः नाटीलक्षणसंयुक्ता स्थस्थाने च प्रकम्पिता मेघरीति विख्याता त्रावणी कयिता बुधैः ॥ रसुन्: मेदिनी पन्थाम् षडङ्गयु खलु मेदिनी स्यात् । इयं श्रुतिरिति धइङ्गतयान्यैरुच्यते। मेधा--आकृते मासत्रावृतम् चतुर्नीलिकाः पन्न ग्रः । मेघजीरागध्यानम् श्रुते। दधाना बचकर्णिकारं कटिस्फुरत्केसरपुष्पकाञ्चिः अध्यापयन्ती स्वकरस्थशरी श्रीरामरामेति च मेघरी ॥ संगीतसरणिः मेरुकूतिः-क्रियाङ्गरागः अड्वशमद्दणन्यासा ठूवतर्षभवर्जिता। शुद्भैरवजा धीरैर्वनं सकृतिः स्मृता ।। रागान्नो मेषरागस्यात् दैवतैः परिपूरितः । मेरुनन्दनः-मेल: (नासिकभूषणमेलजन्यः) मद्गः ( आ } स ग रि ग म प नि ध स मेघरागध्यानम् (अब ) स नि ध म रि ग म र स पर्युद्धे प्रियया सार्धमासीनश्चोपवीणयन्। पीताम्बरसुभूषाढयो मेषरागो घनादितः॥ अयं संपूर्णः संगीतधरणिः मेलनं विना मेलजन्यं ज्ञातुं न शक्यते । नीलोत्पलाभवपुरिन्दुसमानन्चेलः तस्मात्तन्मेळबोधार्थं तत्स्वरूपं निरूप्यते । पीताम्बरस्तृषितचातकयाच्यमानः । षड्ज अधस्तदुपरि चैस्वरः क्रमशः स्वराः । पीयूषमन्दहसित घनमध्यवर्ती ऋषभाख्यानकश्चापि गाघािरख्यानकश्च ते । बीरेषु राजति युवा किछ सेघरागः ॥ आद्यस्तत्र न गान्धारः चतुर्थऋषभो न हि । दामोदरः ऋषभाषि गान्धारे द्वितीयकतृतीयके । मेघबराली-मेल्लागः (मायामाळवगौलमेलबन्धः) प्रथमादित्रयं यन्न भवेइथभसंज्ञिकम् । द्वितीयादिनर्थं चान्न भवेद्भन्धारसंज्ञितम्। ( आ ) स रि' म प ध नि स (अब) स नि ध नि ! स रि म में रि ग स . नन्वेवं षड्जोपरि विद्यमानेषु चतुर्थी स्वरेषु प्रथमः पक्ष स एव न गान्धारः । चतुर्थेषु न गन्धारः। ने ऋषभः। मध्यगतौ द्वृषभं गान्धारावपि भवतः इति यदुक्तं तत्र सङ्गच्छेत्। मेघवरणःदेतालः प्रथमस्यर्षभत्वसंभवेऽपि चतुर्थस्यं गान्धारत्वसंभवेऽपि मध्य- मेघाघरणताले तु नवद्रdगुरुप्लुतौ गतयोः द्वयोः स्वरयोः ऋषभत्वगन्धारत्वे विरुद्धधर्मा एकैकस्य छक्ष्मणः न संभवतः। विरुद्धधर्मयोः एकत्र समावेशायोगात्-इवि । ५०८ अत्रोच्यते—सत्यं, यद्यपि निरपेक्षयोः निरुद्धयोः धर्मगोरेकत्र विशेष संज्ञया सम्यक् संज्ञिता ये स्वराः पुरा। संमावेशायोगः, तथापि विरुद्वयोरपि सापेक्षयोर्धर्मयोरेकत्र त एतेण्यन्न विज्ञेयाः तद्विशेषपुरस्सरम् । समावेशस्सङ्गच्छत एत्र एकमातृप्रसूतानां चतुर्णा भ्रातृणां मध्यमगतयोर्दूयोः ज्येष्ठकनिष्टापेक्षया ज्येष्वकनिष्ठस्वविरुद्धमा राममात्येन विंशतिमेलः करिषताः। तत्र ऋषभस्य धैवत विति न दोषः । अत्र एषु स्वरेषु मुखरि-श्रीरागनादाख्य स्य च शुद्धपत्रतिषट्ठूतीति त्रीणि स्थानानि, गान्धारस्थशुद्ध- चतुर्थी लक्ष्यानुरोधेन प्रथमद्वितीये वा शुद्धर्षभगान्धारी द्वितीयतृतीये साधारणान्तरच्युतमध्यमसंज्ञानि चत्वारि स्थानानि, मध्यमस्य वा पद्मश्रुवृषभसाधारषगान्धारै तृतीयचतुथ व षड्डुयुध- शुद्धच्युतपद्ममभेदेन हे स्थाने, पञ्चमस्य शुद्धमित्येकमेत्र स्थानं । भान्तरगान्धारै ऋषभगान्धाराबन्यतरौ नियमेन सङ्गार्ह। तत्रर्थ- निषादस्त्र शुद्रकैशिकीकाकलीच्युतषजेति स्थानचतुष्टयं, षड्ज़ पूर्वभावी। गान्धारस्तदनन्तरभवत्येव । एवमुक्ताः शुद्धर्ष स्येकमवस्थानं कल्पयित्वा शुद्धविकृतस्वरान् वीणयां स्थापि भादयः अन्तरगान्धारान्ताश्चत्ररः स्वराः । वीणयां मेरोः तवान् । विंशतिमेलजन्याः षष्टधिक राग लक्षितः। तेषां पुरताच्छतषु सारिकासु स्पष्टमुपलभ्यन्ते । तत ऊध्ये पञ्चमे लक्षणे प्राचीनरागलक्षणेष्विव ग्रहांशान्यासगानवेल्लाः स्वरलोपावि पर्वणि शुद्धमध्यमः । षष्ठं पर्वणि जायमानः स्वरूः च्युतपद्यम विषयाः मुख्यरागाणां दत्ताः मध्यम इति स्वरमेलकलानिधिकारः। च्युतपङ्कच्युतमध्यमयोः रामामस्यः राजसभाविनदेऽपयुक्तान् रागानेव गृहीत्वा निषद्धगान्धारत्वव्यवहारबलाच्च्युतषड्जनिषादच्युतमध्यम श्रुतिस्वरसामान्यगुणान् विंशतिमेलेषु विभाजितान् प्रकटीचकार। गान्धारसंघाकरणवदस्यापि च्युतपञ्चममध्यमसंज्ञां कृतवान् । तेषु मेलेष्वपि पौनरुक्त्यादि दोषास्सन्तीति वेङ्कटमखिप्रभृतय चतुर्दण्डीप्रकाशिकाकारस्तु एवं लक्ष्यज्ञध्यवहारानुरोधेन वरा ऊचुः। यथा--सारङ्गनाटकेदारगौलयोः एकैव स्वरस्थापन नीमध्यमसंज्ञयैव व्यवहृतवान् । अस्माकं तु मध्यमम्नामविभा जकपक्षमस्वोपान्तश्रुतिथस्यैव षङ्जग्रामे विकृतत्वकथ शस्त्र समपाः च्युतमध्य शुद्धाः । रिर्धौ पञ्चशृतिकैौ । गान्धारनिषादौ नाच्छानुरोधेन विकृतपञ्चममध्यम इति । सामान्योऽयं व्यवहर्तुमुचितमिति मच्युतषी। विन्यासः बै रागभावध्येकसैले भाति । मध्यमग्रामजन्यरागेषु तादृश मध्यमादितोडिप्रभृतिषु सारङ्गनाटयेंने वर्तते । रघुनाथठ कभोजीमुक्त्वा केदाराल कॉम्भीरागयोः समनळम पठितवान् । उभयोरपि रागयोः घजगाम एव मध्यमादिप्रभृतिलयेषु स्वचतुर्थभृतिस्थितपवमयैव प्रयोगदर्शनाच्च विकृतपञ्चममध्य , रघुनाथानुसारि - लक्षणं यथासभपाः शुद्धाः रथं पञ्चशृतिकै गान्धारोऽन्तरः। निघाः काकलिः। द्वयोर्मलयोः समानलक्ष्म मेन सह शुद्धपञ्चमस्य कचिल्लक्ष्ये प्रयोगांना विद्युतपञ्चम दोष इति बेङ्कटमख्याह मभ्यम इत्येव व्यवहर्तुमुचितः। एवं विकृतपञ्चममध्यमे सिद्धे अनयोः शुद्धमध्यमविकृतपञ्चभमध्यमयोरन्यतरो नियमेन सह द्वितीयो दोषः। जन्यरागाणं भैरबीशङ्कराभरणौलीरागाः आ। ततःसप्तमे पर्वणि शुद्धपञ्चमो निष्पद्यते । अयमेकः श्रीरामेछछक्षिता रामामात्येनेति वदता वेङ्कटमखिना ते मेलान्तरेषु विन्यस्ताः अपरो दोषः नादरामक्रियामेले राममात्येन साधारणगाधार उक्तः । तदन्तरगन्धार एवेति षड्जस्वरस्य पुरतः चत्वारः स्युः धरा यथा। वेङ्कटमखी । हेजुज़िमेले राभामान्येन कॉकद्विनिषाद् चतः पद्मस्यापि पुरतः चत्वारः युः स्वरास्तथा । शुद्धनिषाद एव गायकैः प्रयुक्त इति वेङ्कटमखी । राममित्येन घेवताख्या निषादाख्याः प्रथमाद्यास्तु धैवताः। काम्भोजीमेले काकलिनिषाद उक्तः । तत्र केशिक एवेति वेङ्कट द्वितीयाथ निषादाः स्युः सुखार्यादिषु तु त्रिषु । मखी। वीणारवस्यकारादिभिः काम्भोज़ीरागलक्षणे काकलि निषाद एवोक्तः । रघुनाथवेङ्कटमखितुञ्जाः काम्भोजरागे रागेष्वथ धनी शुक्रे द्वितीयं सु धनी इंगे। कैशिकीनिषादमेववदन्। सहचिन्तामणें सीतसम्प्रदायः पद्मश्रुतिधैवतस्य कैशिक्याद्यनिषादकः । प्रदर्शिन्यां च काकलिनिषाद एवोक्तः । केदारगैौलसार सारङ्गनाटयोः तृतीये षट्च्छतिस्थस्य ककल्याख्यनिषादकः। उक्षणसामान्यविषये आन्ध्रभाषायां रागतालचिन्तामणे त्रयोः त्रिष्वेषु युगलेष्वन्यतरसङ्काश्वमीरितम् ॥ श्रुतिस्वरविन्यासे सादृश्यं यद्यप्यस्ति, स्वरलेपग्रहांशन्यास धेट्टत्वापत्षविषयेषु सर्वथा तैौ मित्रावेवेत्युक्तम् । अपि च स्वरेषु द्वादशस्येषु तत्तद्रागोषयोगतः विंशतिमेहेषु पञ्चदशैव आहार, सिष्ठः पञ्चमेलाः कारणान्तरेण सत्तंस्वरसमूहात्मा मेल इत्येवमीरितः सामान्यतः स्पिता इति तत्रैवो भेगमः ५०९ मेलरागक्रमः-(विट्ठलेतः कूटेनैकेन संबन यल्पे वाथपण्डकम्। विद्रलस्य सङ्गीतरत्नाकरनाम्नि मन्ये एकदेशभागे चऽधः। तत्रापि अभ्यस्यते चेडुलस्त श्लपक्षे भवेत् ।। अन्थपाता बहवो दृश्यन्ते। लब्धपत्रेषु द्धमेलवीण त्रिविधा अस्यावसाने कर्तव्यः छण्ढणो वाथवेदिभिः । लक्षिता । मध्यमेनवीण एकभेदा च । अनन्तरं मेलसंस्या एवतु व्यवहारे सुखे तदूझ मेछावनीविदुः । गणिता । तत्र विकृतस्वराणां संयोगान्नमतिमेलस्संभ बन्त तिरिकित्यक्षरासिः दीपिरित्युर्यते बुधैः। यथा-शुद्धानां भेदः एकः रंपराणां द्विविकारे जाते सति रुद्रभेदाः त्रयाणां विकारे जाते पञ्चत्रिंशत् । त्रिधिकारे द्वात्रिंशत्। करटा टीपीति । करटायाः टिरिकीति पाट भुज्यते । चतुर्विंकारे दशप्रभेदाः। पञ्चवराणां विकृतानामेको भेदः।। उदाहरणं रत्नाकरे द्रष्टव्यम्। आहत्य नवतिभेदा मेला इति कथ्यन्ते । तेष्वेकोनविंशतिमेलाः र प्रधानतमः । यथाह - मेलेषु सर्वेष्विह बर्णितेषु प्रख्यातरागोद्घनैकहेतून् ।। प्रोक्तो मेलापरूस्तीरुद्राद्दक्षुबमेलनान्। मेलनिदानीं कतिचिद्भणामः पूर्वोक्तलक्ष्मान्वितवणिकयाम् । कृताश्चमेळ्तु मुखारिकायास्ततो भवेन्मालवगौडमेलः मेलाषके द्वैिधेव स्यादुद्धृधुबमेलनात् । आभोगभुवयोश्चैव मेलनादपरो भवेत् । श्रीरागमेलस्तदनन्तरं स्यात् स्याच्छुद्धसट्टायफस्य मेळः। देशाक्षिकाया अपि मेलकः स्यात्कर्णाटगौडस्य भवेत्समेतः । -वाथप्रसन्यः केदारगौलस्य भवेत्तु मेरो हेजुलिमेलोऽपि हमीरमेलः एकावल्यां हते माने नर्तनारम्भगोचरे । कामोदरागाभिधकस्य भेल ततस्तु तोड्याद्यरागमेलः। सः च आभीरकाराणगतश्व मेले मेले भवेच्छुद्धवराटिकाख्यः। स्याच्छुद्धरामयमेिघस मेरो दैवक्रियायाश्च भवेतु मेरुः। अभ्यस्तो वाद्यखण्डेऽल्पः कूदेनैकेन निर्मितः । तीमिति कुण्डणन्तः स्मृतो मेछापको बुधैः। सारङ्गमेळरतदनन्तरं स्यात्कल्याणमेलोऽपि ततःपरं तु । हिन्दोलरगस्य भवेत्तु मेलो स्यान्नादरामत्थमिधस्य मेळः। विद्यावन्तः स्वसमये आहुर्मेछापनी मिमाम्। इतीरितास्ते नवचन्द्रसंख्या एवं परांस्तान्कलयन्तु तत्राः॥ वर्णानां विरिकील्येषामावूलिपिरुच्यते अस्मिन्श्रन्थे काकालिनिषादस्य व्युषङ्ज इति अन्तरगान्ध- । रस्य ब्धुमध्यम इति च नाम विहितम् । रसकैौमुधां विठलः । मे:--हस्तः श्रीकण्ठेन स्मृत इति हेतोः विठः श्रीकण्ठाभ्रचीनः । भिकाङ्क्षशिष्टाश्चापि श्रसारिताः जने कनिष्ठतर्जन्ये मेघइस्त इतीरितः ॥ मेलः-(नृते) अधोमुखः पार्श्वभागे मेषार्थं विनियुज्यते मृदङ्गपाटी गानं करदाश्रुतितन्त्रिकम् । अप्रैवोद्दनभावे च भावशानुसारतः । धनं पात्रनटैर्मुकं मछमित्यभिधीयते । ८५ गान्धारों मेषपर्यायशब्दैरुच्यते । सन्दंशो नाभिदेशे तु विस्तृत मेलनाभिधैः । नाभिस्थाने स्वसृ इतो नाभिस्थलनिरूपणे। वक्षस्थले त्वसै इस मनश्चञ्चल्यदर्शने ॥ विगायक मेलापक-वाद्यप्रबन्धः कोहळा करल टीपी कडितैर्वादनैस्सह । धृतैकतली तालेन आरम्भे नर्तनस्य तु। करो भजामुखाभिख्ये मेषराशौ प्रयुज्यते । . काळश्चापि विज्ञेयो मेषराशौ गुरोर्मते ॥ मैत्रा-अतिः अध्यमस्य चतुर्थं श्रुतिः वर् ५१९ मैनी–गतिः दयितस्य कथारम्भे साङ्गभ विड्भ्भणम् । कूपान्तर्गतमीनस्य निर्मान्तिरहिता गतिः । कर्णकण्डूयनं स्त्रीणां मोघूयितमुदीरितम् ।। यथा तथैव नदति सा गतिर्मेनवी मता। देवेन्द्रः मोटितम्-देशीमण्डलम् प्रपद्भ्यां भुवि स्थित्वा जानुयुग्मेन संस्पृशेत्। भोक्षदः तनः सध्यमभ्रमे गनिहीनबुवः। माहूतळमेकैकं त्रिपताककरवु यम् । म रेि स ध प कुम्भः कृव। तन्मोटितं नमं मण्डलें कथितं बुधैः । -थानकम् सङ्गीतसारकलिकाकरः। भीमदेवस्य पुत्रः। भीमदेवनाम्नो | ऊध्र्वाङ्गलितळः पादः कुञ्चितान्यसमृथितः राज्ञो मन्त्री। स्वर्णकाकर कुलजः। गणितलीलावत्याः व्याख्याता । ऊरोः कुंज्ञितपार्श्वस्य पुरतः कर्कटः करः। मोक्षदेवशब्दः आधारीत्य मेखदेव इति पामरैरुक्तम्। औतरीय प्रथमतृकासु षकार स्खकारयोः विनिमयः असकृदृश्यते तस्स यत्र तन्मोटितामिख्यं कामावस्थासु कीर्तितम् । न्मोक्षदेवः कैश्चिन्मेषदेव इति पठितः। स्वर्णकारडॅलक्षत्वात् मोषकार इति नाम साध्वति केनचिदुक्तम् । दूषणमेव तथा- मोटितीत्ववनम् मिधानम् । अयं श्रीमाळवंशीयाचार्य इति प्रन्थान्ते उक्तवार्जेन पर्यायपाशंझवनं कर्तरीवतु मोटितम्। इत्यपि मन्यते । कलः कै. प. 1300। त्रिपताकाख्यकरयोः कृत्वा शश्वप्रकाशनात् . मोचकम्-कर्णशष्कुल्या मध्यछिद्रे कृतं कर्णभूषणम् । मोहः-चित्राभिनयः भोटक-एकादशाक्षरच्छन्दः आपीतिवियोगाचैः मोहश्चित्तस्य मूढता। अथै है पञ्चामं चैवाप्यष्टमं नैधनं तथा। विक्रियास्तत्र विज्ञेया इन्ड्रियाणां तु न्यता ॥ गुरुब्रूयैकशे पादे यत्र तमोटकं यथा । निश्चेष्टिताङ्गभ्रमणपतनपूर्णनाद्यः (. म्) श्रुत्वा धनगुर्जितमद्रितटे । तजळगा पुरोभागे कर्तरी तु चलिता तु वियोगके ॥ भरतः पुरोभागे पताकौ द्वौ मिलितौ चापदि स्मृते। मुखस्थाने पताकस्तु बद्धश्चेद्यदर्शने । मोट्टायितं प्रियंकथादृष्टयादौ तन्मयात्मता। –व्यभिचारिभावः दैवोपघातव्यसनाभिघातव्याधिभयावेगपूर्ववैरानुस्मरणादयो अनुभावः विभवाः } तस्य निश्चैतन्यभ्रमणपतनाघूर्णनादर्शनादयोऽब्रु- इष्टजनकथायां तन्त्रभावनोथितो विकारो सोट्टयितम् । इष्टजनस्य कथायां लीलाविदशेने चापि । तद्भावभावनकृतमुक्तं मोट्टायितं नाम । आदिशब्देन तीव्रवेदनाशक्यप्रतीकारचौरराजाद्दिव्याघ्राद्य। कमणदेशविझवामधूकाद्युपघातवैरिदर्शनश्रवणादयो गृह्यन्ते । । प्रियतमकथाश्रवणावर्जितकर्णया यन्नवङ्गानि विगृम्भितं तन्मोडूयितम् मोहश्चित्तस्य शून्यत्वं मोहो विचित्रित भीतिदुःखावेगनुचिन्तनैः। सागरः ५११ मलिनेछु मौञ्च-अङ्गम् महो नाम दैव बोपघातव्यसनाभिघातभयाद्वेगपूर्ववैरानुस्पर भौटषं स्रगियमित्यादि यद्ब्रेने विभपितम् । शादिभिर्विभावैशसमुत्पद्यते । तस्य निश्चैतन्यभ्रमेण पतनाघूर्णन (जेन खुवंशे ) दर्शनादिभिरभिनयः प्रयोक्तव्यः । । स्त्रीग्वभाविशेथे झोढथम । यथा-- मैवह्पले अम्भो। भवत्यपि च अस्थाने तस्करान् दृष्टा त्रासेनैव पृथग्विधः। तप्रतीकारशून्यस्य मोहः समुपजायते । रनबीप्रथमानय 'चत्रावलयङ्क इति नाम । भौतधन्याशी-मेलरागः हनुमनं मेिलजन्यः ) मोहनं-मेलगः (हरिकम्भोजीमेलजन्यः) (आ) स ग म प नि प (आ) स ग रि ग प ध स | अव ! स नि ध प नि ध म ग म प नि स (अव) स ध प रि ग प ग र स . भरतः मौथवी-शतिः मोहनः--मेलरागः (काम्भोजीमेलजोऽभू रागः) मोहने वर्जयेन्मध्यनिषादावपि केवलम् । धैवतस्य प्रथमा श्रुतिः । परमेश्वरः ' इनुमन्मतेऽष्टादशैव भृतयः । अत्र भते धैवतो दिश्रुतिः। मोहनकल्याणी-मेलगः (आ) स ० रि ० ग ० ० ५ ० ध ० ० स (अव) स ० ० ध % प म ९ ग ० रिं : स . मैग्ध्यम्-अङ्गविकारः (चेष्ट) मौग्ध्यं ल्यध्यपगमाद्यदृसी । बयनम्। लेकः यस्य चारिमेति व्यवहारः । सुrः पी: गहनाध्यानम् मुक्ताफलं तरोः कस्येत्यादि ग्रतिमं वचः । परिगलितशिखामां पारिजातप्रसून वल्लभानां पुर प्रोक्तं मौथं वदत हुधाः ॥ स्त्रगबिरय्भुजान्तां श्यामलां वैतचेला चिकुरविचिकिळामुख्यान्निलीलां सुशीलां मुकुरसहितहस्तां मोहनां चिन्तयामि ॥ बाल्ये गते वचोभी रामाणां कान्तसन्निधौ । रमासाभरः | आरिमोक्तिमर्थं यत्तु तन्मौग्ध्यं परिकीर्तितम्। मोहनकल्याणी-मेलरागः (मेचकल्याणीमेलबन्यः) (आ) स रि ग म प ध स. आचार्यस्तु स्त्रीणां स्वभावमेव भौध्यं मन्यते । (अव ) स नि ध प म ग र स मौलानधन्यासी-मेल्लरागः ( आ ) स ० ० ग १ से ० ए ० ध नि ० ख , मोहनचन्द्रिका-मेल्मगः (गवर्धनीमेलजन्यः) अव) स % नि ध % प + म ० १ ९ रेि स (आ) स ग रि ग म प ध नि स . (अव) स नि ध म ग र स चक्रः ऐकः करः कीदेशे विलुठन्विनिवेशितः । मौञ्जीवसन्त-मेलरागः (नटभैरवीमेलबल्यः) करोऽपः पुरोनीतः तथैत्र चढळूलिः (आ) स रि ग म प ध नि स . (जैव) स नि ध प म ग म र म लुः सः प्रापितो भलिभगं चेन्मौलिरेचितकं भवेत् । ११ चित्रादिमार्गेषु सा समायतिः । प्रारम्भेऽधिकः। क्रमेण क्रु श्रेत्सा स्त्रोतोवहा । प्रारम्भे कृशः क्रमेण पुष्टश्चेरस गोपुच्छ । भक्षक्रिया-मेलरागः { हेमवतीमेलजन्यः ) चतुरसभाविलासकार आह { आ) स रि म प नि स. (अब) स नि ध प म ग र स स्रोतोवहा च गोपुच्छया समा च यत्रमध्यग । वेदिमध्या च विषमा षड्धाि यतिरुच्यते ।। इति । यवमध्याया मृदङ्गयतिरिति नामान्तरम् । वेदिमध्यायाः पिपीलिकाथतिरिति । अल्पाङ्गयोर्मध्ये अधिकाङ्गस्य वर्तनं यय दीपोत्सव यक्षरात्रिः ओजः मध्या। अधिकाङ्गयोर्मध्येऽल्पाङ्गथितिर्वेदिमध्या। इत्थमनिर्धार्या यक्षशील-~ी विषम विभागोयमसमञ्जसःअन्यैरपि खङ्गतिःनागयति, स्प्रमाङ्गी च स्थिरशय्यांसनप्रिया। शक्तिच्छत्रयतिःपरशुपतिः इत्यादयः कल्पिताः । ते करु मेधाविनी विभक्ती मधगन्धासिकप्रिया ।। नागौरवात् सूक्ष्मदृग्भिर्भिरासः क्रियते। चिरषु हर्ष च कुतइत्वादुपैति या। आदीर्घशायिनी चैव शैया यक्षान्वथाङ्गना । देशीतलः यतिताले हुतं ययुः । भरतः लक्ष्मण यजनी-धृतिः काभ्यांचिकूटवर्णाभ्यां रचितोऽत्यन्तकोमलः । अध्यमस्य प्रथम श्रुतिः । एकरूपाक्षरस्ललच्छन्दोभिव्यञ्जनोज्ज्वलः । यज्ञसेनः--देशीगल यो वाद्यते वाद्यखण्डो विरामैर्बहुभिर्मुहुः। यहसेन यजनगो । यतिर्जका च सा तब्जैर्वाद्य मण्ठादिसाळगे । ऽ ऽ ऽ ।।। ऽ आदौ वधप्रबन्धस्य कस्याप्यङ्गतया यदा । थतिः-तारप्रायः तद्विदो वाद्यन्येतां बन्युदषणं तदा। लयप्रवृत्तिनियमा यतिरित्यभिधीयते । पाटनां रचनां केचिदत्र नेच्छन्ति सूरयः ॥ सम खोचहा चान्या गोपुच्छा त्रिविधा च या । अधुतरुपः तालच्छन्दमबन्धो यो बिरामो वा निरन्तरः। ओतोश् च गोयुच्छ| सभा च यवमध्यगा । बहिर्निगद्यते सा तु प्रबन्धे वाद्यकर्तृभिः । वेदिमध्या च विषया षड्धाि यतिरुप्यते । चतुरसभाविलसः ताळच्छन्दोऽभिरामे यो विरामः श्रुतिसौख्यदः आयाति, नागयतिः, छत्रपति, पशुपतिः, इत्यादयः कल्प बाधते पाटरहितः सा यतिः परिकीर्तिता । । नाम्नाध्याः । स्पचतिक्षयसैव साध्विति नाफ़रकार आह । यो वाखण्डः केनापि पाटाक्षरयुगेन च । ञ्यप्रवृत्तिनियमा थसिरित्युच्यते बुधैः । रचितोऽत्यन्तरुचिरस्ताच्छन्दस्समन्वितः । समा स्तोवह चान्या गोपुच्छा त्रिविधा च सा । एकरूपाक्षमिंतेविंगमैर्बहुभिर्मुदुः अयमर्थः। चित्रभागे क्रियानन्तंरविश्रान्तिः द्तलयः। वार्तिके वाधते स यतिः प्रोका सैव अत्रेति कथ्यते । क्रियाविरतिः मध्यलयः। दुक्षिणे तथैव विलम्बितः। लयानां प्रवर्तयित्री थपतिः । त्रैविधमादिसंध्यावसानेषु शत्वमुष्टिरूपेण श्रीकण्ठेनं पांटाक्षरंस्थाने 'कूटवणेंहैयरूपैरचितोऽथ मनोहरः संभवति । अदिमध्यावसानेषु ळ्यो यंत्समानेन प्रवर्तयति । इत्युक्तम् । यतिक ५१३ यदुकुलकाम्भोजी प्रबन्धान्ते च टेझारः प्रायेण विनियुच्यते । थतमङ्गलः--दगलकारः सघट्टितक्षरस्तलछन्दोभिर्युक्तिकारकः स्वरमार्थ हूिरुचर्यं तद्वितीयं सकृत्तथा । रचितः कटवर्णाभ्यां काश्यांचिदसौकुमार्यवान् । पुनश्चतुरस्रा यत्र कलाऽसौ यतिमद्भ: मुहुर्भूरिविरामैय बद्यखण्डक वाद्यते । यथा-सरिसरगमॉरेिरेिरिगमप ईयदि ! ममवरिष्ठ । सा यतिः प्रोच्यते प्रागैः वाद्य मण्ठादिसालगे। चंभावपि मङ्गल बौद्धधौ । आद वाद्यप्रबन्धः स्यात्तस्याऽथ गतयो यथा । आरोही यतिमङ्गलः? अवरोहीं च अस्य कुडुबछानु तद्विदो बावन्त्येनां वदन्त्युह्वणं तदा। सतसर:ि गङ्गाधां गकथ टैग टूगध गकथ हैं इच्छन्ति केचिदाचार्याः यतिं पाटविवर्जिताम्। यतिलग्नः-देशीनरूः मोक्षदेवः ताले तु यतिलप्रख्ये छत्रुरेको हुतात्परः। पाटरहितस्यं केचिदाचार्चेस्सोमराजादिभिरुक्तम् । यतिभेदेषु छलिबर्टी पिल्लमूरु कैमुरु कळासक इत्यादयः पादाक्षरभेदेनान्त यतिशेखरः-देशीतालः भूता । इति श्रीकण्ठेनोक्तम्। खरताले च द्रतः शरद्वये द्रतौ। यतका-मूर्छन। व्युहूतौ शरद्वन्द्वं वदन्ति च मनीषिणः ।। सुभद्रग्रामे सप्तमी मूर्छना। ज्ञातच्या यतिका नाम मूर्छना थतिवल्लभा निषस्य प्रमूर्छत्वादन्त्यश्रामे तु सा भवेत् । यतिशेखरतालोंडुपम्-देशीनृतम् यतिशेखरतालस्योदुपं द्वादशकं भवेत्। अन्यग्राम-सुभद्रग्रामः। रजनी नामान्तरं नारदशिक्षायामित्रं पितृप्रिया यतिसमम्–गानेन यतीनां समता पुष्करवाजे यातनृतम् हरक्तोद्भवैः पाटैः कूटैरत्यन्तकोमलैः समः स्रोतोगता वापि गोपुच्छा वा यतिर्यथा। तथा भवेत्तु यद्वञ्च तद्वै यतिसमं भवेत्। । अष्टताल्यैकताल्या वा विरमैर्भूरिभिर्मुहुः यो मतो वाद्यखण्डो वा वाद्यभेद्यतिः स्मृता। कूटाक्षरैः क्रमेण स्यादाद्यतः पदयोः समः । पार्धाङ्गुला मूलपाष्णिचरणामेण च क्रमात्। आनीताले परिभाष। यथाक्षरत्वं नामाक्षानतिक्रमात् । ष्टतानीत्यसैंताली विवक्षिता अक्षराणामनतिक्रमो ययाक्षरमित्यव्ययीभावः। यथाक्षरमस्तीति वेदः मत्वर्थीये भस्मलये कृते यथाक्षर इति भवति। स्वनामगत कूटाक्षराभ्यां कैश्चिद्धां निर्मितोऽत्यन्तकोमलाः । गुरुलघ्वक्षरानतिवृत्या स्वरूपगुरुलघुमान् इति । चघण्टशब्दे वाद्यते वाद्यखण्डो यो विरामैर्भूरिर्मुिहुः छन्दशाकप्रसिद्धगुरुलघुनिर्णये 'बइत्युदय झी गुह एको ब्धुः यतिरेषा तथा घृतं चक्षुर्दिक्षु मनोरमम् ।। एकः प्लुतश्च भवति । (प्लुतत्वं विशेषवचनात्), चाचपुटे एको • ¢ भतः यतिप्रौढः_देशीताक थतिप्रौटे दूताश्चन्द्रद्वयं बिन्दुद्वयं पुनः । चन्द्रत्रयं खत्रयं च यथा चत्रयं पुनः । यदुकुलकाम्भोजी-मेलरागः (कम्भोजीमेलोयं रागः) ततो यदुकुले मैगजावारोहणे त्यजेत् । ००७८ ocU®0 69% O८ 35 ११ ४ य -मेललामः (हरिकाम्भोजीमेलजन्यः) ( आ ) स रि म प ध छ। (अव) स नि ध प म ग रि' स ' . यदुनाकल्याणीरागध्यानम् ढोखानटनद्धपारां नारीकरभास्त्रज्ञस्ताम् । नीळायतराजलोको ध्याये यमुनाकल्याणीम् ॥ गरः यदृच्छायोगः-लक्षणम् यदृच्छया भवेद्योगो यत्राभीडेन केनचित् । अबिन्तितस्य धीमद्भिः यदृच्छायोग ईस्यते ॥ यसुनारागध्यानम् भृङ्गारमातृकां मे मधुरिपुवामझुवासिनीं सर्वां । यमुनां रुचिजितयमुनां मनसि ध्यायासि सन्ततं मृद्वीम्। सागरः S ऽ लक्ष्मण: यथा--मालतीमाधवे त्वत्पादपङ्कजेति माधववाक्यम्। (५८२७) यमेशः--देशीतालः यसेशो भयभूषितः यकम्-अलकारः शब्दाभ्यासतु यमकं पादादिषु विकल्पितम् । पदान्तयमके चैव काञ्चीयमकमेव च। यवनिका-नृत्यमण्डपे समुद्यमकंचैव विक्रान्तयमकं तथा। अथरीनकृतायामास्तद्नेन तु विस्तृताः। यमकं चक्रवालं च सन्दष्टयमकं तथा । पुरो यवनिकाश्चित्ला सूची विक्षनभङ्गिभिः। पदादियमकं चैव तथात्रेडितमेव च । तिस्रस्ततोऽधिका था स्युथैयावाड़ी यथारुचि । चतुर्यवसितं चैव माळायमकमेव च। एतद्दशविधं ज्नेय यमकं नाटकाश्रयम् । यशःशाली–देशीतलः भरतः यशशालिनि भोमयुक् । ऽ । ऽ ऽ ऽ यमलः-वंशे भ्कारदोषः कुम्भः । यशोमणिः--मेलरागः (हेमवतीमेकजन्यः ) (आ } स रि ग म प नि ध नि स यमलता-फूाकारदोषः (अब ) स प म ग र स यमल प्रतिफूत्कृतिः । यमलहस्तः--हैौडुबेिक्हतपटुः यागप्रिया–मेलकर्ता (रागः) फुटं वामेन सन्धायें दक्षिणेन च पीडनम् । स ० ० रि ग म ० प ध नि ० ० स क्रियते ताडनं यत्र स स्याद्यमलहस्तकः । कुन्द कुन्द फुकुन्द झेन्द्रः अॅहें मैहैं । याला–नाट्यालङ्करः बेमः रामं प्रति अनुमन्यस्वेति सीतावाक्यम् । यमुनाकल्याणी-मेगः आ) स रि ९० ग २ स य ०. ध % नि स. याच्ना–(याच्या) लक्षणम् (अव) स नि ० ध % प म ० ग ०० रि स आदौ यत्कोषजननभन्ते हर्षप्रबर्धनम् । यज्ञ प्रियै पुनर्वाक्यं सा याचना परिकीर्तिता । सारः –मेलरागः मेचकल्याणीमेलजन्थः) (आ) स रि ग म प ध स (अव) स ध प म प .ग रे स प्रथमार्धेन हितं व्याख्यातम् । तेन प्रथमे यत्चदात्वे पक्ष माययां च सत्फलं वस्तूच्यते । ततश्च प्रियम् । पुनइशब्दात हितम्। पुनः प्रियमित्येवं प्रबोध्यस्य प्रबोधधियों याचनाथाच्ना । बदबेन्द्रः ५१५ यदद्वन्द्र-–दशील -थXX; यादवेन्द्र थमौ जस , (लौ असूयया भाव्यस्यार्थस्य घटनायघनम् । यथा-- बेण्यां *असे । S S S S S S सम्भगः एव अस्याः इति दुर्योधनत्रयम् । आनुमथले । श्न: यामिनीशिखरखरितक्रहस्तः -मुखमङ्गिभ अधोमुखः पुरोभागे यामिनी सन्निवेशितः । तन्मुखे शिखरं बध्वा दलोि भावकोविदैः ।। संप्रधारणमथानां युक्तिः । अस्याः प्रयोजनं प्रकाश्यप्रकाशनम् । यथा--वेणीसंहारे प्रथ चामिनी शिखरस्वस्तिहस्त इत्यभिधीयते । मेऽब्जे सहदेवभीमयमळाडू पुरोभागे स्वयं हतो मूढरत्यां नियोजयेत् ।। अभिननः विनायकः युतिः कृत्यवधारणा । विचरण गुणदोष:वेकतः कार्यं यामिनीस्वस्तिकहस्तः पर्यालोचनम् । यथा-उत्तराघवे कि लेभेनेति लक्ष्मणवाक्यम् । अधोमुखायं यामिन्यां तदूर्व यामिनी स्थिता। इयं च युक्तः स्थानान्तरभाविन्यपि तपसवत्सराजे पक्षेपपरि यमिनीवुस्तिके हतः प्रोच्यते भरतादिभिः ।। करनन्तरं निबद्धा । अधोमुखः पुरोभागे बध्वा तु करसंयुगी । स्त्रीरतौ नियोक्तव्यो भरतागमवेदिभिः । -क्षणम् साध्यते योऽर्थसम्बन्धे महद्भिसमवयतः । परंपरानुकूल्येन सा युक्तिः परिकीर्तिता ।। २ामचन्द्र मध्यमाङ्गुष्ठसंयोगे तर्जिनी वक्रिता यदि । यथा-लावण्य सिन्धुरियल महद्रुकुटैः नेत्रबदनादिभिः शेषे प्रसारिते सर्वे मिनी नाम इतकः । परस्परशोभात्मकानुकूल्योपळतेिन समवायेन एकविश्रान्त्या अधोमुखः पुरोभागे स्थितो मदनभन्दरे। अर्थः संबन्ध्यमेन उपपद्यमानोऽपूर्वतरङ्गिणीलक्षणः साधित इति ङ्गारक्षेत्रभारे च यामिनीं संप्रयोजयेत्। योवनादियं युक्तिः । प्रतीयमानं रूपकसनेति चकिं ततः । शरीरं लक्षणमयमेवेत्युक्तमसकृत्। याष्टकसहिता अभिनवः यष्टिकमोक्तोऽर्थं ग्रन्थः नाद्यापि लभ्यते । रामभक्तोऽथमिति युळे प्रत्येकलक्षणस्य विषये उपपत्सिशदे किञ्चिद्विज्ञितम् । इनूमतः सङ्गीतशास्रोपदेष्टेति च सङ्गीतसुधायां रघुनाथेनोक्षम्। शल्पकान्नम् अस्यास्संहितायाः बहवः श्लोकाः मतङ्गन बृहद्देश्यामुदाहृताः। योग्यतापादनं युक्तिरन्योन्यस्य पदार्थयोः । तस्मादयं प्राचीनः तुल्यशीलवयोरूपामित्यादौ तद्वलोक्यते । विच(३न्दुकैौशिकः-मेलरोगः (हरिकाम्भोजीमेलजन्यः (आ) स रि ग म प ध नि स युगसौरभं –मेलरोगः (घरशङ्कराभरणमेलबर्न्यः) (अव) स ध नि प ध म ग र म ग स { आ) स ग म ध नि स (अत्र) स नि ध प म ग स युक्तिः-अवमर्शसन्ध्यङ्गम् सावध छेदं वचो यत्र सा-युक्तिरिति संहिता । युग्महतः--हतशः युग्मद्दतस्तु रेफाभ्यां ऊध्र्यघातद्वार्य रेचनास्थाने भरतेन पठ्यते। द् द् दां शारदातनयः भdठाना रन्थ ५१६ युग्मिनी-डेक्कीप्रबन्धः दुर्मनी वृत्तयुग्मेन निबद्ध परिगीयते योगभैरवी-मेलरागः (नटमैरीषेकमन्यः) ( आ ) स रि ग म प ध्र स ( अब ) स नि ध प रि स. मज युद्धप्रवर्धिनी-मेकरागः (कन्तामणिमेलधयः) ( 1 ) स रि ग प ध नि स (अब) स नि ध म ग रि स्र योगमतिः_मेलरागः (नाटकप्रियमेकजन्यः (आ) स रि ग म ध नि स (अष) स ध प म रि ग र स यागलीला-मेलरागः (नायामळवगौलमेलजन्यः) ( आ ) स रि ग र म प नि ध नि प ध स (अव) स ध प म ग र स गर्वाभिमानचपळे भुजफैशाली सङ्गमसेवनपरो विजितारिवर्गः। नानाप्रकारबख्वीर्यमदान्धचक्षुः ज्ञातव्य एष विबुधैरिह युद्धवीरः भार्गवो रामभद्रश्च ससुग्रीववृकोदरः मारुतिप्रमुखाः प्रोक्ताः युद्धवीरा मनीषिभिः । रोमाञ्चस्मितपूर्वभाषणभुजद्वन्द्वावलोकक्षम सोत्साहारुणलोचनोप्रवचनमयः प्रतिज्ञा भवेत् । भ्रूभङ्गाधरखण्डनैरभिनयः स्याद्युद्धवीरस्य तु । योन्यन्तरी-पाठ्यसायां अथ योन्यन्तरी भाषा अभ्यारण्यपद्भवा । नानाविहंगजा चैव नाट्यधर्मे प्रतिष्ठिता । जr: रक्त-ध्वनिभेदः वेणुवीणासो नादो रणेऽसौ ध्वनिरिष्यते । युवरलिका–मेलरागः (हरिकम्बेजीमेलजन्यः) ( ओ ) स रि ग म प म ध नि प ध नि स . (अत्र) स नि ध प म रि ग म रि स मेश्वरः मा -मुखरागः रक्तः कोकनदच्छायः यूप-देशीतालः गपद्ग५७ यूपे । | वीरे रौद्रे च करुणे मददौ रक्त इष्यते । 5४ ऽ ऽ योगगान्धारी–मेल्लरागः (वागप्रियामेरूजन्यः) रक्तः स्यांकहिते रौद्रं करुणे मध्यमें मेढे। (आ) स रि ग म ध नि स (अव ) स नि ध प म ध म ग र स रक्तगन्धारी--जातिः रक्तान्धार्याः षड्जमध्यमपद्मगान्धारनिषादा प्रश अंशाश्च योगचिन्तामणिः मेमरागः (सेनावतीमेघन्य) पवस्वरपरस्तारः। न्यासपरस्तपरो वा मन्द्रः । ऋषभहीनं ( आ) स रि म प ध स षाडवम् । रिधहीनमौडेवितम् । पूर्णावस्थायां ऋषभधैवतयो (अ) स नि ध प म ग रे स रल्पत्वम्। शेषणां बाहुल्यम्। निषादस्यांशत्वाद्बहुत्वे प्राते मया वम् । धैवतस्यानंशस्वादल्पत्वे प्राप्ते वचनाद्वाहुल्यम्। प्र पण५७ योगंप्रदः-हस्तः पांडवे धैवतस्याल्पत्वम् । ऋषभस्य न कदाचिदपि । औडुबिते सर्वेषामीशत्वान्न कस्याप्यल्पत्वम्। उक्तमया शेषण बाहुल्यम्। पताकावर्संयुक्त ऽस्तो योगप्रदो भवेत् न्यासो गान्धार एव । अपन्यसतु मध्यमः। षड्गान्धारय अन्योन्यप्रीतिकरणे सेल्नेऽपि विधीयते । दिः ! तुं सलवार। विधलक्षणमस्या भवति। भृषभादिपुंछेना। ५१५ करुणो रसः। साळ पञ्चपाणिः। एकद्विचतुष्फलेषु विभकर्तिक रक्तिः-वंशे किञ्चयः दक्षिणेषु सांगचीसंभावितgधु यः। अनुरञ्जकता नाम रतिरित्यभिधीयते। रक्तिका-श्रुतिः , ऽ} $ } 5 रघुनाथः । ऽ ऽ ऽ ऽ ऽ गान्धारीपञ्चम्योः संभवञ्च श्रूगान्धारीति सूत्रम् । षड्जर्षभगान्धारैर्निओमध्यग्रहैरी ३ः पञ्चममध्यमषड्जैश्चापन्यासैश्च मध्यभविकस्यत् । अषभे तृतीया श्रुतिः । रतिकेति कचितं गन्धरोष्यभ्यासः षाडवमपि रिषभलोपो यत्र । रिधलोपादौऽवितं यस्याः स्यात्साहि रफगान्धारी ॥ रक्तिकजः-मेललापः (वीस्शङ्कराभरणमेकजन्यः) नान्यः (आ) स रि ग म प ध नि स अस्यां बहुत्वं निधयोः प्रदिष्टं स्यात्पञ्चमेशेन हि घडवत्वम्। (अब) स ध प म ग रि स संवादिनावत्र रिपौ यतो न संवादिनोः स्यादृषभस्य लोपः॥ भी निषादेऽपि च पञ्चमे च स्पन्मध्यमंशं न क्रियबुवषाम् रक्षकः--देशीतल स्यान्मध्यसमामभब कल्पनता मता मूर्छतिकर्षभादिः। अक्ते तृतीये किंठ नाटकस्य गाने ध्रुवाया विनियोजनं स्यात् । न्यासोऽत्र गान्धारक एव वेद्योऽयन्यसको मध्यम एव नान्यः रक्षन्नः-देशीतलः रक्षत्रो यमसारः स्यात् स्तहंसः-रगङ्गरागः $ $ } $ गान्धारपत्रमस्याह्न षड्धांशमहान्तक भली-भाषाशः रक्तहंसो गता रिषभेण विवर्जितः। रन्ती कुंभोद्भूता भने कताि । हंसयानः पीतवसो विद्मप्रभ इष्यते । वांनहन्यास कुरितैवेंचतैर्युत आस्थितिजुधा पञ्चमेनोपशोभिता विजये विनियोज्ठया । ऋषभांशः पञ्चन्तः स्थापन्यासधैवतः वीररौद्राद्भुतरसो रक्तहंसास्भूतो बुधैः । हम्मी: चुनाल प्रश्नावल मेळा उमः। अथभः प्रियतमो मः॥ न्यासप्रहाशस्थितधैवतस्तु स्याब्रुवतीजफुटमन्द्रमभ्यः । समपाः शुद्धाःरिधौ षडंठी। गान्धारोऽन्वरः गान्धारतारस्सरिगाधिकश्च हीनो निषादून | 6घ । निषादः ध रdइंसः स ' कळिः। द्वितीयो मेः धूर्बरी । अन्यैसु धूर्जरीस्थाने गौळरागः प्रेकः । गूर्जरी पूर्णराशः । आरोहणे पद्मपत्यारोऽपि पूर्ण इत्ये -मेलरागः बोकः । तृतीयो भेचे घराटी | हस्तिन्मध्यमस्य बभृतिल गहीनो रकहंसः स्यादारोहे मिक्रोक्षितः। मुम् । बेङ्कटमखी तु तत्र सञ्चतिमाह । एवमेव श्रीणरहस्य अवरोहे धबजेः स्यात् षड्रसपूर्वमूर्छनः छरोऽपि । सधैर्निषादः काकतिगृहीतः वीणय्वङ्ग्या तु अखिलः कैशिकीनिषद उक्तः । रघुनाथः षष्ट्रवं श्रीरगमेलआतं आष । तस्लिन्थेषतः पञ्चभूतकः । वीणात्यकारकटमलि रक्त-शतिः न तं । मैरवीमेछजात्यक्त्वा चैत्रर्दे शुद्धे षतुः। श्रीरागः चतुओं पञ्चमस्य द्वितीय अतिः। सेछः रघुनाधमते । देबगान्धारी श्रीरागज इति राधुनाथः । वीणाइपलरमते मैरेजीमेछलः। जैवीमेकं चैषतशुद्धः। रिकः ’ रीचिगौडएगः श्रीरामः रघुनधमते । प्रायः तै स्तान र, ज, .गी. रघुनाथः ५१८ मेलमाह । रिषभशुद्धः रासमात्मते, रघुनाथमते पद्मश्रुतिकः । रामामात्यः निषादं काकलिमुवाच । वीणारहस्यमत्र रघुनाथमत- वीणरहस्थकृद्वेङ्कटसुखिनौ रीतिगौलं सैरवीजं बद्तः। माछवश्रीः मनुसरति। मुस्खारी रघुनाथमते एकादशो मेळसर्वे स्वराशुद्धाः। श्रीरगजेत्याह रघुनाथःतदनुमतं वीणारहस्य कारणमामात्ययोः। वीणारहस्येऽयं श्रीरगमेलकः। वीणालक्षणे समपश्शुद्धाः रिधौ वेइटमब्रवीतु मैत्री जनन्यामाह । तन्मते बैक्तछुद्धः। धन्या चतुःश्रुतिकीौ गान्धारोऽन्तरः । निः कैशिकी । श्रीकण्ठः रघुनाथ सा श्रीरागज़ेति रघुनाथः । वीणारहस्यकृत्तु तां भैरविजां मन्यते । मनुसरति । शुद्राभक्रिया द्वादशो मेलः रघुनाथमते । सरिपधा भैरवीमेळः पञ्चमो घ्नश्रमते । तत्र मेले सुमपधाइशुद्धाः । इशुद्धाः निः काकलिः। गोऽन्तरः । मः षट्स्च्छतिकः । राम रिः पञ्चभूतःगन्धारः । साधारणो निषादः कैशिकी । श्रीकण्ठा- मात्येन मस्य षड्रेणैतिकस्वं नक्तम् । वेङ्कटमखी तु मध्यमं सप्त- दय दैवतं पवुश्रुतिकमाहुः। न तद्वक्ष्ये दृष्टमिति रघुनाथः। श्रुतिकं । रामामात्यः मेनेपाडी, आर्ट्सदेशीच शुद्धरामक्रिया धैवतं चतु:श्रुतिकमुक्तम् । जयन्तसेनः रघुनाथेन दुष्ट जन्ये इति वदति । तयोः गौडजनक(न्यस्य)वमुक्तं बेङ्कट इति तेनैचोक्तम् । अयं च भैरवीजः श्रीरागसं तं तुळजो मद्धिना। वदति । भिन्नषङ्ज भैरवीमेलकं मन्यते रघुनाथः। भूपाल मेलनं मन्यते वेङ्कटमखी। भूपाळभैरवीमेळयोः क्रमाषभः शुद्धः केदारगौजे रघुनाथस्य क्षयोदशो मेळः। समपादसुद्धाः। धरी पन्नश्रुतिकक्ष में रामामात्यस्तं तु सलगनाटजं वदति । तस्मिन् पन्नश्रुतिकी। गान्धारोऽन्तरः । निषादः कैशिकी । रामामास्य ऋषभः पद्मश्रुतिकः गः च्युतमध्यमः (अन्तरः)। निषादश्च्युत- मते निषादः काकविः । वेङ्कटमखिनः केदारगौठः काम्भोजी- षड्जः । रघुनाथमते साधारणकैशीकीस्खशवेतौ। हिन्दोल- जन्यः । वीणारहस्येपि तम्मतमनुमतम् । हेऽनुजी चतुर्दशो मेल बसन्तः भैरवजात इति रघुनाथः। बेङ्कटमखीबाहरीजातमाह। रघुनाथभते । गान्धारोऽन्तरः । घडितरे शुद्धाः रामामात्यः तत्र निषाद काकलिः। रघुनाथः कैशिकीमचदत्। हिन्दोछः काकलिं निषादमाह । मखिनस्तु निषादशुद्धः । भैरवीजात इति घुनाथः। राममयः हिन्दोलं स्वतन्त्रं मन्यते । देशाशी पञ्चदशो मेलः रघुनाथमते । समपाः शुद्धाः। ऋषभः भूपालरा भैरवीजन्य इति रघुनाथमतम् । राममात्यतु षडूतिः। धैवतः पद्मधृतिः। गोऽन्तरः । निषादः काकलिः। हिन्दोलमेले उक्तवान् । वीणारङ्गस्ये तोडिमेलभवः भूपालराग पञ्चदशमेलजन्याः पलाशद्रागः, आक्षिप्तिका रागवर्द्धनी, इत्युक्तम् । षष्ठे मेयः ऋषभोऽन्न शङ्कराभरणः रघुनाथमते । , आरोहावरोहक्रमौ च विद्रीएतादृशप्रभृत्यङ्गयुक्तं गान प5 श्रुतिकृतन्ये शुद्धाः। रामामात्यमते शङ्कराभरणः श्रीशग बिस्तारक्रमे लक्षितं रघुनाथेन, तद्रन्थे द्रष्टव्यम् मेलजः । तस्य चैत्रतः पद्मश्रुतिः, गान्धारससाधारणः निषादः कैशिकी शिष्टशुद्धाः। वेङ्कटमखिमते सभषक्शुद्धाः सिंधौ एवं विरोधे परिशङ्कयमाने ततस्त्ववादीत्परिहारमेवम् पलशती, गान्धारोऽन्तरः निषद् काकलिः । वीणलक्षणे सम शाबस्य लक्ष्यस्य मिथो विरोधो न स्याद्यथा स्यादपि रागलाभः पापबुद्धः रिधौ चतुःश्रुती । गान्धारोऽन्तरः कैशिकीनिषादः। स पर्यभाषीदिति तान् विरोधान् द्राग्याष्टिको रामपदाब्जसेवी। वीणारहस्ये रिधौ पञ्चती काकलिनिषादः। सगपाइशुद्धाः । तां याष्टिकोक्तामविरोधीतिं यक्षौघगीतामपि गानशैलीम् । नारायणी शङ्कराभरणीति रघुनाथः । सालङ्गनाटजेति राम आलोच्य वृष्या चिरमञ्जनेय लक्ष्याविरुद्धं प्रणिनाय शास्त्रम्। मायः । सगमपाकशुद्धाःरिधौ पद्मश्रुती, च्युतमध्यमो गान्धारः येषां भृतीनां नियंसःस्वराणां न प्रामजातिप्रमुखस्य चास्ति । च्युतषजो निषादः । तंदिवं लक्षणं वीणारहरये शङ्कराभरणमेळस्य भजन्ति नानाविधदेशजाताः छायाश्च ये ते किल दैशिरागाः। दत्तम् । आहरी सप्तमो मेरो रघुनाथमते । समपधयशुद्धाः रिः पङ्घश्रुतिकः साधारणो गान्धारः निः कार्कीलःत्रीणारहस्ये। आञ्जनेयोऽपि आहरी भैरवीमेळजेत्युक्तम् । सामन्तः नवमो मेलः रघुनाथमते । संमपाशुद्धाः धुरी षद् श्रुतिकौ । गान्धारोऽन्तरः निः काकलिः। येषां श्रुतिस्त्रग्रामजात्यादिनियमे न हि बेङ्कटमख्यत्वर्षमें पद्म श्रुतिकं वदति । कन्नडगौलः सामन्तमेलज नानादेशगतिछाया देशीरागास्तु ते स्मृताः ॥ इत्याह । इति रघुनाथः वेङ्कटमखी श्रीरागजमाह । रामामात्यमते घेघः अधुनातनैः गायकैः इनुमन्मतमेवाश्रिस्य, नियमराहित्येन पञ्चशृतिकः निषादः कैशिकी । बेङ्गदमयी तु- रैि पञ्चधृतिं धं सुलभत्याद्यथेच्छं विदेशीयगानशैलीछयामपि संश्रित्य बहवो षट्श्रुतिकं गं साधरणं नेि कैशिकी चाह । वीणारइस्थे कन्नड़गौडः रागः सम्प्रदाये प्रवर्तिताः । तेषां मुख्यहेतुरयं भवति । नारद, औरागज इत्युक्तम् । काम्भोजी दशमो मेरो धृनाथमते । सस्र- भरत, मताविवीणासु त्रिस्थायिसर्वश्रुतिबानयोग्यां वीणां पाशुद्धाःधरी पद्मश्रुतिक, गान्धारोऽन्तरः, निः कैशिकी । अत्र गृहीत्वा प्रतिरागं प्रत्येकं श्रुतिस्थानं च सारीभिर्निवेश्य कोणेन धुनार्यः ५१९ घुनाथेन्द्रमेलभोण? वा नखैर्वा नानाविधठाथानि प्रणीतान्यवर्तन्त । भरतो नवतन्त्री भरतः गीतचतुष्टयमेव नाटकोपयोग्याइ । पूर्वरप्रसक्ने ध्रुव- कां मतकोकियो स्वातिर्विपञ्च नारदो महतीमेकविंशति गनसम्बन्धास्सप्त रागः सूचितं! । शार्दूठ औोडशभाषागीतय तन्त्रीकां मतङ्गरसप्ततन्त्रीं चित्रां अघादयदिति प्राहुः । मतङ्- इति रागविशेषानवोचत् । मतमेन भाषाविभाषा इति रामाणां प्रभृतिभिः किन्नरीनामवीणावादनमेव संप्रदाये प्रावर्तत । तद भेदद्वयमुक्तम् । याटिकेन भाषाविभाषाचान्तरभाषिकेति क्षणे नन्तरं चिरकालं किन्नथैया मुख्यतयाऽबादि । आङ्गदेवार्वाचीनैविभागः प्रोक्ताः । दुरीया रागाः शुद्धाः भिन्नः वेसरः शुद्धः र्मध्यमेलाख्यशुद्धमेलख्यप्रभृतिवीणः नियत स्थानस्थितसारी साधारिताश्चेति पञ्चधा विभक्ताः । दुर्गामतमनुसृत्य प्राचीनैचशी फरवेन सम्प्रदाये प्रयुक्ताः। क्रेतुशकषोडशशतकमध्यका इनु देवप्रभृतिभिः रागप्रस्थानं प्रकल्पितम् । नन्यदेवेन भाषा- अन्नमाश्रित्य सम्प्रदायप्रवर्तितरागाणां वादनसौकर्याय तच्छुति- विभागे द्वादश, स्वराख्ये दो टपरागNष्षट् , उपरागत्रयोदश, स्थानेषु अचलाः सारीः निर्मीयानुमन्द्रमन्द्रमध्यतारतारोतरस्था विभाषा दश, अन्तरभाषाः पन्न क्रियारसप्त, मध्यभश्रामे पञ्चो- परागज्ञाः, चत्वारो भाषारागाः उपरागॐ हौ अन्तरभाष नानि स्वराणां निश्चित्य नानाविधा वीणाः बुधैः गायकै)प्रवर्तिताः त्रयः, चाङ्गः पञ्च विभाषा अ गन्धारग्रामेऽपि कतिपय तकालेऽनुभवसिद्धरागाणां श्रुतिभेदमाश्रिस्य समानस्वरभृतिक रागः एकैकमेले संहृत्य नियतमलेषु विभा । अमिनवगुपशुवरागा रागः सम्यग्लक्षिताःनिर्वचनानन्तरं सर्वं प्रवर्तकरागा जिताः। तत्पूर्वमन्त्रतन्त्र्यः उपयुक्त। क्रेतुकशमशतके दुर्गमतमाश्रित्य षण्णवतिरागानलक्षयत् । सोमेश्वरो भ्राभराम | ळक्षणमुक्त्वा सङ्गतांचैनदे भाषाविभाषा क्याम्नः विभक्त प्रभृतिलहतन्यः उपयुक्त इति सम्यक् ज्ञायते । आन्चतन्त्री रागान् षण्णवतिरागे प्रयुक्तानपि सम्यगळक्षयम् । तत्पुत्रो ज- ध्वननं छहतन्त्रीशारकिञ्चिन्मृदुतरमेय, मुन्द्रगुपबञ्च । लेह देकमलं भाषान्नक्रियाभेदेन व्ये दृष्टरागाणामेकशतं सम्यञ्च तन्त्रीप्रयोगादेकतन्त्रीहनने द्वितीयतृतीयतयोः स्वयमेव नाद निरूपयामास। हरिपाळादिमिः नन्दिकेश्वरमतमाश्रित्य उत्पद्यते । तद्वनेरनुरणनात्मनः स्वयंभूरिति नाम दत्तं रामा मांयश्रीकण्ठप्रभृतिभिः। श्रुति विभागे रमामात्यप्रभृतिमिः निषादे दर्शिताः। शीदै दुर्गादिमतमाश्रित्य तुष्षष्ट्यधिकशतद्वय छायालगभेदेन रागङ्गभाषाङ्गक्रियाङ्गभेदेन च सप्ततिरगः तिः काकल्यां भेदान्तरमपि सुचितम् । तदज्ञात्वा वेङ्कटमखिना रागान् निह प्रेतवान् । तत्र शर्तृदैवः अबघायल्पवरप्रयोगा रामामात्यस्य काम्भोजीख्क्षणं अपहसितं स्यात् । रामामात्यादनु नुष्टिरागातुवितस्त्ररूपान् सप्ताध्यायीं व्यरचयदिति परिहास नातिमिरकळे सोमनाथंण षण्णवतिमेताः कल्पिताः। रामामाये- पूर्व रघुनाथेनोक्तम् । चतुष्षष्टषधिकशतद्वयरागाणां ठक्षणं पूर्व- नैकोनविंशतिमेयाः कल्पिताः । रघुनाथस्तु पञ्चदशैव मेळानु- प्रन्धसम्मतं विद्यारण्यपादैः सङ्गीतसारे सम्यग्वित्रितमिति क्त्वा यो यो दोषो रामभयप्रन्थे प्रायश उद्घाटितो वेङ्कटमखिमा झुनाधवचनेन ज्ञायते । यद्यपि नोक्तं शानं देवेन । सङ्गीतसारो तेन तेन दोषेण साकं पञ्चदशसु मेलेषु पञ्चाशद्भागलक्षणं प्रणि- भोपळब्धः। तेषां रागाणां लक्षणं दुर्गानान्यदेव- जगदेक नाय। बेङ्कटमखी द्विसप्ततिभेदान्निर्माय अनुभवसिद्धान् पञ्च- दिभिः सम्यक्सूचितमस्ति । भाषा बिभाषादिशब्दानां निर्वचने दशमेलान् गृहीत्वा पञ्चपञ्चाशद्भागान् व्यालापगीतप्रबन्धो- प्रत्येकं तत्तत्थाने लिख्यते योगिनः प्रावर्तयत् । तस्माद्वेद्दमखिनः चर्षशतप्रायार्वाचीनकाले प्रकृतकारोपयोगिनी वीणा निर्मिता। द्विसप्ततिमेळा गृहीताः । अयं । तपुराधीशः सीतसुधाकारःअनेन रागण पञ्चदश तजन्यरागाः प्रस्तारेण लक्षिता अपि केचिदेव पञ्चाशत् रागा मेल कर्तुविभागः कृतः । पञ्चाशत्प्रसिद्धरागाणां लक्षणं विस्तरेण गायकानां वादने गाने घ वर्तन्ते । रागाणां विभागे श्रुति - निरूपितम् । कालः १६००-३०॥ नन्दीश्वरसंहिता, याष्टि सामान्यानां वृहदेशी रागाणां मेघ्ने च मेलुशब्दस्य व्युत्पत्तिरस्यात्। संहिता, सङ्गीतचन्द्रिका, विधारण्यकृतसतसारः, मेछपानेन सीतरनाकरस्य ) प्रतिरागस्य श्रुतिस्वरस्थाननियमः स्पष्टतरो भवति सिंग, केशवकल्लिनाथकृता व्याख्याः सङ्गीय साधारणवादकानामभि । प्राचीनविभागेऽष्टादशजातिनामके , एतान् ग्रन्थान् सङ्गीतसुधा रचितेति समयसारनिपुणं परामृश्य भरतादिमहर्षिसम्प्रदायसिद्धे तारमन्द्रव्यवस्था षाडवौडुबभेदः ज्ञायते । आन्ध्रभाषायां महाकविः। आन्ध्रभाषायां बहवो अन्था अनेन निर्मिताः स्वरस्य हुत्वारपरवे प्रहांशन्यासविभागश्च ते सर्वे गायकस्य स्पष्टा । भवन्ति । मेर्ज्ञाने तेऽन्वेषणीया विचार्या एव वा। 'जाति विभागे वीणायाः छलसारीकवाद्वादकानां श्रुतिस्वरत्ननिष्कर्षः रघुनाथेन्द्रमेलवीणा आवश्यकं भवति । अद्य भरतादीनां रागविभागक्रमभुक्त्वा ततोऽसुरघुनाथेन्द्रमैलवीण निरूयते मेरुशब्दो भिन्नमतानां परिपाटी प्रर्यते । तक्षणं तु संगीतसुधानिधिरिति श्रुते। ५२ चेष्वयाच्युतभूपालरघुनाथनृपाङ्किते। अस्मतांतकृते ग्रन्थे भक्तभन् श्लोकान् लिखामि तान् । पूर्वोक्तवीणाद् य एव मध्यमेछाख्यवीणा खलु या च तस्याम्। तन्त्रीसमेतश्रुति पञ्चमां च तथैव मन्द्रस्थितपञ्चमां च । रङ्गद्वारम्-पूर्वङ्गाङ्गम् यस्मादभिनयस्वत्र प्रथमं हृवतार्यते । रङ्गद्वारमतो शेयं वागङ्गाभिनयात्मकम् । भरतः तथाऽऽञ्चतन्त्रीमपि पञ्चमेनानुमन्द्रपूर्वेण विराजमानाम्। रङ्गनाथः विधाय तिस्त्रेऽपि समाननादास्तन्त्रीसहघस्तनमध्यमेन सङ्गीतसारदुग्धाब्धिकारः । महीसुरनगरनिटस्थ श्रीरङ्ग आद्ये स्वरं पञ्चममे च कृत्वा वाखेत वीणा यदि वैणिकेन । ऋणवास्तव्यः । शतद्वयवर्षपूर्वः स्यात् । एषाच्युतश्रीरघुनाथभूपभेलाख्यवीणा कथिता तृतीया । रङ्गन्ती--रागाः आद्ये स्खरं पद्ममित्यस्यार्थः कथ्यते मया । । रङ्गन्ती ककुभोद्भूता सस्फुटैगंसकैर्युता।। मध्यमेलाख्यवैणस्थ मध्यषड्जाभिर्ध स्वरम् । बँचताद्य भवेदस्यां मध्यमसारमन्द्रगः । आी केबलसारिण्या जातं कृत्वाऽथ पङ्गमम् ।। बाद येत तदा मध्यमेल्बीणस्थमध्यमः । अनन्तरं तु रङ्गन्ती ककुभांशसमुद्भवा। रघुनाथेन्द्रवीणायां षङ्जस्संपद्यते ततः पूर्ण चांशग्रहन्यासधैवता मन्द्रमध्यमा। गान्धारतारभाषा च सेथे निगदिता बुधैः। तथापि वादनं कुर्वणायां वैणिका इति । यत्सर्वरागमैलैक रागमेलेति चेरितम् । विध्यं सध्यमेछायामस्यामपि तदूयताम्। रङ्गप्रकाशः-देशीतालः तद्देवं रघुनाथेन्द्रमेछवीण निरूपिता । रङ्गप्रकाशताले तु भगणो ब्धुपावपि । रघुप्रिया–मेलकर्ता (गः स रि ग ० ०० म प ० ० ध नि स रङ्गप्रदीपः--देशीतालः रङ्गप्रदीपताकं द्वौ गुरू लघुगुरुप्लुताः। ऽ ऽ । ऽ ऽ रखुलील–मेलगः (बुनिया मेलबान्य) ( आ ) स स रि प म ग म प म र म प नि स (अव) स नि ध नि प म ग म र म ग रे स रङ्गभूषा–देशीतारः रङ्गभूषा गुरूले पुः । SSIS रङ्गमण्8-ताल: गुरुः कूपद्वयं गओ दौ शरो रेङ्गमण्ठके। –देशीतालः अद्वैतालु गुर्वन्ता रफ़्ताः प्रतिष्ठिताः। S २ ० S० १ ० ० ० ० 'S श्रीकः रङ्गमष्ठकः--देशीतालः गुरुः कूपद्वयं ग दौ शरो रङ्गमण्ठके। रफ़तालं गुर्जेयः परं व्रतचतुष्टयात्। ० ४ ५ ६ ७ S ० ० ४ ० ० दामोदरः रङ्गकौस्तुभः-मेलरागः (हरिकाम्भोजीमेलजन्यः) (आ) स रि म ग म प ध प स (अब) स नि ध प म ग रे स रङ्गमनोहरी_मेलरागः ( सरसीमेलजन्यः ) (अ) स ग म प ध नि स (अब ) स नि ध प म गरि ग स. ५२१ रङ्गमद्वि-मेल्लागः बीस्सङ्कराभरणमेलनान्य) रङ्गाभरपीठाले तु गद्यं हृद्यं तः। ( आ } स रि ग म नि ध म प ध नि स ( अव) स नि ध प म र भ ग स 5 | 5 सानी सानी धषा सणासा । रङ्गराजंस्थापक्रः-देशताल: रनोद्योतः--देशीतलः रङ्गराजस्थापकेऽतद गौपौ दुदरन्तरा रङ्गोद्यतनताले तु मगलप्लुतावपि । 5 ० ० S ० ० S ० ० ऽ ऽ ऽ । ऽ रङ्करीतिः–गः रङ्गद्योते गुरुणि त्रीण्यथ स्यातां उघुष्टुत । ऽ ऽ ऽ । ऽ दैवतांशग्रहन्यासा मन्द्रमध्या गतारभाक् । स्वरास्साम्ययुतः पूर्णः भाषा ककुभसंभवा। । पर भी व पा सा ग सभी री म प । जगदेक रहुरीतिसमुद्दिष्टा नियुक्ता करुणे रसे ॥ जगदेड रचिता-प्रकृते मनवृत्त रफ़रीतिरभ्यल रञ्जन्ती, ७२ गन्ती, उरञ्जन्ती, इति नामभिः चतुर्भात्रिकः एकः ह्रौ पञ्चमपत्रिके। दृश्यते सः सः अः गः २ि३ः रङ्गलक्ष्मीः-तृतबन्धः रजनी-मूर्छना (षड्वभागे द्वितीय मूर्छन) कोणस्था नर्तकी यत्र तिस्रः तिस्थु पक्षिषु । आ) नि स रि ग म प धी अर्धवृत्तिक्रमेणैव षट्पदानि परिक्रमेत् । (भव) ध प म ग रि स नि अन्ते च भ्रमरीं कुर्यादेचमन्याश्च कोणगः। चरन्ति सोऽयं बन्धः स्याद्रङ्गलक्ष्मीसमाख्यया ।। रजितावली-मेलरागः (हनुमतोडीमेलबन्यः ) { आ ) स रि ग म प ध नि स . रङ्गलक्ष्मीविलासः (अब) स नि ध भ ग स रि स अयं प्रन्थः नानैव लक्ष्मीधरविरचितगीतगोविन्द्वव्याख्यायां रसृतः । प्रायशषोडशशतके निबद्धं भवेत् । केनेति न ज्ञायते । (घ्जकः--गायकगेदः रङ्गलीला-मेढ्रागः (खरहरप्रियामेळ्जन्यः) ओतृणां हृदयं ज्ञात्वा तेषां चितानुसारतः। मायन् रञ्जयते यस्तु स रञ्जक इति स्मृतः ।। (आ) स रि ग म प ध नि स (अब) स नि ध प म ध प ध म ग रि स . भ रराजनगरी -मेळरागः (धीरस्शकशभरणमेलान्यः) ( 1 ) नि ध प नि स रेि ग म प नि रङ्गाभरणः-नृत्ते बन्धः (अब) ध प म ग र स नि ध प यत्र चत्वारि चत्वारि पात्राणि च चतुर्दश। स्थापयित्वा ततःपात्रं प्राचतुष्कामसंश्रितम् । रजनी मेव्यमः (खरहरप्रियामेळ्जन्यः) यत्र युग्मप्रचारेण क्रमात्प्रितिचतुष्टयः । प्रचारयेततश्चान्यत्पात्रं प्राग्वत्प्रवर्तयेत्। ( 1 ) स रि न रि म प ध नि स रङ्गाभरणबन्धोऽयं वीरनारायणोऽदितः । (अव) स नि ध म ग र स मग ५२२ सर्वान् स्वरान् रञ्जयन्ती तेनेयं रञ्जनी मता। निषास्वरसंभूता राक्षसश्चाधिदैवतम् ।। गन्यः यतिशशध्दे द्रष्टव्यम् । रणरङ्कः--प्रबन्धः यत्र पादैस्सविरुदैः रङ्गतालेन कल्प्यते । रणरङ्गप्रबन्धः स्याद्यं च द्विविधो भवेत् । समातीतानागताख्या तालमहविभेदतः । कीत्येते रणरङ्गेऽथ पादैश्च बिरुदैर्युतः। रङ्गलेन गेयोऽथ गोयस्तालैस्समादिभिः॥ रणरङ्ग इति प्रोक्तः । मध्यमे द्वितीया श्रुतिः। इनुमन्मतेऽष्टादशैव भृतयः मध्यमोऽत्र द्विध्रुतिः। ऋषभे द्वितीया श्रुतिः। रजिका-श्रुतिः पञ्चमय द्वितीया श्रुतिः। रणसिंहः सङ्गीतमहोदधिकारः। सीतमहोदधिप्रन्थः काश्मीरेषु रघुनाथालयग्रन्थभाण्डागारे वर्तते तम्—संगीतकाराङ्गम् मध्यमत्य द्वितीया श्रुतिः। पाल्कुरिकि सोमः अस्य मते मध्यमः त्रिश्रुतिरेव । मध्यमस्य प्रथमा श्रुतिः। मण्डलीमते तारमध्यमस्यैष । रजितः –वर्णालंकारः (सञ्चरी) मन्द्राविद्धेिः प्रतिकरं मन्द्रान्तश्चेन रञ्जितः। रता--ऽतिः पञ्चमस्य प्रथमा धृतिः जगद्धः आद्ये तीर्थं तपूर्व द्विरुचर्य प्रसन्नकम् । एवमेकैफीनच रञ्जिते युः परः कलाः । सगरसगरिसा, रिसगरिमगरी, गपगपमग, मधपम- अपमा, पनिधपनिधपा, मोक्षदेवः रत्रायलिः-मेलरागः (खरहरप्रियामेळ्जन्य:) ( आ ) स ग म प ध नि स (अव) स नि ध प म ग र स . रतावसानम्–संगीतङ्गाराङ्गम् संप्रयोगे विरामो रहावसानम् । रञ्जिनी|--मेल(गः : ( धर्मवतीमेलजन्यः ) (आ) स रि ग म ध स , (अव) स नि ध म ग म र स . रणभेरीमहोत्सहः_देशीतलः रणभेरीमहोत्साइतालेऽस्मिन् संप्रयुज्यते । द्रताष्टकं समस्थानविरामेन विराजितम् । ततो उघुत्रयं गञ्ज उपञ्चकमतः परम्। ० ० ० ० ० ० ० ० ।।। ऽ।।।।। रतिः-स्थायिभावः रतिर्नाम प्रमोदात्सिका फ़तुमाल्यानुलेपनाभरणभोजनवर भवनानुभवनाप्रतिकूल्यादिभिः विभवैरुत्पद्यते। अनुभावानु स्मितवदनमथुरकथनंऽश्क्षेपकटाक्षादयः। रत्यर्थविषयप्राप्या रतिसमुपजायते सौम्यत्वादभिनेया सा वायधुर्यानचेष्टितैः लक्ष्मणः रणमञ्जरी-मेरागः (खरहरप्रियामेकजन्यः) (आ) स रि म प नि स . (अव) स ध नि प म ग म र स . रतिताळे समुथेि लधुराद्वै ततो गुरुः। ५२३ रहमतः रीतेः भोग्यं नरं तु पश्यन्त्यः त्रियस्तदितरस्य व । विकुर्वाणा भृशं चेष्टाः रतिश्शृङ्गारसंज्ञिता । रलिलीलः--देशीताल: ताले तु रतिलीलाख्ये लघुहृन्ते गुरुद्भयम् । ॐदः = तस्रः या प नी सा नसा । ध्रुववृतम् रतिशेखरः-देशीताल) यदि दशमषष्ठमथ षोडशान्तगतं त्रयोदशमपि तथा । ! गद्वयं नगण् ह् च प्लुत रतिशेखरे गुरु भवति पादविहितं सततं यदि सकतौ भवति रतिः | 1 सत्रः ट्वा यथाक्षणां तु गुरोः स्थाने वृधु न्यसेत्। रतिशोभितं-मैरागः (नटभैरवीमेलजन्यः लघोर्दूतं गुरुश्चन्ते भङ्गोऽयं 'चतुरश्रयोः । ( ओ ) स रि ग म ध नि स मध्यमोतमपात्राणां वरे रौद्रं रतिर्भवेत्। (अब) स नि प म ग रि स टकरागेण गातया भुवा दुतलये सदा ।। अलङ्करणिणादतितिरुवारं असभत्थओ विअविद्दसिद्धं । रसगर्भः-देशीनालः जलभरनिनादमतितीनं च समर्थक इव विहसितुं । रन्नगरीं तु गलपाः नमः S { ऽ रति--श्रुतिः रक्लिकैव रतिका। रांतगणः अयुक्थाश्च चत्वारो भेदा रतिगणा मताः । तल ये लघुपूर्वायुः तेषु प्रगधिकं लघुः । । मोक्ष देवः रह आलिकम् प्रपच्छाकभूषणम रव्रज्योतिः—मेलरागः (हरिकम्भोजीमेल्कन्यः) ( आ) स ग म प नि स (अब) स नि ध ग रि स रतिचन्द्रः--रागः न्याभांशकग्रहणर्मध्यमनहृद्यः अन्तस्थमध्यसरवो धनिरावशून्यः। रन्नपूर्ण-मेलरागः (कनकन ग्लजन्यः) (झा) स रे ग म प ध नि - स (भव) स नि ध म ग रि म ग - 8 अत्यल्पपञ्चमरवः ...यात्। मावङ्गतानरुचिरो रतिचन्द्रकश्च । रत्रभानुः-मेलरागः (भप्रियामेळ्जन्यः) (आ) स रि ग म ग रि म प नि ध नि स (अब ) स नि ध प म ग र स अंशम्यासोपेत...मध्यमको मध्यन्तरमणीयः । धैवतनिषादरहितो रतिचन्द्रः पञ्चमेन चास्यल्पः । था रतिडिण्डिमः--देशीतलः मभौ नजौ जरौ गश्व प्लुतश्च रतिडिण्डिमे । 27 मात्राः रत्नमणिः--मेलरागः (कोकिलप्रियमेलबन्धः ) ( आ) स रि ग म प ध नि स (अव) स नि ध प ग रि स रतिरागः भेलरागः (सुवर्णाङ्गीमेळजन्यः ( आ ) स ग रि ग म प ध नि स्र (भव) स नि ध प म स रि स रत्नमतिः-मेलरागः (सुवर्ण मेळघान्यः) (आ) स ग म प म ध नि स (अब) स ध प म प ग रि स ४२४ तमाल-देशीतलः सर्वेन्द्रियार्थगहुँच जुगुप्सेत्यभिधीयते । जुगुप्सते जुगोस्थेत जुगुप्सापचतीति वा रजमळाडूये ताले दी दण्पाः क्रमात्। विभेति भाययत्यन्यानित्यादि भयनिर्वहः । १। ७ ७ ९ S लक्ष्मणः शारदातनयः रक्षमाला--प्रकृते मत्रावृतम् रथचक्रा–देशीचारी एकश्चतुर्मानः तैौ पञ्चमात्रिक चतुगाल एकः खः निरः स्थाने तु चतुरस्राख्ये स्थित्वा लिौ परस्परम् । पुरतः पृष्ठतो वापि चरणौ चेत्प्रसर्पतः। राकर्षिणी-मेलरोगः (स्वरहरप्रियामेलजन्यः) यत्रैषा रथचक्रख्या चारी तु परिकीर्तिता । ( आ) स रे ग म प म ध नि सं . (अब) स ध प ग रि स . रथनेमिसम-चालकः रवी--मेलकर्ता (रागः) आदिमध्यावसानेषु स्वस्तिकाकारधारिणी मेण युगपद्यद्वा लुठन्तौ रथचक्रवत् । स रि ग ० ० म ९ प ध % नि ९ स : मम = ऐ तमाचष्ट रथनेगिसमाह्वयम् ।। यत्र रत्नाभरणम्-मेघ्यागः (चक्रवाकमेळ्जन्यः) (आ) स रि म प ध नि स . रथाङ्गः-घृतबन्धः (अब) स विग प ध प म र म ग स . मध्ये चतस्रो नर्तक्यः परितोऽप्यौ क्रमेण च। मया चरन्ति सण्डलावृत्या चारुशिञ्जानभूषणाः । रत्नावली-मेल्यागः कुर्वन्ति अमरीमेव चतस्रः कोणगाः स्त्र्यिः। रनवल्य रिनी नस्तः तीव्रतीव्रसंभौ भौ। पक्तिसष्यद्वयेनान्तश्चतुष्कच युगस्य च ।। गान्धारमूर्छना यत्र तत्रोक्तो ग्यासपञ्चमः । अभितः क्रियते यत्र भुवां विनिमयो मिथः। द्वितीयमहोत्तरीया। सोऽयं रथाङ्गधन्धः स्याद्धेमभूपॉलभाषितः ।। रंथक्रान्तः-तानः ५-लोष-षाडवः ध म ग र स नि . थोत्तर धृवावृत्तम् प्रथमं च तृतीयं च सप्तमं नवमन्तिके। गुरूणि त्रैष्टुभे यत्र नकुंठं तद्रथोत्तरम् ।। सारदो भकछोपकूजिता रत्यादिथायिनिर्वचन रम्यते रभते वेति रति रमयतीति वा । इस्यते हासयति वा हासस्यद्वसतीति वा । जत्तन्द्रतामभिभवत्यत उत्साह उच्यते । उत्साद्यते चोत्सहते उत्साहयति वा भवेत् । विविध स्यस्मथो हर्ष इति विस्मयतेऽथवा। विस्मयते स्वयं कांश्चिन् विस्मापयति वा भवेत्। अक्रौर्यं तेन सर्वत्र धक्ष्यतीत्यस्य निर्वहः । द्धति क्रोधयत्येव क्रोध इत्यभिधीयते । रथोद्धत-एकादशाक्षरछन्दः आवं तृतीयमन्यं च सप्तमं नवमं तथा । गुरूण्येकादशे पादे यत्र सा तु रथोद्धता । (-) किं त्वया सुभटदूरवर्जितम्। मनः रथ्या-देशीताल रपाताले लघुः प्रोक्तो विरामः प्रकीर्तितः। शुझ लेशः शेषणमैच शोच्यते रोचतीति वा। शोचयत्यपरानेवं शोकशब्दस्य निर्वहः ॥ ५२५ लेख-ल: ग्रथमश्रः ( आ } स नि सा र ग म प नि | अव } ध प म ग रे स नि स रन्तिका-रागः गान्धरिंशन्यसा तारा मद्रा च पूर्णतायुक् । दीचलासितामका ग्रहगान्धारा च पञ्चमप्राया । बहुसौपणैिकताना हरिणा मूर्छना च करुणस्था । सौम्याधिदेवता तु प्रोक्ता तनैश्च रन्तिका सततम् । गोशन्यासग्रहदीलसितैमसैंयुता। खरमन्द्रा च पूर्णा च रतिकेत्यभि धीयते।। रविचन्द्रिका-भागः (हकिमभोजमेलजन्यः} ( आ) स रि ग म ध नि षी ससे (अ) स नि ध म ग रे स भः सर्वात्ययानवेक्षी तु त्वरावान् लङ्गितक्रमः। अशक्यस्सोडुमन्गैश्च व्यापारो रभसः स्सृतः। भयविवेकः रविधृतिः -मेलरागः (नटभैरवीमेठजन्यः) ( आ } स रि ग म प ध ५ नि स (अव } स नि ध प म स रमाङ्कितः_देशीतारः रमाङ्कितो रामताळः। रविमष्ठः-देशीतालः रगणो गलसंयुक्ते निःशब्दं तुचतुष्टयम् रविमष्ठकसंज्ञे तु मात्रा द्वादशभिर्युते । S S S S s\ $ S रमापतिः-देशीतालुः रमापतौ रमाभ्यां ससगणोऽन्तनिरूपितः । S। S S S S S S रविमण्डलम्-अञ्जलिमुपणम् बृत्ताकारनिर्विटैश्च कुलिनैः परिवेष्टितम्। मध्ये च सबिना युक्तं रविमण्डलमीरितम् । रमाललिता–मेलरागः (भायामारुवौल्मेलजन्यः) ( था ) स रि ग म ध नि ए स ( अव) स नि ध म प म ग स बोडशलतायुतश्रोणीभूषणम् । रभाविलसितं--मेल्गरागः ( खरहरप्रियामेलजन्यः ) (आ) स रि ग प ध नि स (अव) स ध प म रि म ग र स . रम्भावली-मेलरागः हनुमतोडीमेलजन्यः) ( 1 ) स रि म प ध स (अब) स नि प म ग र म स रसः विभावैर्विविधैर्जातऽनुभावैः प्रकटीकृतः सद्भारिभिः प्राप्तपोषः स्थायी याति रसात्मवान्॥ भलु ठेकेऽङ्गनाचन्द्रमलयानिलचन्दनैः। उत्पद्यते रतिस्सा च कटाक्षायैः प्रकइयते ॥ पोषं च ग्लानिनर्वेदाश्चिन्तौत्सुक्यादिभिः परम्। तथापि न रसास्वादो मनागप्युपलभ्यते वत्कथं काव्यनाट्यादौ रसः स्यादिति चेच्छुणु । विभावाविमुखेनैव . यत्र भावोऽवगम्यते । रत्यादित संवेद्यो रसास्वादग्रः परः। इति वक्तुस्वभावोऽयं केन पुर्यनुयुज्यताम् । विभावादिनं लोकेऽस्ति किन्वपूौ व्यनाट्ययोः । युक्तं प्राक्फयोर्लक्ष्मापीडशे. झाक्यनाट्ययैः॥ रम्या–मेरागः (रागवर्धनीमेलजन्यः) ( जा ) स रि ग म प ध नि प स ( अव) स नि ध प म ग रे स धैवतस्य तृतीया धृतिः ५२६ रसः अनुभावविभाषानां वर्णना काव्यमुच्यते पस दुःखादतिरिच्यते व्याधिः। आस्तां तावत्तथाभूतस्य रसस्य तेषां काव्यप्रयोगस्तु नाट्य गीतादिङ्गितम् । स्पृहणा, यस्य चातपरिहरणीयत्वमेवमतः प्रत्युपतिष्ठते । तथा कृत्रिमेष्वेषु भावेषु विभावाचैश्च कृत्रिमैः । भूते रसे रसवतः काव्यस्य तदलङ्कारजातस्य चानुपादेयता । प्रतीतिर्जायमानेऽयं कथं न भ्रान्तितां व्रजेत् । काव्यस्यानुपादेयश्वे शक्तिनैपुण्याभ्यासरूपस्य तदुत्पत्तिहेतवेंय ऽर्थे स्यात् । किञ्च मायारूपत्वामनसः तद्विकारस्याप्यमान- इति चेदुच्यते नैषां सत्यासत्यत्ववर्णनम्। मीयत्वान्मानसविकारनिवृत्तिरेव परमः पुरुषार्थः । तथा मनो उपयुक्तं प्रयुतैतदुपहासाय जायते विकारावव्यतिरिक्तस्य भाचोकर्पस्य रसतां प्रतिजानम् अपह सामाजिकानां चित्तेषु सुखसंविल्स्रकाशते। स्यतामेवात्मनि सन्दद्धधात्। न चैतद्वाच्ये सत्वरजस्तमोमय श्वसंवेद्या यदि ततः किं सत्यासत्यचिन्तया। स्वान्मनसः सत्वरजस्तमसा विकारस्तस्यच सुखरमरवत् पुरु ने चासस्यासयबोधो न प्रमेयपि युज्यते । षार्थाभावान्न भ्रश्यतीति विचरसहिष्णुवत् । तथाहि मनः अन्तिरप्यर्थसंबन्धाश्रमेति प्रत्यपीपदन् । खल्वणुपरिमाणमिन्द्रियं तच सत्वादिसहितमेवेन्द्रियभावम्बु भवति । तथा गन्धादिसहितमेव पार्थिवादिद्रव्यम् । तथाभूतं मणिप्रदोषदृष्टान्तात्तकुंभांसलुबुद्धयः गुडचिञ्चादिभिर्द्रव्यैः मधुरादिरसान्वितैः । च तदिन्द्रियं कथं नाम सुखस्वभावं स्थामानमेव सत्वं गृहीभयात्। एकस्य ग्राह्यग्राहकत्वानुपपत्तेः । तस्मास्कठयोपादेयतामिच्छद्भि पथायुक्तिविशेषेण पानकाख्यो रसो भवेत् । मनोविकारोत्कर्षव्यतिरेकेण अन्य एव रसो वाच्य इतिचेत्, विप्रदासः तत्रोच्यते-इह खलु सर्वत्र द्विविध एव रसः श्रूयते भूतप्रभो ननु मानसविकारात्मको भावो विभावादिनिष्पन्नद्यत्व मनः प्रभवश्चेति। भूतप्रभवो मधुरादिः। मनःप्रभवः शृङ्गा बुद्ध्यादिव्यतिरेकेण आन्तरं विकारान्तरं तत्वं बुद्धथामहे । न च नास्ति शृङ्गारादेः सुखखधनत्वं, दृश्यते हि तर्कव्याकर सर्वस्यात्मव्यतिरिक्तस्य वस्तुनः परिणाममसत्थवगतं तावत् । णादिनिपुणः प्रतिभाभियोगव्युत्पत्तिमन्सः पुरुषार्थविवेचनपराः मनो विक्रियते अन्यानि विक्रियन्ते परिणामीन्यपीतिं नियमे काव्यमुत्पाद्यन्ते महाकविप्रबन्धाननुसन्धानाः रसयन्तश्च जरणमस्ति । नापि मनोविकारोऽत्यन्तमप्रसिद्धः। भवति मम शृङ्गारादिसुखास्वादेन मोक्षस्यापि व्यर्थतामापाद्यन्तः तृतीय- विशःोऽपीत्यादिबिक्षररेतावपि विक्रियन्ते येषांन चेतांसि पुरुषार्थ तृणं मन्यम्लाः योगिनोऽपि युक्लवस्थायां साक्षाकृत त एव धीराःइति च । स्मरणमपि कामिनीनां मनसो विकाराय परब्रह्मासागरप्रकटमोदपरम्पराप्रहारमूर्धानः प्रवयःक्षतरा अपि इत्यादि प्रयोगाणां दर्शनात् । न च मानसविकारस्य भावशब्दो अर्थानां प्रसंख्यानयोग्यतां चेतसः काव्यार्थभावनास्वादेन संपाद वाचक इत्यप्ययुक्तम् । विकारो मानस भावः इति अमरशास यन्ते विटोक्यन्ते । किव नाटकादीनि प्रयत्नेन शृङ्गारादी जात् । किञ्च विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिरिति न्युल्लास्यं तन्मुखेनैवास्वादं नाम परमानन्दं परिषसु तन्वन्ति । भूतेश्च सिद्धयोराममनसोर्नास्ति रसत्वम् । साध्यस्यापि बुद्धादेः मन्दधियस्तु व्युत्पत्तिमात्रफलानीति तानि मन्यन्ते । काव्यार्थ वसिद्धौ विभावादित्रितयनिरपेक्षस्य कथमिव रसता संभाव्य- आनन्दहेतुरिति सुप्रसिद्धः। खलु रसान्यस्य काव्यार्थस्या न ताम । तस्मादात्मादिव्यतिरिक्तो विभावादिसञ्यपेक्षः स्वागतेनन्दहेतुत्वं संभवति । यथोक्तवर्णसन्दर्भपदपदार्थप्रतिबद्धस्यापि स भावशब्दवाच्यो मानसविकारोऽभ्युपगन्तव्यःयस्योकर्यां निबन्धनस्य रसन्यस्य निर्युत्तिकरत्वाभावात् काव्यार्थेषु रस

  • सः स्यात् । अत एवोक्तं-- एवानन्दकारीति जानीमः । ततश्च कृतधियो रसान

मद्भावेनाभेदमेवाध्यवस्यन्तो अजैकिकमुखास्वादस्यैव रसत्वमुप बाह्यार्थालम्बनो यस्तु विकारो मानसों भूवेत्। दिशन्ति । उक्तं च स भावः कथ्यते सद्भिः तस्योक रसः स्मृतः॥इति । तत्प्रेक्ष्य पश्यतां श्रव्यं सम्यभावयतां हृदि । नतु सिद्धपत्वेवं काममन्तिरो मानसविरो भावशब्दवाच्यः अलौकिकसुखास्वादो रस इत्यभिधीयते तदुकर्षरुपो रसःतथापि तस्यासुखरूपस्वेनापुरुषार्थत्वास्नेक्षा बतां तत्र वृत्तिवैभवेत्। न खलु मनोविकारमात्रं तदुत्कर्षमात्रे इति काव्यार्थेषु वाच्यव्यञ्यङ्गात्मकेषु व्यङ्गस्य रसस्य वा सुखं प्रतीयन्ति सन्तः प्रत्युत तस्यामुखरूपत्वमेव निशि मुख्यत्वप्रसिद्धिरप्यानन्दकारित्वादेव । न हि रसादृते कश्चिदर्थ । पन्ति । उन्मादापस्मारादौ तस्य दुःखमत्वश्रुतेः। न खलु पुरु उपपद्यते । ५२७ न चानन्द एव रसः । तस्य अह्मस्वेन विभावादिभिरनिषिज्ञ- वत्संमचे प्रमाणभाषान। तसिद्धेरेव धृतिः स्यन् । यथा-- वान् , आनन्दो व्रतेति श्रुतेः । अनुद्भिनं गभीरत्वादित्यादेः शृतेरेव धृत्युपहितरूपस्यानन्दस्य शवं तथा गृत्तेरपि उपाश्रीि रसस्य दुश्ख़ास्मकरवश्रुतेः कथं तस्य हेतुः फलं आनन्दो रसस्य । भूदाया उपदिानन्द स्वसंवेद्यमानस्त्रं आनन्दस्वभावत्वं य। तसन्निधौ हृद्यं मदीयमङ्गारचुम्बितमिति श्रुझाररसेऽपि धृतिधृतिमतोरेकयाध्यासात्सिद्धम् । ततश्च युकैषेणै वाचोयुकि दुःखस्याप्युपलब्धेरानन्दस्वभावत्वं रसस्य सर्वथा न वचनीयम्। इतेिं रसं रसयन्तो रसिकः अन्य. रानन्दसंविधूयो रस । अतो अपि तु आनन्दहेतुत्वमेव न खलु मनोविकारः स्थाय्युङग्रे- श्रधमुखेन परशतैवानुभवन्तीति तेषु युद्धम्। ब्यापि वाप्यानन्दरूपो भवति । रसश्च मानसविकाररेत्कथं नव्यति- निष्णातः परं प्रक्षाधिगच्छति । तस्माद्यथेहदेषामावाद्वासः रियत इति कथं तस्यानन्दस्वभाववत्वम्। परमार्थतो नान्तःकरण पुरुषार्थ एवेति सर्वमनवधम् । धृतिरेव मुखम् । किन्तु तस्मृतिबिम्बितं चैतन्यमेव स चैतन्य भात्। आमा च सुखम् । आत्मैव सुखमित्यादि श्रुतेः । विभावचैस्सुप्रयुकैस्तथा स्याद्रससंभवः । यदर्थं सर्वं यथा नान्यार्थं तत्सुखमित्यस्य मुखलक्षणस्यात्मन्येव सोऽयं रसः किं कार्यं स्यादनुमेयोऽथवा भवेत् । पर्यवसानच किं वा काप्योऽथवा न स्यादथ व्यथोऽपि वा भवेत् । आत्मनो नित्यत्वेऽपि सुखस्यानित्यत्वप्रतिभासः तदूतीनाम तत्र कार्य केचिद्भः कलुटधा विपश्चितः नित्यत्वात् । सुखस्य वृत्तीन कारणान्वयव्यतिरेकानुविधायिः तथा हि शश्रतीवाथज्ञ त्वात् सुखेऽपि तत्प्रतिपत्तिर्न युजा । तदाविन्द्रियसंप्रयुक्त विभावचैरपूर्वाऽथ नष्ट एवोच्यते रसः । स्रक्चन्दनवनितादिविषये प्रसन्ना वृत्तयो जायन्ते। प्रसन्नासु तरुले सहृदयाः साक्षात्कुर्वन्ति चेतसा। तासु वृत्तिषु प्रतिबिम्बितं चैतन्यमेव कार्योऽप्यसौ न मुख्योऽस्ति नदीषनुकीरि प्रसादतारतम्यासुखतारतम्यं प्रसादतारतम्यं च विषयसैन्दर्य किं सु मुख्यतया रामाद्यनुकार्येषु वर्तते। तारतम्यादिति स्थितिः। यो भावस्सोऽनुकारेण लिङ्गनैवानुमीयते। सत्र य एव लोके स्थायिभावस्य कारणकार्यसहकारिणः प्रतिबिम्बाधा (बिम्ब) प्रतीतिरुपजायते । पदाथोस्त एव काव्यनाटकादौ सुकविना प्रतिपाद्यमानः लोकोतरः यथाऽसत्याद्विभावादेः सस्यशानोऽदयो भवेत् । तामवगाहन्ते । स खलु शब्दस्य कोऽपि महिमा येन यौञ्जिका अनुकार्ये स्थितस्सोथं नटैरसामाजिकैराषि । अपि भावाः तदभिधेयदशाभाविशन्तो लोकोतरचमत्कारका आस्वाद्यते स्वमनसा सुत्रसंवितिलक्षणम्। रिस्वेनायौकिकाः संपद्यन्ते । अत एव तेषां कारणादिपदार्थानां इयहुरनुमेयत्वं केचिद्रसविचेषाः अलौकिकैः विभावादिपदैः व्यपदेश्यत्वम् । ये चात्यन्त”ौक्रिडा अनुकार्यस्य रामादेरतीतत्वमटेष्वस विभावादयो नाट्यकाव्ययोगचरीक्रियमाणाः श्रीनेक्षकाणां मनात्मिकायां स्वभिव्यखितायां भावळक्षणायां वृत्तौ प्रसा नटेऽपि नासौ तस्यानुभावादो व्याकुर्वतः। वातिशयं निदधति। निरतिशयप्रसादमहिषायां तस्य स्वात्मा अमेमियइङ्काराभावात्समाजिकेष्वपि ।। नन्दः स्वयं प्रधत्ते । यत्र भूमा यो वै भूमा तत्मुखं-इति श्रुतेः। अनुर्यानुकर्तुवविरक्षण ने युज्यते भावस्थ वयमेवोत्कर्षः यदत्रानन्दसंचिन्मयः स्वात्मा परिस्फुरति। आप्यते चापि भावाचैः चित्रन्यस्ततुरवत् । भावोत्कर्षे एव रसः । तस्यैव स्वधत्वात्। स्वश्वस्यैव सर्वत्र प्रतिभाति न सन्देहो न तत्त्वं न विपर्ययः। रसत्वमिष्टं, यतः स्tदश्वानन्दक्षवः। यदुक्तं स्वदः काव्यार्थ रसावयमित्यस्ति नासावेवायमित्यपि । संभेदाक्षात्मनन्दसमुद्भव-इति। विरुब्बुद्धयसंभेदां अपि वह्नित विश्रवः। स्वाद्यविषया संचिदपि स्वदपैवेति भावोत्कर्षस्य स्वदगोच युल्या पर्यनुयुज्येत कुरननुभवः कृया। रत्धलक्षणं स्वांश्चत्वमयक्षसिद्धम् । तस्मटस्थ एवायमानन्दमनुभूयते । तथाहि-शृत्तौ प्रतिबिम्बितुं चैतन्यंमेलनन्वः। आनन्द एव इति श्रीशङ्कर आइनुमेयत्वेऽप्यौकिकम् ॥ स्लवः। स्वदश्च स्वयंप्रकाशो धृतिमपि प्रकाशयति । इदमेव धृतेः उत्पत्यनुमितिसप्तिरूपायथाकरम्बितः। स्वधत्वम । यदियं स्वादे प्रकाशमाने स्त्रयमपि प्रकाशते । अन्यथा सामाजिघ्नुकार्यानुकर्तृषु त्रिष्वापि स्फुरन्॥ ५२८ भावसाधारणीभूतो यदाऽसौ भावनानबलात्। साधारणैरुपचैश्च भाव्यते स्यात्तदा रसः । चतुटिबहिर्भावः किन्न ऐकोतरो भवेत्। तस्माद्दानुभवनात् ४ङ्गारादिः स्थिरो रसः।। विश्वासः इत्याह भावनपी भगवान्भट्टनायकः । भवांस्यते न कार्योऽयं विभावादिष्वसन्नपि । अदर्शनानुचक्रादेरभावेनेक्ष्यते घटः न च स्यादनुमेयोऽयं परोक्षत्वप्रसङ्गतः । सिद्धे हि ज्ञाष्यते नासौ सिद्धः स्याद्सलक्षणः। तस्मान्न ज्ञाप्यतापदं कक्षीचक्रविपश्चितः। नेडं च भव्यमानत्वमसत्यापत्तिदोषतः पारिशेष्यादभिव्यक्तिपक्षशुकृस्य सम्मतः (शुक्लोकिचः स वै सरसं ऋचायमित्यादिश्रतश्चतः। ब्रह्मानन्दः परो योऽस्ति स एच रस उच्यते। स्रक्चन्दनाङ्गनाद्यथैकेऽभिव्यक्तिमागतः । आनन्दोऽयं यथायेके मुखमित्युपचर्यते प्राप्त तथात्वैरष्येभिर्विभावाचैस्तदात्मतम् । आपन्नरिव नाट्यादौ सुप्रयुफैनटादिभिः रत्यादिस्थायिभावेषु पुष्टेषु व्यक्तिमागतः सुप्रयुकविभावादिजीवितैककृतावधिः । अनुकार्यानुकर्मादिप्रत्यक्षनियताश्रयः अभिन्नोऽपि निजाकार इव भिन्नतया स्थितः ।। सर्वाङ्गोणमिवालिङ्गनान्यत्सर्वं तिरोदधत् । परिस्फुरन्निव पुरः परिच्छेदांचेवर्जितः ।। सामजिकैश्वर्यमण चमत्कारात्मकः परः। आनन्दो भ्रह्मणो रूपं रस इत्युच्यते तथा व्यञ्जिकायाश्चित्तवृत्तेः स्थिताय वासनात्मना। उत्पतिज्ञप्तिपेषणां करणाभिमतेषु तु । व्यञ्जकत्वं विभावादिष्वस्येयमुपचारतः न नित्योऽयं विभधादिः प्रतीयवधिक्षत्वतः ॥ नाण्यनित्ये विभावादिः विरहेऽपि प्रसञ्जनात्। न निर्विकल्पप्राह्योऽयं विभावाद्यनुसंहिते विभावैर्जनितो भावेऽनुभावैरसु योधितः। व्यभिचारिभिरास्फीतो रस इत्यभिधीयते। स चानुकार्ये रामादौ वर्तते मुख्यथैततः तद्वेपताऽनुसन्धानान्नर्तकेऽपीति येल्लूटः । व्यावर्य सम्यद्विश्याभ्द्यां कोटिद्वयविीजितः ज्ञानात्तवशाकप्रतीतेश्च निरासतः तत्तद्विचक्षणात्स्थानाच्चित्ररूपकवद्भटः । सेयमित्येष संवितिग्राह्यस्सामाजिकैरिह । वसनाभावितः स्वीयकार्थप्रकटनेन च । विभावाचैर्नटैरेवोद्भासितैरनुमापितः । रसनीयत्वमासाद्य वैलक्षण्यात्परस्य च संभाव्यमानो रत्यादिस्थायित्वेन तदात्विह। असन्नपि प्रेक्षकाणां चयैसषों रसः स्मृतः । इति श्रीशङ्काचार्यो रसव्यक्तिं न्यवेदयत्। न व्यङ्गयश्च न तूत्पात्रो न प्रत्याय्योऽपि युज्यते । स्थाय्येव भाड्यमानोऽत्र व्यापाराद्भावकरवतः । सवोद्रिक्तप्रकाशेनानन्दप्रचुर्यसंविदः। विश्रान्तिस्थानमातत्य भेगोज्यो रसेऽथवा । इति नायकभट्टनां मतमेतदुदीरितम् । अथाभिमबगुप्तर्यभट्टनामप्युदीर्यते । विभवैरनुभावैश्च सरिचकैर्यभिचारिभिः । स्वीयान्यदीयसंबन्धाविशेषप्रविहणतः साधारणैरभिव्यक्तो वासनास्मतया स्थितः रत्यादिकः स्थायिभावो वेधन्तरविनाकृतः ।। वनोगोचरानेकबह्वसाधारणीकृतः । स्वीयकर इंचभिन्नसश्वैः स्वविषयीकृतः । विभाषादिविभाव्यत्वात्तद्वधिजीवितः। चर्यमाणः पानकवयत्सर्वं विलुप्य च । मनसैक्यमिवागच्छत्सवणं भवतत्रयम्। अलैकिकचमकारकरी कोऽपि रमः स्मृतः ॥ सा कापि परिहारेणालैकिके ज्ञाष्यकार्ययोः। व्यञ्जितश्च विभवावैः चर्षणीयः स्मृतो बुधः । लोकोतरः स्वसंवेद्यः प्रत्ययोऽप्युपपद्यते । औपचारिककार्यत्वमीदृशं तस्य भूषणम् । नापि प्रद्यो निकरणेन स्वसंवेद्यतया स्थिते । उभयाभावरूपस्य नोभयात्मकता मता । उभयाभावरूपस्वान्न च नास्तीति युज्यते अपलप्येत नास्तीति स्फुरननुभवः कथम्। ५२९ सः ननु कोऽयं रसो नाभ पदार्थस्तद्विचार्यते । पुष्पादिकमकुरं सार्चिकं च फलादिकम् । रस्यते वा सहृदयैः स्त्रयं त्र रयते रसः । यद्यत्कालकृतं कर्म निडैदिकमित्यपि । सामाजिकाम् श्सयति ते वयं रसऽन्ति च । फलं प्रेपसः प्रोक्तः सबीजमितीरितम् । रसनं वा नटेनात्र चित्तवृत्तिर्नटस्य यः । आजवाफळपर्यन्तं व्यापको रस चुच्यते । रसतीति रसो वा। स्थाद्रसयत्यथवा रसः । रामः स्याद्वा न वेत्यादि प्रतीतिं नटसंश्रितम् । विभावैस्तनुभावद्यत्सात्विकैर्यभिचारिभिः अथवा रस्यते सभ्यैः रामोऽयमिति तस्मतः । स्वाक्षुषं नीयमानोऽसौ कयी भाव २रो भवेत् । सर्वेक्षः इत्यादिपक्षस्तद्विद्भिराहत.रसर्पणे । कुम्भः विभावैरनुभावैश्व नटलैंर्यभिचारिभिः जनितान्यपरामित्रमिसांद्याअयसां विना ॥ उद्याने प्रेयसीभिर्मलयजपवनैः कौझिलावैर्विभावैः ग्रीवाभूलनेत्राम्बुजभुजद्धतिकान्दोलनाद्यनुभावैः अवस्था देशकालादिभेदसंभेदवर्जितम् । केवलं रतिंहारयादिस्थायिरुपं निगृह्तीम् । व्यभूतो विवृद्धस्सुचिरमुपचितो भूरिनिर्वेदनायैः अतो निरन्तरायत्वापरौ विश्रान्तिमाश्रिताः । नाट्यगीते च काव्ये रिपु वसति रसशुद्धबुद्धस्वभावः॥ प्रतिभानुभवस्मृत्याद्यन्यबोधविलक्षणा ।। उपादितो यौवनरम्यरामारामादिभिस्तैर्बहुभिर्विभावैः। ब्रह्मसंवित्तिसदृश नानारथादिसक्रमा। संवर्धितो भृळतिकाविभकैः भर्दैरपाङ्गस्य करक्रियामिः॥ सुखरूपा स्वसंवेद्य संविदास्वादनाभिधा । निर्वेदमुख्यैरसहकारिभिस्तैः संवर्धितः पवितः क्रमेण । रसः स्यादथवा स्थायी रसतनेचरीभवत् रामादिरूपे पडुनर्तकेऽपि प्रतीयमानो रसशब्दवाच्यः दध्यादिव्यञ्जनंश्चित्राइद्रिादिभिरौषधैः । भनेगेन मृष्यत इति प्रवदन्ति केचित् । मधुरादिरसेपेतैः यद्वा द्रव्यैर्गुडादिभिः सामाजिकप्रकरसादविचर्यमानः। युक्कैः पाकविशेषेण षाडवाख्यो रसोऽपरः उत्पाद्यते विभावर्युः प्रयोगेण तथा रसः । कथं च कारणकलापविभावनाशे यस्मान्न तिष्ठति रसे रसनीयसी । विभावानुभावव्यभिचारिसंगाद्रसनिष्पत्तिः अdः प्राचीनवसनायुक्तोष्यङ्गविद्याभिराश्रिता । विभावस्यानुभावस्य तथा च व्यभिचारिणः। बुद्धिर्या हृदयं तां च कथयन्ति विचक्षणः । स्थायिसंयोगनिष्पतेः ४ङ्गाराद्यो रसो भवेत् । एवं सहृदयानां तु सुखिनो स्थिरचेतसाम् । अयुत्पन्नमिदं सूत्रमिति अक्षिदभ्नुवत्। नियतं चासरूपे रसस्तिष्ठति मानसे । अचेतुत्वेन भावानां हेतुवस्यानुकीर्तनात् । तीजवोधकान् भावानधिगम्य जनैः कृतान्। प्रभाघी खेद्दोऽत्राद्द घटेतेदं यदा भवेत् । आस्वाद्यमानो मधुरो रसो व्यक्तः प्रजायते । षट्समासः क्रिन्वस समारोऽयं तृतीयया । आश्चरः । विभावायैः स्थायिनोऽत्र संयोगतन्मते मतः। रसवस्तु किमित्युक्ते कार्यकारणविभूतेः अर्थाक्षिप्तस्थायिनोऽस भवेत्सापेक्षता ततः । स्वयंप्रकशो ब्रहैव भावन्मनसगोचरः । सापेक्षमसमर्थं स्यात्समथ्यभावतततः सर्वेन्द्रियाणामाधारो सन इत्यभिधीयते। सभासाभावतः षष्ठीसमसस्सम्मत स्त्रिह । मनोनिष्ठगुणे भावः भावनिगुणो रसः । इति कीर्तिधराचार्यमतस्यानुमतेन हि ।। तद्रसी यूझरूपेण लक्षणं वक्ष्यते मया । स्पॅसमध्यपहविः निर्माता पृथिवीश्वरः । आलम्बूनगुणं शखा तच्चेष्टापद्यादिकम् ।। षष्टीसमासभाभिव्याश्लोकंयसूत्रमैश्वरम् । ५३० सः भावो विभावनिता चित्तवृत्तिरिवेर । आम्नासिषुर्दश रसान् सुधियो वयं तु शरीरेन्द्रियवर्गस्य विकारस्य विधायिनी । भृङ्गारमेव रसनाद्रससामनमः | भावो निगद्यते तेषां देहेन्द्रियविकारिणी ।। वीराङ्गतादिषु च येइ रसप्रसिद्धिः विभवजनिता चित्तवृत्तिस्तद्वर्तिकं यथा ॥ सिद्धा कुतोऽपि बदथक्षवदाधिभाति । बिभावेनाहूतो योऽर्थः सोऽनुभावेन कथ्यते । लोकं गतानुगतेिकत्ववशादुपेता वागङ्गसत्वभिनयैस्स भाव इति संज्ञितः । मेतां निवर्तयितुमेष परिश्रमो नः ॥ विभावो हि पुरोवर्तिवस्तुनो दर्शनं मतम् । अप्रातिकूलिकतया मनसो मुदार्द्र तद् द्वारेण चित्तवृत्तेर्विकारः प्रतिपद्यते । र्यः संबिंदोऽनु अनुभावेन तद्वावबोधाय निरूप्यते । ज्ञेयो रसस्सरसनीयतयामशक्ते निर्विकल्पकतः पूर्वं किञ्चिदस्तीति तस्परम् । रत्यादिभूमनि पुनर्वितथा रजोक्तिः । वीति तामवधार्यार्थः कोऽयमित्थं विचारयन् । रत्यादयोऽर्धशतमेकविवर्जिता हि पूर्वानुभूतस्नेहस्य भावनाभावितेन च भावः पृथग्विविधभाबभुवो भवन्ति । मनसा मत्प्रिया सेयमिति चित्तविकारवान् । ज्ञातस्तमिह ते परिधारयन्तः तदेकीभावतो भावाधस्थः स्यात्प्रेक्षकस्तदा। सप्तार्चिषं धृतिचया इव बर्धयन्ति । एवं विभावादुपपत्तिः भावस्त्र प्रतिपादिता । ४झारतस्लममितः परिवारयन्तः) इति पाठान्तरमत्र विद्यते । स । ( एव भावः प्रसभमुखरागलालिताङ्गलीलादिविभावप्रतिपत्ता बनुभावत्वमेति आभावनोदयमनन्यधय जनेन यो भाव्यते मनसि भावनया स भावः । एवं विभावानुभावव्यभिचारिसमागमत्। यो भावनापथमतीय विवर्तमानः क्रीडन् तया सह पुमान् भृङ्गारी जायते तथा ।। सहङ्कतौ हृदि परं स्वदते रसोऽसौ । एवमेषां तु संयोगाद्भावोत्तिर्निरूपिता। स स्थाय्येव तीब्ररूपो रसी भवति भासुरः । रत्याद्यो यद् िरसः स्युरतिप्रकर्षे कुम्भ: हर्षादिभिः क्रिमपराद्धमतद्विि अस्थायिनस्त इतिचेद्यहासीक आत्मस्थिते गुणविशेषमहङ्कतस्य क्रोधादयो वद कियच्चिरमुरूसन्त शृङ्गारमाहुरिदं जीवितमारमयोनेः। स्थायित्वमत्र विषयातिशयात्मकं चेत् तस्यात्मशक्तिरसनीयतया रसत्वं चिन्तादयः कुत उत प्रकृतेर्वशेन । शुकस्य तेन रसिकोऽयमिति प्रवादः तुल्येन साश्मनि भवेदथ वासनायाः सषारमनाभमलधर्मविशेषजम्मा सन्दीपनात्तदुभयत्र समानमेत्र जन्मान्तरानुभवनिर्मितवसनोरथः अतः स्थितमेतद्रयादयः शृङ्गारप्रभवा एव एकोनपञ्चाशद्भावाः वीराख्यो मिथ्यारसप्रवादाः। भृङ्गार एवकः चतुर्वर्गीकरण जागर्ति कोऽपि हृदि मानमयो विकारः । रस इति, स चानुभवैकसमधिगम्यस्त्रदसर्वविषयत्वाञ्च दुरव तांपर्यमेव वचसि ध्वनिरेव कार्ये सेयः सम्यगभिनेयेषं वा विदुग्धीपैः प्रद्र्यमानः सामाजिकै सौभाग्यमेव गुणसंपदि वल्लभस्य । रवधार्यते । प्रबन्धेषु वा महाकविभिर्यथावदाख्यायमान विदुष लावण्यक्षेत्र वपुषि स्वदतेऽङ्गनायाः मनीषाविषयमवतरति । तत्र न तथा पदार्थाः प्रत्यक्षेण प्रतीय शृङ्गार एव हृदि मानवतो जनस्य । मानाः स्वदन्ते, यथा वाग्मिनां वचोभिरावेद्यमानः। शृङ्गारवीरकरुणाद्भुतरौद्रहास्य रसं त्विदं प्रमाणमेवामनन्ति} सर्वेषामपि हि रत्यादप्रकर्षाणां बीभत्संवत्सलभयानकशान्तनाम्नः । रातिप्रियो रणप्रियोऽमर्षप्रियः परिहासप्रिय इति प्रेमण्येव पर्यव ५३१ रक्ष दानात् । तत्कथमुज्यते रत्यादिभूमनि पुनर्नितथा रसोतिरिति कस्यचित् तस्य नियमनिमित्तमभिधाशनीयम् । तद्दष्टमष्टं च उच्यते। नै रत्यादिभूम रसः ! किं तर्हि । शृङ्गारः। भृङ्गरे स्यात् । न ताषर्ष्ट । अनुपलभ्यमानान् अ४ तु धरण नाम विशिष्टेष्टदृष्टचेष्टानामभिष्टय–कनःसमगुणसंपदां इन्फर्य मसाधारणं वा । साधारणे पूर्वोक्त एव , सत्रे जगद्भप्तिी वदिमखदुःखेच्छाद्वेषप्रयसंस्काराद्यतिशयहेतुराम- ' स्यादिति । तु बीजम् । नोऽहङ्गुणविशेषः सचेतसा रस्यमानो रस इत्युच्यते । वासनानुगन्धिघर्मकार्य भवितुमर्हति । तं तु आत्मनोऽहंकारेण असाधारणं लन्तरेण प्रत्यगात्मकताऽतालि यदस्तित्वे रसिकोऽन्यथात्वे नीरस इति । तदाविर्भावहेतवश्च गुणविशेषं .मः। स ४ङ्गाः। सोऽभिमानः । स रसः । तत तस्मभवा भावः । ते चैकोनपञ्चाशन् । रतिः इर्षः एव अम रस्त्यादय जायन्ते । प्रकर्षशतैः एते तैश्यायं समचैिरर्चिश्च इत्यादि । अत्र केचिदाचक्षते-तिप्रभयः शृङ्गार इति । वेवं भैरवं प्रकाश्यमान ऊरिणमेव ह्यते, इति वदुपाधिधाय बु मन्यामहे त्यादीनामवयमेव प्रभव इट्रि। रियो डि मुपजायमानो रसः त्रिधा विख्यायते । असुटे भावह आभा रत्यादयो जायन्ते नाऽङ्गारिणः। शृङ्गारिणो हि रमन्तेस्लयन्ते, सश्च उत्तमनायकस्य तचिष एव विषये जायते स प्रसृष्टः । उत्सहन्तेस्निह्यन्तीति ते तु भावा एव न रसाः , भाव्यमानत्वाद् मध्यमस्य य न प्रकर्षमासादथतिस भावरूपः उपजातो , यावत्संभवं हि भावनयः भाव्यमानो भाव एवोच्यते भावन यश्च तिरश्चां प्रतिनायकादीनां चोपजायते स ऋक्षराभासः। पथमतीततु रस इति । मनोऽनुकूलेषु दुःखादिष्वपि सुखदुः भोजः स्वादिध्वमनःसुखानुभवाभिमानो रसः। स तु पारम्पर्येण सुख रसतु द्विविधः । स्थायिभावः, सञ्चारिभावश्चेतेि । स च हेतुत्वाद्रस्यादि भूमसूपचारेण व्यवह्रियते । अतो न रत्यादीनां भावःइन्द्रियादिभिरेव प्रकाशते । इन्द्रियादिष्वधिष्ठितो रसः रसस्यम् । अपि तु भावनाविषयत्वाद्भचत्रसेव । यदप्यूर्क वृतिशनाश्रितः विषयेष्वपि भावमुखेन प्रकाशते । (अनेन भाच परश्नकर्षगासी रत्यादिभावो रस इति-तदयसारम् । ग्लाम्भद्रि शब्देन अभिनयो विवक्षितः) यतो सतस्ततो भाव इढेि सामान्य ष्वपि तदुपपत्तेः । तेऽपि श्रमादिभिः परं प्रकर्षमारोप्यन्ते । ते ते शस्त्रे भावज्ञानेनैव रसज्ञानस्य संभघो त्रिचक्षितः। ननु भावो स्थायिन इति चेत्, स्थायित्वमेषां उत्पन्नतीत्रसंस्कारात् । नामात्मधर्मः। ऐसे नामंड्रियाड्वेिः त्यजन्यगुण इति संस्कारोत्पत्तिश्च विषयातिशयात् नायकप्रकृतेश्च । नायक भेसन्स्वाच्छिरोभावप्रकटने भस्मनिष्णनाभप्रकारत्वा प्रकृतिश्च त्रिधा । सात्त्विकी राजसी तांमसी चेति । तदन्वयाथ व्रणभेदग्रहणार्थ इन्द्रियद्रिभिरेवोपाईं प्रयङ्गमिति भेदचिन्ता तथाविधानुभवभावनोत्पत्तिः ततश्चैषां स्थायित्वव्यपदेश इति। ननु अष्टौ सात्त्विकाः त्रयस्त्रिंशद्धभिचारिण-इति ब्रुवते । तेनै | कर्मेन्द्रियादिभिरर्थक्रियागुणनिरूपणं विशेषरूपेण प्रत्यङ्गाभि नये वक्ष्यामः । शनेन्द्रियादिभिः श्रोत्रत्वगादिभिः करणैरेव तत्साधु यतोऽमीषामन्यतमस्यैतेनैव परस्परनिर्वर्यमानत्वात्कश्चि रसो निरूप्यते । यथा शब्दग्राहकमिन्द्रियं श्रोत्रम् | मधुरशर्देन कदाचित्स्थायी कदाचित् अभिचारी। अतोऽवयवशात्सर्वेष्यमी श्वःक्रूरशब्देन कोपः। हीनशदून करुण । उत्तमशब्दै व्यभिचारिणः सर्वेऽपि च स्थायिनः सात्त्विका अपि सर्व एव । नाङ्कतः । निकृष्टशब्देन बीभरसः। हुंकारशब्देन भयम् । निन्दित मनम्भवत्वान् । अनुपहतं हि मनः सखमित्युच्यते । यद्योक्तं विभावानुभव’निचारिसंयोगाल्यायिनो रसत्वमिति । वदषि सन्धेन रौद। विनदशन्न । खभावसन्देन सन्ति इत्थसभ्येन्द्रियैरपि' रसः प्रकाश्यते । एवं पत्र्यापारयोरपि हर्षादिष्वपि विभावानुभावव्यभिचारिसंयोगस्य विद्यमानत्वात्। नवरसोऽस्ति राजवीथीगमने । सल्लासगमनेऽन्द्रतः तस्मात्यादयः सर्व एवैते भावाःशृङ्गार रस } । ऋक्षधरः। , ऐवैको इति । तैश्च कण्टकसर्गगमने करुणा। वेश्यावीथीगमने इस्थम् । चारमार्ग विभावानुभावैः प्रकाशमानः शृङ्गारो विशेषतः स्वदते । गमने भयम् । सङ्कटमार्गगमने वीभत्सः। स्वेच्छागमने शान्तिः। तन्न केचनाहु--नायं रसः शृङ्गाराख्यो रत्यादिभिव्यैष्यते। एवमुक्तानां नवरसानां उल्लेष्विन्द्रियेषु विषयेषु च छध्यच्क्षण अपि तु आलम्बनविभावादुत्पन्नो रत्यादिरेवोद्दीपनविभाव- भावचिन्तने गौरबाटुपानेष्वेव ख्यछक्षणचिन्ता । नेत्रघूना दिमिः परं प्रकर्षसारेष्यमाणो रसीभवन् शृङ्गारादिसंज्ञां लभत साकपोळचिपुङाधरा ङपाङ्गाः । इति। ते एवं प्रष्टव्याः किमेते रत्यादयः स्वेभ्य आलम्बनेभ्य एवोपद्यमानः सर्वस्याप्युपद्यन्ते । उत कस्यचिदेवेति । यदि विभाधस्यानुभावस्य व्यभिचारिण एष च तावत्सर्वस्य सर्वं जगद्रसिकं स्यात् । न चैतद्भस्ति। ततःकश्चि संयोगादुन्मिषेद्भावस्थाय्येव तु रसो भवेत् । द्रसिकः कश्चितु नीरसः इति दृश्यते । न च दृष्टविपरीत अथवा रसाश्च भावाश्चैतेऽन्योन्यपकारात् सहभावेनैव शक्यमनुज्ञातुम् अतो ने सर्वस्य रत्यादये जायन्ते । अथ प्रवर्तमानः सिद्धिमधिरोहन्ति अन्नध्यञ्जनवत्-यथा भोक्तृरने । बालरामः ५३३ व्यञ्जनमुपकुरुते, व्यञ्जनमन्नं ततो रसः स्यात्तथैव भावात्रसा. विभावानुभावध्यभिचारिसंयोगाद्रसनिष्पत्तिः- इति भरत रसांश्च भावा उपकुर्युः । परमरं सर्वद। संवद्धः प्रेक्षकान्मनसि सूत्रम् । अत्र भट्टलोट्टप्रभृतयस्तावदेवं ध्याचख्युः विभावादिभिः प्रमोदेनोपलिप्यन्तो रसा इति व्यपदिश्यन्ते । अन्ये तु संयोगोऽर्थत्स्थायिश ततो रसनिष्पत्तिः । तत्र विभावः स्थाय्या कार्यकारणत्वमनयोरेसकार्थवादिदर्शनेनाङ्गीकुर्वन्ति । यन्न भावाः हिमकायाश्चित्तवृत्तेरुत्पतौ कारणम् । अनुभवाश्च न रसजन्या आर्य, सः कारणं। दूयमप्येततुल्यकालावस्थित्या अन्योन्योष अत्र विवक्षिताः । तेषां रसकरणवेन गणनानर्हत्वात् । तेऽनु कारात्परस्परकृतां सिद्धिं साधयसि । भावाां व्यभिचारिणश्च चित्तवृत्यात्मकत्वाद्यद्यपि न सहभा सरलदी बिनः स्थायिना, तथापि वासनामतेथे तस्य विवक्षिता । तेन अभिधा भावना च स्यातद्भोगीकृतिरेव च। स्थाय्येव विभावानुभावादिभिरुपचितो रसः स्थायीत्वनुपचितः अभिधाधामतां याति शब्दार्थालङ्कृतिं ततः । स चोभयोरपि मुख्यया धृत्या रामादावनुकार्थेऽनुकर्तरि च नटे भावनाभाव्य एषोऽपि ङ्गारादिगुणो मतः रामादिरूपतानुसन्धानबलादिति । चिरन्तनानां चायमेव पक्षः। तन्नोगीकृतिरूपेण व्याप्यते सिद्धिमानसः । तथाहि दण्डिन-रतिःऽङ्गारतां गता रूपबाहुल्ययोगेन’ इति । अधिरुद्ध परां कोर्ट कोपो रौद्रात्मतां गता’ इत्यादिचोक्तम्। भट्टनायकमतमिदं अभिनवगुप्तेने खण्डितम् । एतन्नेति श्रीशङ्कः । विभावाद्ययोगे स्थायिनो लिङ्गभावेनाव विभावैश्चनुभावैश्च सात्विकैर्यभिचारिभिः गत्यनुपपत्तेः भघानां पूर्वमभिधेयताप्रसङ्गात्, मन्दतरतम् वर्द्धितसस्थायिनो भावः नायकादिसमाश्रयः। माध्यस्थ्याद्यनन्त्यपत्ते: कमवस्थासु दशस्त्रसंख्यरसभायद्-ि प्रसङ्गात्। हास्यरसे षोढास्वाभाबनानेश्लोकस्य प्रथमं तीव्रस्वं अनुकार्यतया नाटथे ध्रियमाणा नटादिभिः। काळानु मान्द्यदर्शनं क्रोधोत्साहरतीलां अमर्षस्थैर्यसेत्रीवपर्यये सामाजिकैस्तु रस्यन्ते यस्मात्तस्माद्रसः स्मृतः हासीनं इति विपर्ययस्य दृश्यमानत्वात तस्माद्धेतुभिः न द्रव्यं न च सामान्यं न विशेषो गुणो न च । विभावाद्यैः कार्यंश्चानुभावात्मभिस्सहचारिरूपैश्च व्यभिच न कर्मसमवायो वा न पदार्थान्तरोऽपि वा। । रिभिः प्रयत्नार्जिततया कृत्रिमैरपि तथाऽनभिमन्यमानैरनुकर्तु विकारो मनसो यस्तु बाह्यार्थालम्बनात्मक स्थवेन लिङ्गबळतः प्रतीयमानः स्थायिभावो मुख्यरामादिगत विभवोहितोत्कर्षो रस इत्युच्यते बुधैः स्थाय्यनुकरणरूपः अनुकरणरूपत्वादेव नामान्तरेण व्यपदिष्टो रस मनोविकारोऽपि पदार्थान्यतस भवेत्। रसः। विभाषा हि ब्यबलानुसन्धेयः। अनुभावाः शिक्षिताः । पदार्थाष्ट्र प्रमीयन्ते रसस्वनुभवात्मकः । व्यभिचारिणः क्षुत्रिमनिजनुभावार्जुनबलात्, स्थायी तु काव्य बळादपि नानुसन्धेयःरतिरतुक्रियमाणा शृङ्गार इति तदात्म अतो रसः पदार्थेभ्ये मात्रया कापि भिद्यते । फ़र्वे तत्प्रभवत्वं च युक्तम् । अर्थक्रियापि मिथ्याज्ञानट् । न द्रव्यादीनां पदार्थानां तत्तद्रपतय रसः । चांत्र नर्तक एव सुखीति प्रतिपत्तिः नाप्ययमेव राम इति । न कापि पि प्रतीयेत तेषामन्यतमो रसः चाप्ययं न सुखीति नापि रामः स्याद्वा न वाथमिति । न चापि शारदातनयः तसङ्कश इति । किं तु सम्यङ्घिथ्यासंशयसहृदयप्रतीतिभ्यो लोकव्यवहारे कार्यकारणसहचरात्मकलिङ्गदर्शने स्थाय्यारम विलक्षणा चित्रतुरगादिन्यायेन यः सुखी रामः असा त्रयमिति परचित्तधृत्त्यङ्मनाभ्यास एव पटवादधुना तैरेवोद्यानकटाक्ष प्रतीतिरस्तीति । धृझा (धृत्य) दिभिः लैकिकीं कारणत्वादिभुवमतिक्रान्तेः विभा तदिदमपि अन्नस्तस्त्रशून्यं न विमर्दक्षममित्युपाध्यायः बानानुभावनासमुपरञ्जकत्वमात्रप्राणैरत एवालैकिकविभावादि- व्यपदेशभाग्भिः प्रथ्यकरणादिरूपसंस्कारोपजीवनाख्यापनय तथाहि-अनुकरणरूपो रस इति यदुच्यते तर्कि सामाजिक प्रतीत्यभिप्रायेण eत नटाभिप्राबे किं वा वस्तुवृत्तविवेच विभावादिनामधेयव्यपदेश्यैः भावाध्यायवक्ष्यमाणस्क्रूपभेदैः कळ्याख्यावृद्धिसमवलम्बनेन वा इति । अथाद्यः पक्षऽ गुणप्रधानतापर्यायेण समाजिकधियि सम्यग्योगं संबन्धमैकाभ्यं वा सङ्गतः। किञ्चिद्धि प्रमाणेनोपळघ्थं शक्यं साधितवद्भिः अलैकिकनिर्विन्नसंवेदनात्मकचर्वणागोचरतां तद्नुकरणमिति न नीतोऽर्थः चर्यमाणतैकसारो तु सिद्धस्वभावः तात्कालिक एव । च नटगतं किं वक्तुम्इह तदुपलब्धं तदनुकरंणतया भातीति न तु 'चर्वणातिरिक्तकाळाबलम्बी स्थायिविळक्षण एव रसः चिन्त्यम्। तच्छरीरं तन्निष्टं प्रति शीर्षकादिरोमाञ्चगद्दादि भुजा अभिनवगुप्तः क्षेपभ्रक्षेपकटाक्षादि च न रतेश्रिीवृत्तिरूपतयाऽनुकारत्वेन रसः ५३३ सौदी कस्यधिप्रतिभाति । न च रामशप्तां रतिं उपलब्धपूर्विणः केचिन्। रसनात्मनः प्रतीतयो भोगीकरणस्रभाआः। सस्यादिगुणानां एतेन रामानुकारी नष्ट इत्यपि निस्तिप्रवादः । अथ नटगता चङ्गाङ्गिवैचित्र्यमनन्तं करप्यमिति का त्रिवेनेयता अभिषा चिसधृतिरेव प्रतिपन्ना सती रत्यनुकारः शृङ्गार इक्षुच्यते । भावना भोगीकरणमिति । यत्र काश्येन भात्रियन्ते रसा इत्युरूयते तत्रापि किसात्मकरवेन सा प्रतीयते इति चिन्त्यम्। विभावादयः तत्र विभाचांदजनितघर्षणाभकास्वरूपप्रत्ययगोचरताप- काव्यशिक्षादिबल्लेपकल्पिताः कृत्रिमास्सन्तः किं कृत्रिमत्वेन मेव यद् भावनं तदभ्युपगम्यत एव । सामाजिकैशृह्यन्ते न था। यदि गृयन्ते तदा तैः कथं रतेरवगतिः संवेदनाख्यव्यङ्गयस्वपरसंवितिगोषः अक्रद्रोऽपि नटः क्रुद्ध इव भाति । नैतवत। अनुकारः कश्चिन्। आस्वधनामनुभवो रसः न्यार्थं उच्यते ॥ इति न चापि सामाजिकानां सादृश्यमतिरस्ति। तेषां न भावशून्या व्यङ्ग्यो लक्ष्यते । अनुभवेन च तद्विषय नर्तके प्रतिपत्तिः। तस्मसामाजिकप्रतीत्यनुसारेण स्थाय्यनुकरणं तत्र व्यज्यमानतया इति मन्तव्यम् । रस इत्थसत् । यत्तु स्यादुत्तमप्रकृतेर्ये शोकानुभावाः ताननुकरो , मीति । तत्रापि कस्योत्तमप्रकृते? यस्य कस्यचिदितिचेत् सेऽपि विशिष्टतां विना कथं युद्धावारोपयितुं शक्यः, य एवं सेदितीति । शृङ्गारो हास्वनामा च बीभत्सः करुणस्तथा। चेत् । स्वात्मापि मध्ये नटस्यानुप्रविष्ट इति गलितोऽनुकार्यानु वीरो भयानकानो रौद्रास्योऽङ्गसंज्ञकः । कर्तृभावः शन्तो ब्रह्ममिधः ५धाद्वात्सल्याख्यस्सतःपरम्। भट्टनायकस्वाह - रसो न प्रतीयते : नरपद्यते नाभिव्यज्यते । संभोगो विप्रछम्भः स्याद्रसास्वेते त्रयोदश । स्वगतरवेन हि प्रतीते करुणे दुखित्वं स्यात् । न च सा प्रतीति ऍक्ता । सीताद्देविभावत्वात्। स्कान्तास्म्रयसंवेदनात् | देवता- भोजराजेन दशमो वात्सल्याख्य उदीरितः । दौ साधारणीकरणायोग्यत्वात् समुद्रइनादेरसाधारयात् । न संभोगो विप्रलम्भश्च आभश्चेति त्रये रसाः च तत्वतो रामस्य स्मृतेरनुपलब्धत्वात् । न च शब्दानुमानादिभ्यः अतिरि उदीर्यन्ते हरिपालमहीभुजा ॥ तत्प्रतीतौ लोकस्य सरसता प्रयुक्त प्रत्यक्षादिव । नायकयुगछ कावभासे हि प्रयुत लज्जुगुप्सापूहादिवोचितचित्तवृत्य तदयः । प्रतीतिरनुभवस्मृत्यादिरूपरसस्य युक्ता । इत्पत्ता- भोजः शृङ्गार एक रसः तदन्ये सर्वे भावा एवेति मन्यते । वपि तुल्यमेतद्दूषणे। शक्तिरुपवेन पूर्वस्थितस्य पश्वामि आन्नासिषुर्दशरसानिति प्राचीनमतमनूद्य खण्डयति । तस्मिन् व्यक्तौ विषयाईनतारतम्यापतिः। स्वातन्वपरगतत्वादि च पूर्व- दशमो वात्सल्यरसः । वद्विकर्यम् । तस्मात्काव्ये दोषाभावगुणालंङ्कारमयस्वलक्षणेन सकलाम्बिका–मेल्गरागः (नटमैखीमेलजन्यः) नाट्ये चतुर्विधाभिनयरूपेण निबिड निजमोइसङ्कटतानिवारण रिणा विभावादिसाधारणीकरणारमना अमिधातःद्विती (आ) स म ग ध नि प ध नि स येनांशेन भावकत्वव्यापारेण भाव्यमानः रसोऽनुभवस्मृत्या (भव) स नि ध ग रि स विलक्षणेन रजस्तमोऽनुवेधवैचित्र्यबलाद्वदि विस्तारत्रिकारळक्ष णेन समोद्रेकप्रकाशानन्दमयनिजसंविद्विश्रान्तिल्लक्षणेन परब्रह्मा सौमुदी स्वादसत्रिधेन भोगेन परं भुज्यते इति । तत्र पूर्वपक्षेऽर्थे भ लेलटपक्षानभ्युपगमादेव नाभ्युपगत इति । तद्दूषणमनुथान- श्रीकण्ठकृता । अत्र पञ्चाध्यायाः सीताविषयः अन्थे पहतमेव । प्रतीत्यादिव्यतिरिक्तश्च संसारे को भोग इति न पड़ साहित्यविषयकाः। अस्य ग्रन्थस्य मतका कविनैव लिखिता। विश्वः । रसनेति चेत्सापि प्रतिपत्तिरेव । केवछमुपायवैलक्षण्यात् १५८० वर्षे वर्तते । शल्यस्य शिलाशासनानि १६०० वर्ष नामान्तरं प्रतिपद्यताम् । दर्शनानुमितिश्रुत्युपमितिप्रतिभादिपर्यन्तं उपलब्धनि। तथापि प्रन्थः १५८० वर्षे रचितः। अत्र नामान्सरबत् निष्पादनाभिव्यक्ङिद्वयानभ्युपगमे नियों वाऽसद्वा विषयनिरूपणात्शब्दंरचना प्रौढा। पद्मशमेछकर्तारः राग रसस्तृतीया गतिस्स्यात् । न चाप्रतीतं वस्वस्ति त्रयवहारयोग्यम्। विषये प्रसितः । स्वयंभुवः इति नाद्भेदाः रामामात्येन अथोच्यते । प्रतीतिरस्य भोगीकरणं । तत्र रस्त्यादिस्वरूपम् । निर्णीतप्रकारेण अत्र दृश्यन्ते । श्रीकण्ठस्य गुरूणैवोक्तानि तदस्तु तथापि न तावन्मात्रम् । यावन्तो हि रसासावन्त एव निदर्शनान्यपि निरूपितानि सन्ति । | सविकल्प रसगतयः ५३५ अ श्लेषलीनविच्छेदसूक्ष्मव्यतिकरस्थिराः अयं अलराजकुतः समीचीनो वर्तते। बहवो ग्रन्थ उदाहृताः शोभनश्च समस्वेति सर्वदाभिनयाश्रयाः । १३०० काले आसीत्। अष्टधा गतेिरेतेषां रसानां कथ्यते बुधैः । रसवलिः--मेलरागः (मानवतीमेलजन्य:) शारदातनय ( आ ) स रि ग म ए ध नि ध - स रसगीतिका--श्रुतिः (अव) स नि ध प म ग रि - स. गन्धारे द्वितीया श्रुतिः। मण्डलीमते तारगान्धारस्यैव। रसवर्जितम्-नृतकरणम् रसगुम्भित-नृतकरणभू समं शिरः पराधीनं कृतयर्धपताककौ । पृष्ठोत्तानतले स्थित्वा विधुतं तु भवेच्छिरः। बीभत्सा ह सैव बारीकरणे रसवर्जिते(?)॥ चतुरश्चापि सन्दंश दृञ् ४ङ्गारगतिश्च सा । अङ्गद्वये प्रवृत्तं चेत्तदेतद्रसगुम्भितम् अन्न बीभत्सगतिलक्षणम् । बीभत्सा कुविताङ्भ्यिां कृताविरळचारिणी । अत्र शृङ्गारिणीदृष्टिः । सैव गतिः । कचिद्दीर्घ कचिद् इव बीभत्सस्थलगोचग! चतुरस्रा सम हृद्या सविलासातिशोभना। गतिइश्क़ारिणी सा स्यात्कटाक्षस्तिसंयुता समं, स्थले । सविकत्थनम् अथवेत्र रस इति केचित् । केचिन्नवेति । दशेत्यपरे ।तेन ऋची डोळ् लेहिनी च वक्रा सुक्नुग्रोन्नता । संशयलौलानां प्रीतये किङिदुच्यते । यथाहि-विभावादिभिः षोढेति रसनः प्राहाशकम नृपाग्रणीः । अलोरोस, स्वतां नीयमानो भावः स्थायी रस इति प्रत्यक्षायि । स च स्वादानन्दलक्षणे वस्तुत एकोऽपि उपाधिभेदादनेकधा भिद्यते । रसनी-अतिः उपाधिरपि चितभूमिकैव । ताश्च प्राधाभ्याञ्चतस्रः। विकास विस्तरः क्षोभो विशेष इति । तत्र विकासोपाधिकः स्वः शृङ्गारः। मध्यमस्य प्रथम श्रुतिः । वितरोपाधिको रौद्रः । हास्यदूतभयानककरुणेष्वपि विकाः हनुमन्मतेऽष्टादशैव भृतयः मध्यभोऽत्र द्विश्रुतिः। सादिरेवोपाधिरिति हास्यादीनां चतुर्णा भृङ्गारादिजन्यत्वम् । रसप्रतापः-मेलरागः (हनुमतोडीग्रुजन्यः ) (आ) स रि ग म न स . स्वदः काव्यार्थसंभेदादात्मॉनन्दसमुद्भवः। (अव) . स नि ध प म ग र स. विकासविस्तरक्षोभविलेपैस्स चतुर्विधः । शृङ्गारवीरबीभत्सरौद्रेषु मनसः क्रमात्। रसभास्कर–मेलागः ( मायामालवगौलमेलन्यः ) हास्यादूतभयोत्कर्यकरुणानां त एव हि (आ) स रि म नि स अतस्तमन्यता तेषामत एवावधारणम् । ( अब ) स नि प ध प म ग रि स . अत्र विकासादिचित्तसंभेदेन हेतुहेतुमद्भाव एव रसानां विवक्षितः । न तु कार्यकारणभावः। तेषां प्रत्येकं बिभधादि करणभेदस्य दृष्टत्वात् । रसभइंजरी मेल्लागः (सिकप्रियामेर्लजन्यः) भून्नरनुकृतिर्यातु स दस्य इति संज्ञितः। (आ) स रि ग म प ध नि स वीरस्य चापि यत्कर्म सोझतः प्ररिकीर्तितः। ( ओ) स नि प म ग र स . अथ भरतः ५३५ नाटकादावभिनयात्मनि स्थायित्वमस्मान्निपि । तस्य तेषां सबिकांसादिसंभेदैक्यमेव फुटं विभाव्यते। शृङ्गार प्रान्तस्य समस्तफयापाराप्रशमनरूपन्यानिन या योमादिसि । अयं इस्रायोचैिकासः वीराङ्गतयोर्विस्तरः। बीभत्सभयानकयोः ओभः तु तत्स्वज्ञानजनितस्य निर्वेदस्य स्थायितमभ्युपगर्छन्नो निर्वेदः रौद्रकरुणयोः विक्षेप इति। तेषां दूयोर्दूयस्संभेदैक्येऽपि नास्त्येव स्थायिभावे रसं नुमः उक्तं हि कश्मीराधिपतिना - निंद्रे साङ्कर्यम्। प्रतिरछे नियताभावादिरेव विकासादिरूपविशेष दृस्यामङ्गळम्रायस्य प्रथममनुपादेयत्वेयुषादान हैथमचारिणोऽपि स्यापि सिद्धेः शृङ्गारविभावाद्भःअन्य एव हास्यविभावादिः। स्थायित्वस्थापनार्थ । तेन निर्वेदः स्थायिभावःशान्तोऽपि भव अतस्तजान्वेऽपि विकासरूपेऽपि उपाधी कोऽपि विशेषः कामये मोऽस्ति रसः" इति । तस्त्रज्ञानादपि निर्वेदो जायते । यथा-- कल्यो येन भेदः सिद्ध्येत् । निर्वेदो नाम दारिद्रथव्याधिप्लेपाक्रष्टकोधताडनेष्टत्रियगतस्वदा नदिनेर्विभावैरुत्पद्यत इत्याह मुनिः। उक्तं चाम्यत्र-त्व- तयोर्हतु हेतुमद्भावोऽपि सिद्धःतत्र हेतुत्वं तत्प्रयोजकत्वमेत्र नापीष्यदैर्निर्वेदं स्वीयमानसे-इति । तत्वज्ञानवता केनापि एतदुक्तं भवति। धाराधिरूढ इव भृङ्गरे। प्रत्यासीति च हास्ये। | हेतुना निर्वेदस्य स्थायित्वातेषामेव शान्तरसादयो न तु सर्वेषाम् । दुन्मेषहेतोर्विकासात्मिकायाः चित्तभूमेरसमुद्भवनप्रवीणकारण कलापव्यापारस्य स्वकार्यनिर्वहणसिद्धेः पूर्वोत्तरायाः तथा ननु स्वन्नो हेि रस इत्युच्यते । शन्तीऽपि स्यद्यश्चत्तस्य विधाया भूमिकायाः ४ङ्गारानुगुणायाः हास्यं प्रत्यनुकूळवा, विकासादिषु कः संभेदः? अत्रोच्यते-अनादिकालप्रवृत्तरागद्वेषादि समानाका९थोः परस्परोपत्तकार्यकरणप्ररूढप्रागल्भ्ययो अन्यो दूषितस्य भावकचेतसस्तदधिवासासंभवातद्भावभावनालक्षण म्यसङ्खनसातत्यप्रत्यस्तेमितभेदबादयोः तुल्याधिकरणयोः सप्त भावानुत्पत्तौ तत्तद्विभाषाशैरपि तस्य शान्तस्यानुदय एव रसीभूतयोः चित्तभूमिकयोरेकारमतायाः प्रतीतेः शृङ्गारजस्य तथापि तदात्मकानां तदुपायभूतानां काव्यगोधराणामेकत्र करुण शस्त्रं प्रति निमित्तत्वप्रतीतिसिद्धौ सिंटॅवेयं वाचोयुक्ति-शृङ्ग- मुदितोपेक्षाणां आस्वाद्यत्वमस्येवेति ततः वद एव तत्प्रत राद्धि भवेद्धस्य इति। इयमेव प्रक्रिया वीरातादिद्वयेष्वपि अङ्गस्य स्वः। तथा च सति शान्तरसस्वादं प्रति षिकासा द्रष्टव्या । एतच बिकासादिसंभेदचतुष्टयस्यैव रसभेदोपाधिकत्वेन यशस्वारोऽपि यथासंभवं संभेदा उपपद्यन्त इति । यदुक्तं इसप्रकार्यं निर्वापयो मुदिताऐसदाभता।' इति यदुक्तं अत् रविवेकः एवावधारणमष्टावेवेति तमायरसत्वाभावविवक्षयेति बोद्धवम् । ननु शान्तस्य सर्वव्यापारोपरमरूपस्थानभिनेयतया नाट्यरसस्या रसवृत्तिः--देशीलस्याङ्गम् भावेऽपि काव्यरसस्त्रमस्येव । रक्तं दि काव्ये नवरसाः स्मृता सम्भोगो विप्रलम्भो वा गीतस्यार्थोऽभिनीयते । इति । ननु शान्तरसस्थ नाश्रसत्वाभावकथनमप्ययुमिति अप्रैर्यथोचितैर्युतैस्तद्वाकुष्टचिसया पश्यामः। यतो नागानन्दे जीमूतवाहनस्य पित्रोर्विधनुषा नर्तक्था यत्र भावहा रसवृत्तिभिमां विदुः । इत्यादिना शान्तरसोऽनुवर्णितः। मध्येऽङतरसोपि अधिकृतः । अत्रोच्यते-न वयं शान्तस्य नाटकादावनुप्रवेशो नास्तीत क्रमः। रसवृत्तिनियमः अपि तु तस्याभिनेयस्वायोगालये परिपोषो नास्तीति । एतच शृङ्गारे कैशिकी वीरे सात्स्वत्यारभटी पुनः। जीमूतवाहनस्य शान्तरसश्रयत्वमीड्यक्तिम् रसे रौद्रे सबीभत्से वृत्तरसर्वत्र भारती ॥ जीमूतवाहनः शान्तरसाश्रये धीरशान्तः । किन्तु धीरोदात्तः । शारदातनयः औदायं नाम सर्वोत्कर्षेण वृत्तिः । तत्र जीमूतवाहने पुष्कल मेव । ननु निर्जिगीषुतयैव प्रतिपादिते तस्मिन कुतः सर्वोत्कर्षेण रससख्या अष्टावेव स्थायिनो -इत्यवधारणाद्यष्टावेव भावारसाः युच्॥ अन्यानतिशेते सोऽयं विजिगीषुरेव। वृत्तिः। उच्यते-- न खल्वेकरूपैव जिगीषुता ।, यस्तु वपुरस्यागे इत्येके । शन्तोऽपि नवमोऽस्ति रस इत्यन्ये । इदं तु आन्तरं कारुण्येन गुणान्तरेण वा | ततः शन्सरसश्रये तस्मिन्नहूतान्तरितस्यापि रथोपवर्णन प्रति बहुविधाः प्रतिपत्तयः। केचिदाहुःनास्येव शान्तो रसः तस्य आचार्येण विभावाद्यप्रतिपादनात् । अलक्षणकरणाचेति । परे तु मत्यन्तानुचितमेवेत्यसौ धीरोदात्त एवेष्टः। चतुतस्तस्याभावं वर्णयन्ति । अनायिकाळप्रवाहावरागद्वेषादे- अपरेवाहुः-पित्रोरपत्यविषयों यः प्रकर्षे (वसो रस रत्यन्वमुच्छेत्तुमशक्यत्रादिति । अन्ये तु वीरबीभत्सयोरन्तर्भावं नास) ध्रः। अश्रान्तविषयत्वात् । नापि हास्यादष्वन्यतमः। वर्णयन्तः शममपि नेच्छन्ति । अपरे तु यथातथानु नाटश्रादौ। ठळक्षणरहितत्वात् । न चायमनास्वः। तस्मान्नबस्यो मित्रो पयनः। न च रससन्देहः ५३६ रघुमिन्धुः । श्रीकता. वत्सळाख्यो दशमो रसोऽवश्यमेषितव्यः--इति । तद्युकम् । यस्याङ्गहृदयस्सत्रे शृङ्गाराचैरसैर्युतः दशनवैकादृशप्रभृतीन्यपि समर्थयितुं शक्यन्ते । यतः समस्तैरसमस्तैश्च रससन्दोहलक्षणम् । या प्रीतिः नास बसलः । अपत्यविषयत्वाभावात् । नापि शृङ्गारादावन्यतमः। तद्विलक्षणत्वात्। "तस्माद्भक्तिरूप एका रससद्धविचारः दशोऽङ्गीकर्तव्यः। मित्रविषये प्रीतिप्रकर्षः सौहार्दनामा रसो ननु रस एवासिद्धः किमाश्रयो विचार इति चेन्न, रसो रसः द्वादशोऽपि इति प्रतिविषयमनन्ता । रसाः प्रसज्येरन्। अर्थ- शृङ्गारो रसःवीरो रसः, करुणो रसःइति सामान्यवशेषाभ्यां तेषां प्रत्युत्कर्षरुपतया वत्सलेऽन्तर्भावदशैव रसा इति चेदेवं व्यवहारतस्तत्सिद्धेः। तथाहि तर्हि प्रमोदात्मा रतिरिति वचनाद्रतिमीत्यौरेकार्थतया वत्सळ रसे रसवशयतां गतस्य यो गुणे हर्षवशीकुतस्य। स्यापि शृङ्गारेऽन्तर्भावानवैव रसा इति किलेभ्यते । अपत्य विवेकसेकस्तुकभावभिन्नं मनः प्रसूतेऽङ्करवस्कवित्वम् ।। विषयायां रतौ शृङ्गारव्यवहारो नास्तीति चेन्माभूद्वायवहारः शृङ्गाररसशृङ्गारः तस्यास्सौन्दर्यवीर्थः । तथाप्यसौ न शृङ्गाराभ्यतिरिच्यते । अन्ये तु देवद्विजमुनिनृप कर्णमारोप्यतां देव हितं विस्मयपल्लवम् । पुत्रादिविषयां रतिमुकुटामपि भाव इत्येव व्यवहरन्ति । एव अनुद्भिन्नो गभीरत्वान्तर्गढ़धनव्यधः। रसविवेकः । पुटपाकप्रतीकाशं रामस्य करुणो रसः । स्थाय शान्तस्य निर्वेदे भावरसञ्चार्यपीष्यते । वीरो रसः किमथायुतपं एव-इति यवहाराः सन्ति। जुगुप्सां स्थायिनै केचिद्वसाहमपरे विदुः । भ्रान्तोऽयं व्यवहारः इतिनेन, ‘तत्र सादृश्येन्द्रियव । शुभाघांधकाभवाच । भ्रान्तिर्नामातर्निस्सान्मतिः । सा भरतः स्थायिनःसर्वानुद्दिश्य व्यभिचारिषु विभावानुभावव्यभिचारिसंयोगान्निष्पन्ने तथा स्वेनानुभूयमाने अमङ्गलमपि व्रते प्रथमं तेन गम्यते । रसात्मनि कथमवकाशमासादयेत् | लौकिकानां अत्यन्ताव्युत्पन्न निर्वेदः स्थायिभावोऽस्ति शान्ताख्यो नवमो रसः । लोकोत्तरसहृदयजनदयैकसाक्षिणि सथः परां निधृतिमावहति। तमेवं नवमे शतं नाट्य नेच्छन्ति केचन । विभावादिजीविते चमत्कारकरणस्वभावे ब्रह्मास्वादसत्रह्मचारिणि शमैकसाद्भयः शान्तः स्याच्छान्तिः करणनिर्युतिः । असञ्चशे रसभावे न केनापि सा इयमस्ति, येन भ्रान्सिस्संभाव विभावादेर्मुक्तिपरे नटे च तदसंभवात् । नापदमधिरोहति । तद्देवेन्द्रियदोषोऽपि । न खलु एत एव तद्युक्तं विभावाद्यः सन्यत्रान्यरसे यथा । रसस्य भावमपरे क्षयति:यस्येन्द्रियदोषेण अग्तिस्यात् । किन्त्र तथाहि शुकयुद्धदिपरिव्राजकतापस नेकेषां अबधाननयनानां अन्योन्यसाक्षित्वेनैकं रसं रसयतां नासाग्नावेक्षणं योगमुद्रा चक्षुर्निमीलनम्। सहृदयानामिद्रियदेषप्रसज्ञाने प्रसञ्जयितुरेत्र भ्रति प्रथयति । पत्रमश्च विभावाद्यः तत्कि मध्येन जायते । कः खलून्मत्तादन्यो महाजनस्य भ्रान्ति प्रकल्पयेत् ।। नदश्च पात्रमात्रं स्याद् सनानां तु भावकः एवं बाधोऽपि न संभवति । सादृश्येन्द्रियदोषPभ्यां प्राप्तस्यैव सामाजिकास्तु दधते रसं स्वामैकगोचरम् । बोधोपपत्तेः। भ्रान्तिरपि न निर्विषया, अत्यन्ताभावप्रतियोगिनो स्थायिस्वव्यभिचारित्वे निर्वेदो भजते दशाम् । गृहीतृभावात् । अन्त्यापि यत्र कंचन प्रतीतयैवावगमः। न तत्त्वज्ञानोद्भवः स्थायी भावो निर्वेद इष्यते खल्वननृवृत्तरजतः शुक्ताविदं रजतमिति भ्राम्येत्। नापि प्रदखः यथोक्तलक्षणो रसोऽन्यत्र गृहीतःयेन भ्रान्तोऽयमियुच्येत । रससन्दोहः-प्रबन्धः किञ्च केषामसिद्धो रसः किं रसिकानां प्राकृतानां वा। रसिकानां लक्ष्यते रस सन्दोहः शृङ्गारप्रभु वैरसैः । रसेऽसिद्ध इति वचनव्याघतः प्रकृतानमसिद्धत्वें अलैौकिक- सभत्रैरसमरैर्वा प्रथितुः परिकीर्तित प्रसिद्धस्य भूधणमेतन्नदूषणमित्यलमतिप्रसङ्गन रमविवेकः उद्दादिषु भागेषु द्रष्टव्या बहुधा रसाः ।। रससिन्धुः—मेल्लाग; (मायामारुनगौलमेलम्य) ४ङ्गारादिरसैर्योऽसावष्टमिः परिकल्पितः ( आ स रि म प नि स क्रमेण व्युत्क्रमेणाऽपि रससन्दोह उच्यते (अब ) स नि ध प म ग रि स सोमेश्र्वरः भयाश्रयः ५३७ रसस्याश्रयः यन्मतं रामादेः स्थायिभावस्यानुकारो रस इति, तमुष्यसारम्। अथैते रसाः किमश्रिया इति निरूप्यते । तत्र नायक कटाक्षादिमिरेव भावमनुकर्तु नद पुरेसाइते । अतशूर्पतै: नटसामाजिकांश्रया। इत्येकं । अन्ये तु नटस्यानुकरणमाम्नपर- सिव भावोऽनुक्रियते । अथ चेष्टानुकारेण भावानुकार इतिचेत्, तथाऽनुभावों, भावकत्वे वा सामजिकन्तर्गतवमिति नायक- तन्न । भावस्याप्रतीतेः । र। भयेष्ठाधेनावभृथममद्राभचेष्टन्- सामाजिकाश्रयस्वं मन्यन्ते । न च सामाजिकेऽघेच भावकर- कारिनर्तकचेष्टादेर्वर्धनाद्रामगतस्थायिभावप्रतीतिः, शते चेष्टा सिकादिपदप्रयोगात्तन्मात्राश्रयत्षमाशङ्कनीयंअनुभवविरोधात्। स्थायिभावयोः सम्बन्धमाहणारप्रतीतिरितिचेत्-संबन्धग्रहे तथै नायकस्य रसानाश्रयत्वे विगतरसभावनतया कृतो रसा धातुकारातत्वप्रतीतिर्दूलैर्भव । विष्कारः। सामाजिकानां निरवलम्बनो रसः कथं प्रवर्तते। न तथाविधे । भावे नटेन प्रकशितो विभावादिभिरुपायैःसाधा- च मालयादेरेवाळम्बनत्वं, अनौचित्यान् । अत्र केचित्समा- गैरसामाजिकानामेव। तथाविधे भात्रो निर्भरानन्दविह्प धानमाहुः। मालयादिशब्दाः योषिन्मात्रोद्वोधकाः रावणादि । तामधिगच्छन् रसवस्थामबाइप्तम् यतः तत्काछविगलित शब्दाः शत्रमात्रस्येति । तेन सामान्येन स्मृत्यरूढो यषिदादिः पर्कतया तन्मयतां दधते । अयमेव समरस सामाजिकनामालम्बनत्वं भजते। न च विशेषप्रतिपतिदोषःभावः। अयं नटस्य सामाजिकानां च हृद्येषु भावोत्कर्षयै दृष्टो देवदत्तः कीदृगुण इति न ज्ञायत इति स्मरणदर्शनम् । धनसंवादः। अयमेव लयः। व्यञ्जकवृत्तिचित्तसंविदानन्दानां न चैवं करुणादेर्युखत्मकतया तत्प्रधानानां प्रबन्धानां अनुः पूर्वस्य पूर्वस्योत्तरस्मिन्नुतरस्मिन्प्रलीनतया यदानन्दचैवावशेषः पादेयत्वं, सर्वस्यापि रसस्य सामजिकेष्वानन्दरूपतया पर्यव- ततश्व व्यञ्जनां भावानां धृतिमान्न वृत्तेरन्तःकरणमात्रत्व- सानात्। नचैत्र मूछड़ेगादेरनुपपत्तिः। तस्योपक्रमगोचरत्वात्। सन्तःकरणस्य संविन्मात्रयं संविदोऽप्यानन्दभात्रत्वं त्रय इत्युक्ॐ अन्ये त्वन्यथा समाधानमाहुः। सामाजिकानां भवति । आनन्दस्य प्रहरत्वेन जयवतामधिष्ठानत्वमेघ । अधिष्ठ वासनारूपेण चेतसि रसः प्रवर्तते । तेनालम्बनार्थानपेक्ष। यथा--प्रसिद्ध - नत्वमेव न तु लयः। एष प्रकारो योगशास्त्रेपूनम इत्युप लम्बन एव रसः स्वन्यसंबन्धितया निर्विकल्पेन गृह्यते, अनु दिश्यते । उक्तं हि मितो वा, भावनया साक्षात्क्रियते । तेन नानौचित्यं स्थायित्वे भावा वृतिषु ताश्चिते चितं संविदि चापरे। नानवभासनादतटस्थ्यं अन्यदीत्यत्वेनानाकलनात्। घामन्यत यन्न याताः क्रम उस्नात्मकः । तरुणामयानामप्युपादेयत्वं सामाजिकानां रसस्य सुखदुःखामलयो यथा-प्रेमार्द्रः प्रणयस्पृश इत्यादिश्लोके भावनाय तया तदुभयलक्षणत्वेनोपपद्यते। अत एव तदुभयजनकरवम्। कोऽप्येव महिमा येन व्यञ्जकादिचतुष्टयमानन्दे विलीयते । स्वयं एवंविधस्याप्युपादेयत्वं, अन्वयव्यतिरेकगम्यत्वमिति रसाः च । अन्यथा आनन्दैकरसत्वविरोधः। भावानां विलयवसरे नायकाश्रिता एव । समाजिकैर्नटचेष्टया काव्यश्रवणेन च साक्षा- चाहंकारविरहदानन्दाकारः। वृत्तिप्रवाहतया च सम्प्रज्ञात द्भाव्यन्ते । समनुभज्यमानाः तं तमनुभवं जनयन्ति । परगत - समाधाविव रसिकानामवस्था संप्रज्ञातसमाधिः । रससम्यग्भावनया अन्वयव्यतिरेकाभ्यां निरतिशयारपूजन- यथोच्यते व प्रवृत्तिरपि घटत इति सर्वं रमणीयम्। ब्रह्माक्षाररसे वृत्तिप्रवाहोऽहतिं विना । सम्प्रज्ञातसमाधिः स्याद् धानाभ्यासप्रकर्षतः ॥ इति मतमिदमसमञ्जसम् । अभिनवगुप्तव्याख्या द्रष्टव्यां । असंप्रज्ञातसमाधे तु वृतिशून्यं सहजानन्दचितमेव स्फुरति । अत्र केचिदाहुः । मुख्यया वृत्त्या रामादावनुकार्यं रसः। उॐ हि वाजेष्यानुसन्धानामर्तकेऽपि प्रतीयत इति । तद्युकम्। प्रेक्ष्यं । प्रशान्तधृतिकं चित्तं परमात्मानुदीपकम् पश्यतां आज्यं शृण्वतां स्वात्मगततयैव तस्य संवेदनसिद्धत्वात्। असंमतनामाऽयं समाधिर्योगिनां प्रियः ॥ किञ्च रामविषु रसः पूर्वमासीत् । अद्यत्वे सभ्यानां किमाया रसिकदशाया यतो वृतिरेव विकारो भावनानां भावोत्कर्ष तम्। अतोऽन्यथोच्येत । नटो हि रामादीन्तुकरोति । तथा तस्मिन् रसः। सोऽनुभूयते सभ्यैरिति-तनुशोभनम्।। एष रस युक्तम् । धनार्थमेव प्रयतमानस्य नटस्य चेतसि न भाववासनप्राप्तिः । मंतु यद्यत्मस्थ एव भावः वासनात्मको भावः मामाजिकैनु- रसस्य तु का वार्ता। भूयते तत्क्रिमत्र नटेन कार्यम् । उच्यते-अहो पूर्वोतरानुसन्धान रसत्याश्रयः ५३८ रसास्वादे वंशाः कौशलं प्रज्ञावतः। अन्नाट्यरसनिरूपणे प्रस्तुत किमत्र नटेनेति । ज्ञानचक्षुषा साक्षात्प्रतीत्या तेषां प्रातिस्विकं रूपं खवाड्छयादिप्रभृ पर्यनुयोगः क्रियते नाट्य नामावस्थानुकृतिः । अनुकार्यो' तिषु प्रतिच्छन्द्रयन्ति । अपि तु औचित्यादुपनिषद् संभाव्य मानां भगवतीं लोकयात्रां पुरस्कृत्य तदनुरोधेन सर्वसाधारण रामादिः। अनुकर्ता नटः। तेन च रसो निर्वर्तनीयःभावश्च स्वोत्प्रेक्षापरिष्कृतां तां तामवस्थां श्रव्यदृश्यमार्गेण निर्दिश्य तां द्विप्रकारः। अनुकार्याश्रयो भावकाश्रयश्चेति । अनुकार्यात्मको च नटेपूपस्थापयन्ति । ततश्च स्त्रीपुंलक्षणं विभावितविशेषं नाम सविकारात्मकः ब्रह्माद्यालम्बन इत्यादेर्भावलक्षणस्य विभावत्वसामान्यात्मन इ इव रसनिष्पतिशायामुपलब्धियोग्यं तत्रैव मुख्यार्थत्वादनुकार्येण स्वयं भावस्य परामरै विकारा भवति । असदाश्रयं काव्यमग्राह्यम् । तस्मान्काव्यनाट्ययोः मकवप्रतीतेश्व। तथाहि-परिच्छेदातीतः विनिश्चेतुं शक्यो स्वदिविभाक्षनामन्यथैवोपयोगः । यथादर्शनं हि कार्यं प्रति न सुखमिति इत्यादिषु चिकारात्मकः । स च भावः तस्यैव कारणव्यापारः परिकल्प्यते । दृश्यते च रामादावनुकार्ये रसयितुं योग्यो नान्यस्य रसिकत्वायोगात् , स्वसंवेदन- सामाजिकानां लोकोत्तरस्खसंवेदनानन्दुः। सामाजिकानामेवाधि विरोधाच। न भावशून्योऽस्ति रस-इति स्मरणात्सामाजिकेष्वपि - करणत्वम्। किञ्च शब्दार्थयोर्गुणभावेन रसाङ्गभूतस्यापि रस- भावसंभवो दर्शनीयः। रामादिष्वसस्वेव सामाजिकेषु भावो प्रवणतया विळक्षणं लोकोत्तरवर्णनानिपुणकविकर्म कार्य कस्य जायते । तेन भावस्य रूपान्तरं वाच्यम् । तच विकारत्वेऽपि रसवत्तामापादयितुं कविभिः प्रवर्येत इति चिन्त्यम् । न ताव वासनात्मकत्वमेव। अदुक्तं भावस्तद्भावभावनमिति । तद्भावस्य दनुकार्यस्य । तस्य वृत्तत्वात् । नापि नटस्य । तस्य धनार्थित्वेन भावकचेतसे भावनां वासने भावनमित्यर्थः । तस्य वासनात्मक भावशून्यत्वात् । ततः परिशेषासुहृद्यानमेव । यदि नटोऽपि कस्य सामाजिकानां भावस्य व्यक्तयैव रसत्वम् । तद्वथतिश्व सहृद्यः स्यात्तदा तस्यापि भावकस्य गनास्वादवत्काव्यरसा विभावादेः। विभावाद्यप्रतीत नोत्पद्यते इति विभावादीनां स्वादो युज्यत एव । यदुक्तं काव्यार्थभावनास्वादो नटस्यापि न प्रयेतन्यत्वं प्रत्यायकत्वं अभिनयकाम्ययोरित्यभिनेतुमनिगदतो वार्यते-इति नटस्थ सामाजिफरसनिष्पदिकत्वादुपधायकमथनसिद्धमेवेति न तस्याकिञ्चित्करत्वं चनेऽप्याशङ्कनीयम्। रसा-शतिः ननु शमादिष्वसरस्वेव तद्विभावनाद्रसो यदि सामाजिकेषु धैवतस्य द्वितीया श्रुतिः। स्यातदा निरालम्बनवावे दत्तावलम्बः स्यात् । न तेषामनपेक्षित रसावली-मेलरागः (वनस्पतिंमेलजन्यः) बाह्यर्थसस्वानां शब्दोपहितरूपतया अध्यासितसत्त्वानां सवा- वकचेतसि विपरिवर्तमानानामलम्बनत्वादिसिद्धेः कायैक (आ) स रि ग म ध नि - स रसमधिगम्याभित्रभुसत्ताव्यवस्था यथाविधौ सत्यदीक्रियमाणे (अव) स नि ध प म ग रि - स समीहितसिद्धिः तथा विधमेव सत्वमाश्रयणीयम् । शव्दोपाद 'नादेयाहितसत्त्वे वस्तुनि रसोद्यदर्शनात् शयितसत्वमेव रसाश्रिता-रागः विभावादीनामेषितव्यः हिन्दील मालवाख्यश्च ४ङ्गाररसमाश्रितौ । शब्दोपहितरूपांस्तान्बुद्धेर्विषयतां गतान् । पद्ममष्टकरागस्तु वीरे रौद्रे यथाक्रमम् । प्रत्यक्षानिव कंसादीन्साधनत्वेन मन्यते ॥ इति। कर्णे ककुभश्चैव हास्यैर्मालवकैशिकः । अत एवस्थ लौक्रिकरसदन्यत्वमिति । यदयमनपेक्षितबाह्य ककुभो भयानके अयैः षड्जो बीभत्सशान्तयोः। सर्वैरेव विभावादिभिनिष्पाद्यते । यद्यपि नाट्ये चित्राश्वन्यायेन एते रसाश्रिता रागाः योऽयास्सर्वत्र गीतले। रामोऽयमिति प्रतिपत्स्या नटे गृह्यमाण एव रसो जायते । यरसवस्यापरमार्थत्वात्तस्य लैौकिकरसत्वं न सम्भावनीयम् । रसाखादे विमाः तन्नापि शब्दोपहितसत्त्वे न्याय एव नवाहितसर्वस्यापि रामादे तत्र विन्नापसारका विभावप्रभृतयः । तथाहि--छोको सकळ- रिस्थमभिपायः। कचिच्छब्दसन्दर्शितैः कचिदभिधेयतयोपदर्शिते. विन्नविनिर्मुक्त संवित्तिः। एवं चमकरनिर्वेशरसनास्वादन विभावादिपद्यैः रामादिभिः श्रप्रेक्षकाणां रसो निर्वर्यंत इति भोगसमापत्तिलयविश्रान्त्यादिशब्दैरभिधीयते । सप्तविनाश्वास्यां न तेषां आज्यवे दृश्यस्वे वा रसे किञ्चिदपि वैषम्यम् । प्रतिपत्तौ। अयोग्यता । संभावनाविरहो नाम स्वगतत्वपरगवा, कथं पुनः सीतादीनां विभावत्वे ऋविरोधः । अत्रोच्यते--न निगमेन देशकालविशेषावेशः निजसुखादिविवशीभावः प्रत्यु- खलु कवयो योगिन इव त्रैकाल्यावच्छिन्नान्नायकान्निष्प्रतीयेरन्। पयवैकल्यं फुटत्वाभावः अप्रधानता संशययोगश्च । तथाहि- जगदहः । नान्यः रसवदे विन्नः ५३९ रक्षोत्पतिः [ संवेद्यमसंभाबयमानः संदेचे संविदं विनिवेशयितुमेव न शक्नोति । मानः ततस्रश्नपरकतं उपर्शनसमुदितबिम्भयः जिहसुरेव जायते। क तत्र विश्रान्तिः--इति प्रथम विश्नः। न इ तच्चित्तवृत्तिवसनgन्यः प्रणीभवनि ! ये पुनर्मी भनि तपसारणे हृदयसंवादे लेकसामान्यवस्तुविषयः । अलेक राष्ट्रप्रभृतयश्चित्तवृनविसेषः ते समुचितविभावाभावात् जन्म समान्येषु तु चेष्टते ऽर्चण्डितप्रसिद्धिजनितगाढ़ाढश्रत्यय मध्येऽपि न भवन्नेव ! तस्मात् चिरूषयित्सख़ुनिपुत्रस्यूता प्रसारकादिप्रख्यातमादिनामधेयपरिग्रहः। एमसी व्यभिचारिणः । तस्मिन् सूत्रे स्वसंस्कारवैचित्र्यभनिवेश यन्तोऽपि विचित्रर्धयिसूत्रं विचित्रयस्तो प्रतिभासावकाश वैकगतानां च सुखदुःखसंविदमास्वादे यथासंभवं तदपगम मुपघयन्ते अतिभासन्ते। एत्रसप्रधनत्वनिरासः । भीन्नतया च तपरिरक्षाव्यतया वा तत्सदृशो जिजीपया वा तबिहसण व तत्प्रचिख्यापयिषयाय वा तदोपनेच्छया वा संशययोग इति सप्तमो वेिनः । तन्नांनुभावानां विभावानां प्रकारान्तरेण व बेनान्तरसमुद्रम एव परमो विन्नः। व्यभिचारिणां पृथक्शायीनि नियमो नास्ति । यस्माद् आध्मा परातत्वनियमभजामपि सुखदुःखानां संवेदने नियमेन रानन्दाक्षिरोगजित्वदर्शनान, व्यग्रदूध कोधभयाविधेतु- वात्, श्रसचिन्तादेरुत्साहभयाद्यनेकनइचरस्त्रवल्कला स्वात्मनि सुखदुःखमोहमध्यरध्यादिसंविदन्तरोद्रमनसंभावना जायते। तद्वशमनाथ विभावानुभावव्यभिचारिण संयोग श्यंभावी भिन्नःतपसरणे पूर्वरङ्गविधिः कार्यः नटरूपताधिगमः तपुरस्सरः प्रतिषेकादिना तद्विन्नप्रच्छादनप्रकारोऽयुपायश्च असिनद्धेः अलौकिकभाषादिभेदतास्याङ्गरङ्गपीठमण्डपगतकऋयादि परिग्रह नाट्यधर्मसहितः । तस्मिन् हि सति अस्यैव अत्रैव एतद्वैव सुखं रसिकः--गायिकभेदः दुःखं वेति न भवति । तस्मादेव मुनिना रसचर्वणोपयोगित्वेन स्निग्धमात्रसृतिं श्रुत्वा भृशमानन्दभाग्भवेत्। परिकरबन्धः समाश्रितः । पुछकङ्कितसर्वान्न गाता स रसिकः स्मृतः ॥ निजपुखदविवशीभूसद्ध कथं भ्रुवन्तरे संविदं विश्रमये दिति विन्नः। तत्रत्यूहव्यपोहनप्य प्रतिपदा रसिकप्रिया–मेलकर्ता (गः) सकलभग्यत्वसहिष्णुभिः शब्दादिविषयभयैरातोद्यगानविचिन्न स रि ग + म प ध में ० नेि स मण्डपपदविदग्धगणिकादिभिरुपरञ्जनं समाश्रित, पेन्नाहृदयोऽपि ह्ययवैमल्यप्राप्त्या सहृदयीक्रियते । रसिकरसायनम् किञ्च प्रतीत्युपायानामभावः कथं प्रतीतिभावः। अस्फुट महाभभाइचायेछुतमलङ्करश ! प्रतीतिकारिशब्दळिङ्गसंभवेऽपि त प्रतीतिर्विश्राम्यति । यथाहुः अन्न ग्रन्थे इस भवभूति शरदातनय अश्मट विश्वनाथासाद्यः सर्वा चेयं प्रमितिः प्रत्यक्षपरेति । तपसरणायामिनया नाट्य धर्म वृत्तिप्रवृत्युपस्कृताः समभिषिच्यन्ते । असिनयने हिसशस् लिङ्गव्यापारसदृशमेव प्रत्यक्षव्यापारकंपमिति निश्चेष्यामः अप्रधाने च बस्तुनि कस्य संविद्विश्रम्यति । तस्यैव प्रत्ययस्य, अहङ्कारस्य वृत्तिर्या सोऽभिमानः प्रकीर्तितः। प्रधानान्तरं प्रत्यनुधावतः स्वात्मनि विश्रान्तत् अत: अप्र साभिमानात्मिका धृतिस्तत्तदिन्द्रियगोचश । धानत्वे जडे विभावानुभाववगे भ्यभिचारिनिचये च संवि 4 = दाल्भकेऽपि नियमेनान्यमुखसंप्रेक्षिणि संभवतीति तदतिरिक्तः वाद्यर्थालम्बनवती शृङ्गारादिरसात्मताम्। याति तत्र विभावादिभेदाद्धेदं प्रयाति च स्थाय्येव तथा चर्वणापात्रं। तत्र पुरुषार्थनिष्टः कश्चित्संविद इति प्रधानम् । एवं रस्त्यादीनां प्राधान्यम् । स्थायिनमेव प्रधा विभावा छलिताः स्रस्वानुभावव्यभिचारिसिः। नम्। जात एव हि जन्तुरियतीमित्वविद्भिः परीतो भववि। तथा यदा स्थायिनि वर्तन्ते स्वीयाभिनयसंश्रयाः । हि दुःखविद्वेषत्सुखासदनादरासब रिरंसया व्याप्तः स्वात्म- तदा सनः प्रेक्षकाणां रजस्सत्वव्यपाश्रयि । भ्युत्कर्षमानीतथा परमुपहसन्नभीष्टवियोगसन्तप्तः तद्धेतुषु कोप सुखानुबन्धी तत्रत्यो विकारो यः प्रवर्तते । परवरोऽशौ च ततो भीतः किञ्चिदुबिशीषुरप्यनुचितवद्ध स ४ङ्गाररसाख्यां तु लभते रस्यते च तैः । विषयवैमुख्यात्मकतया आक्रान्तः किञ्चिदुनभीष्टतया अभिमन्य यदा तु छलितांभासाः भावैरस्वेत्कर्षहेतुभिः सूतः । बालः १४००, ५४० सादिभिश्चाभिनयैः स्थायिनै वर्धयन्ति ते। तदा मनः प्रेक्षकाणां रजःस्पृष्टं तमोऽन्वयि । चैतन्याश्रयि तत्रत्य विकारो यः प्रवर्तते । स इयरस इत्याख्यां लभते रस्यते च तैः । स्थिरा विभावस्तु यदा स्वयोग्यैः सात्विकादिभिः । भावैः स्थायिनि वर्तन्ते स्वीयाभिनयसंश्रयाः तदा मनः प्रेक्षकाणां सत्स्ववृति रजोऽन्वयि। सौभिमानश्च तत्रत्यो विकरो यः प्रवर्तते । स वीररसनामा स्याद्यते स च तैरपि । यदा चिद्वा विभावस्तु भवैस्सादिभिः सह॥ स्वाश्रयाभिनयैर्युक्ता वर्तन्ते स्थायिनि स्वके । तदा मनः प्रेक्षकाणां रजसवोज्वळे भवेत् । बुद्धिस्पर्शि च तत्रत्यो विकारो यः प्रवर्तते स चाद्भतरसाख्यो तु लभते रस्यते च तैः । खरा विभावातु यदा स्वनुकूलैभवेतरैः स्थायिनि स्वे प्रवर्तन्ते स्त्रीयाभिनयसंश्रयाः । रसपादनानि कथ्यते स्थायिभावानां रसपानहेतुर मनोऽनुकूलेष्वर्थेषु सुखसंवेदनात्मिका । इच्छा रतिः सा द्विधा स्याद्रतिप्रीतिविभागतः। तयोस्साधारण भेदः सप्तधा परिकीर्तितः । निसर्ग मॅसंसर्गापमामिषेयाध्यात्मरूपतः । अभिमानाच विषयासप्तधा सांप्रयोगिकी । रतिरेव भवेत्प्रीतिरेवमभ्यासिकी भवेत् । प्रीतिः क्रियात्मा प्रायेण रतिरिच्छात्मिकैव हि । ज्ञानं द्विनिष्ठं तद्रयं मनोऽधिष्ठाय वर्तते । रतिस्सवस्थिता सेऽयं विभावाद्यपठंहिता ॥ रजसानुगृहीता तु साध्वी सर्वत्र भासते । प्रीतेर्विशेषश्चित्तस्य बिकासो हास उच्यते येढा विकल्पमयति परिणामे रसारमना। रजस्थितो विभावाचैः पुंहितस्तमसा भवेत् । उत्साहस्सर्वकृत्येषु सत्त्वतो मानसी क्रिया। सहजाहार्यभेदेन स द्विधा परिकीर्तितः। अयं स त्रिधा लिगुणात्मक तेजसे जनकः क्रोधः स त्रिध। कथ्यते बुधैः । क्रोधः कोपश्च रोषश्चेत्येष भेस्त्रिधा मतः । ऋध्यते क्रोध इत्येव ऋध्यतीत्यभिधीयते । तदा मनः प्रेक्षकाणां रजसा तमसन्वितम् । साहङ्करं च तत्रस्थो विकारो यः प्रवर्तते । संरौद्ररस्नमा स्याद्यते च स तैरपि । यद् रूक्षविभावास्तु स्वेतरैस्सानुगैस्सद्दी स्वीये स्थायिनि वर्तन्ते नाट्याभिनयसंश्रयः । तदा मनस्तमोरूढं चित्तावस्थं जडात्मकम् । सन्वय तवयो विकारो यः प्रवर्तते । आनोति सोऽपि करुणरसख्यां रयते च तैः । निन्दिता ये विभावः स्युः स्वेतरैः सहकारिभिः। यदा स्थायिनि वर्तन्ते तैस्तैरभिनयैनसह । सर्वेन्द्रियपरिच्छेशः क इत्यभिधीयते । सस्वादिपरिणामेन स त्रिधा परिपठ्यते निन्दात्मा चित्तसङ्कोचो जुगुप्सेत्यभिधीयते । द्विधा विभज्यते सोऽपि परिणामे रसात्मना । भयं चित्तस्य चलनं तञ्च प्राहुरनेकधा। स्वरूपमिद्राचार्येः स्थायिनां कथितं पुरा । तदा मन:प्रेक्षकण बुद्धथवस्थमस्त्वयुङ्क चिदन्वयि च तनुत्यो विकारो यः प्रवर्तते बीभत्सरसख्यां तु लभते रस्यते च तैः ईदृशी च रसस्पतिः मनोवृत्तिश्च शाश्वती ॥ कथिता योगमालायां संहितायां विवस्वते । यदा तु विकृतो भावाः स्वेचितैस्सहकारिभिः स्थायिन्यभिनयोपेता वर्तन्ते नाट्यकर्मणि । तदा मनः प्रेक्षकाणां चित्तावस्थं तमोऽन्वितम् । सर्वान्वितं च तदत्यो विंकारो यः प्रवर्तते। स भयानकसंज्ञां तु लभते रस्यते च तैः रामताप–मेलरागः (हरिकम्भोजीमेलजन्यः) ( आ ) स रि ग प ध नि स (इंच) स नि ध प ग र स राक्षसशीला-त्री वृहदुपायतसर्वाङ्गी विस्तीर्णलोचना । खररोमा दिवास्वप्ननिरतायुज्यभाषिणी ५४१ मूर्तिध्यानावस्था नखदन्तक्षतक्री क्रोवेष्यकलहप्रिया। निशाविहारशीला च राक्षसं शीलमास्थिता । अद्राक्षेण भवेन्यासः तालमानद्वयेन व } ! नन्द्यवर्ती भवेदेवं गवेनाप्यपरे जगुः । स्वलिको द्विगुणः नःश्रेयसस्यच पूर्ववत् । रोगः प्रचिता सैय कुणा प्रवृत्तिश्चोत्तरक्षणे । तदसिद्धौ विरोधेन तापनी रागः उच्यते । स्वरस्य रतिरूपवतीत्यमा रग उच्यते । कथं तदा रागभूत रागिकाव्यमुदाहृतम् । |कार्यमित्यष्थस्थ नामान्तरम् स्वरवर्णावशिष्टेने ध्वनिभेदेन वा जनः। रज्यते येन कथितः स रागरसम्मतस्सतम् । अश्वकर्णादिवद्द्रो योगिक नपि मन्थवत् । योगरूढश्च वा रागो ज्ञेयः पङ्कजशब्दवत् ॥ रागोऽभिधीयते गतं शल्क्षणलक्षितः। दृशलक्षणेति । अंशन्यासादि जातेर्लक्षणम्। विचित्रवर्णाच्छूरे विशेषो यो ध्वनेरिह। महादिस्वरसन्दर्भा रङ्गको राग उच्यते ॥ रागवूझमणिः--ऽमन्नः रागचूडामण राणे षङ्जग्रामनिवासिनि । संग्रहांशे निविरत तिरपान्दोलितर्थभे ।। तारषड्ज्ञो भन्द्रमध्ये सुनकम्पितपञ्चमे । विनियुक्ते युद्वीरेऽङ्गते दिनमुखे तथा। भन्दादभूते चारोहृिवर्गे भूमादुपक्रमे । नरेन्द्रविजये गये कमळNपस्चिल्ड्रे आलप्तिस्तन्यते राज्ञां गीतज्ञहृदयंगमा कुम्भः रागकस्थः--प्रबन्धः गचेन रचितं प्राहुः केचिद्रागकदम्बकम्। अष्टवृत्तस्वस्तिकाख्यस्तालैरष्टाभिरन्वितः । राश्च बहुभिर्गयश्चैष पूर्ववदुच्यते। रागपक्षिसाचुत्रः-देशीनृतम् निशोकोऽर्धपद्मद्वन्द्वे वलनाद्वितयं यदि अन्तराले रायपङ्कसालुवः समुदीरितः । . नन्द्यावर्तश्चतुर्मुः स्वस्तिकधाष्टकृत्तकः । रागप्रदीपकं-मेल: (खरहरप्रियपेलजयः ) लालरतसख्यया योज्या गीतशास्त्रविशारदैः । (आ) स रि ग म प म ति ध नि च गणैस्तालविहींनैश्च घृतैर्वा तालसङ्गतैः। (अ) स नि ध प म रि स. रागैरनेकैः छतोऽसौ भवेद्रागकदम्बकः । सोमेशः नन्द्यावर्त इति ख्यातस्वस्तिकश्चेति स द्विधा। रामभञ्जरी अथमनु चतुस्तालः चतुर्धशतुस्वरः। अस्य कर्ता न ज्ञायते । काश्मीरे जम्मूनगर्या राशरमसिंग चतुरापस्ततोऽप्यस्मभोगोऽपि पदान्तैरैः। पुस्तकालयेऽर्थे भन्यो वर्तते । भवेदुद्वाइके न्यासः तालमानद्वयेन हि । रागमधा असौ तु कैशिीतशैः तालेनैकेन गीयते । अस्य कर्ता न ज्ञायते । रागमयैति नामे भरतकल्पद्धत- अन्यैश्च बहुभी रागैस्तालैरथसिरिच्यते । मञ्जर्यां स्मृतम्। शै पूर्ववद्यैवमुक्ते रागकदम्बके रागस्थानावश्थकृता। रिपवः । यानं विना रागसमूहमेतं गायन्ति रागे निपुणा जना ये। गन्धवर्यः स्वस्तिकश्चेत्युभौ रागकदम्बक सङ्गीतशास्त्रोक्तफळनि रागाः तेभ्यः प्रयच्छन्ति कदापि नैव । थायो ऽतैश्चतुर्भिस्यात्तालैः शुभैश्च भूषितः । ५४२ विन्! रागवर्धनी-मेलकर्ता (शाः) स ० ० रि गम ० प ध % नि २ स मङ्ग रागराजपञ्चमः--रागः आर्षभीपद्मजातः पद्मांशप्रहाग्वितः। घज्ञादिमूर्छनायुक्तः षड्ज्ञन्यासस्सकाकलिः । सावरोही प्रसन्नान्तो चैत्रताल्पो भवेदयम् ।। रागराजप्रथमकः पवमेऽप्येवमीरितः ।। रागवाहिनी मेलरागः (भवनियामेलजन्य:) ( अ } स प म ग र ल नि ध स अव) स प नि धनि प म ग रि स रागवर्धनः-देशीतलः बिन्दुद्वयं विरामान्तं स्रष्कृतौ रागवर्धने। रागवित्रधः ससनाथकृतः । मुद्रितः । अयं सोभनाथः है, प.१६०९ काले आसीत् । आन्ध्रद्देशीयः रागविबोधव्याख्यापि तेनैव कृता। ० ० ० { ध ध नी या मा ग रागवर्धनक्रमः भरतमहर्षिणा दशरूपकप्रयोगोपदेशे नाट्यशास्त्रे अझपध्ये। आलापो रूपकं चैव करणं वर्धनी तथा। स्वरदीर्घत्वनिषिद्धत्वात् समैत्र शुद्धरागाः पूर्वरङ्ग ध्रुवागाने चोप आक्षिप्तिका चेति रूपैः रागः स्यात्पञ्चभिः स्फुटः । अहंऽशस्तारमन्द्रौ च न्यसऽपन्यास एव च । यथा--मुखे तु मध्यमप्रमेः षड्जः प्रतिमुखे भवेत् । व्यक्तिं गच्छन्ति यत्रैते स रागाळप ईरितः ।। गर्भ लाधारितश्चैव अवसरे तु पञ्चमः । रागालापवदेव स्याह्नपर्क किन्तु तत्र च ‘संहारे कैशिक शोः पूर्वरते तु षाडवः । पृथक्क्रियन्ते वाद्यद्देः स्वरा ये स्युर्विचदिनः । चित्रस्यष्टादशज्ञस्य त्वन्ते कैशिकमध्यमः। चित्रादिमार्गत्रितये ताले 'चञ्चुपुटदिके। शुद्धानां विनियोगोऽयं ब्रह्मणा समुदाहृतः । सन्दर्भिता स्वपदैरुदिताक्षिप्तिका बुधैः । अत्र मध्यमग्रामः षङ्जग्रामनामानौ भरतेनषदिष्टा रागाः करणस्य भिदाः सन्ति बोध्या वधैनिकाणि च। प्रमराग इति प्रसिद्धिरस्ति । रागाणां प्राधान्येन दशविधांशवं प्रोक्त करणवद्यं रूपकेषु तयोरतः निर्णय तत्परस्परसाञ्जयेनाधिक्येन च रागानष्टादशधा विभज्य, तेषां विभागानां प्रयेकं जातिनाम दत्तवान्महर्षि: । ‘जाति निरूपयिष्यते यस्मतदन्तर्गामिता तयोः। संभूतत्वाद्रमशगण’ मिति मुनिनैवोक्तत्वाद्रागाणामष्टादश- |ाषश्चतुर्भिस्तु यथानैः प्रकटीभवेत् । विभागहेतुत्वं दशांशलक्षण जातिरेवेत्यूषम् । तस्मिन् विभागे यस्मिन् रागे प्रहो यस्तं स्थायिनं परिकल्प्य च। श्रुतिज्ञानं विस्थाय्यारोहणावरोहणक्रमः प्रह (प्रारम्भस्ख़र) रूपं तृतीयान्दोलनादूर्व द्वितीयस्मिन्विलम्ब्य च न्यासस्वरूपं रागाणां षाडवौडुवावस्थायां स्वरलोपः सम्यक् भ्यासस्वरविरामे च स्वस्थानं प्रथमं स्मृतम्। प्रदर्शितं स्यात्। तस्मिन् शुद्धस्वरप्रयोग प्राङ्गीकृतः। नियतस्वर प्रहतुर्थेषु वेदाविन्यासैः प्रोक्तो द्वितीयकः संख्ययैव प्रमद्वयप्रयोगे पञ्चमधैवतश्रुति संख्याभेदद्वहवो रागाः प्रयुक्तः। नारदेन तदनुसरिणा नान्यदेवेन च गान्धारग्राम यद्यजिघयुगान् कृस्वा स्थिरवा पञ्चमके ततः । जातरागा उपदिष्टाः। नारट्रेन यज्ञोपयोगिनः, नान्यद्देवेन विधाय रसबाणाधिन्यासेनान्त्ये तृतीयकम् । लाकिक्रबनोद्दे च ते प्रयोज्यन्ते। गान्धारमनस्य केवलं स्वर्गे प्रहाब्धिवेषीणानिनागान्कृत्वा विलम्ब्य च । प्रयुक्तत्वं नारदेनाभिहितम्। अभिनवगुप्तादिभिः गान्धारम्भ द्वितीयसम्पिक्ष च विधायन्यसनं स्वरे । रागेषु अतिमन्द्रत्वं अतिरत्रं च दृश्यत इत्युक्तम् । तसा न्यासाश्चतुर्थ स्थान इत्युक्ता पृथिवीभुज दुमिः पन्थकरैः, गान्धारग्रामरागा नोपदिष्टाः। प्रामरागाः अन्न या गणना प्रोक्तं द्वितीयादिस्खरादितः । केवलं मार्गरागा इति लेके व्यवह्रियन्ते । ते किक विनोदेष्व असौ वितेन विज्ञेया वर्जयित्वा विवादिनम्॥ प्रशस्ता इति सोमेश्वरादिभिरुक्तम्। दोशीरंगा इति जात्यंश कुम्भः विभागसम्मताः प्रायशः समद्वयविभागायुळम्बकाः प्रत्येकं बहुवो अगसागरः ५४३ उपन्यस्ता मतङ्गन बृहद्देश्याम् । तस्मिन् प्रन्थे यष्टिकदुर्गा - इयसि....यस्थलं पुरनर् प्रसीदते काश्यपमतानि संसूचितानि । तेषां वृद्धकश्यपो देशीरागाणां श्रीकांमरतु शृङ्गारे विस्मये तानमिष्यते । लक्षणानि दत्तवानिति प्रसिद्भिः। वृद्धकाश्यपःस्वराणां पञ्च उत्सृष्टायां निकृष्टस्फा कामे बुङ्गाभिधानकः। दशवमुक्त्व हिन्दोलाश्चोतमे पाने मध्यमे पद्मं भवेत् ।। ककल्यन्तरयोगेन चतुस्त्रिद्वयैककश्रुतीन् । प्रमेयस्यन्ती विशाउंटीनां पदकं भवेत् । स्वरान् सर्वान् प्रयुञ्जीत रागाभाषा सुसर्यथा। कुरु कुञ्जबानरक्षणां देहेिं मुदीन्विते । स्वराः षड्जादयः सप्त तथाचोत्क्रुष्टपञ्जसः । श्रीकण्ठी रतिभक्त्यां तु भक्त्यां सर्वं तु कश्यते । अथ धैवतकाम्यः काकल्यन्तरसंज्ञक । वीरे रसे तर्कग उन्मदै मुळीदलम् ।। हाल्ये तु कैशिकी पत्रे नीचपात्रे वशटिका । षड्जमध्यमगन्धराः साघरा इति सर्वदा। दुःखे सुखे तु आन्धारगर्त श्रुझसरमिश्रितम् ।। जातिष्वेते प्रयोक्तव्याः स्वराः पञ्चदशैव तु । चूड़ामणिंसारः इति दर्शयन् विकृतस्वरानपि स्वरमध्ये पठित्वा रागभाषाविभागं ऑक्तवान् । रागभाषांविभागो बिकृतस्वरप्रयोगात् भ्रमरागविभा एते राग दुबिडभाषयाय परिणत्युच्यन्ते तशी गोली मेष रागः सादारी इति अधिकं -पथ गद्भिन्न एव । तद्वक्ष्येऽसंभवमिति भरतमुचितमिति ज्ञायते। मपाङ–त्रिद्यन्ते। श्रीकण्ठी तकोशी स्यात् । यष्टिकाञ्जनेयप्रभृतयः श्रुतिसंख्यानियमं वर्जयित्वा स्वराणां केषाञ्चित् पञ्चषट्सप्तश्रुतिंकरवं च यथेच्छं गृहीत्वा देशीरागान् सुगाः नानाविधान् लौकिकविनोदशुक्लान् प्रणिन्युः । रागोपाधिना संभोगशब्दस्यनुभवथै उषसगी संक्षेप रागपाधिः प्रेमापि द्वादशानन्तरं भवति । तत्र हरिद्रा रोचन रघुनाथ कदाचिदागास्कट्ठीवनान्तमासद्वािन् याष्टिकमाञ्जनेयः रागं काम्पिल्यरागं रीतिरानामिति सात्त्विकस्य, कुसुम्भराणे संगीतविद्योपनिषद्रक्ष्यमध्यापयन्तं धुरि दक्षमुख्यान् । लाक्षाराभं अक्षीबरागं मञ्जिष्ठरागमिति राजसस्य, कद्मरागै कृषािचरागं सकलरागं नीलीरागमिति ताससस्य, ते प्रायेण पुरुषा देशीयरागेष्वपि च स्वरेषु ऋतिबभूषामणि छक्षणेषु। णां विशेष उपजायन्ते । तत्र अल्पकारणापनेयो हरेद्रागः। नानाविरोधानिह थाष्टिले ते ते दक्षमुख्याल्विति पर्यपृच्छन्। ततिसरवोसरस्य । सइि तथा न कामेन बाध्यते । यथा सप्तस्वरा द्वादश वैकृता ये तेषां चतुनः श्रुतयो न चान्यः । सबोद्रेकात्करुणदिमिः तेनासौ नातितरामतिविरं वा रक्ष्यते । पद्मद्युतिः धक्रुतिकरवरश्च सप्तश्रुतिधास्ति हि देशिरागे । अतो इरिद्धारागः। यथा--नागानन्दं जीमूतवाहनस्य । अतो भवेच्छास्त्रबिरोध एष त्यागेन तासां न हिरागलभः॥ अनल्पकारणापनेयो रोचनागगः । तन्महासत्वस्य । स हि कामेनावाध्यमानधर्मादिप्रवृत्तेरेव स्वकारपसासभ्यतो जायते परिधित्रयात्मकोयं ग्रन्थः केन रचित इति न ज्ञायते । प्रन्थमध्ये तेनास्य नातिदुरपनेया नातिरका च रोचनाया इव रागळेख शीवनास स्मृतमस्ति। भवन्ति । यथा-शाकुन्तले दुर्वासशापेनापनीतस्सूतेर्दूष्यन्तस्य । रागसुगन्धिः—मेलरागः (नाटकप्रियमेलन्य) अनल्पकारणोपनिपातेऽपि प्रयन्नापनेयं काम्पिल्यरागम् ( आ ) स रि म प नि ध स तदतिसात्त्विस्य । यथ-हरिश्चन्द्रचरिते विश्वामिभ्रमोचनाय (अव) स नि ध प म ग र स द्रविक्रयिणो हरिश्चन्द्रस्य कारणोपनिपाते मद्दप्रयत्नेनषनेतुं मध शक्यते तीतिरागे। तदतिभशसबस्य यथा--जनापवाद भीरुतथा निर्वासितायामपि सीतां रामायणे रामस्य । एतेषु रागाः-(नटपात्रेषु योज्याः) च सत्वच्छायाधिक्यन्न तांत्रिधा रागछयनुवृत्तिरित्यापीत एव अधूलिवराटितोडेपुरनरन्धलेषण्ठ्यः रावणं भवति । एवं अनुपकरणायनेयं कुसुम्भरागं । तद्रजो तानर्थान्तरयश्च मरमथ श्रीकण्ठटकाथ बहुख्य । स हि तथा ने धर्मार्थयोरनुषज्यते । यथा-कामः गान्धारश्च कुर्लुङरुधिविमला मुभूमिधा कैशिका। तेनातितरां सज्यते। .गुणेषु च यथोत्तरेच्छत्वात् स्वामिनामसु हिन्दोलद्वयपङ्कमलथसभी रागश्च नाट्ये रमृताः रागोऽपि शीघ्रमेव विरज्यते । यथा-इरिवंशे वासुदेवस्य। ५४४ राग कुम्भः अनल्पकारणक्षमेयं लाक्षाराम् । तदषि रजोबहुलस्यैव जायते । अत्र शुद्धसाधारशब्दौ दुर्गामते शुद्धगौडभिन्नसाधारण यथा- विक्रमोर्वश्यामुर्वशीविलोकनापहृतमहादेवीप्रेमसंपदः पुरू- विभागान् वदृतः । दैन्याचमानभूयिष्ठे रसे षङ्जो विधीयते । रणपनिपाते महाप्रयत्नपतेयं अक्षीबरागम् । यथा यकः शुद्धरागः।। पौगन्धरायणादिभ्यश्नतो राज्यलाभाय तापसबसराजे वासव- त्यां वत्सराजस्य कामिनीजनितेष्ययो भाषास्तद्वधभिचारिषु। महाभयनेनाभ्यपनेतुमशक्यं मञ्जिष्ठारागम् । यथा-अदाळेस भाषाः भाषाराभा याष्टिकोक्ताः । एख्याने मदालसयामेव कुवलयाश्वस्य । शुद्धावहित्थे गोप्यने दक्षिणात्या च धैवती । एतेषु च रजबहलवाद्रागभूयिष्ठ रागान्तरोपनिपाताद्भक शुद्धराग शुद्ध। ययामेव वर्णेकर्यं भवति भोजः , चिन्तायां कणिकौत्सुक्ये पौराली धूर्तजालिके । बाङ्गली खेदप्रणये सैन्धव्यापि च साम्यरी ॥ रागाङ्गम् रागज्ञत्वं प्रामरागच्छायामात्रोपजीवनात् । कालिन्दी सम्भदे कुत्से पुलिन्दी च निवासिनि श्रावणी शोकभूयिष्ठे षख्याटोपसम्पदे । माळी गूर्जरी चाथ चिन्ताप्रशमयोः क्रमात् । मतिधृत्यवहित्थेषु गीयते चोषाइबः । आमोरथानां तु रागाणां छायामात्र भजन्ति हि । भीतकैः कथितास्सर्वे रागाङ्गास्तेन हेतुना । कोसली कौशले कुर्यात् गान्धारी खड्गपक्तिके। भृदौ सौवीरललितौ ललिते ललितासने।। रागाणां रसभावयोर्विनियोगः उखुरावश्यकैशिलये गान्धारळलिता भवेत्। कर्णाटी बन्धनिर्विण्णे चित्रकर्मणि वा भवेत् ॥ यो यद् बलवान् यस्मिन्वरे जातिसमाश्रयात्। कालियमर्षवेगे तु लिङ्गिनां कपटात्मनाम् ।। तत्प्रवृत्तं रसे गानं, (इति) मध्यमा स्मृतिशङ्कासु निर्विण्णे पार्वती भवेत् । अत्र गानमिति रूपकेषु ध्वगानं विवक्षितम् । निषादिनी विमोहादौ भिन्नषी गणस्त्रयम् ।। लैकिकप्रबन्धगानोपयुक्तं कइयपाद्यद्दिष्टं रसभावेषु रागाणां थापकीये सदोत्साहे भिन्नपञ्चम उरूयते । विनियोगजातं श्लोकरूपेणाभिनवगुपैरुक्तम् । संभ्रमे नर्तरागस्य मले कैश्चिदथान्ते ।। केचन श्लोकाः झर्यपदुर्गयोरेवोदृतम् । अमाद्यसूयामर्षेषु शुद्धभिन्नान्नियुज्यते । बराटी हर्षसंवेग विस्मयेषु विधीयते । मुखे तु मध्यमंगोमः षड्जः प्रतिमुखे स्मृतः। श्रुतिस्मृत्यवहित्थेषु भवेढंवतभूषिता । गान्धारो गर्भसन्धेः स्याद्वमरौ तु पञ्चमः । आलस्यदैन्यमोहेषु विशाला मीलितेऽपि च। केशिकः स्यान्निर्वहणे अशस्यन्ते तु मध्यमः । गद्दौत्सुक्यवितर्केषु प्रथमा परिगीयते ॥ षाडवः पूर्वरङ्गं स्याद्विष्णोषामद्वयं विदुः त्रासशङ्कासंभ्रमेषु कौसल्या विनियुज्यते अध्यसभाम षड्ज गन्धर पञ्चम कैशिक कैशिकमध्यम बाङ्गल्यमश्रुवेगेषु श्रुतिस्मृतिषु च स्मृता। आडवाः एते सप्त शुद्धरागाः उत्तमे करुणे भावे सूदिये व्यभिचारिणि । गर्यातु पञ्चमं कुर्यात्साधारं स्फ़न्दुसूर्ययोः आर्यान्तरातङ्कभूते भाषा कामोदिका संतां । मध्यमं कैशिकं विधारसाधरं तु भयानके । छन्नेऽभिलाषे ४ङ्गारे वीरे धर्मात्मके तथा। ललितब्यौरियं शुद्ध गीतिः स्याद्यनृत्ययोः। चूसकर्तव्यतायां च कर्तव्यो मिस्रकैशिकः संभाषां रसभावयोर्विनियोगः ५४५ रागाणां रसभावयोर्विनिमयः दृढौचित्यादुतोत्लाहे भिन्नकैशिकमध्यमः अनयोर्भिन्नयोबलकैशिक्ये व्यभिचारिणी । सूक्ष्मवक्ररवरैर्जात्या भृत्या मिन्ना निषिता। अतस्वभावो यो रौद्र उत्साहो धर्मवर्जितः । गौडपञ्चममिच्छन्ति तत्रैते काश्यपादयः । चिन्तादैन्यधृतिश्रद्धामर्षादौ द्राविडी रसृता । दुःखे दुरन्तेष्वभवे पताकादेर्नियुज्यते गौडकौशिकमेकस्य भाषां तप्तानिकामपि । भयानके मध्यमः त्याह्निां चोत्साहयोगिनी। नन्दयन्तीव तद्भाषा भवेतु व्यभिचारिषु गौडगीतिरियं प्रायो वेगस्वरविचित्रता। टकराग कर्तव्ये रसयोर्वीररौद्रयोः। दीते च हृदयस्यार्थे स्याद्गाढविषयेषु Siषे सः इषं लण्यथ चिन्तायां त्रघण त्रवणोद्भवा । वैरञ्जिका हितावन्ध्याच्छेवाडी रणकल्पने ॥ मालसारिका कार्या समराङ्गणरुपणे गूर्जर्यमर्षवेगेषु सौराष्ट्री निष्टरात्मके । सैन्धवी परितोषं स्याद्वैरस्ये वेसरी मता । पद्माख्या विहसिते रविचन्द्र विषादिनि । अस्याभेरी मदोन्मादे ललिता दर्पविप्लवे। अम्धी अन्धाभेरीत्यप्युच्यते । टक्करागस्य भाषा। कोलाहलः कलकले मध्यमभ्रमि धृतौ । शङ्कासूयाश्रमे भाषा गेया गान्धारपञ्चमी । घृतावेषा मतिरसूत्योः स्याद्दिवाकरवर्धनी । पौराली दीप्तभावेषु स्याहृतौ तामतूलिका । चिन्ताविषादनिर्वेदं श→ी लोकसंश्रण जये इयं वितर्के च माळवी परिगीयते ।। स्वाध्यायादिषु सक्तेषु तद्भावस्थे च गीयते। सौवीरो मतिश्रुत्योस्तु सौवीरी वेगसध्यमा ॥ साधारिता च इषं स्याद्रान्धारी शोकचिन्त्यो अभिलाषितश्चङ्गारे मध्यस्थ हृद्येऽथवा। संसारतया वाथ यो मालवपत्रमः निर्वेदग्लानिशङ्कासु भ्रमे चाभीरिजा भवेत् । आवेशद्वसामर्षवश्ये भावनी मत् । बाङ्काली च मदोन्मादे सैन्धंब्यौसुद्युलियो गूर्जरी धृतिहर्षादौ अन्घाली मधुद्धिषु भावस्थां दाक्षिणात्या सर्वामुद्दीपयेस्किल अन्तावहित्थमतिषु दकभेदोद्भवा मसा टभेदोद्भवेति तानोद्वरागो विवक्षितः स्यात् । अवणी मदनावस्था शोकोकण्ठासु कथ्यते । नीचानां मद्गतेभ्यगद्यालयेषु कैशिकी । करुणे दैन्यभूयिष्ठे आहुर्वेदमतीं बुधाः। पौराल्यध्वश्रमे ईर्षगद्धेत्वन्ध्रीं प्रचक्षते । अग्नये नोधे च गान्धारीं सङ्गमे च विभावनीम् । मिश्रशिकमध्यस्य स्थाने वेसरषाडवः पुष्पमोक्षे चावहित्थवृत्यादौ आषाडवः। बाहन्धा हास्ययोगे च माझ्या बोट्टागतः । मङ्गलारूयोत्सवे इषं रागशोभावविधायिनी । रतेः कामदशनां बां छन्नत्वे टक्कैशिकः । मिस्रषड्जस्य वां स्थाने चिन्ताीडासु माळवी। अन्ये तु कथयन्त्येनां चेटिकाशबरादिषु। रोषे स्यात्कैशिकीबन्धे भये स्याद् द्वामिी शुचिः। विप्रलम्भे महायोगे माळवकैशिकः । शुद्धा स्यात् षड्ज .. पौराली शोकगोचरे। इषं हर्षपुरी चैव चिन्तायामर्धवेसरी । { गुष्सायां तु वाङ्गिाली सैन्धवी मोहगोचरे। नर्मसुतेपि आभीरी स्खण्डिनी गीयते शुचिः । अमर्षे गुर्जरी रौद्रकौशिकी मसुरार्चने। धृतौ मतौ श्रमे पोता स्यात्सिन्ध्रबलिता भवे॥ पोत प्रबषाडवरागस्य भाषा । शार्दूली यज्ञकर्मादौ श्रुतिस्मृतिमतिष्वपि । श्रो संभोगश्वङ्गरे विदूषकपरिक्रमे । आबेगे वेसरी वैन्यचिन्तयोश्चूतमञ्जरी । औत्सुक्ये विश्रमे खेदे छेवाड सम्प्रयोजयेत् । षड्भरथमिका इर्षधृत्योर्मधुरिक सय शोके च रविषन्द्रस्य सदन्माधु पिञ्जरी श्रीडायां मिललिता थापले च विधीयते । कर्तच्या मिशपौराली हसासूयाचितकंगा ब्रामिड़ी स्यात्पथि भ्रष्ट पार्वयुत्साईइर्पयोः अष्टधा रागः : स्यादोषाळावित्यजीविता ()। 8? शममां सभावयोर्सिनियोगः ५४६ भिन्ना तु चरमे सैव पूर्वस्मिन्नपि जातुचित्। नाट्यादभावता न स्यादमङ्गळतमो ह्यसौ । चरमे रागीतिः स्यान्नाय्येन नियसः स्वयम्। प्रेङ्कोलितो वसन्ते स्यात्तथा मालवपञ्चमी । दक्करगोऽथ ककुभो भिन्नषङ्जोऽथ कैशिकः। भिन्नपङ्कमकश्चेति श्रीमद्युतुषु सम्भतः इत्येष कश्यपाद्यक्तो विनियोगो निरूपितः ।। अभिनवगुप्तः रागाणां स्त्रीन्नियमः रागं चेदालपेत्पूर्वं तपतीं तदनन्तरम् अन्यपत्नी न गतव्या नृपाज्ञयां न दूषणम्। शोकेऽवेक्षेत ककुभो धून काम्भोजिका मता। मध्यमश्नामिका गर्वे चिन्तालस्येषु माधुरी ॥ सालबाइनिक चिन्ताश्रमक्षीवेषु गीयते भोगवर्धनका शोके दैन्ये निर्वेदचिन्तयोः । निद्रोन्मादजडवेषु सा भाषा ललित मता। भिन्नपत्रमिक कुर्यास्सृतौ धूयवहित्थयोः । भोगवधैनिकास्थाने मदेवभीरिका भवेत् । विषादचिन्ता निर्वेदन्यखेऽप्रजागरे । रणन्ती चैव पौराल्या धीवराद्यवहित्थगा। प्राकृतेषु सचिन्तेषु गातव्या शक मिश्रित । उक्तरीहुलिकंस्थाने योज्यते किरणावली । रेचयन्ती बधु। वे छिछेदे प्रियबन्ध ललिता धैर्यगाम्भीर्यं इषं बाङ्गालवेसरी । नर्तरागमिहेच्छन्ति यत्र मलबकैशिकः। ककुभो वा दैन्यचिन्तालस्थमोषु नर्ती । बीराभासे तु हास्येन निर्वाहे शक इष्यते । शङ्कावहित्थनिर्वेदश्रमे तद्वलिसा स्मृता । नीलस्यदिदृक्षयामाहुः पञ्चमषाडवम् । । अस्य भाषे रेवगुप्त। शस्याथ स्वतन्त्रता । रागो अर्यमदोत्साइधृतिस्थुयादिगोचरः॥ मार्गभ्रष्टेऽथ बीभत्से नीचे भस्माषपञ्चमः। श्रमशङ्कवितर्केषु कार्यो मध्यमभूषिता रुपसाधारकङ्करागस्थाने स्वरूपकः । गन्धारपत्रमस्सोऽपि नीचस्याद्भुतहास्ययोः ।। रात्रः-देशीतालः दीर्घयुभद्रुतावृत्तित्त्रयं पश्चाद् द्रुतद्वयम्। विरामान्तं लघु प्रान्ते राघवे च प्रकीर्तितः ।। ०८४७%, ०८८०, ००० ०० । राजनारायणः-देशीताल राजनारायणे बिन्दुद्वितयं जगणो गुरुः ९ १ | S S जगदेल रीरी गामा पमगरीसा राजकल्याणी-मेलरागः (मेचकल्याणीमेलजन्यः (आ) स ग म ध नि स (अव) स नि ध म ग र स. राजपञ्चमः-रागः मध्यमापञ्चमीजात्योः सङ्गतो रजपञ्चमः मध्यमो भवेत्पान्दः संपूर्णस्सप्तभिरखरैः ॥ बीभत्से हास्यवीरागे कर्तब्धषड्जीकैशिकः चिन्तावितर्कयोः सा स्यात्स्त्रीणां मालवपञ्चमः । औत्सुक्ये प्रोषिते पत्यै ददुस्थासु भावनी । इति धारगीतिः स्यात्सर्वगीरतिविमिश्रणात् । भूयात्वापत्स्वतो भावव्यभिचारिगताद्भवेत्। नानारसेषु यत्रोक्ता विषयस्यैकना स्थितिः । धुवादौअध्यमग्रामः षड्जौ षाडषपञ्चमौ । गान्धारभध्यदेशास्यवाचो गान्धारपद्मः । सुर्यं सौवीरकश्चण्ड्यः कैशिकः पञ्चमोऽपि च सर्व एव सुरारातौ भवेन्माळवकैशिकः । सर्वे राग महादेवे सम्यङ् सन्तोषकारकः। गीती साधरगौडीये नाट्यं तु प्रदरहुवे राजचूडामणिः--देशीतालुः राजचूडामणौ दौड़ लाखयो द्वयं द्वगौ । a & ० ० ।S राज्ञः-देशीताल राजताले क्रेमाफोका गपौ दौ गलपास्तथा। sई ० ० SIG च री री सा। शापा घा पा ध नी सा ५०३७ राजधानी - मेलरगः कल्याणसंलसंभूता राजधानी सुखप्रदा । आरोहणे धीना स्याद्वाहुकम्पमनोहरा । आग्नेडितस्वरैर्युक्तोऽवरोहेऽपि गवर्जिता । सर्वदा गया। राषपक्ष्यनी(?)-लरागः (मुवद्भिलन्यः ( आ } स रि ग म प ध नि स , (अव} स ध प म ग स राजबङ्गा--दशतः ४ ७ ५ ५ राजपक्षिसालुवः-देशीतलः जायते गजबझाले लघुद्वछं गुरुर्द्धते। ततस्ताले राजपक्षिसालुवे दोन्तरे पयोः। 5 ०७ राजवंकोल--देशीतलः राजिभूपः-हृतः राजवंकलमेव कुम्भं एदं पठति। मधुस्थाने ऍमुखे च हंसास्याख्याकारो यदि । राज्ञावश्चाधरः-दशकेल पुनःपुनश्च चलितो राजभूष इतीरितः। लघुर्गुरुद्वयं दौ च राजविद्याधरे मताः । श्मश्रुस्थाने तु ये इस्तः राज्ञां ३मधूनिदर्शने । S S० २ उपृथगोडुतौ तालेशजविद्याधशभिधे। राजभ्रमिः-चारी $ ० ० पाश्चात्यभाग (गतिः) तिर्यग्नमदक्षिणयोः पदोः । स री ग म ध नि स पा स स. मेण सोलुतिर्यत्र भ्रमो राजभ्रमिर्मता । नगम; राजवीरः--देशीतालः राजमञ्जरी-मेल्गगः (नटभैरवीमेलबन्य) राजवीरे गगौ दरौ। S ऽ ० { (आ) स ग म प ध प नि स . (अब) स नि ध प म नि ध म ग रे ग म ग म . जय-ताः (पाडवः--षड्जलोपः नि ध प म ग र राजमनोहरी-मेलरागः (धीरशङ्कराभरणमेलजन्यः) (आ) स रि ग म प नि स मध्यमग्रामे नरदीयतानः । ख ग म प ध नित (अव) च नि ध प म ग म रि ग रि च . राजमातण्डः-देशीतालः गुरुर्देषुटुंतताले राजमार्गोइसेइके रg५५१।अतः महादेवी तथा देवी स्त्रमिनी स्थायिनी तथा । भगिनी शिल्पारी च नाटकीयाऽथनर्तकी ॥ $ ¢ इम्भीरः राजमृगाङ्कः-देशीतालः हाळे राजमृगा तु दूतो ब्धुरथो गुरुः। अनुधारी तंसुयुक्का तथा च परिचारिका। तथा सञ्चारिणी चैव तथा प्रेषयकारि । मइधरा अतीहरी कुमारी स्थविरा तथा। आयुक्तिकेति भूपानामेष आभ्यन्तरो गणः।। ०। अd राजराजविलासः-देशीता द्विः कृत्वो लुगपैराजराजबिब्बासक । ९ } ऽ ऽ ०। ऽ ऽ रात्रिः--न; बामे निगहीनौखुवः। रेि स ५ ५ ॥ कुः ५५८ रात्रिपरावृत्तिः-संगीतशृङ्गाराङ्ग द्वितीयं द्रततां नीत्व प्रहार्थ स्थिरतां नयेत् । अपररात्रे रात्रिपशवृत्तिः।। स्थायिनं कम्पयित्वाथ तृतौ कुर्यात्परौ स्वरौ ॥ तत्परं च वलीकृत्य ग्रहे न्यासे यदा भवेत्। राद्ध-अवनद्धे संग्रोग: तदा रामकृतेः प्रोक्तं स्थानं प्रथमं बुधैः । स्वरो द्वितीयः स्थायी स्यादेतस्या वेशगोचरे। सिद्धं हि राद्धमियाहुरितरस्यानपेक्षणात् । घृतादेव समाप्तत्वादयं राज्ञोऽमिधीयते । वीकृत्य-लघूकृत्येत्यर्थः नान्यः रामकृतिः-रागः कोलाहलेति या भाषा टक्करागसमुद्भव । राद्धः--पुष्कराचे संयोगः अङ्गं तस्या रामकृतिधषड्जन्यासांशमध्यमा समा यतिर्दूतश्चैव लयो यत्र भवेदथ। पद्मस्खरहीनेति प्रोक्ता रामकृतिर्भवेत् । तथैवोपरिपाणिश्च राज़ेल्वेष विधिर्भवेत् ।। पवमकावधिकपधा तारामन्द्रा च रचितषङ्जांशा। रामकरी–मेलरागः अजर्षभखरोधा रामकृतिस्सभइन् यास रिकोमला गतीजा या मतीव्रतरसंयुता । षड्जर्षभोस्कटा घड्जमांशन्याससंयुता। धकोमला नितीन्ना च ख्याता रामकरीति स। आतगैया आपश्रमात्तारमन्द्रपथा रामकृतिर्मता । संताः रामकरी, रामति, रामक्री, रामक्रिया एते पथगाः टकरागोद्भवां भाषा योका कोलाहलाख्यया । तदपानं रामकृतिः घज्ञन्यासोपशोभिता । सध्यमांशा पहीनाच रसे वीरे नियुज्यते । जग वजप्रहांशकग्यास पूर्ण रामकरी मता। मूर्छना प्रथमा शेया करुणे स प्रगीयते । रिधत्यकाऽथवा श्रोता कैश्चिदपभ्वमवर्जिता। त्रिविधा सा समुचिष्ट संपूर्ण धाडवौद्वधा । -मेल्लागः (मायामालवगैौलमेलबन्य) ( आ ) स रि ग म प म ध नि स (अब) स नि ध प म ग म स रामकली-मेलरागः (अ) स रि ० ग ० ० ० ० ० ७ ० ० स्त्र (अब) स नि ० ० ध प’० ० ० ग ०.रि स । षड्द्धन्यासा मध्यमांश पञ्चमेन च वर्जिता । अर्जे कोलाहलायाश्च प्रोत रामकृतिर्मुखैः रामकृतिः—रोगः षड्ज़ेशन्याससंयुक्ता पञ्चमेन विवर्जिता। मन्द्रतारर्षभोङ्कणं रम्या रामकृतिर्मता ॥ महा रामकृतिस्तदन्ता प्रायौ सरी पञ्चमतारमन्द्र।। श्वरसंज्ञे परिगीयतेऽसौ सविप्रलम्भे कर्णे रसे च । सोमेश् रामी-रागः (वरो वदनक्रमः) तारषड्जं प्रहं कृत्वा तद्धं वादवेक्षतः। द्वितीयस्वरमुधार्यं तृतीयं तु विंढम्बयेत्। मध्यमभांश न्यासषजा गेया कोठाहलोद्भया । आपञ्चमा रामकृति बीरे धीरे प्रयुज्यते । ५९९ आपवसे तारमन्द्रा षड्जन्यासांशकप्रहा । रिषड्ज्ञा पादिका धीरैरेषा राम्कृतिर्मता । प्रहाभ्यन्तरे गेया षड्जन्यसमद्दांशका । ४ जीर्थभघनारंभ त^रामकृतिर्मता ? ! फेलाहलाई रामकृतिर्माश। सान्ता पवर्जिता। रामबाणः--आइनृताङ्गम पिण्डः स्यादष्टषष्टयाँ च युक्तं शतमुर्दारितम्। आङ्गवेप्युपाङ्गत्वं अतिसामीप्यतोऽत्र च। गैया वीररसे चैवमन्यत्राप्यूह्यतां बुधैः । सप्तमात्रः वक्रताळ प्रतीपो त्रपतालकः ॥ द्विदैशस्त्सन्यहस्ते वामे षट्सारमेव च । त्रिवरं दक्षपादं स्यादेकवारं तु वक्षतः । रामक्रियरागस्थानम् , एतेषां यजनं पिण्डे यथा भवति कथ्यते । वीरासते वसन्तीं तां शरकोदण्डधारिणीम्। अधस्तादूर्वमारभ्य देश्ह्ते हुते हृतः । जम्बूफलनिभां देवीं ध्याये रामक्रियां सदा । द्विदृते सरळः प्रोक्तो वामे स्याद्द्वये दूतः! । चतुष्के कुथुः प्रोक्तो दक्षपादं ततःपरम्। शमी-गः दषतुष्के दूतः प्रीतो दाष्टके लघुरेव च } क्रियाङ्का स्याद्रमकृतिः त्रिधषड्जेन भूषिता। भवतः । वामपादे द्वादशेषु हृतेषु व्रतमाचरेत् ।। चतुर्विंशतिषु प्रोक्तः सरलः जड ईदृशः । स्वर्णप्रभाभासुरभूषणाढ्य रामधाणाभिधः प्रोक्तो नवानां नर्तने ऋजुः ॥ नीलं निचोलं वपुषा वहन्ती । कान्ते पदोपान्तमधिष्ठितेऽपि रामप्रिया_मेलकर्ता (रागः) मनोन्नत रामकिरी अदिष्टा । स रि ग ० ० ५ ५ ० ध % नि ० ० स इयं सम्पूर्णा संगीतसरनिः राममनोहरी-मेघगः (मप्रियमेकअन्यः) राभली-रागः (सङ्कीर्णः (आ) स fर ग म प ध नि स गुर्जरी देशिका सत् रामकेळी व जायते । (भय) स नि ध प म ध म ग र स रामकृतिः-क्रियाङ्गरागः राममनोहरी-मेलसाः (सरसामेरूजन्यः) ( आ) स ग म प नि स . या षड्जर्षभगान्धारमभ्यसैः तारमन्द्रभा । (अष) स नि ध प म ग स. सन्यासांशभइष्षड्जः सा रामस्य कृतिस्सुता । शृङ्गारे विप्रलंभाख्ये करुणे व प्रतीयते । माधवभट्स ' वलित्रयसुभभ्यमा । तालीदळवाटङ्ग । मुनीडाम् ऋषभोऽधिक इति रघुनाथः माधवपूषानिरतां पुलकां च शमलीं ध्याये टकभाषा तव रामकृतमेत। रामसतु dभभाषकः -देशीतालः ततस्ताले रामसेतुस्तम्भस्थापसंहिते । प्रदेशमध्या धबृद्धान्ता तध पद्मथजना अह्नः चर्वे प्रहरे मैया वीररसे बुधैः । प्रपंचं पक्त्वैौ मध्ये व्यञ्जनयोर्मतौ । भदृगः ०ऽ।ऽ।ऽ।ऽ।ऽ। ० ५५० राः रामः_गीतालङ्कारः (तालीभेदः) तिरधीनोभयमुखे रम्रविन्यस्ततन्मुखे । व्रतमेकं भवेद्यन्न तालेऽर्थे खण्डसंज्ञकः । बीयात् सुदृढीकृत्य नानिष्पत्तिहेतवे ॥ रामा तेनैकताली तु मीयते गायनत्तमैः कर्परस्योर्वरन्ने तु चतुरङ्गुलविते । संगीतसारः शुष्कचर्मावपि हिते जीवां संस्थाप्य वैणवी ॥ रामाक्रीडम् तिर्यप्रन्थिविनिर्यात कमाने बन्धयेद् ढम्। श्चतुवर्णनसंयुक्ॐ रामक्रीडं तु भाष्यते । कभ्रिकाशवंलो वास्मद्यद् वेणुसभुस्थिता । वैसः । अश्वबालकृतां तन्त्रीं तत्रैवाबद्धथ सारयेत्। रन्धं प्रवेश्यतां तत्र योजयेच्छुकुना दृढम् । स्वरमेलकलानिधिकारः। अयं विजयनगराधीशस्य अलिप- यावत्तन्त्रं दृढ। तावत् तै शंकुं भ्रामयेच्छनैः । रामराजस्य मुख्याश्रितुः सेनापतिः कोण्डवीटिनगराधीश्वर वामहस्ताङ्गुष्ठकेन शंकुमूलं निपीड्य च। अषर वामयकर) बिरुदन्वितः महाकविरान्ध्रभाषायाम्। काल के प. १५५० फलिनाथदौहितोऽयम् । तन्त्रिकायां निवेशाभ्याश्चतस्रश्चाहुतीर्जुह्वम् । कोणं दक्षिणहस्तेन वादनार्थं यथा पुरा । राममनोहरी–मेल्लरागः (मालवगौळमेलबोऽयं रागः) श्रुत्वा वादनतत्वज्ञ वाद्येत्तु यथाविधि। रागे राममनोहारे आरोहे चैवतं त्यजेत् । पूर्वं स्वरगताध्याये ये स्वराः पूर्वपक्षतः । उभयत्रापि ऋषभं त्यजेदौडवषाडवे ॥ रावणीयमतसैन फुम्भकर्णेन भूभुजा ॥ अयं रागः धैवर्षभहीन औडवः। रित्यागे षाडवः। परमेश्वरः ते चत्वारश्चतसृभिरङ्गलीभिः क्रमादिह । शैथं रावणहतेऽत्र द्विगुणा रावणोक्तितः । रायभारहुक्षमयी--स्थळलागनृत्तम् रावणरिप्रसादात्स परसाम्राज्यसंपदा स्थलथो रायबङ्गालो विना सूरॉ कृतो यदा अरातिरावणेनायमुक्तो रावणहस्तकः । तन्मध्ये तिर्यगूर्व चेदृळनेन यदा भवेत्। पदा वामेन निपतेद्यभारहुतमयी रावणहस्ता-वीण सवणहस्ताया उपत्तिस्ततध्याये नान्येन सम्यकथिता तस्यार्थ रायबङ्गालः-देशर्तुम् सद्वंद्वः । वारिधिमध्ये मन्दराचलं शङ्करमुद्दिश्य रावणसपस्तेपे। स्लें घध्वैकपादेन दक्षपादेन कुट्टनम्। तेनातुष्टशङ्करं दशाननसषयितुं स्वशिरांसि नव निकृत्य समिद्भ तत उड्य चरणावूची च विरलीकृतौ । ने जुहाव । तेनाप्यसृष्टं भगवन्तं केन मार्गेण तोषयामीति अन्तराले भ्रामयित्वा निपतेद्धरणीतले। चिन्तयन्नासीत् । समीपवने बेणोस्सङ्कर्षाज्जातं भृतिखरादिकं रायबालध्वाधोऽयं कथितः पूर्वसूरिभिः। श्रुत्वा गानेनाहं तं प्रीणयामीति निश्चित्य प्रकोष्ठान्मांसमुञ्चय स्नायुमाकृष्य करडकोशेन तं इत्वा भगवन्तमुपावीणयत् । सोऽपि भगवान्प्रस भूत्वा वरानं दवा प्रश्नेन तस्य । लोकप्रसिद्धो निर्यासविशेषः।। वाद्यस्य रावणस्तमिति नामाष्यकरेत् । ग्रन्थाः वितरित संमितो ऽर्थे दण्डो रावणइतके । ५व्रीलपरीणाहो व्यनैकमुखरन्ध्रयुक् । रावणार्चितः देशीतालः ऽऽऽऽऽऽऽऽऽऽ।ऽ ०० ऽऽ S०००००० ऽऽऽ ऽ ०००० सर्वं तन्त्रिकारन्थं पूर्ववत्परिकल्पयेत् । तद्भुलायन कत्र चतुरङ्गुलसनितात्। रन्द्रं प्रविश्यावशिष्टां नालिकेरस्य कर्परे॥ रासङ्गः-प्रक्षः आवितालेन सहितो रहितो गमकैर्भवेत्। शेषो झम्पटवद्य राखकवेति लङ्कितः । सक्षम् ५४१ सस मणैर्वणैश्च मालाभिः निबद्धस्यादसौ त्रिधा । कामिनीभिभुवो भर्तुश्चेष्टितं यत्र श्रुयते । छगणैर्यस्य रासस्य स तु सारळयो मतः । रागद्वसन्तमालोक्य स तैयये नरशासकः । पंगणे चरणे ग्रस्यात्सहंसतिलको भवेत्। अर्चरीमिति तमः वर्षतालेन यत्र तु। चगणे चरणो यस्य रतिरङ्गस उच्यते । प्रविशेमिनीयुग्मं समचदिशिक्षितम् ॥ तगणघेतु मदनावतारः परिकीर्तितः । वामदक्षिणसङ्गरैर्नैकतत्परिष्कृतम्। मात्रामणैर्विरचितो रास इथे चतुर्विधः। ततस्तदैष वर्णान्त अलीढद्वयसंस्थितम् । खण्डाक्षरादि. वर्धनात् छोटिागिर्दूतं तालं चाकानां प्रशयैन्। पञ्चविंशतिसंख्याता रासक वर्णसंभवः । पञ्चधातुसंहार्थः छेदस्तस्मात्प्रवर्तते त्रिपञ्चाशन्मात्रिकाः स्युः चरणादष्टमातृकात् । नृतेन विभजेत्स्खण्डैश्चतुर्भित्रिभिरेव वा। षष्टिमानवधिर्मेण सपादास्सतालकाः । अन्यन्यानिकसन्नाः हस्ततलैर्मथः सृतैः । आलापोन न चेद्रहं केचिदिच्छन्ति रासकम् ॥ परिक्रम्य च निष्क्रमेततोऽन्यद्वतयं विशेत् । लेखकाषत्रंशभूयस्वादिदं लक्षणं संवादांन्तरं विन्नां न प्राह्मम्। एकछतु निरसन्धिः प्रवेशो निर्गमतयेः । पश्चिम” ? पुष्पाञ्जलिप्रयोगस्तु माहातालेन योजयेत् । उभयोः पार्श्वयोः पश्चान् पाणेि प्रविशन्ति च । चतुर्धा रासक ऑक्तो गीतवादित्रकोविदैः बहु यूषवतालेन रथ्यावर्णादिभर्णकैः । विनोदो वरदो मन्द्रः कम्बुजश्चेति कीर्तितः। कीतसारः शुष्कगीतप्रयोगेण ततो गायन्ति नायिकाः। छतामियैश्चकर्लमैः नानानृत्तप्रदर्शः रासकम् लासिकास्समचारीकाः प्रतिसीरा पदान्तरात् । पतैवैकत्र संयुक्तं पिण्डंबन्धं तु कारयेत् । प्रविश्य दून्कृशो री पार्श्वयोस्सह पातनैः । ततो भल्लामिधे तालं शुष्कवर्णप्रयोगतः ऋतूचितेन रागेण गीयमानेषु गायकैः सुरजक्षरवाद्ये तु ईंन्याह्नण्डे तु दुण्डके । द्विपद्यादिप्रबन्धेषु देशीसूडस्थितेषु च । एवं नृचक्रमेणाद्यो ह्यपसारस्समप्यते । अपसारत्रयं चान्यदेवमेव प्रकल्पयेत् ! गीतेषुझीयमानेषु वाखेषु प्रस्तुतेष्वपि लण्डमण्डछलास्याङ्गचरीयोगमनोहरम्। तवार्षेि पूर्ववन्नृतं कामतस्तु लयक्रमः न्नानबन्धमनोहरिगीतार्थाभिनयान्वितम् । कथयेद्रासकस्यान्ते शुभार्थं वचनमम्। युद्धे प्रवेशनिष्कामप्रसारै विसन्धिभिः ॥ झटुग्धमहोदधौ सुरगणैः पीत्वमृतं यस्तथा। पिण्डी श्चलिकाविशेषविहितो युक्तो । छर्टिकाभिर्हस्ततलैः वाद्यताळळयानुगैः। ललितं नर्तनं कुर्युः नर्तक्यो नयनोत्सवाः ॥ ययुतों भेद्याच्छुः बैभः शरीखण्डसुमण्डलैरनुगतस्योर्चे रस्सृते रासकः । घोडश द्वादशाङ वा यस्मिन्नृत्यन्ति नायिकाः। पिण्डीवधादिविन्यासैः रासकं तदुदाहृतम् । ठतथङलाभेद्यकगुल्माः नृत्तविशेषाः। चर्चरी प्रधन्धः पिण्डानी तु भवेत्पिण्डी शुम्भनाच्छुट्टीला भवेत् । बणैः मद्वाल। खण्डः करणमभूहुः । तत्र स्थाने द्रष्टव्यम्। भेदानाद्वैद्यको जातो लताजालोपनाइतः। -नृतुर्द५५ एते नृत्तात्मना कार्या नाट्यवन्तः क्रियाविधौ । सूत्रधारविहीनं तु स्यादेकाङ्गं तु रासकम् । |ः । इकुट्नान्दीसंयुक्तं कैशिकीभारतीयुतम् । वाक्यस्यायंधयो वेते सिण्ड्यांश्च दृश्यजातयः। त्रिसन्धिकं पद्मषान्नं युद्धे भीषाविभाषयोः। म पदेनाभिधीयन्ते ह्यनुकार्यानुकारिणः । वीथ्यन्तमण्डितं-मुख्यनायिकं ख्यातनायकम् ५५२ मूर्वोपदेशसंरंभ गर्भामर्शविवर्जितम् युक् चोपशमेन द्विः पृथगन्तानुषङ्गिणः। उदात्तभषविन्यासमुत्तरोत्तरसंश्रितम् । वाकारधषहुलकोलाइळसमाकुलम्। केचिद्वदन्ति गोपानां क्रीडासकमित्यपि । उद्धतध्वनिसंबन्धमन्ते च कुण्डान्वितम् । सुभड सा रिगोणीति कथिता सङ्गीतकैर्मनीषिभिः । प्रारम्भे स्याद्विकल्पेन कार्यसुह्वणं बुधैः । पिण्ड्यादिबन्धीभिः षोडश दृशष्ट वा । दीप्ते नृसे प्रयोक्तव्यो रिगोणी वाद्यकोविदैः । यन्न नृयन्ति नर्तयः तद्रासकमुदाहृतम् ॥ तलैरुपुशमः कार्यो ललिते नृत्तकर्मणि । विण्यादिति । पिण्डीबन्धशब्दे द्रष्टव्यम् । दीप्तहुतं सोपशमळण्डणेऽत्यन्तखण्डके । अनकान नर्तक्रीयोन्यं चित्रतलयान्वितम् । आचतुषध्युगलाद्भासकं मसृणोद्धतम्। ध्याइर्ण रनाकरे द्रष्टव्यम् । प्रयेकं द्विप्रयुक्तेनपशमेनान्तयोगिना। युक्तं खण्डत्रयं शुद्धेःकूटैः खण्डैश्च निर्मितम् । रासकस्य प्रभेदातु रासकं नाट्यरासकम्। पाटेव्यैस्तसमस्तैश्च बद्धं वर्णसरेण वा ? } चर्चरीतित्रयः प्रोक्ताः. बै यस्थां स्याद्वादफळमित कोलाहलाघ्यम्॥ रासा-मात्रावृत्तम् छण्डणान्ता । रिगोणी स्याद्दधती ध्वनिमुत्तमम् । विरहः अस्यासुवर्ण कार्य वैकल्पिकमुपक्रमे । दीप्तनृते भवेदेषोपशमाळलिता सत ।। देवयं ताम्रलिप्तिधासीति ज्ञायते । काळः ६००. अयं नाट्य छलितं यद्युह्वणं तदा तद्धछिते भवेत् । शस्त्रस्य वर्तिकपव्यख्यां रचयामास । अन्यखण्डात्सोपशमच्छण्डणा दीप्तनर्तनम् ।

ग ग. शुकतुण्डीौ मिश्रिलाङ्गौ राहो” निरूपितौ। रिकावलिः—मेलरागः (मयामालवगौलमेलबन्यः ) (आ) स रि ग म प ध नि स (अव) स नि ध नि प ध प म ग रि ग म ग घ . रि-भृषभस्यः रक्तणम्-उदरम् रिभितः--करणधातुः धातौ रिभितसंज्ञे तु द्वंद्वयं गान्तगं भवेत्। मिश्रशः उदाने विकृते कोशे श्रमे श्वासे तथैव च। रिक्तपूरं प्रयोक्तव्यं जठरं नाट्यवेदिभिः॥ सोमेश्वरः रिक्ता-अतिः निषादस्य द्वितीया श्रुतिः। यत्रादौ तौ प्रहारौ द्वौ लङ् स्यातां गुरुस्ततः। तृतीयो भवतीत्येवं रिभितो धातुरुच्यते. नान्यः रिभितो द्वौ उघु गन्तौ। रीतिः-रागः षङ्जगह पञ्चमकांशयुक्तान्यासंस्थसारध्वनिमध्यमाञ्चम् । गान्धारंमल्पामपि षड्जमन्द्रां पूर्णस्वरां रीतिमुदाहरन्ति ॥ रिगोणी-वाधमथन्धः यत्र खण्डत्रये शुद्धे फूटैय्यैस्सम्सकैः। पादैर्विरचितं यद्वा स्याद्वर्णसरनिर्मित । ५५३ षड्जप्रहा पञ्चमांश संन्यासा तारमध्यमा । रुचिरमुखी ( भुववृतम् , पुरुशाक्षरम् पूर्णाल्पा गसमन्द्र च रीतिरित्यभिधीयते । कमळदळाक्षी नाम ध्रुववृत्तम्। रुचिश-धुववृतु नवक्षरम्} रीतिकैशिकी-रागः आद्ये चतुर्थमपि चान्ये दोषीणि यत्र चरणे । शुद्धपञ्चमभाषाढू संपूर्णा मन्द्रभध्यमा। प्रवेशिकी तु बृहती सा नाम्ना तयैव रुचिराख्यो । समस्वरसमायुक्का तारषड्जविभूषिता । पञ्चमांशग्रहन्यासा कैशिकी रीतिकैशिकी । मध्यमोतभषायां रुचिरा करुणे रसे । महेसवे प्रयोगोऽस्या दर्शितः कश्यपादिभिः । अग अगदेक ; } तारो युग्मोपभन्नोऽयं ककुभेन समन्विता । अस्य श्लोकस्य केरलभाषांख्याख्यायां “तारख्रो वृषभस्येति” पठितम् युग्मोपभङ्गः । चत्पुटताळस्योपभन्नास्तालाः । तेष्वन्यतमः । उपभङ्गच्छझर्ण लयताललक्षणे दतम् । रीतिताले छथुः कार्यो गुरुश्चैकः प्रकीर्तितः । जा अष्टादशाङ्गला ६ध्य रुझ द्रततरा सम | एकादशङ्का धने फ़अर्नङ्गकुण्डले । तिगौलं-मेलरागः (नष्टभैरवीमेलजन्य:) बभतुन्दे प्रकर्तव्यं तदन्ते कुण्डलीद्वयम् । { आ ) स रि ग म नि ध नि स तन्नमिर्धारित सम्भ्राकाथे तु वादकैः ।। (अच) स नि ध म ग म प म ग रि स , ,, ४कारो मुख्य प्रकारो बहुले बाने भवेत् । रुकाररञ्जिता यस्मात्तस्माद्भश्चाप्रीर्तिता ।! रीतिगौलः-मेलुगः रीतिगौले समारोहे सषभं वर्जयेततः। रुदितभेदः-(रोदनभेदाः अवरोहे पञ्चमे तु वर्जयेद्देष षाडवः स्यात्कोपाद्रदिवस्त्रः सरभसो दैन्यथा शीफरे भैरवीमेलजोऽयं रागः परमेश्वरः विछिन्नः प्रणयाद्येन विरसे इषव्याट्सद्दः। तिगौळनु संपूर्णा चैवतादिकमूर्छनः अन्ये क्रोधवशं गता प्रणयीनी ह्या संदेन्या तथा अवरोहे पवर्यः स्थान्यासांशसरिभूषितः। आरम्भे रभसं विश्वमद्युदुलं मन्दं तथा रोदिति । तृतीयप्रइरोत्तरगेयः रुझ--सन्ध्यन्तरशं प्रहारादिप्रभवा वेदना। यथाशक्त्यजे छक्ष्मणः। अन्येऽपि मनःक्षोभजननमनिमित्तदर्शनमपि रुजपक्ष पत्र त्याचक्षते । रुद्रघण्टारवः-मेलरागः (नटभैरवीमेळन्यः (आ) व रिग रि म प म ध नि प स (अब) स नि ध म ग स यथ-शुष्कङ्मुगतो रौति आदित्यभिमुखं स्त्रितः। कथयत्यनिमितं मे ।यसे झांनिपण्डितः । रुद्रपञ्चमः-मेलरागः ( चक्रवाकमेलजभ्यः ) (आ) स ग म नि ध स इति चारुद्रसवाक्यम् सागरः (अव) स नि ध म ग = स श्लोकोऽयं बृच्छकट्टीमातृकासु न दृश्यते। भोजोऽपि सृथ्छ फटीश्तेक इत्युदाहरति रुद्रभूषणैः-वधप्रबन्धः रुचकः—अभिबन्धभूषणम् यथा पृथक् पृथग्वाद्यभिवखण्डासुरञ्जकान् । करगोलके विनंतः नातिह्रस्वक्षीर्घश्च कृत्वा सम्य ततोऽपरम् ।। द्रवंश ५५४ रुद्रवीण स्वखण्डे पृथत्रयं रक्तं यस्पल्लवाभिधम् । एनं तु प्रतिखण्डन्ते योजयेत्र ततःपरम् ॥ विचित्रत्राद्यसंपनं दीर्घ कळशखण्डकम । अन्ते कुर्यात्तदा चहुर्मुनयो रुद्रभूषणम् ।। तमेव ताण्डिक सर्वे लष्टङ्गारकं जगुः । स्रोतोवहा यतिश्चन्न तालस्तु श्रेप्सितो मतः । कः कुलांसः अत्र द्रः । रुद्रवंशस्य दण्डेऽन्न सयवैस्त्रिभिरङ्कैः । रुद्रायैर्मितं मध्ये ताररन्ध्रास्थरन्ध्रयोः । सार्धानुलें पृथओनं रन्ध्रसप्तान्तराळगम् । दशाङ्गुलं सन्नियवं सम्भूयान्तरतो मितिः। आदित्यलक्ष्मणाख्यातं शेषं लक्षणमस्य तु ।। कुम्भः सधैकसुशमुष्टिर्दण्डः क्रियतेऽत्र तदुपरि च हित्वा। अङ्गलपद्मकमेकं रन्त्रे तिर्यक् चळच्छङ्कः ऊध्र्वे कन्नी सुषिरवद्परं षष्ठेऽङले त्वचशङ तिर्यक्षेत्रं तस्मान्मेढ़क ऊध्र्वोऽङ्गळापरतः । तुम्बै तदधोऽनलतोऽष्टाविंशत्यङ्गलान्तरेणान्यत् । नाभिद्वयें सुवृत्तं सच्छिद्रं श्यङ्ग्लेयततम्। ककुभो दृढमुचश्चतुरङ्गलदीर्घविपुलमसृणशिराः वीणादण्डान्तर्गतदण्डोऽधः प्रक्ष उत्कीलः । मेरोरुच्चः किङ्गिरस्वदक्षिणतुरीयतन्त्रिकास्थाने बोचान्यरुपदः स चतुर्यःपत्त्रमूर्धाशः दृढवेणुजाणुजीवोऽथ सारिकमेरुककुंभवद्विपुलाः। एकादशाङ्गलाच्छुसारीदशकक्षमापी तुम्बाश्रमनुगतामा बन्धार्थ दोरका दृढखिगुणाः। नृम्बादिवन्धनादि तु लोकात्स्याद्रुद्रवीणेति । सोमनाथः डोऽस्या रूझवीणाया मुष्टयेकादशसम्मितः। अमदश्वप्रमितं सुषिरं तस्य कीर्तितम्। दण्डस्योभयतो देयं कांस्यसंवरकद्वयम् । पश्चात्संवरकं च छत्राकृतिशिरो भवेत् । दण्डस्य वेष्टनं सञ्चपञ्चाङ्गुलमिहोदितम्। तस्याः कर्तव्या सुन्दराकृतिः ककुभो रुद्रवीणया त्रिशिधाः परिकीर्तितः ऊर्वं शिरसि दातव्या तेहपत्रिसमन्विता । मूलतन्त्रीस्तदुपरि न्यसेझौह ततःपरम् । दक्षिणे शिरसि न्यस्येच्छुतितन्त्रीद्वयं क्रमात् । एवं त्रिककुभं तत्र वीणादण्डे निवेशयेत् अङ्गुलोचं ध्वंशिरोऽङ्गुष्ठमात्रं तु पर्दकम्॥ सप्ताङ्गुलान्तरं तस्मातुम्बमन्यं निवेशयेत्। अन्यं ततश्चतुस्त्रिंशदङ्छान्तरमाक्षिपेत् । अष्टादशाङ्गलसुखं चक्रत्वे स्वरार्भकम् सकुम्भमुन्नतं कान्ते वर्तुलं तुषयुग्मकम्। औन्नत्ये किञ्चिदधिकमनयोश्च प्रशस्यते । न्तरं पश्वतुम्ब संस्थापयेद्धः दण्डपृष्ठे रन्ध्रयुतेऽस्याः सरस्वतिकां शुभाम्। संबरद्वयोपेतां छलाकृतिशिरोयुताम् । तमसंसाधुवृधन्नान्ते एक मोटानेकां न्यसेत् पञ्चाङ्छान्तरं स्वन्यामते बेष्टबिलान्विताम्। पूर्वमोदनिकावेष्टन्भ्रमेकं समन्ततः । लोकशङ्कस्तु कर्तव्यो वर्तुळे बडिशाकृतिः । तद्वन्धनगुणं तस्मिन्वेष्टन्श्रे निवेशयेत् । तस्परायां तु मोदन्यां बेष्टरन्थे कुशं क्षिपेत् । तन्मोटिनी वृत्तरन्ध्रसी दण्डरन्ध्रकम् । सुयन्त्रिते तु तत्रैव बीग्रन्मुखतन्त्रिकाम् ॥ ताबद्ध अमथेत्पूर्वं मोटिन च शनैशनैः न यावदेति स्वस्थानं तन्त्रं यन्त्रविशारदः । अस्यारत्वष्टादश प्रोक्ताः सारिकाः पूर्वसूरिभिः। तासां बृहतरा अथे दश क्षुद्भः प्रकीर्तितः ।। एतास्तु तारवदिन्यः तिष्ठन्ति पदिकोपरि। वितस्तिमासपदिकार्बोकोऽयास्तु गर्भक तावच्छून्थस्तु कर्तव्यो यथाण्डे स्थितो भवेत्। मदनस्य च सिक्थस्य योगेन सुदृढीकृता ॥ दृइतीनां तु सारीणां खननीयं तरुं क्रमात्। एतास्तु सर्वावयवैः कथितास्रयङ्ला बुधैः स्थाप्या दखस्य ताः पृष्ठे यथा रागस्वरं पुनः । मदनस्य च सिंक्तस्य योगेन सुदृढीकृताः सर्वासां लोहकलिका मस्तके स्युस्सुयन्त्रिताः। एकाङ्लेयाः शुद्धाः स्युरिति सारीविनिर्णयः । ५५५ एवं विनिर्मिता रुद्रवीण जनमने हर । बहिथिएवात्ररोहेण तताएँधैवतं ततः अस्यचिशक्षा तु कर्तव्या दाक्षिणात्योपदेशतः । इत्येतं मध्यभालु स्थानं प्रथमं नप्तम् । नारायणः । स्वस्थानत्रितयेऽन्यस्मिन्नरभ्य स्थायेिनं स्वरम् वीणादण्डप्रमण तु मुद्द्विादशभिः स्मृतम् । दृष्टसथंस्थितं चैत्र द्विगुणं च स्वरं क्रमान्॥ तस्मिन्सृष्टित्रयं वामें त्यक्त्वा मेरुर्विधीयते । समारुह्य पुनः कुर्यास्त्रस्थानं प्रथमे यदि । सेऽपि द्वयङ्गुलमानेन मेरुरुन्नत उच्यते । मध्यमादेरभिव्यकिस्तु सञ्जायते स्फुटम् । ततोऽपि तिलमात्रेण सम्मतः कई उन्नतः । पूर्वपूर्वं स्राभावे षाडवौडुबकरणात् । उन्नतावपि दीर्घ स्तश्चतुरङ्गळमनतः। स्वरान्पराभ्समारोहंस्थानेषु यथाक्रमम् । स्थानकान्यपि चत्वारि कथं तु पवमानतः । सर्वेषामपि रागाथामेथ साधारणे विधिः। क्रमादुच्चतराणि स्युरानुकूल्यानेि वादने । एतास्तु फिशरीः प्राहुः रुद्रवीणाख्यया जनाः तत्कर्घदक्षिणे भागे दण्डास्यं योजयेदुधः ॥ मेरुतोऽञ्जलिनाप्यन्तों मुष्टियुग्मेन कर्दतः। एताः। बृहती, मध्यम, छ, किश्नर्थः । मेरोरधः प्रदेशे तु दुम्बौ द्वौ योजयेद्धः ।। रुद्रसावेरी-मेलरागः मायामालवगौलमेलजन्यः) दण्डतुम्बकयोर्मध्ये तुम्बकौ दण्डकारिणौ (आ) स म ग म प ध स वक्ष्यते मौर्णिकानां च मरुतो वामपार्श्वयोः । (अब) स नि ध प नि ध म ग रि ग म स तन्नयस्तु स्वरसिद्धयर्थ चतस्रो मेहकर्दयोः । वदन्त्याद्याः सस्वरान् पक्रादीन् दृतीयकः॥ रुद्रहासः--राग: द्वे अग्ने अवशिष्टं स्तो मन्द्रस्योक्ता अधे पुनः । षड्जाशकमधणे धृतसान्द्रमध्योऽपन्यास - पञ्चमरञ्जितान्तः दण्डस्य दक्षिणे भागे तिस्तेऽन्यास्वस्वदेशतः । त्यतस्तथर्षभनिषादरवः.तारास्पदस्फुरितभ्रूख़तरावरः।। स्वरसंवादसिद्धौ ताश्च स्थुः श्रुतिसंज्ञया । षड्जर्षभमूछतरे भीमस्य प्रियतानवान् मेरुस्थावष्टमांशेन स्थौल्यं स्यादुत्तरोत्तरम् ।। स्मराधिदेयश्छारे रुद्रइसः प्रकीर्तितः तन्त्रीणां तत्र सम्बन्धे दोरकैरपि सङ्गतः। शलेलुषप्रमाणेन पकोंऽशेन निर्मिता । घजप्रहांशयुक्तो सापन्यासोऽथ पञ्चमान्तश्च । ऋषभनिषादयफः सरुहासो धतारस्पान् । अथवा पट्टसूत्रेण था सा जीवा सुखप्रदा । क→तन्त्री मध्यदेशे तां जीवां स्थापयेदूर्धाः रुद्राभिषेकः-भल्लागः (भायामालवगौल्मलबन्यः सा शैथिल्यं समुपाद्य करोति मधुरध्वनिम्। (आ) स ग म प नि स सारिकायाश्च संबन्धो मधूच्छिष्टेन सम्भतः। (अव) स य भ ग र स एतलक्षणयुता या रुद्रवीणेति कथ्यते । रुरुः-स्वरबद्धतिः रुद्रवीणावादनक्रमः वषट्संख्यैस्संप्रोका रुझरियेयमीक्षितः । किश्नर्या रुद्रवीणायाः सांप्रतं वदमक्रमः। रूक्षम्–दर्शनम् दियात्तदर्शनार्थन्तु कध्यते वेमभूभुजा । तचहूर्णप्रभाहीनं यत्तङ्कक्षमिति स्मृतम्। तत्रागौ मध्यसादेस्तु कथ्यते वाढनक्रमः शारदातनयः विधाय स्थायिनं मन्दं मध्यमे रूप-गर्भसभ्यस् समारुह्य यथाक्रमम् । चित्तार्थसमवाये तु विलंक हाथमिष्यते । घञ्जतस्थायिपर्यन्तानेतान्पद्मस्वरौघुन: ॥ भरतः ५५६ नेपाल चन्द्रः भरतः यथा- राचम्यां द्वितीयेऽङ्के प्रसीदेति त्रयामिदमसति रूपक्स ई., न घटते ? इयादिराजवचने विचित्रार्थानां समवाये रूपकं द्विविधं नाट्यरूपेण तृतगीतरूपेणेति । नाट्यरूपकं संभावने सर्वविषय इदं नोचितं इदं एव विरुद्धस्तईः नोचितं पूर्वराजचरितं, अथचत्पावकथा नेटैर्युभदश्यैते तन्नाट्यम् । इति प्रतियुकिपर्यन्तः । युक्तिस्तु निम्नतप्रतिपत्तिपर्यन्तेति विशेषःतत्र नृत्तगीतानां प्रवेशो नास्ति । यत्र नृत्तगीतानां समन्वय रूपमिति चानियताकृतिरुच्यते । तत्र विशेषप्रतिपत्तिरिह स्युप सतस्तृतरूपकमित्युच्यते । यथा-ोम्बीप्रभृतीनि । नाटघरूप त्राराद्वयपदेशः काणि दशैव भरतेन गृहीतानि । तेषु नाटकप्रकरणे प्रधाने । तच्छेषाण्यष्टौ रूपकाणोति भरताभिप्रायः । महेन्द्रविक्रमेण नानारूपाणामर्थानां संशयोऽनवधारणं रूपमित्र रूपम् । भगवदज्जुकाप्रहसने सूत्रधारमुखेन ‘प्रकरणनाटकोद्भवसु पारे- अनियतो ह्याकारो रूपमुच्यते । मुखसन्ध्यङ्गात् युक्ते कृत्यविचा - हामृगडिमसमवकारव्यायोगमाणसालापवीथमुत्सृष्टिकाङ्गहस रूपत्वेन नियतकाराया अस्य भेदः । अन्ये त्वधीयते रूपं नादिषु देशजातिषु नाट्यरसेषु ३यंमेव प्रधानमिति प्रहसनमेव वितर्कवद्वाक्यमिति । अन्ये तु चिलार्थं रूपकं वच इति पठन्ति । प्रयोक्ष्यामि” इत्युक्तम् । यथा-वेण्यां चित्रसामवर्णनम्। तन्मते नाटकप्रकरणाभ्यां द्वादशरूपकाणि भवन्ति । तेषु भरतेनानुते सल्लापकोल्लूप्यके गृह्यते । कोहळाव्यतु सल्लापः रूपं सन्दकृद्वचः कोलोन्यकरूपके नृत्तजातिष्वन्तर्भावयन्ति । विष्णुधमतरे -मृदने करणभेदः प्रकरणनाटकेद्वानि दशरूपकाणीति ताभ्यां सह द्वादशेलानि विभक्तकरणं रुपम्। दं धं दे च खं किटिमक्रिटि यथा-- भरतमते रूपकाणि दश। यथा माघटत घटमत्थि चटुलुटु किटिकिट क्रिह दोघे च इति । नाटकं सप्रकरणमदं ध्यायोग एव च -अपनद्धे करणम् भाणस्समवकारश्च वीथी प्रहसनं डिमः। क्रिया यत्र विभक्ता स्यान्मुरजे पणवे तथा। ईहामृगश्च विज्ञेयो शमो न्टथक्षणे। विभतकरणं तत पहुर्मनीषिणः । गुरुद्वयं खुद स्यादन्यत्र लघुनी गुरुः। एवमक्षरविन्यासानं स्यात् (तद्धि तद्यथा) ॥ ज्ञानावतरणं पूर्वं द्वितीयं नाटकं भवेत्। तृतीयं तु प्रकरणसझे व्यायोग एव च । नान्यः भाणस्समवकारश्च वीथी प्रहसनं डिमः । -करणम् मुख्यवीणाप्रयुक्तस्य गुर्वादेर्भञ्जनेन यत् ईहामृगः स्यालटकमेलपकमितीरिताः । युगपद्वादनं रूपं विपञ्च्यादिषु तद्यथा। इति द्वादशेकानि । भगवदज्जुकसूत्रधारवाक्येन पार इति बाधते गुरुमुख्याय यदा ढे लघुनी तदा। कश्चिद्रपकबिशेषोऽस्तीति ज्ञायते । भगवदज्जुकादर्धेषु बार विपञ्च्यादौ यदा स्वस्यां लसद्मन्यासु दद्वयम् । इत्यपि शब्दो दृश्यते । वारो वा पारो वेत्यद्यापि संशयः। शी: नृत्तपाः नाट्यपाः नाट्यधारः नृत्ससार इति पारशूनदस्य बहवो रूपभेदाः नाट्यशास्त्रव्याख्यानाद्झेषु ऋश्यन्ते । नृत्तपारो मुख्यवीणप्रयुक्तं यद्वा बदि बाद्यते । रूपकविशेषः । तस्मिन्नङ्कमध्ये नाटकान्तरं पुनस्तस्मिन्नाटकान्तरे युगपत्तन्यासु तदूपं तद्भिदागतम् । नाटकान्तरं इतेि क्रमेण बहूनि नाटकाम्यन्तरान्तरभावाद्यन्त लघुनी हे विषल्यायै तधा स्यातां यथा लधुः। इति नाटधायितंशब्द्याख्यानेऽभिनवगुप्तप्रोक्तवचनवगम्यते। एकोऽस्यां वाद्यतेऽन्यासु तथा बाधं द्रुतद्वयम् । तेनैवोक्तं नाटययितं एकस्वने स्वनन्तरवदिति । उदाहृतं च सुबन्धुक्षकनटपारराख्यग्रन्थादेकं प्रघट्टकम् । तत्र बिन्दुसारः भक्षा । भञ्जनं कृत्वा । एतत्करणं मत्तकोकिलाख्यवीणायां तस्य सचिवां अङ्गं प्रविशन्ति । उदयनवासवदत्ताचेष्टितं बिन्दु भरतेन निदर्शितम् । अत्र मुख्यवीणायां यत्र गुरु ते भव सारो नाटयति । मध्ये उऽयनश्च बिन्दुसारकथां नाटयति । च्युदयरूपेण विपीच्यादिषु युगपद्वादनं रूपमिति भावः। तद्न्सरे घथनश्च पद्मावती प्रद्योतचरितानि नाटयति, इयॉन्तर कुम् ५५७ रूपसंधासिः क्रमो दृश्यते । सुबन्धोरैन्थादन्यः न कोऽपि नृत्तपारः दृश्यते श्रूयते वा। तज्जातीयकं रूपकमस्तीति महेन्द्रविक्ररवचनाद् रूपकः-ऽकालः आ दूतो लघुः पातालं रूपकनामके रामाद्यारोपणान्नेतुः स्यादस्मिन्पकाभिधा । दल अगमल : } लगदी लगा पर्ब रूपनारयणाद्वियं। वधप्रबन्धः ऽ ऽ ० कुम्भीः अत्रोद्रहः सकृदुिर्वास्यादेतावावपूर्वकः। सपटकैर्वर्णपदैः श्रान्ते च क्रुतवेंकृतिः। प्रबन्धोऽसौ मध्यलये छण्ढणो रूपकामिधः । रूपभदः--नर्भ रूपेण भेदकरणं रूपभेदो निगद्यते। लपवती–चीण -रागवर्धनाङ्गम् कच्छपी वीणया नामान्तरम्। रागवर्धनशब्दे द्रष्टव्यम् । रूपमृद्धश्--नर्भ रूपक-ध्रुवल्कारः केवलेनैव रूपेण बनतहलकारि यत् । बद्धो रूपकतालेन रूपकः परिकीर्तितः। तन्नों काव्यबन्धेषु रूपशुद्धं निगद्यते ।। आदौ द्रुतो लघुः पश्चात्ताले झपकनामके । संवैधरः रूपशेषः-वीणाकरणम् तेन रूपकनासायं वितव्यषडक्षरः । सरि सरगम, रिगरिगसंप वेङ्कटप्रखी। यदा विद्ध्याद्विच्छेदं विंदाचें मुख्यवैणिकः तदान्यासो वादनं यङ्पशेषं तदुच्यते। --प्रबन्धः कुम्भः रूपकाख्येन तालेन रागैर्गेयो मनोरैः मत्तकोकिलायां यदा विरामो गृहीतः तदाऽन्यासु विपच्या उद्भाइटेंबकाभोगा इति रूपकलक्षणम् ॥ इरिपटिः दिषु वादको विलम्बितलयेऽन्यद्वादशे स रूपयोः। -अवनद्धे करणम् रूपकम्-अल्क्रः पुष्कराणां विराने तु पणवधैः प्रपूरणम्। स्खविकल्पेन रचितं तुर्यावयवरूक्षणम् । चाक्षरस्य तेि रूपशेषः स उच्यते । किञ्चित्साहश्यसंपन्नं यद्भयं रूपकं तु तत् । (उ) पद्मननस्ताः कुमुदप्रभासा विकोशनीलोत्पलचारुनेत्राः वापीलिथो । रूपशषम्--करणम् हंसकुलैः स्वनद्भिर्विरेजुरन्योन्यमिवलपन्त्यः भरतः यदा विदार्शविच्छेदं कुरुते मुख्यवैणिकः । तदाऽन्यसां वादनं यद्पशेषं तदुच्यते ।। -निबद्धभेदः आरोप्यते गुणग्रामोपाधिकं यत्र नायके । --पुष्पवाथ कर्ण रामादित्वं महीभर्ता तद्पमुदीरितम् ।। करणानामनिरामे रूपदेषः। यथा-बुभुणा बुखुणा सखण षट्स खेख मह खदा महाबाथमिदं रूपशेषं तु -वधप्रबन्धः भः तां कृत्वा द्विरुद्राक्षः सकृदा व्यापक्षः षHधारितः--रागः सपाटैर्विहितो यत्र प्रान्ते रचितवेंकृतिः । निधदीषड्जसध्याभ्यसे रिपल्पस्सकाकलिः। मध्ये लये छण्डपस्याङ्पकं तुन्निरूपिवम् । षड्ज्ञांशो सध्यमन्यासो रूपसाधारितो मतः ॥ सूपसधारितम् ५८ रागसागरः संभूतघ्षकमभ्यायां निषादिन्यां तथैव च। रेणुतिः-मेलरागः (हरिकम्पोजीमेलजन्यः) तपसाधारितष्षड्जग्रहन्याससमरूि (आ) स रि ग प ध से मध्यमशः पञ्चमे च रिषभे स्वल्पतां गतः। (अव) स ध प ग रि स सकाकलिकः प्रसन्नमध्यालङ्कारभूषितः स्वरेः पूर्णश्च षड्जादिमूर्छनासङ्गमस्थिरः। एते साधारिताः प्रोक्ता राग रागविचक्षणैः । रसालतरुमूलगां निजवराङ्कशय्यातला झरे निहितपुस्तकां शुकपिलिनादाश्रितम्। रूपसाधारितम्--रागः सुमासवचर्षप्रियां मदविघूर्णिता= सदा षड्ज्ञांशेशो मध्यभन्यासे तृपन्यासस्तु धैवतः। दुकूलवसनांप्रेयो हृदि भजामि रेणुप्तिका । धषड्जभक्ष्यानिषादिन्योरुहूतं बछवन्निगम् ।। शृङ्गारेऽङ्गतसंबद्धे निषtदान्तं कदाचन । जातं कन्दर्प (दैवलो) रूपसाधारितं स्मृतम् । अपः प्रीवायां पादयोः तटयोः हस्तयोश्च भवन्ति तत्। बह्वर्थेन तेनेह तेषां लक्षणमुच्यते । षड्जमध्यानिषादिन्यो रूपसाधारितं विदुः षड्जश मध्यभन्यास निषादन्तः कचिद्भवेत् । पपः अथाहं रेचकान्वक्ष्ये चतुरो मुनिसम्मतान्। माणिकण्ठकटीष् विशेषेण समुद्भवान् । प्री-मेलरागः (खरहरप्रियामेळ्जन्यः) (आ) स रि म प नि स (अब) स ध नि प म ग रि स . अब भरतमुनीश्वराभिमत्य निगदति रेचकछक्षणं नरेशः। न करचरणकटीषु कण्ठदेशे पुनरुदिततदवस्थितिर्मुनीन्द्रः। पावती--भकर्ता रागः यपि च गदितोऽङ्गहारमध्ये सुनिविनुतो नतु रेचकस्समस्तः। तणि च पृथगुच्यते यतोऽयं फलजनने गदितः पृथसमर्थः। स ० ० ग ० स ० प० ० ध नि स रूपेच्छाकथनम् - रूपेण पटुमाचष्टे संभोगेच्छां यदायम्। रूपेच्छाकथनं तत्तु कश्यते तत्रवेदिभैिः॥ रेचितम्--हस्तमणः अङ्गुलीनां प्रचलनाद्वैचितं परिकीर्तितम् । ६ः कारः बृहतपाणः रेखा–देशीलस्याङ्गभ्. मणिबन्धावधी यौ तौ करौ सम्यक् प्रसारितौ स्वे स्वे स्थाने निविष्टानां शोभातिशयशालिनम्। रेचिताख्यमिति ख्यातं सर्वहस्तेष्वयं विधिः । ससौष्ठवानामङ्गानामननोदयकारिणम्। मनोहरास्थितियतु सा रेषेत्यभिधीयते देवाः सर्वहलेट्विति पताकादिइलेषु । रेणुप्तिः -मेलुगः रेवितः–अङ्गहरः णनौ वर्जयेत्क्रौञ्चनिषादावुभयत्र च । स्थतिकरेषितार्धरेचितवक्षःश्वस्तिकेम्मत्ताक्षिप्तचित£संतत्क्लि रागोसावौडुवस्तस्माद्देशान्तरमनोहरः । रेफनिक्षुष खतरेचितनूपुरवैशाखरेजितभुजगान्नितदण्ड माळवगौळमेळतोयम्। घ्रस्य प्रसिद्धं नाम रेषगुप्तिः। क्रौञ्चो नेपितझञ्चक्रमण्डछवृद्धिफरेचितवृधिकविवृत्तविनिवृतविवर्तित मध्यमः। उभयत्र--अरोझार्नसेहयोः । गझबप्लुतमयूखलितमर्पितस्वलितप्रसर्पिततलसंघट्टित वृषभी- परमेश्वरः खितलुलितोरोमण्डलकट्टीछिन्नानां प्रयोगे रेचितः। ५५९ ईषचलितपर्यन्तो विलासे रेचितोऽधरः । प्रयुक्तोऽयं नृसिंहेन दैत्यपत्रकोविदारणे । स्तनौ प्रकृतौ केचन् पताकें रचितें री । वनेष्टं विप्रदासस्य प्रयों छपेष्वर्शनान् । चैत्रः सृक्कमलोद्दनाद्ज्ञेयौ रेचितौ दशनछदौ योज्येते प्रयोक्तसिः । प्रसारितौ तथोदानतळ इन्हें तु रौचिती । हुतभ्रान्तौ हंसपक्षवथवा रंचितौ मतौ । यद्वानयोर्भिलिभू कश्मणीलक्ष्मसम्मतम् । हिरण्यकशिपोर्वलदारणे नृहरेर्मत । चलनात्तुक्कदेशस्य रेचितस्थिरविभ्रमे । ज्यायनः -है।ङ्कहस्त५८ः रेणुका-श्रुतिः स्कन्धस्य फुरणेनापि तर्जन्यङ्गुष्ठघाततः ।। पद्मस्य प्रथमा श्रुतिः । वाद्यस्योतम्भकरणहूचितो जायते यथा । कुरिकि सभः ॐ ईं थीं थां ॐ ऐं इदं हौं इयें ईहन हुनें। रेनवसन्तः_मैल्लनागः (हरिकाम्भोजीमेलगुन्यः ) (आ) स रि म ध नि स रेचितनिकुड्रुग्-करणम् (अब) स नि ध म ग र स रेचितो दक्षिणो इतः पादधोंडुट्टितो यदि । वामे डोलायते डोलः स्याद्वैचितनिश्चटुकम् । रेफः-वादनम् (उभयद्दव्याभारः) ज्यायनः दक्षिणनासया यत्र तन्त्रीरतर्निहन्यते । वामस्य मध्यमाङ्गुल्या बहितं रेफमूचिरे । हंसपक्षौ स्वस्तिकाचेत् विच्युतौ त्वरितभ्रमौ । रच्येते चितौ यत्र सोक्ता रेचितवर्तना। अशका रेफस्वेस्वरो घातः क्रमात्सर्वाञ्जलीकृतः। रेचित-कटी रेषिता तु कंटी शेया भ्रमणेन समन्ततः । अमणे सा प्रयोक्तव्या नाट्ये जूते च कोविदैः ।। -वीणायामुभयहस्तव्यापारः दक्षिणनामया नन्वी यदन्तः सः प्रदत्यते । वाममध्यमय बाझे रेफ नाम भवेत्सदा ॥ कुम्भाः -व्यञ्जनधतुः कराङ्गुलीमिस्सर्वाभिः क्रमादेकस्वरे यदा। घूका ललितोत्क्षिप्त रेचिता नर्तने मता। -ग्रीवा यस्तु सर्वाङ्गीमिः स्यात्प्रहरः क्रमवानिह। पर्यायेणैकतन्त्र्यां तु रैफ इत्यभिधीयते ॥ या श्रीवा विधुतभ्रान्ता सा मता रेचिताभिभा। वर्तुले मथनेष्येण नियुक्त नृत्पण्डितैः ॥ मथनं, सङ्गमर्दनम् शो® } सर्वाङ्गुलिसमाक्षेपो रेझ इत्यभिधीयते। नन्यः भूत रेचित–नृत्सहस्तौ कृत्वोतानौ पताकं प्रार्थ कॅर्योधैवंभ्रमौ हंसपक्ष पांचैते तावुफ़ रेचितौ करो ॥ -हाङाकहस्तपादः रेफः स्यात्स्कन्धसंन सक्छालुलिताडनात्। स्रद्द यों में सें द्रः में हैं. ओं में द्रः दी हैं । वेमः ५६१ राजितं-मेलागः (नटभैरवीमेन्यः रोचः--प्रतिमुखसन्ध्यङ्गम् (आ) स रि ग म प ध नि स निरोधस्य नामान्तरम् । (अच) स ध नि प म ग र स . रोमाञ्चः-चित्राभिनयः समा दृष्टिरसमं शीर्ष किञ्चित्सूचीति हस्तकः रेवगुप्तः--रागः स्त्रीणां रोमाञ्चनविधौ दर्शयन्ति मनीषिणः। आर्षभीमध्यमोत्पन्नो रेवगुप्तोऽथ लक्ष्यते । षड्जप्रमांशकश्चैष मध्यमान्तविराजितः। सप्रसन्नद्यलङ्करो रेबगुप्त इति स्मृतः ॥ हःि स्पर्शभयशीतझडैः क्रोधाद्रोगाच रोमाञ्चः। वीररौद्राद्भुतरसे ताने जीवनसंज्ञके । सुहुकण्टकितत्वेन तथोल्लुकसनेन च । अभिरुद्रतयां मूढयां.मध्यभाभृतौ ॥ पुउकेन च रोमाञ्चं गावस्पशैन दर्शयेत् । आर्षभ्यां ऋषभेऽप्यंशन्यामयोऽषङ्गवर्जितः। इषुपर्शसहर्षाचैः तोधशीतभयैराणि । जितसंगमनेन रेवगुप्तः प्रकीर्तितः ॥ नान्यः रोभङ्गो जायते तं गात्राणां कण्टनकैर्दर्शयेत्। आर्षभजातिसंभूतो ऋषभांशतन्तकः । संपूर्णा रेवगुप्तस्तु विद्वद्धिषड्जषाडवः ॥ रोमभ्यः कोधरुग्भीतिहर्षशीतादिभिर्भवेत् । भरत रेवशुनो रिग्रहांशे भान्तो मर्षभसोत्कटः । आविशब्देन विस्मयोत्साहाद्यो गृह्यन्ते । मध्यमार्षभिकाजात्यो रेवगुप्तोरिरंशः मध्यमन्याससंयुः संपूर्णं गीयते बुधैः । रोविचक्षम्-हस्तः दूरे प्रसारितानुष्ठतर्जनी यन्न वक्रिता तिस्रस्स्वन्याश्च संसृष्टा रोविचक्षी तदीरितम् । स्याद्वर्तो रिषभप्रहांश स्तन्यासः पूयमवजेतऽयम् रोविन्दकम्-सप्तगीतभेदः गन्धाभद्रसनिष्ठ०५ अथाधन्ते च मत्राणि तालिशम्ये यथाक्रमम्। आज्यश्च देशीकरणे प्रगेयः । चतुर्दश्य च पञ्चम्यं मलायी ताल इष्यते । षष्टी सु मद्रकन्यावन्मात्रा रोविन्दकस्य तु । रेवतीहस्तः-रेवतीमत्याकृतिः तत्रष्टकळमद्यायाः मात्रायाः स्यादुपे द्दनम् । भरतार्णवसंप्रतं गजदन्तासिधश्चलः। ईषत्कुञ्चितरूपश्चेद्देवत्यां संप्रयुज्यते । पूर्ववत् त्रिकटुं कार्यमन्यासां प्रत्युपोहनम् । श्वः । पादं पूर्वोऽयमपरः तद्वदन्यपदः स्मृतः ॥ रेवत्यभिनयः कछाख्यासु योन्यासु वर्णः पूर्वस्य गीयते ।। गजइतालमेन कर्तव्यः । स च द्वीितीयपाददौ स च प्रस्तार इष्यते । द्वितीयपादे प्रस्तारः शरीरे द्विकलोत्तरे। रेखा–मेलरागः औपवर्तनं कैश्चिदिष्यते पूर्ववतु तत् । गौरीमेलसमुद्रता घञ्जोद्राक्षेण मण्डिता । संनद्वै विवधं कार्यं प्रवृत्तमपि वा भवेत् । मनित्यता सदा रेव गपादियमलस्वरौ । निवृसयस्तथा कार्या मध्ये त्रिचतुराः स्मृताः । तृतीयप्रहरोत्तरगया ! अहोलिः ५६१ क्षणः । अषमी निवृत्ते स्यादुत्तरान्ते च शीर्षकम् । अस्यादावेककं नित्यं प्रवृत्तं चाप्यतः परम् ।। पादविषु यथेष्टं च योक्तव्ये विचचैकके । पूर्ववदिति । शरीरे विकलं कार्यं माषघातकम्। उपवर्तनादी उक्षणं स्थाने उक्तम् ये कार्यचशालातः कृषिमः क्रोध उच्यते । भृकुटीकुटिलं त्र नेनान्तादशुनिर्गमः । यत्रोचे स्फुरितौ स्त्रीणामेष प्रणवसंभत्रः। अव्यक्चेष्टाविनययन्त्रिता स्याद्गुरौ रुषा । रोहिणी-श्रुतिः अग्र रौद्रोनाम लोघथायिभावात्भकः १झेनबोद्धतमनुष्य धैवतस्य द्वितीया कृतिः अभयः सन्नासहेतुकः । स च धधर्षणाधिक्षेपवसनानृतबंध नोपाखवाक्पारुष्याभिद्रोहमारसर्यादिॐिभावैरुत्पद्यते । तस्य थ ताडनपाटनपीडनछदनमहर्णवइणशत्रसंपातसंप्रहरुधिरा षु किञ्चिद्विशिष्टे च प्रसासरिते । कर्मणाद्यानि कर्माणि । पुनश्च रतनयनश्शृढीकरणाचष्टम्भ अनामिका कनिष्ठाग्रमिश्रिताङ्गष्ट एव च । धन्तोऽपीडनगण्डस्फुरणहरूप्रनिष्पेषादयोऽनुभावःभवधाख्य नाम्नायं श्लिष्टमुकुलो रोहिण्यां संप्रयुज्यते सम्मोहोत्साहावेगामर्षचपलनौर्यगर्वविकृतक्षणवेपथुरोमाञ्जगद्भ औरः रोहिण्याभनयः दिष्टमुकुलहस्तेन कर्तव्यः । अत्र व्याचक्षते । युद्धहेतुकोद्धतमनुष्येषु भीमसेनादिषु रुधिर महरा पानादिलक्षणः। रक्षोदनवास्तु स्वभावरौद्रा इति । वदधत्। रौद्रः-सनः भीमस्य रुधिरपानं न बुद्धहेतुकम् । अपि तु विपर्ययः। उलूत स्वभावत्वादसौ धपरवशस्सन् अनुचितमपि प्रतिज्ञातवान् । मध्यमग्रामे रिधहीनौङः। नन्वेते स्वभावकघना अपि झिमुद्दीपनमपेक्षन्ते । ओमियाइ प स ग स नि मुनिः। पक्षदानवमनुष्येद्धतादेरुपनहेतुभिर्विनापि चेष्टि मनें थपि कुर्वते ताडनादिप्रधानम् । रक्षप्रभृतयो हि नर्मणापि मेधः स्थायी भवेद्वाथो यत्र रौद्रं रसस्तु सः। राक्षसा दानव एवाप्युद्धताः स्युस्वभावतः । आलम्बनविभावस्ते सङ्गाभोग्यमदरुषः। रुद्रं इस्तं ददातीति कृदंशब्दो निरुच्यते । घधाक्रमणं निन्द्वमानौ परुषा गिरः। सकर्मकर्तृवाहेतुर्यरस रौद्भः प्रकीर्तितः। यत्कर्म रोदयत्यन्यान्स रौद्र इति वा भवेत् । मात्सर्यं द्रोह इत्याचैरसमुदीप्यते रसः। आरक्तनेत्रता खेदो भृकुटीकरणं मुहुः । दन्तौष्ठपीडनं पाणिनिष्पेषो दन्तधर्षणम् । रौद्रगान्धारी_मैल्परागः (कमवर्धिनीमेय्बन्धः) ताडनं छेदनं पीडामहारशवपातनम् । ( आ) स रि ग म ति ख. {अब) स नि ५ म रि स अनुभावैरेवमयैरस्याभिनयमाचरेत् । अयं सम्सोइ इसाइवेगहश्च वेपथुः ॥ रौी-श्रुतिः रोमाजगद्ददशमुद्वर्यमिचारिणः। मान्धारे प्रथमा धृतिः परिपोषं नयेदेनं रसं नीकपुङ्गवः क्रोधश्चतुर्विंशे यो रिपुं भृत्ये प्रिये गुरौ। नर्तनाउँदम चैतेषां वक्ष्ये लक्ष्मविदां सढम्॥ रूक्षा झारुणोदृता निर्धपुटतारका टिभृकुटी भीनो बथौ इम्पयन रौढ दृष्टिः प्रयोऊठ्य रसे रौद्रे विचक्षणैः। खभुजश्न’ रिपौ ज्ञेये निरतैः सोमेश्वरः 38 लघीयसी किरीः ५६२ -प्रकृतगथा कुटिल ड्रेकुटी भीमा 8 स्तब्धपुटद्वया। उप्रतारका — सान्द्रौहित्यसम्भृता । रौद्रदृष्टिरियं रौद्रं रसे तद्भैर्नियुज्यते॥ सप्तविंशतिगुरवः, त्रयो लघवः । -आछूते मात्रावृतम् रौद्रसारितम्--नृतकरणम् एकश्चतुर्गोलिकः पद्ममालिकास्त्रयः यः। वर्धमानं बाणहस्तावद्धितं रौद्रिका च दृक् । जलसारित चारी यत्र तद्रौद्रसारितम् ॥ नन्द लक्ष्मीकटाक्षः-देशीयाः वर्धमानं, स्थानम् । अङ्कितं, शिरः। जलसारिता गतिः। ताले लक्ष्मीकटाक्षाख्ये मगणः परिभाषितः। S S S लक्ष्मणः यथा, अङ्गलीभिः पश्वङ्गमनं पापर्युः..... यादेन च गतिः । रौव्यानगः?)-मेलागः (रूपावतीमेलजन्यः) लक्ष्मीतालः-देशीतलः ( आ ) स रि ग म प स दौ लोदीर्घद्वथै दोस्रो दूतैौ दीर्घद्वयं द्रुतः। (अब ) स नि ध प म ग र स दीर्थं च हुएँ दीर्घ दलै लक्ष्म्यभिधे क्रमात् । ७० ! U U ¢ % U०J ० ० ० श्रीकः सङ्गीतसूर्योदयकर्ता। कृष्णदेवरायास्थाने आस। कालः १५२० ताले छन्दसि च ब्धुः ! लक्ष्मीपतिरत्नावली - मुड्मबन्धः लक्षणम् समस्तार्थाळलारवर्गस्य बीजभूताश्वमकाराः कृथाशरीरवै तारों वर्णयतिमेघरागो देवादिवर्णनम् । चित्र्यदायिनो वक्रोक्तिरूपा लक्षणशब्देन व्यवह्रियन्ते । लक्ष विप्रलम्भाख्यश्रुङ्गारो रसः करणवेदनम् ।। णानि गुणालङ्कारमहिमानमनपेक्ष्य स्वसैभाग्येनैव शोभन्ते । विनामाङ्कितपदशन्ते पाटस्वरावलिः। लक्षणं महापुरुषस्य पश्चादिरेखादिवत् काव्यशरीरस्य सैन्य द्वित्राण्यथ पदानि स्युरिति लक्ष्मीपतेः पुरः । दायि। यथा ऋक्षणरहितः पुरुषो न सुन्दरशब्दवाच्यः तथा रत्नावली प्रबन्धोऽयं निबद्धः कुष्णभूभुजा । लक्षणवर्जितं कथाशरीरं गुणालङ्कारोबळमपि नीरसत्वं भजत् प्रौढकाव्याभिधानं नार्हति । लक्षणाग्यसंख्येयानि । चमत्कृति विशेषगरिष्ठानि षत्रिंशद्देन संगृहीतानि। लक्ष्मीशः-देशीलः मुनिना काळप्रवाह द्रौ विः प्रान्तैर्लघु श्रीशे। भरतप्रन्थे प्रक्षिप्तानि। तेषामपि सैन्दर्यजनक पाठान्तराणि कारणेन भोजादिमिः उभयपाठगतान्यपि लक्षणानि स्वीकृतानि । । लक्ष्मणः--देशीताल लघीयसी किनारी ऋक्ष्मणतु गुरोः पश्चलधुरैव विराजते । उच्यते लक्षणोपेता किंन्नर्यथ लघीयसी । लक्ष्मण लघीयस्य। दण्डमानं स्यात्पञ्चत्रिंशदङ्गळम् । लक्ष्मणाह्वयः--देशीतारः त्रिंशाधिपञ्चाक्छकः परिधिस्तस्य कीर्तितः। ञ्श्मणाढ्यताले तु गलद्वन्द्वं गुरुस्तथा। ककुभस्य शिरो शेयभङ्गळलथविसरम् । ऽ । ऽ। ऽ ककुभस्य तथा दण्डो बीणादण्डे निवेश्यते । लक्ष्मीः-देशीतलः तथास्य परिशेषस्याद्यथा दण्डान्नतत्रिका । दविरामो दूतश्चैको विरामो लघुर्द्रतः । ककुभस्य शिरोमध्यात् यावरुयुद्धसंमिता । तद्भयं छविण्मश्च छसीताले प्रचझते ॥ १०४। ० s s।ss। ? दामोदरः दण्डान्तसारिकेत्सेधः सार्धाङ्गमितो मतः ।। ०९७ ५६३ लक्षितरीची मेरोरुपान्ते तस्यार्थ सारिकमोडिकान्तरम्। प्रोच्यते तत्र पूर्वं स्यात् सयवं चतुरङ्गुळम् ।। हॅिथवानृयुग्मंस्यात् द्वितीयं च तृतीग्रक्रम् । यवोमाभ्यामङ्गुष्ठाभ्यां पादोनयङ्कं पुनः । हुये पञ्चभसत्रस्याद्यवार्थानाङ्कद्वयम् । यवैस्सार्धाष्टभिरषट्सप्तमे पुनरीरितम् ।। यचनाडुयुग्मेन साधडुच्छमथाष्टकम् । यबाकं तु नवमं नामैकादशे पृथक् ।। सपादानुष्यकं तत्र द्वादशं च सुयोदशम् । यबन्यूनाडुअमितमन्तरं स्याञ्चतुर्दशम् एकाङ्कध्यै तथा सारीमस्तकं यवसम्मितम् । मध्यमायामि गात्राणेि मेढकं स्थानमिष्यते । अत्र किलरवीणायां यबन्धुनाडुळत्रयम् । दण्डस्य परिशेषो हि परिशेषं विजानता। शेषे,....ळविलैथमेतस्यां मध्यमागतम् । पद्भारद्हुलादूर्वं न न्यूनं त्रिंशयत् । ५dथाभानयोर्मध्ये मानं स्याद्वादकेच्छया। एष एव यथामार्गाश्रितं वीणाद्वयं पुरा । गतानुगतिकवेन प्रोक्तं नो रतिहेतुतः ।। स्थूळोघीकुल्मानेन पत्रिका ककुभस्थिता। मध्ये इमलता लौहं तध युनलिका अपि । संस्था स्नेहज वाऽथ ध्यक्षेऽधिजा अथ। चतुर्दशस्वरस्ते सारिकाः स्युश्चतुर्दश । श्लक्ष्णवमयीमिश्रमनेन विनिर्मितः । स्थापनीया इण्ट्ज़्डे तासां स्यात्स्थापने विधिः । समझद्वितयं ययं द्वितीयस्य परस्यनु । अधोनिषददेशे स्यप्रथमा सारिक। ततः ।। अङ्ख्यदूर्धदेशेऽस्यास्ततशयः परा अपि । पूर्वाधिकेऽन्तरे किञ्चित् किन्निध्यझळतः परा । स्थापनीयाष्टमी तु पूर्वस्याश्रयब्रुळातरे स्थापयित्वा पराष्षट् च पूर्वपूर्वाधिकान्तरे चतुर्युळपर्यन्तं निवेश्यास्सर्वसारिकाः दण्डस्य ककुभस्याधः सन्धौ तुम्बं निवेशयेत् । तृतीयतुर्ययोः साणैर्मध्ये न्यस्याद्वितीयकम्। विस्तरेणाधिकं तुम्बं किञ्जित्पूर्वापरं भवेत्। विधाय ब्युझुळे दुण्डम्प्रतं रन्ध्रमधःक्षिपेत् । तस्मिन् सर्डं चक्रे रन्धं चत् कण्ठेऽङआंततः । झण्ङतिं मेरुमधस्तादुदुच्चेच्छूथम् कृत्वा ततः स्थिरं शई किञ्चिदूने निवेशयेत् ।। मिश्रलोहमयी श्लक्ष्णा वर्तुळा च समा दृढ । गजकेशनिभा तन्नी नियध्या ककुभे दृढम् ॥ ईषत्संसृष्टमखिक सारिकामूर्वदेशगाम् मेरोशपरि नीस्याथ प्रान्ते लग्ना द्वितीयके ॥ लघुकामोदः-रागः प्रहतारषड्जयुक्तऽषड्जन्यासरसमस्रो शंशः । पूर्णा मतरमन्द्रो भवतिकमोदश्च षड्जमध्योरथः । गन्यः तारषड्जप्रदः षड्जन्यासो धांशस्समस्खरः । गतारमन्द्रस्संपूर्णः कामोदो लघुरुच्यते । अत_ बेष्टिते चली सा कर्तव्या सुदृढा बुधैः चळशभ्रमणेन वाढूळे रन्ध्रदेशगम् वक्रभयान्तं विन्यस्य इकीले पुनस च । स्थिरङ्गळच्छिद्रं बध्नीयाद्दढर्यहेतवे लघुकिन्नरीवीणा तत्र मार्गगता तावकन्नरी प्रतिपद्यते । लवीति बृहती चेति द्विधा चांत्र लघीयसी । लक्ष्यते सर्वतस्तस्या दुण्डमातमिहोच्यते। दैर्ये दण्डे भवेद्यैकचत्वारिंशद्द् ।। वैणषः परिणाहोऽस्य भवेपथाद्यैर्मितः दण्डदैघ्र्यमितं रन्धं गर्भऽस्य ककुंभस्तथा ।। शकदारुभवसार्धचद्यो विस्तरेण च । दैयै पञ्चाङ्गव्यस्तस्मादैर्यविस्तारयोर्भवेत् । एवमेष भवेली किती किन्नरप्रिया । ब्रिस्थावर संपत्तिरस्यां राज्ञा निवेदिता । उपर्युधस्ताश्चत्वारश्चत्वारस्तु धरा पृथक् । मध्यसप्तकृतोऽन्यस्या यथा नादः दो भवेत् । केचित् द्वाविंशतिं प्राहुः सारीणामिदं तद्विदः। अत्र किस्विरं स्वीयरागस्यापेक्षया सुधीः ॥ भुकिन्नर सारिकामनम् ५६४ भाषाव्याख्यायां निर्वैिरपि इति निषधरोधमिति पठति । इयं परिपूर्णेत्युक्छे हुँदा निषादवर्जनभसमंजसम् । करपयेत्स्थायिनं तस्मादारभ्य गणर्यक्रमात् । सारीककुभयोर्मध्ये सप्तकद्वितयं ततः । वाद्य। किन्नरवीणायास्तन्त्री दक्षिणपाणिना। तर्जन्या । बह्वीनां तु त्रितयेनाथ पाणिना । लघुशब्दपर्यायाः-देशनालः सरले मालक कृदं व्यापकं धुने मताः। वामेन तिसृभिस्ताभिरङ्गीभिस्तु तन्त्रिका । स्वरागहेतुकस्वरय्यस्यै तस्वरसारिकाम् ॥ अवलम्ब्य स्थितां तन्त्रीं मसृण पीडयेच्छनैः। इति ळी समादिष्टा. व्यापक सरल ह्रस्वः शिरोदण्डो छघुस्तथा लघोर्मेरुटिभसंज्ञा मुनिभिः क्रमो मताः । लघुशंखरः—दशतालः एकेन सविरामेण लघुना। लघुशेखरः । लघुसञ्चयः-पुष्करवाचे लघूनां प्रवृत्तिः दूतलयप्रवृत्तिः यथा--घटघटमाधिगमस्थिगङ्गाङ्गितकिदि dशत्रुघ इति । भसः लघुकिन्नरीसारिकदम दण्डान्तसारिकेसेधः सार्धाङ्गलसितो भतः। मेरेमषाम् तरस्याञ्च सारिकामेढकान्तरम् ।। दोच्यते तत्र पूर्वं स्यासयधं चतुङ्गलम् । द्विगृहुर्युग्मं यद्दतीर्थं च तृतीयकम् । यवोनाभ्यामङ्गलाभ्यां पादोनभ्यङ्गलं पुनः तुर्थे पञ्चममव स्याद्यवार्चनाङ्गलद्वयम्॥ अबैसाखीष्टसिः षट्सप्तभे पुनरीरितम् । यबोनाडुयुग्मेन सार्धाङ्गुलमथाष्टमम् ॥ यवाष्टमं तु नवमं मबमैकादशे पृथङ् । सपादाङ्गलले तत्र द्वादशे च त्रयोदशम् । यवन्नाङ्गुलमितमन्तरं स्यचतुर्भ्। एकाहुले तथा सारीमस्तकं यवसम्मितम् ।। मध्यमायामि वत्रापि मेढकं स्थानमिष्यते। लघ्वङ्गः –देशीतार्तः । अस्वङ्गपादभागौ द्वौ दृश्व द्वाघमजुहुता () षड्दवङ्गसमुद्भूते लङ्कादाहाशित-उद्युतिकरणम् समपादाद्धितं कुर्वन् गात्रस्य तु विवर्तनात् । पराङ्खश्चेदासीत भिन्दन्तेवोत्कटासनम् लङ्कादहावितं तत्तु कैश्चिदुक्तमुरोऽङ्कितम् । लघुदाक्षणाया--रागः किञ्चित्स्पर्शः। बहुत्वशब्दे द्रष्टव्यम् । अथे उघुप्रथमिका दाक्षिणात्य निगद्यते । न्यासांशपद्ममा पूर्ण जांता माळवपञ्चमात् । लङ्घितः–देशीलस्याङ्गम् तांरा निषादगान्धारे निषादे मन्द्ररूपिणी । मुहुर्मुहुस्समुचवथ वाद्यस्यावगवन्यदा समुपेता बहुत्वं च निषादर्षभधैवते पात्रं विश्रम्य विश्रम्य नृयेत्स्याश्चतं तक्ष । भाषायं दाक्षिणात्ययां रागे मालवपञ्चमे । | विलम्बनमितीदमेव कुंभ उवाच। तदी दाक्षिणात्येयं न्यासश्वि निखिलस्वराः ॥ गनिठारा च मन्द्रा च प्रचुरा निरिवैरपि । लङ्गितजङ-देशी चारी लघ्वीयं परिपूर्णा च दाक्षिणास्या निगद्यते । आकृष्य वेगासक्तं पादेनान्येन छज्जयेत्। शृङ्गारे विनियोगोऽस्यारसूरिभिः परिकीर्तितः । ले तदा स्तजख्या सा चारी कथिता बुधैः। ईञ्चित्प्रसिलवितम् ५६५ नितम्बप्रभृतिष्वेषु त्रिपताको जगुः परे लङ्घितप्रतिलङ्गितम्–पदमणिः अजूलीपृष्टभागेन पुरानै स्थितं भुवि । एकं चरणसन्योऽद्धिं ऋद्धयेप्रतिक्रुद्धये । क्रमेण यत्र तत्रोक्कं लङ्घितप्रतिळद्धि । लताक्षेपः--पदपाठः पश्चाद्विन्यस्य चरणं पुरस्तात्संप्रसार्य च। यदा ! निञ्जयेद्भमेिं लताक्षेपस्तदा भवेत्। । वेमः रुखलितं मम जानःयुरिति चिन्तासमुद्भवा। मानसी बिक्रिया लज़ सर्चवृत्तिविरोधिनी । लताजी-मेलकर्ता ) स रि ग ० ९ म ५ ० ध नि म लज्जिता–दृष्टिः किञ्चिदतिपक्ष्मान्ता पतितोर्धपृष्टा च या । श्रीडाधोगततारा च अपायं लज्जिता भवेत् । विवृत्तान्योन्यसांमुख्यात्परितोर्वपुटद्वया । अधस्ताद्ततान्न च किञ्चिदञ्चितपक्ष्मता। लज्जिता दृष्टिरेषा तु श्रीडायां विनियुज्यते । लताबन्धुः--नृतबन्धाः आधपक्तं द्वितीयस्थ! व्रजेत्तत्प्रथमं पदम्। प्रथमं च द्वितीयं च तृतीयस्याः समेत्य च ।। ततस्तृतीयं तुर्य च प्रथमायाः पदं श्रयेत् । ततःपरं द्वितीयायां तुरीयं च तृतीयकम् । तृतीयाया द्वितीये च प्रथमं च पदं व्रजेत् । आत्रे द्वितीये तुर्यायाः तृतीयायास्तृतीयकम् । चतुर्थ च तुरीयायाः चतुर्थ च तृतीयम् । स्थानं क्रमाद्व्रजेद्यत्र लतधन्धस्स ईयते ॥ लटकमेलापकः-रूपकविशेषः क्षयं हरिपालेनैव द्वादशरूपरे पूद्दिष्टः। लक्षणं न दतम् । चटकुलाब्दो विटाथै भारतीयेऽपि दृश्यते । लटके भेलक इति रूपकं शङ्कधरकबिकृतमस्ति । तस्मिन् शृङ्गारहास्यौभ्राधान्येन वै। स एव लटकमेलापकस्यापि दृष्टान्तो भवेत्। लतामञ्जरी–मेलनागः ( नष्टमैथेमेलन्यः ) (आ) स रि म प नि स (अ) स नि ध प म प म ग र स लता-हस्तः क्रमेणोपरिविन्यस्तवङ्गताङ्गलिसश्रयम् । छतेति कथ्यते हस्ते नाट्यशास्त्रार्थकोविदै: लतामतिः मेलरागः (शुभपतुवरीमेलबन्य:) ! आ ) स रि ग प म प ध प स (अब) स नि ध प म ध म ग र स भाणादौ प्रयुक्का। परस्पराङ्गचेष्टेन यन्तृत्यै सा सुता मता । मध्यमे स्याल्लताबन्धो ...} मध्यमः लयविशेषः लतावृश्चिक-करणम् लतासंज्ञः करो वामः पाद्ध यदि वृजिकः तद्वतादृशकं प्रोक्तं पतनं गगनादधः। वामो यतः प्रयोगस्सहूलिणोऽल हृदि स्थितः । यय लताकी-नृत्तकौ पितकौ यदाहस्त पर्धभागप्रसारितौ। तथैव रेचितौ भूयः स्यातां इस्तै ळसामिधैौ ॥ परिक्रमेऽथ हर्यादेरारोहणविधौ मतम् अलर्जितभुजं तिर्यक्षु पताकं चैत्रकारिते। ठताख्याचिति विज्ञेयं नृत्ताभिनयगोचरो ॥ लतावेष्टनभ्रमरी-अमरी जातुक्षेत्रसमम्धरणं न्यस्य कुवितम् तरुपर्यन्ततरुणवल्लरीवेदनक्रमान्। ४तम् ५६६ अमन्नेवोऽर्घमारोहोऽवरोहेत्तथैव च। छठावेष्टनपूर्वान्तां भ्रमरीं सम्प्रचक्षते । लम्भकेषु भवेन्नागो नियमेन द्वितीयकः । झोम्बडेषु संधाभा विकल्पेन प्रगीयते । द्विद्वाइसञ्चैव खण्डे द्विशकलोऽथवा । द्विषस्तत आभोगो ध्रुवे न्यासस्सलंग्नकः लतावेष्टितम्--चालकः अन्तर्बहिश्चालयित्वा चोर्वमुद्वेष्टयेत्करौ तयोरेकः करः पार्श्वद्वये पर्याययोगतः ।। लुठितस्याकरोऽप्यन्यस्तथैव कुरुते यदि लतावेष्टितसंज्ञे तं चालकं तद्विदो विदुः । अ५९+५क प्रोक्त उदाहे तालवर्जिते अन्यथा तु गतोद्वाहो ध्रुवस्थाने प्रलम्भकः । वह्ह बहवो यस्मिन् पृचाभोगविवर्जिते सविलम्भो बुधैः प्रोक्त इति तृम्भत्रयं मतम्॥ देवः लतादिता–मेलरागः (नटमैरखीमेलजन्यः) (आ) स रि ' ग प ध नि स (अव) स प म ग रे स , मद्य लयः-तालमणः विश्रान्तियुक्तया काले क्रियया मानमिष्यते । क्रियानन्तरविशन्तिर्लयः स त्रिविधं मतः ॥ भृतो मध्यो विलम्ब हुतश्शीव्रतमो मतः । द्विगुणद्विगुणो ज्ञेयो तस्मान्मध्यविलुम्बिनी लम्बताल-देशीतलः पादौ लोलम्बतालके । मात्राः 4 तालान्तराळवर्ती यः कालोऽसौ लयनालयः । तम्बिता-मात्रावृत्तम् एको द्विमात्रिक चतुर्मात्रक एक जः वतुर्मात्र एकः ज चतुर्मात्रिकः । -देशीलास्याङ्गम् प्रवर्तमाने कस्मिशिलये तत्रापरौ लयौ । ययोचितं तु संयोज्य नर्तनालय उच्यते । अथवा करयोश्चारुविलासोतंसशालिनः। यद्विलासेन चलनं स चापेि ळय उच्यते । रुम्भकः--प्रबन्धः ल्यते लम्भकश्चाथ पदमेकं द्वयं च वा। किञ्चिद्मकसंयुक्तमषदेबेइ गीयते । ध्रुवं द्विवारमात्रस्थं गीत्वा भगं च गीयते । ततः कार्यो धुचे न्यासो लम्भकोऽपि भवेदिति । दंशRल ज्ये लगौ यत्र पञ्च गप बिन्दुत्रये तथा। । S S S S S S S ऽ ० १ १ तालपण: यस्तु मार्गात एव प्रयुक्तः । जयश्रादितितालेषु ज्ञेयौ मध्यविलम्बितौ ॥ यश्रस्खण्डादितालेषु हृतोत्पत्तिर्दूतो न हि । तस्मान्नास्ति दूतः कालस्यस्ति मध्यो विलंबितः। उद्वाहे पाद एकरस्यात् प्रकः पादस्तथा ध्रुवे । द्विरुद्राक्षः प्रगातच्यो ध्रुवो वारद्वयं तत: वर्छनामसमोपेतः आभोगस्तदनन्तरः । आवयैव ततो भूयः स भवेकुम्भकामिधः भद्रा च ध्रुवे चैव पादमेकं प्रवर्तते । आभोगो वर्छनमाझे बिलम्भः परिकीर्तितः। तालभन्यो भवेद्यस्मिन् उद्वाहः पादमात्रिकः । भुवस्तारयुतो यत्र प्रतिलम्भस्स उच्यते । यस्योद्वाहपदं भिनं पूर्वार्धेन समन्वितम् । गीयते यत्र गीनीः स भागः कथितो बुधैः ॥ बिभ्रान्तियुक्कया काले क्रियया मानमिष्यते । क्रियानन्तरबिआग्तिः लयस त्रिविधो मतः ।। तृतो मध्यो विलम्बेश्च द्रतशीघ्रतमो मतः। द्विगुणादिगुणो यो दस्मान्मध्यविलम्बितौ । यमध्या ५६७ देशीमार्गेषु तालेषु कलाभेदोऽयनेकधा । तत्र भगऽप्यनेकः स्यन्मार्गे तत्र लयत्रयम् । लयान्तर्-गतम् तद्वलयान्तरं मार्गलयाभ्यां द्विगुणं ततः। वर्धमानानिलन्ये अत्र कनिष्ठासारितान्मार्गे लये च द्विगुणं तथन्तरम्। अत्र पूर्वः पक्षः मार्गाणां कालभेदेऽपि विश्रान्तेस्तु भिदा न हि । तस्माद्वयथैकविधः कथं तु त्रिविधो भवेत् । यथा-चित्रमरौ एकस्य गुरोरनन्तरं विशन्निः। वार्तिके द्वयोर्वैः । दक्षिणे चतुर्णां गुरूणामनन्तरं । तत्र विश्रान्तौ को भेदः। उच्यते। लयावत--देशः भवेदथ लयान्विते चतुरआदिजातीनां लघूनां क्रमगमनम्। अनुलोमविलोमाभ्यां यक्ष्मीनारायणोदितः । लओनथे. क्रियामानेन मार्गेण भेदस्तेन लघस्य च । | लादकम्--ललाटभूषणम् अत्र कलानुसारिणी विश्रान्तिः । रन्नकरकारस्तु लयानामेष विशन्तिभेदेन भेदो भवति न तु मार्गभेदेभ्य इत्याह । अन्वर्थं नाम यत्पृष्टं कृश्चिकं चरणं यथा अस्य नृत्तादिभिर्योगे लयोऽपि त्रिविधो भवेत्। तदपेन कुर्वीत यत्र भावे विशेषकम्। अन्यथा लयहीनः स्यादिति प्राहुर्मनीषिणः ॥ इति चाइ। ललाटतिलकं विद्याद्विद्याधरातात्रिदम् ॥ सालकविल ताळान्तरधर्ता यः कालेऽसौ लयनालयः । ज्यप्रादिजातितालेषु तैये मध्यवलम्बितौ ॥ ललिः-देशीलस्याङ्गम् नृत्यं सरसिकं य सौकुमार्यसमुज्ज्वलम् । तालानुगं तिरश्चीनमङ्गानां चारुचालनम् । तदुक्तं नृतचतुरैज्ञस्याङ्गं छलिसंज्ञितम्। यद्वा सौन्दर्यसम्पन्नसीतप्राप्तिसंभवम्। अधिभूमिं गतः कोऽपि ऋषी ललितरितः॥ तस्मात् त्र्यश्रमिश्रस्खण्डसङ्कीर्णजातिषु द्रुतळयो नास्ति । बृह- मध्यविलम्बातु तालेषु च चतुरश्रगाः । तस्यार्धार्यक्रमेण श्यआदिजातितालानां हो से विरामरूपंत एवावशिष्यते । न तु इतळ्यः। नृत्ते तदनुपयोगो वक्तव्यः। अलित-हतः ईषदुपरिन्यस्ततर्जन्याद्यलीदलप छलितं कथ्यते सद्भिः लयमध्या–मेलरागः (खरहरप्रियामेलजन्यः) (आ) स रि म प ध नि स ( अव) स ध प म ग रेि स कान्तायासुमारास लयसमम्--अवनद्धे सास्यम् यक्षानुरोधनाश्नानं लयेन त्रिविधेन च। तस्य साम्यं भवेत्तत्र वाथं लयसमं स्मृतम् ।। करपरणाभ्यसः सभ्रनेत्रोऽसंप्रयुक्ते यः । सुकुमरविधानेन त्रीभिरितीदं स्मृतं यद्धितम्। नद्यः -गनतालयोः समत्वम् स्थिते मध्ये हृते वापि छये गानं यथा भवेत्। तथा भवेत्तु तद्धं तद्वै लयसमं ततः॥ --गृहपर वैशाखस्थानमास्थाय कुर्तीस्वस्तिकः करः शिरसौन्दरसंहं स्याद् द्रुतदृष्टिः प्रकीर्तिता। फुरिता च भवेधारी यंत्र तललितं मतम् । ५६८ स्फुरिता गतिः । यथा भूछष्टपार्श्वभागाभ्यां पादयोसरणं तथा । पुरतोऽन्यत्र सारगैः सुरेिता साऽभिधीयते । । वामस्तु सुचिकां कुर्यादपक्रान्तां तु दक्षिणः ।। बामो विधायातिक्रान्तां ललितं सद्मरेद्यदा । त ललितसंहं तन्मण्डलं परिकीर्तितम् ।। संश्चरणाङ्गन्यासः सभ्रनेत्रोष्ठसंप्रयुक्तस्तु। सुकुमारविधानेन त्रीभिरितीदं स्मृतं ललितम् । केशकन्धनितम्बाख्यहस्तयोरनुसारतः असकृरक्षिणं हस्तमुपवर्जितमाचरन् । पादं चोद्धदृते कुर्याद्वांसं करिकरं परम्। मुहुरङ्गद्वयेनैव यत्र तललितं सताम्। स्यान्नृत्यनृत्योरस्य प्रयोगसविल्सयोः । भारत सुकुमारतया करचरणाङ्गल्यासो ललितम् । चरणनिपातझणझणितनूपुरं मसृणचरणरेखावशेषस्थिति बळेिश्वरङ्गसंस्थानसमुन्नमितभुजसुरस्थलप्रसारणात् द्विगुणgथध्य- खनस्तबकं स्कन्धावसक्तैककुण्डलमुल्लसितञ्जसाचीकृतविकृति विलासानन्दवर्तने’ इति लक्ष्मणः अबृद्धिपूर्वकं यत्तु सुकुमारं स्वभावजम् । श्वारोकारचेष्टादे ललितं तदुदाहृतम्। नेशादिक्रियाशाळिसुकुमारविधानतः। इतपादाङ्गविन्यासः तरुण्या ललितं विदुः । --भुवावृतम् (अष्टादशाक्षरम्) यदि खलु पद्ममष्टमनिधनं भवति भूते । भ्यधिकमथो वशमे गुरुकथितं ललितमिदम् । सध्यमोतमपात्राणां दीर्घिकाधवलेकने। चतुरश्रे पञ्चवक्ते ललिता नहुभाषया ॥ सुविदविहंग विकॅपिदमुइलै इसदि विश्व पितविहंगविकंपितमुखरं हसतीव । न्ः (बजनमसाः) पञ्चवक्तू तालविशेषः । नहुँभाष रागः -नाटकभेदः (सुबन्धूक्तम्) ललितं कैशिकीवृत्तिङ्गारैकरसाश्रयम् । उर्वशीविप्रलम्भोऽव तदुदाहरणं यथा ॥ बिलास विप्रलम्भश्च विप्रयोगो विशोधनम् । अविद्यार्थोपसंहारो ललिते पञ्चसन्धयः । विलासे नायकादीनां यथर्तुरतिसेवनम्। यथा श्रीवत्सराजस्थ वसन्तोत्सववर्णनम् ।। ईथैया छन्दतो यूनोर्विप्रलम्भः पृथस्थितिः। यथा हि वत्सराजस्य देव्या वासवदत्तया । विप्रलम्भस्तु ससादिं वत्सरान्तमसङ्गतिः। यथा शर्मिष्ठया देव्या यथातेर्वार्षपर्वणः। परिवादभयादोषः शोधनं स्याद्विशोधनम् । यथा रामेण वैदेह्या छङ्कवासविशोधनम् । यथाहि विक्रमोर्वश्या उद्दिष्टार्थोपसंहृतिः । उर्वशीयं चिरानेहे सहधर्मचरी तव अवस्वितीन्द्रसन्देशः तत्पुरूरवसं प्रति ।। यवन्तवैिछसत्ताएँ प्रेमार्गं ललितं तु तत् । २: प्रेमार्द्रमन्तर्बिकसत्तारं ललितमीरितम्। शसमयः दक्षिणं कुरुते सूचीं वामोऽतिक्रान्तचारिकम्। अन्यत्र पार्श्वकान्तां च भुजङ्गत्रासितामपि । वामः कुर्याद्दतिक्रान्तां आखि दक्षिणस्तथा। अतिक्रान्तामथोद्दत्तां अछातां च यथाक्रमम् । वामः कुर्याद्दक्षिणस्तु पार्श्वशान्तां ततःपरम्। विरोधः प्रणयं चैव पर्युपासन्मैत्र च पुष्पं वजं च बीयादवश्यं ललिते सुधीः । सर्मिष्ठयेति । शर्मिष्ठाययातं नाटकम् ५६९ ललित-अङ्गहार आयतस्थानके स्थित्वा नृत्येन स्टुमाश्रयेत् । समदृणुथा समायुक्तो छलितः प्रथमो भवेत् ॥ अवहित्थम्थानकेन सुझ्नर्तनभाविक हैं सूचनार्टिसंभूतो ललितश्च द्वितीयकः ॥ पादाभ्यां कुह्नत() र्हसहस्तौ तु चालितौ । अग्रतः पार्श्वयोश्चैव ललिताख्यस्तृतीयकः॥ इरौ तु रेचिताकारौ सैलूनृतानुभाविनौ। बभपादाघसरणात् ललितश्च चतुर्थकः । कटिस्यशशिइस्तेन लम्बिन्ना शिखरेण च । बलनाभिधपादौ च छछितः पञ्चमो भवेत्। लक्ष्यते ललितरूपेऽथ पदद्वैतविनिर्मितः सुताभोगः पदैरन्यैर्यासः पूर्वयादेष्यते । पूर्ववदिति । तलद्विमानितः पदैस्तेनैश्च तलैर्ध सङ्गतो थन्न गीयते। प्रबन्धो ललितो नाम कथितस्समभूभुजा ॥ भोमेश्वरः ललितगतिः--ऽब्रवृत्तम् । यदि पञ्च भवन्ति सकारागण यदि आन्तगतोऽपि भवेद्रकः । यदि षष्ठगणले जरुरकुतो विकृतेसततु चलितगतिः ॥ सह आर मणोहर गंधवझे समआयि रेसमदजणणो । सङ्करमनोहग्गंधवद्यः संवहति रोधमदजननः । भरतः हुतळयाल्लग क्षेयौ ताले ललितनामनि। २ ९ } $ द्वौ तृतौ लधुरेकश्च षोडशायतचेशनम्। चतुर्दैतं दुरुश्चतेि भदश्चचत्पुटद्वये । कर्तव्या ललितगतिः ीडावनवहारिणा । हिंदोलकेण रागेण वसन्ते नायिकां प्रति । ईषन्निम्नस्तु ललितस्स स्यान्मालाविधारणे। स्नपने याचने तोयप्लवने च नियुज्यते । -मेलरागः (मालवगैलमेलजः) सप्रहन्याससंयुक्तरसांशः पद्मवर्जितः । प्रातः प्रयुज्यते नित्यं पूर्णः कैरापि सम्मतः। धक्षयेण समायुक्तो सतान्या लळिता बुधैः । ललितपञ्चमः -मेलरागः (मयमालेघौल्मेलबन्यः ) { आ} स ग म ध नि स ( अध} स नि ध प म ग म रि स ललितश्रियः--देशीतालः छलितप्रियताले स्यास्सगणानन्तरं क्रथुः। छलिते स्याद्द्रुतद्वन्द्वात्रयान्ते हुतो व्युः प प म ग प ग ग ० ० S S S ० ० ललितप्रियताले स्यासगणानन्तरौ लगौ । S S वर्णालङ्कारः (सञ्चारी) अछितरमेव ललितमाह जगद्रः। लक्षणं तु स्वरद्वयं क्रमाक्रुथं व्युत्क्रमादागते द्वयम् । पूर्वमेव कछा पूर्वरीत्यान्या ललिताभिधे सरिमरिस रिगपगरि गमधमग मपनिपभ ललितरागध्यानम् सप्तच्छदानां कुसुमैर्वीिचंत्रो गौरो युत्र पङ्कजपत्रनेत्रः विभाति चित्रं ललिताभिधानः प्रसन्नवक्तेः सविलासवेषः ! श्रीक ललिततना लीलया ललित इस्लौ वर्तितं स्वोक्तरीतितः। यदा स्यातां तदा प्रोक्ता ललिताभिधवर्तना । -गीतालकारः (ध्वभेदः) य७षद्विंशतिघणहः स स्यात्सर्वार्थसिद्धिदः ललितश्चञ्चपुटो ज्ञेयः तालः श्वारपोषकः वाले चचपुटे यं गुरुद्वन्द्वे च्युः प्लुतः । ५४७ भारd: एतावैत्र चलैौ मूर्धक्षेत्रौ ललिता मता। भुवादृतम् (एकादशाक्षरम्) खटकाभं शिरोदेशे छनमै तां परे जगुः ॥ आवे चतुर्थ दशमं नधनं इष्टमं तथा।। एताविति अलपद्मोल्बषौ यत्र दीर्घाणि पादे स्युः तदृतं उलितं स्मृतम् ॥ ललितसञ्चरस्–मण्डलम् ऊध्र्वशत्रु तथा सूचीं दक्षिणभरणस्ततः। मध्यमोतभपात्राणां छांटत । करुणे रसे । अपरोऽद्रिपक्रान्तां पर्वक्रान्तां तु दक्षिणः। पद्मपाणेवपभङ्गः रागस्तु ककुभो भवेत्। चामरुसूचीं भ्रमरितां पार्वकन्यां तु दक्षिणः । बासाहिबद्धचलणोगआणुगो-पाशनिबद्धचरणे गजानुगः। बामः कुर्यादतिक्रान्तां चरणे दक्षिणः पुनः॥ सूचीं कुर्यादपक्रान्तां कुरुते दक्षिणेतरम् । धृवावृतम् (अष्टाक्षरम्) पार्श्वभन्तां दक्षिणेऽह्निः वामोऽतिक्रान्तचरितम् । पञ्चम नैधनं चैव पादे स्यातां तु यत्र वै। तसश्छिन्नाख्यकरणसंश्रयौ चरणावुभौ । नित्यमनुक्षुभे दीर्थे विज्ञेया ळळतेति सा । (नजलगाः ततस्तु बाह्यभ्रमरीं कुरुते दक्षिणेतरः। यत्र तन्मण्डलं तीः नेयं छर्दितसत्रम् । कुसुमसुवन्धि अये मेलरागः ललितख-वर्णालङ्कारः (सवारी) या गौरीरागसंभूता ललिता पञ्चमोज्झिता । आद्यौ स्वरौ समुचर्यं ततो गच्छेचतुर्थकम् ।। सांशोद्राक्ष तथा सन्तां गीतािन्ते सा सुशोभना।। प्रयागच्छेत्क्रमेणैवमनेन ललित्रस्वरे । सर्वदा गया। अहेर्बिल; मोक्षदेवः दृष्टिः खलितस्वरमेव लज्ञितमाह जगद्धरः। ईषदाकुञ्चितप्रान्ला मधुरा च समन्मथा। ललिता–मेल्शगः (मयमानगौलमेलधान्यः ) ललिता सस्मिता वृष्टिः ललितेऽर्थे प्रयुज्यते । सोमेश्वरः (आ) स म ग ध नि स . (अब) स नि ध म ग र स स्वाभिप्रेतप्रियालोके स्त्रीभिरेषा प्रयुज्यते । ललिता दृष्टिरेखा तु कलिता धृतिहर्षयोः। रागः उलिता टकरगातु ती छलिता मता । षड्ज्ञांशभ्याससंयुक्त शैया वीरे रिपोक्षितः।। ललिता मन्थरा -(द्वितीय) भाषारागः षड्ज्ञन्यासग्रहवती पञ्चमर्षभवर्जिता । ललिता स्यात् टकभाषाया जत्सवस्नेहयोर्मता । -रागः (वंशे बादनक्रम) तारषड्जं प्रहं कृत्वा दूतीकृत्य वमेव च। तृतीयं स्रभुक्त्वाथ द्वितीयं च तृतीयकम् । प्रापय्य हुततां पधादथो धो वादयेश्वरम्। तमेष न द्रतीकृत्य वादयित्वा द्वितीयकम् । तृतीये द्विधिदत्य ग्रहे न्यासे यदा भवेत्। स्वस्थानं प्रथमं प्रोक्तं ललितायास्तथा बुधैः। वंशे स्वंस्तृतीयोऽस्याः स्थायित्वेनोपलक्षितः । -(प्रथमा) भाषारागः मध्यमर्षभगैस्तारमन्त्रैतु लळितैर्युता। धैवतशग्रहन्यासा मन्द्रभध्यभशालिनी । गयते ललिता भाषा मिन्नधर्मसमुद्भवा । ५७१ ललिताव्यवस् -उपङ्गरागः (वीणायां वादन्तमः स्थायिनं चैवतं कृत्वा तत्पूर्वीववस्त च । प्रहाधरथ्यं प्रहं चक्रवा तस्माद्योक्त्वा तृतीयकम्। नुपे विलम्बयेसस्मादधल्य संस्पृशेरतौ। तृतीयं च विळम्रूयाथ स्क्रं स्पृष्ट्वा प्रहापरम् ।। अवरुद्ध प्रहरपूव प्रद्दधरये पुनत्रेत् कम्पिते चेद्भवे न्यासो जायते ललिता तदा।। --एते मनवृपम् एक अधश्च । पलमनेिक एकः । चतुर्भात्रि पसलकः 'चतुषंत्रिक पद्धसात्रिकः इ:ि -सात्रावृतम् पञ्च चतुर्मादिकाःगुरु. द्वे चतुर्मासिके र एकश्चतुर्मात्रकः र र ग। फ्रिका रागः गान्धारर्षभनिस्वनेन बहुज़रसांशग्रह धैवतं मध्ये मध्यमपनिर्मुदुरवा मन्द्राऽपि ताराऽपि वा। सम्पूर्णाहुरिताखिलेन गमछेनार्हकृता पञ्चम स्वल्पां तां ललितां वदन्ति नियतं गान्धर्वविद्याविदः । -नयिका रूपयौवनसम्पन्ना सखीकंलिङ्कनश्चला। वासोऽङ्गरागमाल्यतैवेळानूळसरप्रिया। कामभोगैकरसिका उलित परिकीर्तिता । ननः सप्तस्वरा तु ललिता गमतस्वरपेशञ्च तथा चित्रैः। सुरर्णैर्भवति समेता मन्द्रतारैश्च गीतेि विन्यासैः पञ्चमस्य चतुर्थीं भृतिः पञ्चमस्य तृतीया श्रुतिः। पाल्कुरिकि सोम; घेवतांश समन्द्रा च किञ्जित्पृशति पञ्चमम्। निषाद्गान्धारहीना लछितौडेविता मता । -रागः सोमेश्वरु । । सर्वानं छळितेत्याहुः सर्वसंपूर्णलक्षण अथॉफ़ी टकरागस्य छलिता कथ्यते गुणैः । द्वभयैव लळिता ललितैरुत्कटैरस्वरैः षड्जो ग्यासे तथाशे स्यात्कथिता पूर्वसूरिभिः । षड्ज्ञांश्महणन्यासा षड्जमा रिपोज्झिता । रागस्तु टकगस्य अङ्गं च ललितामिषः। संशन्यासो रिपत्यक्तो गातव्यो मद्भादिषु । सोमर -(अक्षरो) रागः भिन्नषीति ललिता प्रहशन्यासधैवता । रिगमैर्वलितैस्नेहे हेमन्ते मुनिसम्मता ।

  • समा प्रथमरागः

या दकंगललितप्रदिष्टा तदङ्गमेषा ललिता समा च । न्यासांशषज्ञ रिपवर्जिता स्यात् । संगीयते वीररसे प्रवीणैः परिवर्जा च ळलिता औडुबा सत्रपा मता। मूर्छना शुद्धमध्या स्यात् संपूर्णं केचिदूचिरे । मोक्षः उपाङ्गा उलित शैया सत्रथा रिपवर्जिता समन्द्रा रिपहीना स्याद्वलिता टकरागजा। गवाश्यां मनिभैर्भूरि तारगान्धारषेवता ॥ संपूर्ण छलिता चित्रैर्निगमैर्बढिमितथा । धमन्द्रा मन्द्रताश्च गमकैरुपशोभिता । वीणपुस्तकपाणिं मञ्जुलके लियेण जल्पन्तीम्। अरुणारबिन्दनयनां ललितां सङ्गीतमातृकां ध्याये । इतैि। ५७२ प्रफुल्लसप्तच्छदमालभारी..ठिगौरोऽरुसलेचनश्रीः । विनिघ्नो वासगृहाश्रभाते विलासिवेषो ललितः प्रविष्ट । अस्याः पौरुषमूर्तिः कल्पभेदात् । इयमौडुवा। संगीतसरणिः ललिज़ौ-नृतहस्तौ शिक्षेत्रे यदा प्राप्तौ पल्लवौ ललितौ तदा।। चतुरश्रक्रियोपेतौशीर्षस्थावचलौ परे । जगुरेतावथान्ये तु करौ तौ खटकामुखौ शनैर्गत्वा शिरोदेशे छनामाविति मेनिरे । लागशृङ्कला-देशीनृत्तम् देईजोडाचितौ पश्चात्प्रेक्तो लगमदिण्डकः । पश्विसालो हुरुमयी प्रोक्ता शुण्डलपूर्वका ॥ कुछथा च महद्दिण्डं दनुभद्भाषिता इमे धावने गदिता लग बसुभिर्गणिता बुधैः । सुदुच्चस्थितिभावेन लगाश्ववार ईरिताः होलाद्या हुरुमयी तथ! डाळस्य हुर्मयी। हुरुमयी रायभारस्य कुञ्चितं वटमेव च चत्वारः कथिता लग गणवर्येण तण्डुना । अशोक लाङ्कः--नृतंबन्ध: वलितौ पक्षौ वापि शीर्षकौ छलितौ विदुः थपङ्क्तेस्तृतीयस्य तद्दितीयादिमं व्रजेत् । द्वितीयाया द्वितीयं च तृतीयायास्तृतीयकम् । लवणवारि-मेलरागः ( खरहरप्रियामेकजभ्यः ) तुरीयायाश्चतुर्थं च तृतीयं च द्वितीयकम् । (आ) स ग म प ध स } स्थानं व्रजेत्क्रमेणैव ततश्चर्या तु नर्तकी । (अव) स नि ध प म ग र स मक्ष । तृतीयपङ्क्तं तूर्यस्य शेषस्थानेष्वनुक्रमात्। चरेद्यत्र च बन्धोऽयं लाङ्गलः परिकीर्तितः । लमणी-देशीलारस्याङ्गम् नर्तक्या प्रौढया नृत्तप्रयोगे दुष्करेऽपि च। लाटचराठी-रागः अप्रयत्नेन नमनमङ्गानां लवणी मता । वैवंतांशग्रहन्यासा रहिता पञ्चसेन च गतारा मन्द्रहीना च वराटी लाटदेशजा । वणिरिति ध्यायनः। नवणिरित्यन्यः । लहरीचक्रसुन्दरः--चालकः लाठी-रागाङ्गरागः इस्तेनापि समीपस्थे तिर्यगेक लेळेते । शुद्धपञ्चमरागी लाटी स्यान्मन्द्रवजिंतां । घेघतांशग्रहन्यासा पञ्चमस्वरवर्जिता । आन्दोलिताङ्गुलिद्डं पराचीनं परं करम् । स्वल्पस्वादिविहीनस्त्रज्ञाषाढू कश्चिदभ्यधात्। नीत्वा वामांसपर्यन्तं प्रसार्य च बहिः पुनः। इस्: तमेवान्तरसमाक्षिष्य-मूर्छरसव्यापसव्ययोः । (प्रबन्धे) रीतिः चालयित्वा विलासेन स्वपार्श्व प्रपयेद्यदि । बध्यतेऽत्र समासेन वैदर्भप्रमुखास्तु याः। वीरनारायणेनोक्तो ठहीचक्रसुन्दः वर्णभेदेन गदिता अनुप्रासविशेषतः । तत्र ताद्यभेदेन पदानुप्राससंश्रया। लाक्षणिकः-(अभिनयः) लाटदेशप्रियस्वाथ वृत्तिर्याटी निगद्यते । नोपाये जतुनामानि केवलं हतभेदतः। तत्कारप्रकटन नाम्ना खाक्षणिको मतः ॥ लाडनूत्तम्-देशीनृतम्। वरः धावनेनोरञ्चतिर्यत्र तेऽर्थे कठिनकर्मणि । लाक्षा-धृतिः उद्धृत्योत्प्लुतिपूर्वा च चत्वारः परिकीर्तिताः अभ्यमस्य द्वितीया धृतिः एवं द्वादश प्रेक्तः तण्डुना वायुसूनुना । जे . ५७३ लाभः- प्रतिमुखसन्धेः प्रथममी भातृगुप्तमते । ऊध्र्वमण्डलिनं श्रुत्वा करो भक्षःस्थितोऽञ्जलिः। साधनसंपतिञ्चभः। यथा-माथामदालसे गालवर्षिण दसस्य का निहन्नितं वांसदं यन्न श्रीवा नता कृता । मार्गणस्य संपत्तिः कुबळयाश्वस्य । मार्गेणं तु ताळकेतुबषस्य लीने तकरणं योज्यं वल्लभाभ्यर्थने बुधैः । सागरेनन्दी ऊर्वमण्डलिनं श्रुत्वा ततो वर्तनयानयोः । वक्षःस्थैकेऽञ्जद्धिं कुर्याच्छिरो यत्र निश्चितम् । ललनहतः तल्लीनमिति वितेथ प्रिययोः प्रार्थनां प्रति । अङ्गुष्ठानामिके वने शेषाङ्कस्यः प्रसारिताः। लालनख्यकरः अतः भरतागमपारगैः । पूषनतोसठं च भवेद्यस निह्श्चतम् । गण्डस्थत्वसृ इतो लालनार्थं नियुज्यते । सप इत्यधिकं कुम्भो वक्ति। 'भवेदन्योन्यबन्द्ने’ इति अभवत् । लीनः_सगतिः लालित्यम्- दृशे फूत्कारगुणः शालित्यं गमकाळापपेशत्वमुदीरितम् । रसोऽनुभूयमानश्चेद्रसान्तरतिरस्कुर अम्माः | अन्यरागान्निवृत्तो वा स ीन इति विश्रुतः। । . लीनमतिः—मैलरागः (र्यकान्तमेलजन्य) | आ) स रि म प ध स {अव) स नि ध प स स रि स लावणम्-देशीनृतम् (उडुपाद्र) मण्डले दशहस्तोध्वंप्रसारितपत्ताफकः। वामोऽर्धचन्द्रः कक्ष्यां चेद्वामयेत कटीतटात् ॥ ऊर्वमङ्गविपर्यासाद्दामयेदुतलुतानि चेत्। दक्षिणे दक्षिणमुखो वामे वममुखस्तथा ॥ सम्मुखे वै करार्धचन्द्रौ स्यातां कटीतटे।। रूपकेणैव तुल्येन भ्रामयेदावणं ततः । लीप्तनी ()=मेरागः (मायामालवगौलमेरुजन्यः) ( आ ) स रि ग म प ध स् (भव) स नि ध प म ग र स लास्य-नृत्यम् छलनीललिताद्वैर्यसाधितं कासवर्धनम्। लील–करणम् यन्न स्वभाविकं चाद्य पद्यां च कमणं भवेत् । लब्रेष्टितापबेट्टितौ करौ लीळाझ्यं च वन्। भः कुन्ती वासे पताहतस्य कारयेच्छिखरं बुधः। लिङ्गदस्तोऽथवाप्यर्धचन्द्राङ्गछे पिधाय च । लीला-अनुभावः | प्रेम्ण जनस्य या चेष्टा याऽनुरागाधिज्ञेन या । क्रियतेऽनुकृतिस्सेह लीला निससमैः । यथा बहिः प्रकाशं स्यान्मुष्टिना दक्षिणेन च। मुष्टयफूठे प्रसार्याङ्गलीभिराच्छादयेद्यम् । ईश्वरोऽत्याधिदेवः स्याद्विनियोगस्तु तत्र वै॥ वागङ्कलङ्करैः लिटै; प्रीतिप्रयोजितैर्मधुरै इष्टजनस्यानुकुतिीला हेया प्रयोगमैः ॥ लीनम्-करणम् पताकाङतिवक्षस्थं प्रसरितशिरोधरम्। निइंद्वितांसङ्कटे व गंल्लीनं करणं वमृतम् ॥ प्रियसंस्थानाप्तसमागम सीनां पुरतः चि सविनोद्भावं क्रियते सा ली ५७४ लयात अप्राप्तवत्युभसभासनायिकाथाः सख्याः पुरोऽन्न निजचित्तविनोदबुद्धघ आलापवेषगतिहास्यविलोकनाचैः प्रथयन्ति लीलाम् । कनिष्ठानामिकाङ्गश्वाः श्लिष्टाश्चाग्रे पुरोमुखम् । तर्जनीमध्यमे चैव ऊर्धर्चाने विस्तृते यदि । लुळायाभिघहस्तोऽयं प्रोच्यते भरतादिभिः। पुरोभुलौ स्थितौ तौ चेत्कुरङ्गार्थं लुलायके । । बनानुकृतिीला- यथा-जंजं करेसि (गाथासप्तशती) लेखः-सन्ध्यन्तरम् विवक्षितार्थकलिता पत्रिका लेख ईरितः। यथा-- विक्रमोर्वश्यां भूर्जपञ्जगतोऽयमक्षरविन्यास इति लीलादेतालः ला डल्लतात्मनः। यथा—तपसवत्सराजे प्रलोतेन वासवदत्ताया लेखः ीळाविहाववर्गस्य विभावत्वे विकल्पतः। सन्ध्यन्तरप्रदेशः सन्धीनामन्तरे चाकाशपुरुषवचनानि लेख्यो सुनेत्रानुभावत्वं सम्तं तथोच्यते ॥ या विधातव्यानि इति सागरनन्दिमतम् । ऋक्षणोदाहृतीनां ष चैचित्र्यादुभयाङ्गता । लेखनः-हस्तः भङ्गिनोऽनुभावित्वं विभाविश्वे च दृश्यते । | बामोत्तानपताकस्थः चळसंशद्दतकः । लीलाविलासविच्छित्तिकिलिकिञ्चितविभ्रमः। लेखनाख्यो भवेद्धस्तो ज्ञेयो लेखनकर्मणि। मोचयितं च बिब्बोकः तथा छुट्टमितं भवेत् ॥ केचनैनं जगुः पूर्ववृत्ताभिनयगोचर विकारो ललितं क्षीण स्वभावप्रभया दश। हॉबातथा नृणां चेति विकाराः सम्भवन्ति च । लेशः-लक्षणम् केलिईंग मदो मैध्यं चाटुझावाल्पतासथा। यद्वाक्यं वाक्यङआलैरुपायेनाभिधीयते । विक्षेपपरिहासौ च भावो व्याजेहितेऽपि च ।। सदृशार्थमिनिष्पन्नः स लेश इति कीर्तितः। प्रतिभेदनमकरः चित्तरखलितमित्यपि फुतूहलं क्रीडनकं प्रेमाभिसन्धिसंवृती। यथा अविमारके द्वितीयेऽङ्के धात्रीनायकसंवादःअन्ये अनुतापः क्रमादेषामुदाहरणमुच्यते हा लेख इति पठन्तःईतिकूनामिधानमिति लक्ष्यन्ति। लेशगण्डः - वीथ्यङ्गम् लुठितम्-पादमणिः दूथर्थता यत्र वाक्यानां लेशेनापि प्रतीयते । गच्छतस्तिङ्गतो वापि पादस्यैकस्य पार्श्वतः । शब्दभङ्गानुयातश्च लेशगण्डस कथ्यते । स्वपार्श्वगः पुंरः पाते सशब्दं ताडनं भुवि । विदधायलीgष्टताभ्यां सत्वरं यद। । | यथा-वेण्यां-रक्कप्रसादितभुव इति सहदेवक्यम् । तदा लुठितमाचष्ट रूपनारायणो नृपः । रेशचम्पा-देशीताल उघुर्गुरुर्वैव केशचम्पाख्यतालके । पदचारः 10 माशाः स्वस्तिकस्थितिपादाग्ने लुठनाल्लुठितं भवेत्। आगे लेइनग्-चिबुक स्वस्तिकास्थितपादस्य लेजेलनांल्लुठितं भवेत् । जिया इनं लेहो लेदो बैल्ये च तद्विदुः । कुम्भः । गर: तलश्रताः ५७५ लेहिनी–सना या जिह्वा लेढिदन्तोर्ट सा सद्भिर्देहिनी अभ। पञ्चमस्य तृतीया श्रुतिः बालेति ऊचन पठन्ति । लिइती क्लिदन्तोष्ठं लोहिनी सा भयादिके। , व्यासास्ये या च कला सा बेतानिपथे । लोकप्रतापः-मेलरागः (नटभैरवीमेळ्जन्य: अन्तर्धान्ता भवेल्लोला जिल्हा सा नियुज्यते। (आ) स रि म प ध स , दोलने बालामञ्चस्य जिज्ञायाः पझने तथा । (अब) स नि ध प म ग रि ग म , मेध अत्र लोलाङ्ग–मेलरागः ( नटमैथ्वीमेललान्यः) लोकेन्द्रमणिः-मेलरागः (सरहरप्रियामेलजयः | ) स रि म ग र म प ध नि . (आ) स रि म प ध स . (अव) स नि ध म ग स (भव) स ध्र प म ग रे स लोलितम्- नरः सर्वतो लोळतन्मन्दं मन्दं स्थललितं शिरः । लोभोऽपि सम्मतश्शिष्टर्वितत्यगामहिष्णुता । भूङ्ख्याधिंग्रहोन्मानिद्रावेशेषु तन्मतम् । लोलितैः--बहुः लोलम्-दर्शनम् धारावाहिकसञ्चारो यत्र तत्रोचुमुच्यते । आन्दोलितो लोचितस्थात्संयोज्यो बलवने । शारदातनयः नृत्ते धृश्चिकदंशे च नवनीताबर्बरों । लोलः-देशीतालः लोलितम्-करणम् लोलताले मत्प्रोक्तः खण्डमिश्नविरामः । वैष्णवे स्थानकं हस्तो रेचितोऽन्योऽलपच्छवः। वक्षस्थो ललितं शीघे विश्रान्तिः पार्श्वयोः क्रमात् । लोलम्-चिबुकम् यत्र कुह्न तत्स्वझललितं प्रतिपादितम् । तिर्यगतागतं लोलं रोमन्थावर्तनादिषु। अक पारीमळताख्यां भट्टतण्डुरमन्यत । कुम्भ: रोमन्थे कुबळावतें लोलं तियेंगतागतम्। लोला-हनुः पूर्ववत्कुट्टनं क्रुत्वा मन्दं मन्दमतःपरम् । लोलम्बः मेलरागः (इरिकमोजीमेलजन्यः) अस्पृष्टभूमेः पादस्य चाखनं लोळितं भद्रेत् । (आ) स म प ध नि स (अ) स हि म ग र स . मम शिरः स्याल्लेखिते सर्वविकैः शिथिलशेषनैः । निद्रागमझवेशमर्जुछषु तन्मतम् । तियें प्रचलिता तब्बैः रोअनमोठ्यते इतुः। रोमन्ये कवळागुंतौ गण्डूषे च प्रयुज्यते । ललितै-कौ सयरः बिनियम छलितयोः द्वादु-वांश्चावने । शीर्षा चलिता लेळ रोमन्ये असल्वेशने । हास्ये विटङ्कते धृते विप्रदासेन वण्र्येते । ५७६ स्कन्धः प्रचलितः ख्यातो लोल इत्यपि संज्ञितः। सोमेश्वरः क्षयं नाटशालव्याख्याता । रससूत्रव्याख्याने अभिनवेन सूः। की. ५. ८०० कोल्ली-प्रबन्धः सानुप्रासपदद्वन्द्वा प्रान्तै८ल्लीपदान्विता पदैश्च बहुभिर्गाता बेल्ली प्राकृतभाषया ।। कस्यजो वा भवेद्रौप्यः सुवर्णेनाथ निर्मितः। अग्रन्थिरव्रणः श्लक्ष्णो निभेदसरलः ससः ॥ सुवृत्तः सुषिरं गर्भ कनिष्ठामूळसम्मितम् स्वदैश्वर्यं मानदैर्यं च समाकृति समन्ततः । नवरन्ध्रीं परां पृष्ठे बदरी बीजसन्निभाम् । दधतो जायते वंशाः पिण्डः साध्यवोऽस्य च । सामान्यलक्षणं वेद्विशेषोऽथोऽभिधीयते ।। निरूप्यतेऽथ लोल्लीयं समुभसपदद्वया। ओी पान्विता प्रान्ते प्राकृतप्रस्रथिता भवेत् । वैशस्य गतयः पञ्च कम्पिता चलिता ततः। खुला तथार्धमुक्ता च ततः ओक्ता निपीडिता । पदद्वयं तथा प्रान्ते ललितं च पदं यदि । वंशपत्रम्-भुवावृतम् मीयते सा तु विख्याता लोल्ली प्राकृतभषथा । । प्रथमे यदा तु गुरु यत्र जान्तं तृतीयकं यदि च द्वितीकं गुरु समेधट आष षोडशाक्षरछते तु पादे चतुर्थकं त्रिकमिहोद्भटं नीट हि लोहडी-उडुतिकरणम् तदिति, यत्र चतुर्दशमनिधनगैर्भूषितमश्नगुरुकुतैः अवणसुत्र समपादयितस्तिर्यगुडुतो बलितं ततः करैःतत्खलुवंशपत्रपतितं मुनिगणगदितं नत्रुटकं वदन्ति नियन पराङखो ययि पतेत्सहसा स तु छोड्डी । कः भादतिधृतिरचितम् ।। इयमेव, लेभी, लोइटी, इति च व्यवह्रियते । माधव काणणं जुआदिआमदजणणं माधवकलनं युवती लोहब्यश्चित-उडुतिकरणम् अजन्नम् । विधाय लाइई पक्षतिं क्रियतें द्रुतम्। वंशपत्रपतितप्-सप्तदशाक्षरघृतम् यन्न तत्करणं प्रोक्तं लोहयश्चितसंज्ञिकम् । भरतः साध्यधः सर्ववंशेषु पिण्डः । वंशः पूर्व भगवन्महेश्वराराधनसाधने मतङ्गमुनिप्रभृतिभिः वेणु- भेदाः निर्मित, ततो बंश इति प्रसिद्धम् । वस्तुतस्तु छिद्रात्मकसुषिर तत्रादावेकवीराढ्ये वंशे त्वेकाङ्गलं भवेत्। मिध्यत्वविशेषरूपतयैवास्योपयोगः खादिगादिनिर्मितोष्यसी मनं काररभ्रश्य तारन्ध्रस्य चान्तरे ।। भवत्येव । तथा चोक्तम् अन्येऽपि वंशाः फूत्कारतररन्ध्रद्वयान्तरे देशे वष्टा या पूर्व ईशसंज्ञा ‘तु वैणवी। अष्टादशाङ्गलं याबदेकैकाङ्गुलबर्धनात् । वैसातु खादिरा रौप्याः कांस्यजा वा सकवनः॥ चतुर्दशोदितास्तत्रोमापतिश्च त्रिपूरुषः अत एव सुषिरयोगात्, प्रणसंयेगेनातोदनीयत्वात् सुषिर चतुर्मुखः पञ्चवक्लः षण्मुखश्च मुनिर्वसुः ।। नाथेम्बंध महानन्दादिकं रुद्र एव च । मनुः कनिधितद्वत् अपरोऽष्टादशाङ्गुलः । वैणवः खादिरो वा स्याद् तधन्हॅनलोऽथवा । अन्दतो गजदन्तेन निर्मितो वा तथा हि सः। त्रयोदफले वंशः तथा पञ्चशत्रुरूः नेष्टः पूर्वैरनुक्तत्वाद्वत्सप्तदशाङ्गः । वंशभेदः ५४७ वंशे विंशत्यफलैः स्यात्सुश्लीसंज्ञकोऽपरः बाधनक्रमेः गृहीतः। नदालधेश इति कररन्ध्रारप्रथम द्वाविशत्यङ्गैश्वन्यो वंशः श्रुतिनिधिर्मतः रन्ध्रपर्यन्तं यदन्दं तन्मने अस्मन्वंशे | अ तिमन्द्रन्नर्तय नेष्टंऽसौ वंशवेदिभिः । | बैशवादिऽङ्गलवन्यास वंशभेदः व्यक्तमुक्तङ्गलिस्तत्र श्रो ज्ञेयश्चतुःश्रुतिः । अतितारस्तुरतथा वशाम्पबाङ्गलान्तरम् । कम्पभानाङ्ग लंचैत्र त्रिभृतिः परिकीर्तितः । अर्वाक्तनाः परे वंशानेष्यन्ते, सः हूिकोऽर्धवलिमुक्तः स्यादिति श्रुत्याश्रिताः स्वराः श्रते स्युर्मध्यमे प्रामे भूयः षड्जाश्रिताः वंशभेदाः व्यक्तमुक्ताङ्गलिकृतः यजमध्यमपञ्चमः पद्मदुलारसमारभ्य यावदष्टादशाङ्गुलम् । ऋषभं धैवतश्चापि कम्पमानाह्लीकृते । फुकारसुषिरश्रधः ताररन्ध्रम् पूर्वतः । अर्धमुक्ताङ्गलिश्चैव गान्धारेऽथ निपत्रान् । अनुनासिथ संख्यः सभास्थता पृथकू पृथक् ।। रसधारणे चापि कायमरसंज्ञरे। तारं रन्ध्राणि कुर्वीत वंशेऽक्षे समभागतः । निषादगन्धरकृतं षड्जमध्श्रमोऽपि । पद्माइलो भवेद्रेशः षोडशक्षतमायतः। विपर्ययः सन्नकर्षे श्रुतिलक्षणस्तिः अभिनवगुप्तः फूत्काश्रध्रादारभ्य गणना तत्र कीर्तिता । कृशतया सम्भगाष्टक्रन्त्रेणार्धभागं समुत्सृजेत् । एकवीरादिब्रवेझपर्यंन्तं वंशः चतु: कलानिधिमुरली एवं पेशेषु सर्वेषु मुषिराणि प्रकल्पयेत्। श्रुतिनिधिमंडलये) साकं सप्तदश वंश काररन्ध्रादूर्धाई ग्याछतुविडङ्गलं क्रमात्। तेषु त्रयोदश-पञ्चदश-सप्तदशलमशः बैशाः अतिभन्द्र सर्ववंशेषु कुर्मत यथाशोभं यथारुचि ।। ध्वनिभत्त्वेन निराकृताः । तथातिताम्रनिमत्वेनैकवीरादि- खोमेश्वरः पञ्चमुखपर्यन्तं भृशाः पञ्चोपेक्षिताः। आद्यार्थी । वंशरन्ध्रबहिर्मोन शिष्ट नववंशः कीर्तिधरादिमतेऽीकृतः। केचित्पञ्चवg जातिवक्तुशिरः प्रान्त आदित्यादेः समासतः। तुर्वयुतः वंशान् नव मुळ्नाडुः एषु सर्वेषु वंशेषु निथा बकवीरावर्षिीया वंशन विश्वमूर्तिवत् । नवरसNधको सुनुवंशः । आदित्यदेशेऽपि चिन्शनवरगामीति लिक्षद्वितश्रसंयुक्तः सपादयवसंयुतैः । केचिद्वदन्ति । कीर्तिधरस्तु नत्रयंशानां व्यवस्थानमेकभुवाच । इम्भः आदित्यो विश्वमूर्तिर्मन्द्रवंरविधायकं । नाथेन्द्रभदानन्दरुद्रा मध्यस्त्रविधार्थिनः | वसुमुनषण्मुखस्तारख्रसा¢कः । वंशरन्धेषु चरन्यासः अस्य मते मनुवंशविस्थानसधकः। बद्धप्रभवेण स रि ग म प ध नि । नव वंशास्तु विज्ञेयान्निधनलरगोचराः। सध्यमश्नामिकवेणौ स प ध नि स रि ग तेषां चैवहि बैशानां स्थाने स्थाने त्रिकत्रयम् । गान्धारग्रामिके वेश ग म प ध नेि हरि यथा बन्धलयस्तेषां धर ज्ञेयास्समाप्तः । (सार्धश्लेकः कीर्तिधराचार्येण भरतश्रन्थे प्रक्षिप्तः) वंशवादनक्रमः वंशे यः क्रियते स्थायी योजयेत्तदपेक्षया । इति कैश्चिदुज्यते । कीर्तिधरो स्ववशानेय स्वरसौष्ठवाय द्वितीग्रादिपदं स्वत्र लक्षणस्थं विचक्षणः लक्षणे ग्रस्य रागस्य यावन्तः स्युग्रीहदयः । वंशस्था--द्वादशाक्षरवृतम् स्वराणां तावतां यस्मिन्सम्भवः स्थायिनि स्खरे ॥ अथवा वंशस्थतिः । तेषु स्वरेषु मतिमान स्थायिनं तं समाश्रयेत् । जतंजराः अनयैष दिशाऽन्येऽपि राग ऊह्या विचक्षणैः । -प्राकृते मात्रावृत्त नङ्गलस्य वैशस्य प्रमाणं सकलं श्रितम् । एकश्चतुर्मात्रः दौ पद्मात्रिकै वंशवादनक्रमे नवाबुछवंश एव । सः दौ चतुर्मात्रिक सः 39 ५७८ वंशे इंद्वथशन भान 8-लक्षः = यूछा. 8-यूः=2-यवः. ®यवाः = 1-अङ्गुळम् बैभभूपमते । बैमस्यान्तर । खनिः कनिष्टा मानम् मध्यमानम् १ शुकवण 4 अङ्ग. -अ. २ उमापतिः 16-3, 4-यव 8-यत्र ३ निपुरुषः 18] -अ. रायब 8-यव ४ चतुर्मुखः B-अ. 4-यव ५ पञ्चवक्तः 20-अ. 2-यव -यव ६ षण्मुख 22-4. रॉयब ७ सुनिवंशः 28 अ. 1-५. ८ बसुवंशः 24-ध, 4-यष -यव ९ नाथेन्द्रवंशः 274-अ. 1आ --! १० महानन्दः 1-झ. ११ रुद्रवंशः \S-अ. 1-अ. 1-} १२ आदित्यबंशः 35-अ. -यव } 19. 1-३ १३ विश्ववंशः 37]-अ. यय 2-अ. १४ मनुवंशः 24-अ. वंशेऽङ्गलिकर्म पञ्चमोऽनामिकायां तु मध्यमायां च धैवतः । अर्धभुक्तिमुक्तिर्वा मुक्श्चिलनससु च। | प्रदेशिन्यां निषादः स्यात् षाजे वंशे क्रमस्वयम् । चत्वार्यङ्कलिकर्माणि निर्दिष्टानि प्रयोक्तृभिः । पक्षिणस्य कनिष्ठादिविधादेव स्वरान्यथा। हरिपाल मध्यगान्धारयोश्चापि प्रामयोरुभयोरपि । अन्यः वंशेऽङ्गलिन्यासः दक्षिणहस्तस्य वामहस्तस्य नारदादिमहर्षिभिः त्रैमासिकवेणुष्वेव नानासवनेषु सामगानं अतम् । तेबेवालापतित्रर्णप्रमरागदेशीरागाः बहुविधगर्भ कोपेताः धाविताः। अधुनातनवेण प्रक्रिया भिद्यते । यतः देशीरागेषु श्रुतिसंख्यानियमो नास्ति । प्रामरागास्तु लैकिकागानेऽ षड्जग्रामवंशे म ग' रि' स नि ध प सुपयुला इति मतमप्यस्ति । अत्र त्रैमासिकवेणुषु स्थरकल्पनोच्यते । सध्यमग्रा-वंशे नि ध प म ग र स पक्ष कनिष्ठिकायां स्यादृषभोऽनामिक गतः। गान्धारमा-वंशे ध प म ग र स नि गान्धारो मध्यमायां च तर्जन्यामपि मध्यमः ॥ अंशेऽङ्गलियोजनम् दक्षिणस्येति पाणेस्थावङ्गुलीषु स्वरक्रमः । वर्चस्वनामिकायामृषभो मध्यमङ्गले। वामपाणेरुदीर्यन्ते स्वराश्वङ्गळिगोचराः ॥ निरङ्गल्यां च गान्धारो मध्यमः कम्पितो यथा ॥ = { } | | वैढूर्लनों गदि ५७९ थे श्वास वामहस्ते भयो हृते चत्वारो दक्षिणे पुनः। पञ्चमोऽनासिकायां तु धैवतो मध्यमाङ्गी । मध्यमे सकेशंसनशतः हरि ! शरवणसंभूतः प्रसीदद्भञ्जन के ५ ॥ प्रदेशिन्यां निषादतु मध्यमः कथितो यथा । स्रः समल' य' रस्त अपि । अत्र पञ्चमोऽनामिकायामिति वचनन्ध्यमस्वरे कमी यसी मुखसंयोगरूटवदिदं मुद्रश्नः ॥ याह निरङ्गलीति कनीयसी तर्जनी वा कर्कन्धुफलमजबक़ीनां “या पटीय:5युद्ध केरं धुर (कल! तद्वदप्रकारे अद्र (, क्षुधैः । । अभिनवः । तस्माद्व५श्चत यतु ५-६: स ड्रग भयम् । वंशंङ्गलीनां गतिः विप्रकर्षे तु रध्रस्य मुखःसंकडूने हैं! यत्र स्त्रदगतिं कुर्यात्पद्र में विकल्पनान् । इन्द्रजितां च । शुद्ध चैत्रे कम्पितां वलितां मुक्तार्थमुक्तां निपीडिताम् । अथर्स’त का दृश्यदश्वः । त्रिंशा खिळ ध्य तर बर: तं त्रीनथापि च वंश वेद्यवर्गेषः रनेः पूणद्वयैः पूरणं च या ध्वनेः | है विज्ञेयं वेणुरन्ने कम्पमानाङ्गीकृत । प्र यद्यधर्मपतथम् यम् षड्जम्नामिकावेरौ तु चतुःश्रुतियुताश्रयः । एकमईत्रे वेदितनया गीतिबिद्भिः षङ्जमध्यमपञ्चमाः । कुर्वन्ति विल नमः:भस्य दुष्करम् । नै निगैौ विश्रुतीर्हि छिंती वेंचतर्षभै। सुकार्धमुक्तस्यैश्व युरेतैर्भूतकर्मभिः। सप्तनं सम्भ्राशाँ वंशेस्यादङ्गले । यदा षड्जस्यैकां विषये व्रजति श्रुतिम् ॥ मुद्रणान्मन्दपङ्कजः स्त्रयो मन्द्रष्टितः परः । निषादः क्षयतीत्येव विलोध्रः कम्पिताङ्गलिः। ऋषभशप डायु पदसु दीप्यनुक्रमात्। ऋषभश्च यद्दास्यैत्र व्रजेदेकं श्रुतिं तदा। अधस्तनेषु ज, थररश्नवित् यंशे भयभः मध्ग्रस्थानस्थतास्मास्त्र दैन्नवङ्गल। अध्वन्यगमने चैव कसिन्या निर्जितस्य च } क्ष्व कु सप्तसु वंशेषु जायन्ते छिद्मुद्रणम् । रोकार्तस्य प्रकुर्दीत मध्यभं मृदु मिश्रितम् । एयर्वशभिषे वंशे सरए;ः प्रजायते भृङ्गारे त्र। नियोक्तव्यमत्यन्तललितं द्रुतम् । एतेषु सर्वथैशेपु सुपिहितयेऽन्तिमे । क्रोधे चैवाभिमाने च फुरितदुतकम्पितम् . सति च तीथे तु जयते नररश्रितः। त्र्यादिभ्रविमोक्षेण तृतीयश्च श्वशः पुनः ।। अतन्नः निपादास्ताः प्रजायन्ते क्रमशस्तरगामिनः श खरामार्टिन ताररन्थे विमुक्ते च परेषु सुपरेष्वपि आननच्छद्रेऽवधारेषु गन्धरादि लोपाद्कस्क्रूपमुक्तं फम्यमानमुक्तमुक्तमुक्ता इति भरतेन । छिद्रोपरि दीयम विहितेषु विजानीयादष्टमस्वरसंभवम्। लाङ्गलितछिद्रनिवेशिताञ्जलिना क्रियया तीनतीव्रमध्यरूप स्वरः सम्पद्यते स्फुटमुक्ताङ्ग लिन्वतः । पूर्णः । प्रणपूरणप्रभवो हे वंशे भरविभगः अतिरेका च क्रुद्ध झाल्याः कम्पनदिई । अभिनवगुप्तः धेऽर्धभुक्ते द्वितये श्रुत्योरस्वपचीयते । वंशे खरोत्यतः अर्धमुक्तेः कम्पतेन चीयते च श्रुतिस्रयम् । अन्यथैवाभ्यधुः केचिथवंतर्वर्तिनाम्। अन्यथऽन्यत्र मन्यन्त सप्तम्यग्समुद्भवम् । स्वराणमुद्भवं तेषां मतभेदोपवण्येते । संशे स्वरोत्पत्तिः १८० वांशिकश अधुनैतेषु वंशेषु स्वरोस्पतिः प्रदृश्येते । अर्धेन्दुरिव वंशस्य डे यदक्षिणः करः । स्थापनीयः परं तजैः वामो भुजगशीर्षवत् । तत्र षड्ज भवेद्मकरानामिकया पुनः । ऋषभस्त्ररसंभूतिर्वामरैर्ये तु सभ्यया। गन्धरस्तत्प्रदेशिय स्वरः सञ्जाग्रते स्मथ ।। दक्षहस्तकनीयस्य मध्यमः पञ्जसः पुनः दक्षइस्ताममिक्रया धैवत मध्यया भवेत् । षदिति । मुनिवंशादिषडं वैशेष्वित्यर्थः धडपीति । गान्धाराय इत्यर्थः। तारस्थानस्थितः षड्जरवेकवीरस्य सप्तसु । सुतेषु स्वररन्थेषु, जायन्ते लोभादयः । ह्याद्रिन्धेषु भूतेषु भवेयुसरदेशजाः वयोगं पत्री तथा सप्तदशलम् । हित्वा द्वादशसंख्येषु वंशेषु क्रमः स्वराः स्वररन्ध्रपिधनेन द्वयादिरन्ध्रविमोक्षणात्। षड्जादिकः प्रजायन्ते मन्द्रस्सप्त ते पुनः । षषट् तेभ्यः परेऽपि स्युरेतेप्युनयेन हि । आयन्स इति केषाञ्जिग्मसभत्रपअर्णितम् । पिधानभ्यरन्ध्राणां ताररन्ध्रविभोचना । केचिदैत्राभ्यदुतज्ञअष्टवसंभवम् । सन्वादेः पूर्वपूर्वस्मान्भुद्रितदुत्तरोत्तरः अद्रितः क्रमशो वैशः स्याककखराधिपः। तर्जन्य दक्षहस्तस्य निषादो जायते स्वरः। एवं वामस्त्रयः प्रोक्ताः चत्वारो दक्षिणाकरात् ॥ अन्येऽन्येन प्रकारेण वर्णयन्ति स्वरोदयम्। मन्स्थाने स्थितः षड्ज्ञः स्वररन्धेषु सप्तसु । मुद्रितेषु मनौ वंशे जायतेऽथर्षभी भवेत् । रन्ध्रद्वयेऽन्तिमे मुक्के परे पञ्च वराः पुनः॥ आविधेषु मुकेषु विश्वमूतौं पुनर्भवेत् । पिहितायां सप्तरन्ध्रयमृषभो गादिकाः परे । वंशेषु रन्ध्रपरिमाणम् पूत्काररन्ध्रस्य मानमधुप्रमाणम् । अन्यरन्ध्राणां कनिष्टि कामानम् । मध्यभगान्धारप्रमयोः पूररथं मन्मभ्यम निष्ठिकाभ्रस्य। मन्द्रः युद्धपॅदिरन्ध्राणां विमुकेरिति तर्हिदः। आर्डिये खररन्ध्राणां मुद्रणाद्वरोदयः । नान्यः मणा मध्यमाद्यतु दृषदिरन्ध्रथमोक्षणात्। जायन्ते षट्षराः रुद्रवंशे स्यान्मध्यमस्वरः ।। सप्तरन्ध्रपिधानेन पद्माद्यः पुनःस्वराः । दृषदिरन्ध्रविमोक्षेण मझनग्धे तु पञ्चमः । वंशवीणाशरीणां त्रयाणामपि त्वतः । } समाने धरतुचे यतो वंशे विशिष्यते ॥ लिग्धस्त्वन्मधुरत्वाच ललितवदिहेतुभिः वंश्रावीणशरीराणामेकरवे सति यो बनिः। यः कोऽपि तत्र जायेत विशेषे शक्तिहेतुकः । कुम्भः सभरन्ध्रपिधानेन षडन्ये धैवतादिकाः। हुयादिग्भ्रविमोक्षेण नाथेन्दं मन्द्रधैवतः। खुणात्वरन्ध्राणां निषाद्याः परे पुनः । द्धादरम्ध्रविमोक्षेण भवेयुर्मन्द्रदेशगाः। मध्यस्थानस्थितषषड्जः स्वररज्ञेषु समसु । शुद्रितेषु वसौ वंशे जायन्ते ऋषभादयः। मुक्तेषु दुपाद्रेन्ड्रेषु षट्सर्वान्येष्वपि सप्तसु । बाशा अग्नीसारंशभ्यासः स्वस्थानवं सुरम वा स्थान पाने रागोद्भावनशक्तिता गतेर्वेगस्य करणं गाढणां नायित्वं तदोषाणां च मुद्रणम् ॥ aाळानुगमनं भगंदेशीरागेषु कौशम् शिकस्य गुणाः प्रोक्ताः दशविजयि श रधररन्धेषु जायन्ते मुद्रणादृषभाद्रयः। वृषादिरन्ध्रविमोक्षेण तधारे बॅडपि क्रमात् । कुः ५८१ प्रखता स्यात्ने था। आ इ फुरौ मता । इणिज्ञिशरसः कम्पः देवस्थानानार्तिरेव यूथाश्रयं यौगक्षक्षुल्यमहता गीतवादने एते दोष मझनिन्श्च । चांशिकस्य विशेषतः ।। कुर्वीथा व्यासवका स्याद् प्रहनिरूपष् । स्थानप्राप्तिर्षिशरःकम्पो भुजयोश्चलनं तथा।। अयः शरीरजा दोषाः वांशिकनामुदाहृताः। वा भुजङ्गगतिसन्निभा हीनखरत्षमय्यक्तिः कम्पः कर्णाऽच घूर्णनम् प्रतिफूत्कार इत्येते दोषाः पञ्चभराश्रिताः । अज्ञात साळवेलॉक्ष भब्यक्तिमहोदये। स्थानकावसरे जाड्यं गतेर्निर्वाहहीनता । मिथ्याप्रग़ोगप्राचुर्य जडता गीतमाने । षडेते यांत्रिकगता दोषा दोषज्ञसम्मता ।। इरिपक: इस्रस्तिर्यगाता यका प्रहरेशेऽर्दिते भवेत् । सोमेश्वरः तिरश्वना गता व पझवेशेऽर्दितामये -रागे गतिः केषाञ्चितच रागाणां वऋनाम गतिर्यथा। अविस्वरमुपक्रम्य तद् द्वितीये प्रदाउथ च पुनश्च प्रथमं प्राप्य तृतीयमनुधावति । परमेश्वः वांशिकलक्षणम् आतुर्य गमकारंभे रागाहूनैपुणम् । स्वरे समे च बिथमे रागनिर्माणकौशलम् । प्र मोक्षे च चैदग्भ्यं सर्वतारेष्वभिहता इत्युक्तमस्य लक्ष्मैखझांशिकस्य समीरितम् ।। इरिपाठ, बकुलाभरणम्-मेढ़कर्ता (ग) स रि ० ० ग म ५ ४ ९ नि + स . स्तः नेत्रस्थानेषप्रयुक्त पताकाय यथास्थितौ। बक्रितार्थपताकस्यादिति नाट्यविदो विदुः । नेत्ररथनेत्वयं इस्ते वक्रितुर्थपताकिकः । पक्षयुग्मे दर्शयन्ति पुरोभागास्थितो यदि । विश्वमोक्षार्थगभनभाषणे च नियुज्यते चक्रम्-दर्शनम् अधश्चोर्धसपाञ्जय गमनाद्वमुच्यते । चक्रोक्तिः-(काव्य) वक्रोक्वेिंद्ध्यभङ्गीभणितिः । ध्वनिवर्णपदार्थेषु वक्ष्ये प्रकरणे तथा। तिरीनगतं वनं भूतादिषु स्मृतम् । प्रवन्धेप्याहुराचार्याः केचिद्वक्रत्वमाहितम् ॥ वक्रतभेदाः- ध्वनिषक्रता, वर्णबक्र, पदपूर्वार्धवक्रता, चक्रकोषा-गतिः अययवक्रता, वाक्यवक्रता- प्रकरणवक्रता, इति । भुजङ्गगाहिरेवं स्यात्सत्रेण चक्रकोणका । कबिब्यापारवक्रत्वप्रकरस्संभवन्ति षट् । अलेकं बहवो भेदाः तेषां विच्छितिशोभिनः।। वाक्यस्य वक्रभावोऽन्य मिद्यते यस्सहस्रधा। वीणावादने गतिविशेषः कञ्चित्षरखुष तद्वितीयं यलङ्कारवर्गोऽसौ सर्वोऽप्यन्तर्भविष्यति । प्रवाइय पुनः प्रथमं प्राप्य तृतीयनुधावनम् । अयमपि तन्त्र वक्रभावप्रकरणे प्रबन्धेऽप्यति यादृशः ।। गट्ने चमत्कारं साहिथभीमांच ५८२ ययन बद्धगर्भ-कर्णभूषणम् “मिं नर्मुक़सानुमं तथा धक्षप्रकविश्रुतम् मौक्तिकानेि बहिःपङ्क्तौ तन्मध्ये नीलकं ततः। उट्टङ्किताभिधे चेति वक्षः पञ्चविधं श्रुतम् । वह्नणि च तने©अन्तर्वजभमितीरितम् । सोमेश्वरः धKवस्ति-करणम् वजचूडामणिः—नेरागः मथ अझमगैौलमेरूजन्यः) चतुरस्रावुर' क्षेत्रे भदता यत्र रोचत। ( आ } स रि ग प ध स व्यावृत्तक्रियथा यक्षस्थाभुग्ने वस्तिह) करौ । अत्र स नि थ ध प म ग रि स पादौ च स्वस्तिी जागुल्फस्य वलनन्मिथः तदुःस्वस्तिकं प्रोक्तं लझानुशयगोचरम् । व्रजतेलकटें मतभूषणम् उद्भन्थ धटयेस्पाणिपादेन स्वस्तिकाविति। अश्वत्थपत्रसंकाशे सुवर्णेन विनिर्मितम् । ऊचे कीर्तिधरचयैः किङ्किलयनिरीक्षणात् ।। मणेिकंयत्रखचितमायतै मौक्तिकैर्युतम् । तत्र मुक्ताफलैः पट्टी सुसकाभ्यां विराजितम् । पडूबेदqभुङ्नासं (! छ।मन्मथनापयोः। तभ्यं बहिर्मरालभं नानारत्नैः प्रकल्पयेत् ॥ लक्षण तदूर्वे वनमाणिकौक्तिकैः बहुभिर्यु तम् । वयंशुद्ध--नर्भ तदिदं हंसति एकं योषित्सीमन्वभूषणम् । बलेनै वचसा। लोकहृस्यतरं तु यत् । तदत्र युक्तितोऽस्माभिः बस्य शुद्धमुदाहृतम् । सर्वैश्वरः वब्रह्मसिते--मेलरागः (हनुमतोडीमेरुजन्यः ) (आ) स रि ग म प ध नि स यज्ञ--प्रतिमुखसन्ध्यङ्गम् (अव) स नि ध प म र स प्रत्यक्षरू यहूदर्य वजं तत्। इसे प्रत्यक्ष कर्कशम्- यन्निरत्वात्प्रत्यक्षरूक्षाक्ष्यं यच्च पूर्व वङ्ग-श्रति अशुक्तयाम्यवाक्यस्थानुष्ठानस्य च प्रध्वंसकं तद्वअमिव वप्रम्। मध्यमय प्रथमा श्रुतिः। यथा--वेण्--कथम्पीति अश्वत्थामवाक्यम् । सगर्ः चश्चितिक- पुष्करवा जातिः करणैर्बहुभिश्चित्रैः सर्वमृदङ्गप्रहारसंयुक्ता ।

  1. -द्वानः स्वाभाविकोत्तमगतौ वञ्चिति। सा तु बिलेया ।

ड्जग्रामे सपहीनौङ्घः । अभिनवगुप्तपाठः स ग रि न ध इयं ऊध्र्वकोष्ठेति उक्त्वा तदक्षणमुक्तं नेपालमातृकाणै गै धां द्रां द्रां प्राया वीरङ्गतरौद्रभावसंयुक्ताः । ओदतं छागंडभस्म भस्म चापि पुरातनम्। जातिर्वितस्तिमा स विज्ञेयोर्धकोष्ठति । ठहविण्मूषयोश्चूर्णं समभागं सुपेषयेत्। लेपयेद्दक्षिणपुटे लेपोऽयं वत्र ईरितः॥ बटुकी पुरतने भस्मेति। बहुदिनमेकत्र थितं यत्किञ्चिद्भस्म। मूषेति । शुद्धवराट्य नामान्तरम् । । भ्रादिद्रावणपात्रम् । को इति भाषायामुक्तम् । दक्षिणपुट इति । तामेव वटुकीमाहभूरिमिर्धनिपैर्युवा। सह लक्ष्य धनदस्य प्रतिनिधिभूरिभिर्धनपैर्युतः। भः भरतः नारग्रण दशति”. तामिति शुद्धवंराटी, धनदस्येत्यादि-काळसेन वा कुम्भः चैन्नताले लयौ गुरुः । ।ऽऽ ५८३ ' अथाङ्गः बनी . प्रकृत "वृक्ष निगदिता वटुकी धरणीभूतमविरतिग्रहण ऋषभोज्झिता । एकश्चतुर्माः दो पश्चामनी व ३: बहुलतायुतास्पभुटुम्बना विरहितारिपततादिकृताफेनैः। कुशः यसंघसुध-मेल: दल शुद्धवराटिया नामान्तरम् । (आ) स रि डे में नि स बडहंसः-मेललारागः (अव स लैि ४ ५ भ ग रिं E बडहंसः सदा ज्ञेयः शङ्कराभरणस्वरैः। षड्जादिः पञ्चमांशः स्यान्न्यासेऽपि पञ्चमपः। बनविहारः--समीतभृन्नगराद्भः अवरोहे गहीनः स्यदाहे च धवर्जितः । बने त्रिविष्तकलनः कमि देवि इव ; तृतीयप्रहोरगैयः । भुग्नसुद्धादि विवृतं विधुतं विनिवर्तकम् । व्यामुनं चेति षोढोक्तं मुखं बलक्ष्मचोच्यते ।। बनविहारगभग-संगीतकार | क्रीडार्थं काननविहारागमनं बनवरगसनम् । वधः—सन्ध्यन्तरम् चनस्पतिः--मेलकी (भः बंधो क्यामः । यथा -कुळपयों- भवत्वस्य दोर्दर्पक्षप. स रि ग ० ० ५ ९ ५ ९ ध नि २ स श्य सुखेन टङ्कां प्रक्रियामीति रावणवाक्यम्। सूप बन्दुमुखी--मेल्गरागः (चरशङ्करभरणमेलजन्म:) अधस्तु ज्ञापिता द्रक्रिया स्यादाततायिनः (अ) स रि म प ति स (अव) स नि ध प म ग म र स द्वश्रम् चर्मणा कृता रजुः। सुदर्जबन्धने उपयुज्यते । वयोजनी-मेलरागः (मायामीश्वरमेकवयः बनजाम्बरी–मेलनागः (र्यकास्तमेलजन्यः) ( 1 ) स रि ग र म प ध नि छ (आ) स रि म ध नि स . (अत्र ) स नि ध म ग स (अ) स नि ध म रि स . वनमाली-देशीतालुः वनमालिनि ताले स्यादूर्व दूतचतुष्टयात् । छधुरेको डुबद्वन्द्वं गुरुरन्ते यथाक्रमात् । चरः-गीताङ्करः (रासकभेदः लघुर्गुठी गुर्रर्यत्र तारोऽयं गजळीडकः। वरदो रासकरून ओतूणां च सुखावहः । से अंदसदः + ¢ < % २ ० % म प ध नि सा रीगा बगदेकः वरदाभयौं-नृतहस्तौ वामदक्षिणभागस्थौ वरदाभयदौ करौ। अरालौ कटिपार्श्वस्थौ गदितं वरदाभयौ । तत्रषु गुधिधृगुता दिद्भिन्नगसिलिँदें। ४: वनमाली–देशीतालः भवतुघ्नं लघुश्चैव हुतो गो बनमालिनि। पराङखतछौ मिौ पता,ौ कटिपाथेमी .लौ स्यातां क्रमेण वरदाभयौ । ७ ७ ० ० ० ० S ५८४ कुम्भः पटिका- प्रथमभागः षड्जग्रहांशकन्यासा वराटी कथिता बुधैः। भिन्नादिभूतस्य च पञ्चमस्त्र प्रथमा मूर्छना यरयां संपूर्णा कीर्तिवाहिनी प्रोता विभधैव त्रर्हिकेयम् । स रि ग म प ध नि स भमन्द्रका धांशुयुतधत -रागाङ्गरागः (वीणायां वादतमः) षड्भता च समस्वरा स्यात् । वैवर्त स्थायिनं कृत्वा तत्पूर्वस्वरमेंय च । पश्चारुह्य चतुर्थे च तृतीयं द्विपैदच्यते । -२॥ स्थायिभ्यासे वराटीस्यात्तदा स्यात् रिप्रहः कचित् । त्रिभाष रागस्।जस्य एमस्य वराटिका । अंधषड्जप्रइम्यासौ निताशमन्द्रमध्यमा । -रागः (वैरोवदनहनः) समशेषस्वरा पूर्ण शृङ्गारे चाटिकोदिता । । अहं कृत्वा तारषड्जमधीड्य ठमेव च । तत्पूर्व स्थायिनं चाथ द्वितीयं च तृतीधकम् । वशी-रागः द्वितीयं च क्रमात्प्राप्य स्थायिनि न्यस्यते यदा। अतःपरं वरार्हति प्रथितो राग उच्यते । तदा वराट्यः स्वस्थानं प्रथमं परिकीर्तितम् । रागातस्ततोराग राजपवभसंज्ञकान् । । स्वस्थानत्रितयं चात्र कर्तव्यं भैरवे यथा वैवतांशग्रहे न्यासधषड्जोऽसौ तथैवतः। स्यादेष एव स्वधनक्रमो शगान्तरेष्वपि । अभ्यमन्द्रस्तु संपूर्णः स्मरशेषस्समो भवेत् । तः वंशेष्वस्यां द्वितीयसु स्थायित्वेनोपलक्षितः ॥ रिपभकतारापूर्ण मन्द्रयका समश्वराभोगा। । मेल्गरागः भ्यासांशप्रहपञ्चमयुक्ता प्रोक्ता वराटिा बद्दसि । अन्यः । रिकमला गतीनाथ । कोमलीकुंतवूचता । निना नेत्रेण संयुक्ता वराटी धैवतादिका । समस्वरा च पूणों च रितारा मन्द्रवजिंठा खतीव्रतरसम्पन्नान्दोलनेन मनोहरा । बराटी पन्नसन्यासप्रह्वांशा किल कथ्यते । आन्दोलनं गर्भाकविशेषः प्रहेराबर्ततो गेया भिन्नपञ्चमवसद। मैलकतयै रगः। द्वितीधग्रहणेतरगया। षड्जन्याससंग्रहांशैषा वराटी भरतोदिता । चराठीतोडी-मेलुरागः अस्याः त्रैविद्वधम्-- रनमालायां शुद्धवराटी, प्रविडवशी रिधौ च कोमलै प्रोक्तो यत्र तीव्रतरह सः। शबरीति उक्तम्। कौमुधां तु ओढवमध्ये गणिता । सद्राहकौ पधौ स्यातां वराटी तोडिका च सा ॥ चयिणः द्वितीयप्ररोत्तराया। स्वधस्ता सांशसंयुक्ता वराटी राग जामता । वराटीनाः--मेलरागः वराटीवरसञ्जाते वराटीसाटके पुनः। भिन्नपञ्चमकाढं वराटी रयात्समस्वरा । अवरोहे धगौ वज्यौं म्यासांशौ षड्जपमौ धैवतोहक्षपने निमयोः कम्पनं भवेत् । धांशा षड्जमहन्याचा मन्द्रमसारधैवता। सायंगेयः ग्रीष्मे प्राज्ञेप्रहरे गेय संपूर्ण कामगे रसे । राटीरागध्यानम् अस्य रागस्य वराकीति नामान्तरमपि दृश्यते बिनोदयन्ती दयितं च गौरी संकडूण चामरचालनेन विभाषा रागराजस्य पञ्चमस्य वराटिका । कथं दधाना सुपुष्पगुच्छे अभशेघस्वरा पूर्णा भृङ्गारे याटिकोदिता । वराङ्गनेयं कथिता वराटी संगीतरतिः अतः क्रोद्धुपालन ५८५ र्णदीपिक वर८५५Iङ्गानि षण्णामपि वराङयाङ्गानां अंशन्यासप्रश्नः षड्ज एव मेदि बुरुषसिन्धुः मेलनमः शमप्रियमेतन्य { आ ) स भ म म प ध नि स (अत्र) स नि ध प म य र स तुभ्यम् अद्वषः वरुण दलग: । } बरालिगौलीरागध्यानम् सुकालिदासावृतचारुकेश पुरप्रदेशस्थितरुद्रवीणाम् । सखीमुखाद्यन्मृदुवर्णदुनाळ वरालिलं हृदि चिन्तयामि । २ S ६ . वराली-मेयागः (आ) स रि ग ० ० ० म प ध ७ २ नेि व (अव) स नि ० ध % प म १ ० ० ग रि छ अलङ्करैश्चङ्कारों के वर्ण इति गीयते । तस्य कोऽर्थो भवेद्भमे चर्यो गनक्रियाभवेत् । वर्यंतेऽत्र पई यसभन् पऍिडमण्डली स्थाय्यादिभिश्चतुर्धाओं ब मनक्रिया मतः। म्भः बराली-मेलकर्ता ननु वर्णशब्देन किमुच्यते । वर्णशब्देन भानमभिधीयते । बद्दधेनुविधिसेषविरुद्धमध्य ' स्थायी, सघारी, आरोही, अवरोहीतिं, स्वारो वर्णाः। पञ्चाधिधंबशिवन्ति तथोभयत्र । बहुलकल्पनया वाली सगे चमत्कृतिमनेकविधां वदन्ति । कर्णाटभाषया वशं विरुदैर्वर्णतालतः। तालत्रैविड्थतः प्रकैः स रि ग प धाः शुद्धाः । प्रतिमध्यमः। काकलिर्नुिषाः। "बर्णकुबी–मेललगः (हरिकृन्भोजीमेलजन्यः) परमेश्वरः बरालीरागध्यानम् { आ { } स म ग र प ध नि स विवदकुसुमभूषां संवृताचीं सदी (अच) स नि ध प म ग र स मधुरमृदुलवाक्यैस्तोषयन्तीं वछन्तीम् । वर्णताल-देशीनलः बलभिपनीलां भार्गवे ध्यानलोलां मम मनसि सदा तां चिन्तये श्रीवरालीम् । चतुरश्रयश्रमिश्रप्रभेदात् त्रिविधो मतः । राणस्मरः » ० २ १ ० ० ० ० ० ० S S ० ० । ऽ हम्। मृगशीर्षे वन्यकरः तेन लिष्टस्ततो यदि । वर्णाः-(पाध्ये) कनिष्ठाङ्ध्योर्योगाद्वराह कर ईरितः । उदात्तश्चानुदत्तश्च स्रतः कम्पितस्तथा। पुरोभागेत्वयं हस्तो वराहस्य निरूपणे ।। वर्णाश्चत्वार एव स्युः पथ्ययोगे तपोधनाः। । तन्न हास्यशृङ्गारयोः स्वरितोदतैर्वणैः पाठ्यमुपपाद्यम् वर्णध्वजः--मेल(गः (हंरिकम्भोजीमेलजन्यः) रौद्राद्दते पूतकम्पितैः करुणबीभत्सभयानकेषु अनुदात्तस्वरित ( 1 ) स रि म प ध स ( अब } स नि प ध प म ग र म ग स मश वर्णदीपिका–मेलरागः (हरिकाम्भोजीमेलखन्य) वर्णप्रिय–मेलकर्ता (आ) स म म प ध नि स स ० रि ग ० म ० प०० ध नि स (अव) स नि ध नि प म रि ग रि स भवतः ५८६ ० ० \ $ ०७ ० १ “भेन५. } चूर्णभिज्ञः-देशीतलः चातुर्वण्र्योपासनं वर्णसंहार इष्यते । वर्णभिन्नाभिचे ताले दूतद्वन्द्वं लघुर्गुरुः वर्णितार्थातिरस्कारो वर्णसंहार इति पाठान्तरम् । चतुर्वर्यै मॅग्नः शब्देन पतिष्युपलक्ष्यन्ते । यन्न पात्राणि पृथस्थितान्यपि बर्णमष्ठः-देशीतलः दैौक्यन्ते स वर्णसंहारः। भट्टतौतसु बीरप्रधाने नायकगतिः नायक तत्सचिवौ च वण्र्यंन्त इति वर्णा इत्याह । कामभधाने लघुद्वन्द्वं द्रुतद्वन्द्वे लक्ष द्वौ वर्णभण्ठके। नायक नायिका सचिवैौ च अत्र चतुर्णामेकीभावः प्रयोगस्य । दामोदरः यदुक्तं ब्राह्मणादिवर्णचतुष्टयमेलनमिति तदफलस्वदत्यम् बर्गमद्रिका-देशीताल कौबिन्दू लश्च बिन्दू च विज्ञेया वर्णमट्टिका ! बणसङ्कीर्णहस्तः मा ग प ध नी । ।। ० ० ० ० जगदेकः सूचीहस्सौ नाभिमूले चोवी च प्रचालिते वर्णसंयोगे मानम् वर्णसङ्कीर्णहस्तोऽयं कीर्तितो भरतागमे । व्ययतिपाणीनां त्रिविधः संयोगः। स च त्रिप्रकारो भवति । नाभिमूले चोध्र्वभागे चलितो रोमराजिषु विगायब तद्यथा--राङ्गं विद्रं शय्यागतं चेति । तत्र नियातिर्नाम समा । वर्गसरकः प्रबन्धः स्रोतोगता गोपुच्छा। त्रिलयो नाम द्रुतो मध्यो विलम्धितः। क्षिपणिकं नाम समपाणिरपूंपाणिरुपरिपाणिश्चेति । तेषां संयोग स्वरैस्तालैः पदैस्तेनैसहितोऽयं प्रवक्ष्यते । आभोगेऽन्यपदैरस्य तेनकैन्यससंविधिः। यथा हरिपालः समा थतिर्दूतश्चैव लयो यत्र भवेल्थ अयमेघ वर्णस्वर इति कचिद्दृश्यते । तथैवोपरिपाणिश्च राद्धस्वेषविधिर्भवेत्। चण स्रोतोगत यतिर्यत्र लये मध्यस्तथैव च । वर्णालङ्कार एव गीतालङ्कार इत्यधुनातनैरुच्यते । प्राचीनैरपि समषाणिस्तथा चैत्र लि बार्च तु तद्भवेत् । वर्ण एव गीतिरिति व्याख्यातम्। अर्धपाणिस्तु यत्र स्यातथा चैत्र स्थितो लयः । अष्टौ प्रसिद्धालङ्कारा लक्ष्यन्ते तत्र शैम्पटः यतिश्चैष तु गोपुछा बाथै शय्यागतं तु तत् । ध्रुवो भठ्यो रूपकश्च झम्पा त्रिपुट एव च । स्थिरायात्प्रभृत्येषां प्रमाणं संप्रवर्तते । अठायैकतायै चेत्यष्टाळहृतयः स्मृताः । कार्या हानिः कलानां च शेषेष्वन्येषु पाणिषु । यतयः पाणयश्चैव लया वै वाद्यसंश्रयाः । अस्मिन्कोशे मतविवेचनार्थं वर्णाछङ्कर) अप ध्रुवाछकूरा यथाक्रमं हि कर्तव्या नाट्ययुक्तिमवेक्ष्य तु । इति विभज्योच्यन्ते rतर्थः। विम्बतलयः आर्द्धमतानुसारिणः वर्णसंहारः –प्रतिमुखसन्भ्यङ्गम् एंकरो द्विस्वरश्च त्रिवरश्च चतुस्वरः। बर्णितस्यार्थस्य तिरस्कारः। यथा- रनवस्यां कदलीगृ६ ख़ली नागपाशश्च मङ्गले यतिमङ्गळः॥ मुखरैषा गर्भदासीति विदूषकवचनम् । नन्दनः सुन्दरः कुदः सरलः कुटिलोद्भटैौ। एते चतुर्दश प्रोक्ताः पूर्वः सङ्गीतकोविदैः पात्रौघो वर्णसंहृतिः। पृथक्स्थितानां पत्राणां कार्यार्थं ओघः मीलनै पर्यन्त इति “र्णसंहारः। राश्चिन्द्रः वगैला--एलप्रबन्धः सर्ववर्णापगमको वर्णसंहार उच्यते । यथा-- बालरामायणे मण्ठादितालमध्या तालेनैकेन केन चित् । जामदग्न्यवचनम् । किं ब्रूथेत्यादि । तत्र हरचापखनविषय- युता रागादिनियमरहितास्ता परे विदुः। वया राघवविश्वामित्रपैौरादिपरामर्धेन ब्राह्मणादिवर्णानां संग्रहा वर्णमालाभिधा एला एळगानविवेचकाः ।। सर '२.८७ र्दिनम् पडतमण्डलं बम्याभायूतिरुतूहे ध्रुवाभोगे। सुसंयुत बहूनां करणानां च समस्तव्यस्योजनात् । ध्रुचकं स्यातलों भुक्तिः वर्तनी साभधीश्रते । क्रमाद्द्वतादिवैचित्र्याज्जायन्तेऽत्र सहस्रशः फझलः प्रतितायै च कुङ्कङ्कतमष्टकान् अननाधतुरंरूढ़ ताश्शोभाभरसंभृताः । संत्यज्येतरतश्व स्थैश्च परिगीक्षिते शाई देख: मन्तम्योऽन्न सद भेदैः वर्तिन्याः करणस्य च । काभिनयशोभाया विचित्रां रचयन्ति हि । सविलस्वजैरेव वर्तिनी कथिता बुधैः । ततो मयेइ लिख्यन्ते वर्तनास्ता मनोहराः । वर्तिन्यां वा विवर्तिन्यामाह पताद्वर्जितः । अशोकः आदित्ररोप्यते यस्याः सा स्यादालपपूर्विका ।। ‘उद्देशन्ते पञ्चविंशतिरित्युक्ता वर्तनाबयुसूनुना’ इत्यशों वक्ति । कविनाथस्र कोहलीयवर्तना इति उद्देशान्ते च तालं विहाय प्रथमं स्वरैरन्नपयिष्यते । विंशतिरित्युक्ता वर्तना भट्टण्डना” इत्याह । हित्वा द्विवारमुद्राहं ध्रुवाभे ततः परम् । व्रतेनानन्दः--प्रबन्धः गीयते ध्रुवलेनैव पुनर्मुक्तिर्भवेदिह । रागोऽपि कलयेद्वस्तु रसैस्तेमैश्च निर्मितः । प्रतिताले छुचो भर्युः कङ्कालश्च कृङककः । आभोगश्व पदंन्यसः स्खरैर्यस्य प्रगीयते । इति ख्यातान्बिहउँछन् तालस्सर्वे भवन्ति च। तालेनेटे स ज्ञेयो वर्तनानन्दसंज्ञकः । रायो विलम्बितश्वत्र करणेषु हुते भवेन । वर्तनाभरणस्-चालकः करणानामनुष्याश्च दृश्यस्यादिथतो भिदा। एकः करः परिलुठत्झर्णश्चणंनिवेशितः वर्तनीति समाख्याता, प्रसारितौद्वेष्टितकैः वर्तितो यदि लीलया। अपरः पाणिरेततु वर्तनाभरणं भवेत् । वर्तिका-श्रुतिः वैमः धैवतस्य तृतीया दुतिः । ताश्चैवतस्स द्वितीया श्रुतिरिति । वर्तनखस्तिक--चालकः मंडल्याह विधूयमानुकारेण पाणिरेकस्वपार्श्वतः वर्तितम्-करणम् वचनं कुरुते पाणिरन्यो विच्युतिपूर्वकम् । कुतिौ मणिबन्धे तु व्या वृत्तपरिवर्तिते अनेन योगमायाति क्रियासमभिहारतः। हतीनिपतिनैौ चेद्भर्वर्तितं कर तू तन् । वर्तनास्वस्तिकं प्राह तंत्स ड्रामधनञ्जयः । वेमः आविष्टौ मणिबन्धस्वस्तिभिमुखौ करौ । अथवेदं त्रिखण्डेक्कनर्तनाभिर्भवेदिति कृत्वा वक्षस्सेककाढं व्यवृत्तपरिवर्तित अशो: उत्तानौ पातयेदूर्वार्चनं तद्वर्तितं मतम् । वर्तनी-श्रुतिः अस्यायां प्रयोगस्यापता यदि पातयेत् । मन्द्रपञ्चमद्वितीया श्रुतिः। अधोमुखनिघृष्टं त) कोर्ध सूचथत) करौ। पण्डितमण्डली । शुकतुण्डादयोऽप्यन्ये विनियोगशादिह। शाङ्ग श्घ: मूर्छन (गान्धारग्रामे तृतीय) आ ) प ध नि स रि ग से उन्मुखौ मृत्तिकाकाराबलिप्रै मणिबन्धतः (अव) म ग रिः स नि ध प बक्षक्षेत्रे करौ कृत्वा तत्रैव युगपपुनः ।। अन्यः । व्यावृत्तिपरिवृत्तिभ्यां पताकैौ यन्न पातयेत् । स्वौद्व स्त्तानितावेव बर्मतं तप्रकीर्तितम् । वर्तन्यां न देतो. लयः आबिद्धवर्तनापूर्वाबधस्तलनिपातितौ। पण्डितमण्डली एतैौ तदा यथारोषवाक्यार्थाभिनशैौ मौ । ५८८ • ¢ } $ चुकतुण्डादयोप्यत्र प्रयोक्तव्या यथोचितम् । -हस्त मुनिनाप्यत एवान्न विशेषे न निरूपितः। विनाभूतं केचिदिच्छन्ति तं बुधः तत्रायनन्तरोक्तत्वातलपुष्पपुटोदितः । मन्ताथाभिनये योज्यः स्त्रीभिस्तद्दशगः करः पादेऽनुमत इत्येके मुनेराशयवेदिनःन कथयामासुराचार्याश्चरणं ततसञ्चरम् । इंसपझौ आस्तकस्यं प्राप्ने यदि पराअखौ अपरे तु विदुः पादं हस्तौचित्यानुसारतः ।। वर्धमानस्तद् इस्तः कवाटोद्भवने भवेत् । विच्युतवस्तिकस्तद्वद्वक्ष:थलचरणे । असूयाकोपयोर्योज्यम् ’ इति लक्ष्मणः सर्पशीषौं हंसपक्षस्थानेऽस्मिन्नपरे जगुः। -नृत्तकरणम् अपरेऽभ्युपजग्मुस्तं स्वस्तिकेन विना कृतम् । उन्मुखखतिकाकारौ यौ लिौ मणिबन्धतः । वक्षरक्षेत्रान्तरे कृत्वा तत्रैव युगपत्पुनः । भृगशीय पराचावधवा हंसपक्षकं । व्यावृत्तिपरिवृत्तिभ्यां पतकौ यत्र पातयेत्।। तादर्शौ वस्तिकीभूतवधव सर्पशीर्षकी।। पुनर्लत्तनितावेव वर्तितं तस्प्रकीर्तितम् ।। पराशखाविति त्रेधा वर्धमानाभिधः करः । दुरवातायनदान कवाटोद्भटने मतः । वर्धनः-देशीताल: विच्युतस्वस्तिके । हंसपदेंबविदारणे । भवन्ति वर्धने ताले हृतौ लश्च एतस्तथा । द्वितीयं निषधं प्राह वर्धमानाभिधं बुधः। श्रीम कीर्तिधराचार्यो विनियोगोऽस्य वर्णितः । विदः वर्धनी-रागवर्धनाङ्गम् रागवर्धनशब्दे द्रष्टव्यम् वर्धमानप्रयोगः - पूर्वरङ्गाङ्गम् यान्यवोचमदं पूर्वं गीतकानि चतुदेश वधष्णः-देशीतलः वर्धमानादिकं चैव सर्वमत्रैच योजयेत् । ताले वर्धापणे ज्ञेयं ऋधूनां च चतुष्टयम् । सुधा । उपक्रमे गीतृकानां प्रयोगस्सूचनादिभिः उपोदान्ते स्वरा यस्मात्तस्मादुक्तमुपोहनम् ।। गंर्धमानम् –हतः तदुरूपूर्वमस्माभिः चतस्रः कण्डिका अपि । तदैवोर्वीकृतं इतं वर्धमानं प्रकीर्तितम्। बिशाला सञ्जते तन्न कनिष्ठासारितोद्भवे । उमा ।। मध्यमसरिताज्जाता त्रिशला सङ्गता तथा । वर्धमानम्- गीतम् सुनन्देति चतस्रोऽपि ज्येष्टसारितसंभवः ।। स्थण्डिकावर्धमानंआसारिताभासं, वर्धमानासारितं, इति सुमुखी च सुनन्दा च सङ्गताश्च विशालिका। उपातक्रमैरेतैरासारितविधिः क्रमात्।। -देशीस्थानम् पिण्डंबन्धः प्रदृश्यैन्ते वर्धमानक्रमेण च । ते चेष्टरेवतरूप इषुचित्राश्रिता अथ । अन्योन्यपार्थिसंबन्धं तिरश्वनं पदद्वयम्। यत्र तद्र्धमानाख्यं स्थानकं तद्विदो विदुः । विलम्बितळयेऽभीष्टमाना आसारितस्य तु । कळा कटापसंयुक्कोपोहनस्थार्धभागिकः वर्धमानः - पूर्वरङ्गाङ्गम् समाश्चतस्रश्चतुरा नर्तक्यः पुष्पपाणयः । अन्तर्धानमथाकृत्यऽलङ्कथं रङ्गभूमिकाम् । यस्यान्नृयच्च बर्याच वाद्याचाळल्यादिभिः । वर्धतेऽभिनयाश्चैव प्रयोगो वर्धमानकः लवीर्य पुष्पाणि नमस्कुर्युः क्रमेण ताः । शारदातनयः इन्द्रादिलोकपालेभ्यः परिवर्यं चतुर्दिशम् । । ५८९ वन्दनानेि प्रकुर्वन्ति चतस्रः परिवर्तनात् । उपोद्दनर्थाभिनयसङ्गहारेऽधुष्य तः । पिण्डी घध्नन्ति तत्रस्थाः कनिष्ठाकारिताश्रये । मुपोहनं पञ्चकले स्वस्था भावयन्ति ता) बैशाखचितेनासाबूका भूस्वा पृथक् ततः अभिनीयोपोहनार्थं दर्शयेच्च तदेतरः । पन्थसश्चाभ्यां द्वाभ्यां साकं तृतीया अ क्लेशैरभिनथेश्चतुविभु मुर्थकम् । अथ सर्वोतृ नर्तष्यः पिण्डंबन्धमुपाश्रिताः । चतुथपोहनं कुर्युरुपस्य तूर्तयिका । नृवीयं बभ्वभिमन्ति नृत्यन्ति तत्परम्। उतबन्धमथास्थाय धुर्यः पूर्वमुपोइन प्रथमं चक्रवभिनयेदप्रथमपचत। ततः । तद्रेतराः सनृमन्ति मिलिताः पुनरेव ताः । कुसुमाञ्जलिमकीर्य चतस्रोऽपि तदा समम् । अङ्गहरैः प्रसृत्याथ भत्रयषसूतास्तु ताः । ९५ ये चएसवः श्रीचश्च ... श्रीस्वभाविनः। जात्था न दुष्टः कथं च ते वै वर्षवराः सृप्तः । वलनम्र तिर्यशमनं वलनं मतम् । । वलनं शत्रशमनं रसयोर्वीररौद्रयोः।

चलयम-बहुभूषणम् पथुस्तकाद्यङ्गइरैः अदृश्येयुस्ततस्तु ताः । पिण्डंबन्धं समास्थाय भावयन्यङ्करेण तु । प्रथमोपोहनस्यार्थे परिवर्यं पुनश्च ताः । वैशाखरेचितं कृत्वा करणं रङ्गपीठकं । विकीर्य पुष्पनिचयं कुर्युर्यतु विभावनम् । ताभ्य एका विनिश्चित्य प्रथमं वेस्तु भावयेत्। तदेव चारु चातुयद्वयेन्नृत्यतः पुनः ततः पिण्डीगतास्सर्वाः पिण्डंबन्धमुपागताः । सुचया षट्कलं कुर्युर्तृितीयोपोहनं पुनः।। तस्यैव करणं ज्ञेयं तदर्थस्य विभावनम् । अपसृत्य द्वितीयाथ तायो वस्तु द्वितीयकम् । चञ्चत्पुटेन ताळेनाभिनयेत्प्रथमा तदा ॥ प्रनृत्येदङ्झरेण चतो मिलिताः पुनः । विधाय शुद्धलबन्धं द्वितीयस्यन्न वस्तुनः । दुरेण पुनङQरुपोहनमथैकिका ताभ्यो निस्सृत्याभिनयेद्दितीयं वसु तत्परम्॥ प्रदर्शयत्यङ्गहरैः तदर्थ मिलिता अथ । पिण्डंबन्धं समास्थाय समं कुर्युरुपोऽनम् ॥ एवं तृतीयाभिनयेतृत्तीयं वस्तु रङ्गगा। षपितापुत्रकेण ढं कुर्यात्तामङ्गहारतः । नर्तक्यो मिलिताः पश्चलताबन्धमुपाश्रिताः। अङ्रेण पुनः कुर्युरुपौइनमथ पुटम् । अन्योन्यं मिलिताः प्राग्वत् तृतीया प्रथमान्तिप । तृतीयं वस्वभिनयेन्नृते कुर्याद्वितीय ततस्सन्नथ पिण्डीस्थाः कुर्युस्तुएँनुपोहनम् । स्चयाष्टक पश्चादपस्य चतुर्थिकाम् । चतुर्थ बस्वभिनयेदङ्गहारं ततःषराः कुर्वीरम्मिलितास्तिस्रश्चतस्रोऽधिं ततःपरम् । अङ्रेण चतुर्थस्थ वक्तुनो भेद्यकाभिधम्। बन्धमास्थाय कुर्वीरनुपोहनमतःपरम् । वलितः--अतः जानुनोऽभ्यन्तरगतौ वलनं समुदीरितम् स्वेछापरिक्रमे स्त्रीणां करणे वलितोरुणि ॥ अनुन्यन्तर्गते प्राह्रूरं वलीतसंज्ञकम् स्वैरस्त्रीणां गतावेष विनियुक्तो महर्षिणा । !ड: भ्रमितः कूर्परो वलितः परिकीर्तितः। खङ्गादिभ्राभणे योज्यो धृतदस्तस्य सोचने।। वलितम्-स्थानकम् । किञ्चिद्विवलमनातें पदं वलनपर्युगम् । भूमिस्पृष्टकनिष्ठे च भूमिगङ्गष्टकं परम् । कुर्वीत वहृितं प्रोक्तं साभिलाषविलोकिते । ज्यायनः १९० इष्टैरिष्टान्निवृत्ताय भूयोऽग्नयश्नभावतः। क्रियते दर्शनं यत्र वलितं तत्प्रचक्षते । स्थापयित्व यदा सम्यक् शुकझुण्डबधस्थले। अझ्या चावतिष्ठेत बलितोरु तदीरितम् । अपक्षपितमेतेन मुग्धायास्संप्रदृश्यते । वलितं तन्निवृत्तस्य भूयस्वषावलोकनम् । आकरगुप्तीडायामेकान्ते च नियुज्यते’ इति ब्क्ष्मणः। बलिनोरुकम्-करणम् शुकतुण्डौ यदा हस्तौ व्यावृत्तपरिवर्तिते। अपक्रामति देहस्य क्षेत्रादसूचीमुखे करे। इह च वलितै यस्मिन्खलितोतकमुच्यते । सुचीपादोऽप्यपक्रमेत्तद्विके भ्रमरी ततः। पुनरङ्गान्तरेणैव यन्न तद्वलितं मतम् । ज्यायनः षक्षक्षेत्रे समं हस्तै व्यावृत्तपरिवर्तित विधायाक्षिप्तया चाय संहतौ परिवर्तनात् । वलितंवर्तना वालेताभिधहस्तौ चेद्वर्तितीौ स्वोचरीतितः। तत्रानीय निधीयेते कतुण्डावधोमुखं । सौष्ठवेन तदा सोक्ता धीरैर्वलितवर्तना । बद्धा याति स्थितिर्यत्र वलितोरु तदुच्यते । अशोकः । मुम्बयीनीडिते चास्य प्रयोगशार्जिणोदितः । आी देख. परावस्तिकाकारवर्तनाद्वलिता भता । अन्ये वाचक्षतेऽन्योन्योन्यछमग खटकामुखौ। वलितै-नृत्तहतौ। धर्वो पृष्ठतो नम्रकूर्परौ वलितेति च कूर्परस्वस्तिकाकारौ लतस्यै वलितौ करौ। कद्विनाथः परेतैौ बिधुतैौ मूर्तेि मुष्टिकस्वस्तिकै जगुः वलिता-ग्रीवा केचिदन्योन्यलग्नगैौ पृष्ठतो नम्रकूर्परौ। पाश्वन्मुखी पुनर्जीवा बलितेत्यभिधीयते । ऊध्र्वामी खटकस्यैौ च तदाहुर्वलितौ करौ ॥ पाईंक्षणे तथा मीवाभङ्ग चैषा प्रयुज्यते । | वल्लभः—गीतांलङ्कारः (मय्यभेदः) ग्रीवाभङ्गं तथा भर्तुः प्रेक्षायां गुरुसन्निधौ । अशोक मळयाख्ये भवेताले गुरुलँघुरतो गुरुः । बल्लभे मध्यको ज्ञेयः तालेऽस्मिन्करुणे रसे । प्रलेकिते स्वभने च वलिता पार्श्वतोमुखी । ॥ ॥ -देशीलः वल्लभो मगणद्वन्द्वं मध्यरो लघुनि स्मृतः ।। | S S S S S S मध्यांशझनिधनपङ्कमकाङ्किता च भन्दर्षभे च बहुला बहुसप्तमा च । ऋधक्तन्निभिन्नगसका खगवर्जिता च हेया तु भाषा वलितान्तराख्या। वखभो रगणेनेव कथितस्ताळवेदिभिः दामोदर पञ्चमान्त च मध्यांशा रिमन्द्रा बहुसाप्तमा। सगहीना सत्रिभिज्ञा भाषां च वलिता च सा । वल्लभमष्ठः--तलः वल्लभो रगणेनैव sus मत: बलितोल-करणम् उरसो यौगपद्येन कृत्वा व्यावर्तित करौ। आनीयाक्षिप्तया सार्ध तत्रैव परिवर्तनात् । बल्लवी-रागः (सीर्णः वैशाख्या। शबरीयोगाद्वल्लवी परिकीर्तिता।। चलता ५९१ घल्लता—भषाङ्गरागः भाषामभाषिष्ट तु भिन्नषी श्रीकण्ठमत्र सुनिमेतनं । तदङ्गशप्रहणन्तषजां वलतिकामाह महीमहेन्द्रः। द्वितीयं पुनरुद्धार्थं तृतीयं च चतुर्थकम् मृतीयं तद्धस्ताश्च स प्रेक्ष्य महे यदा । न्यासो विधीयते तत्र प्रस्थानं स्यात्तदादिमम्। वसन्तस्य तृतीयोऽपि स्थायी हक्ष्यवर्मनि । अत्र वसतिीयपि नाम दृश्यते । वसन्तताले कर्तध्यो भगश्च भगणस्तथा। जांशग्रहणन्यास धमन्द्र रिषभोज्झिता । प्रोक्ता हिन्दोलकोपाङ्गं वल्लाता गीतकोविदैः । ९ भात्रः बछाना--राग: मध्यमग्रहसन्ग्रसा पद्मेन च वर्जिता। धैवतेन च भूयिष्ट वल्लाना षडया भवेत् । सोमेश्वरट यल्लालर|गध्यानम् सख्या प्रबोध्यमानापि कान्ते रोषं न मुञ्चती परावृतमुखी श्याम चल्लाली प्रतनायका । . सांशन्यासप्रदं पूर्णा मन्द्रनिस्सपकम्पितः। भूयिषुरिनिस बैंने पश्चिमे प्रहरे युद्धेः । हिन्दोलाईं वसन्तोऽयं वसन्ते गीयते शुचौ। विद्माभं दशभुजं षटस्यं कोकिलागतिम् ॥ । लिखlघंटेंजफ़८२ख षट्पैरैः। । बिभ्राणं वीणया सहकरद्वन्द्वं वराभये। घतं पाणियुग्मेन केचिश्रादुरतद्विदः अशिः-देशीतलः वशिःस्यादधु नृत्तेन1 (! मणः -गङ्गा हिन्दोलाईं बसन्तः स्याद्दशन्यसषज्ञकः संपूर्णः कम्पितसपो मन्द्रनि वसन्ते पमेि यामे ४ङ्गारे गीयते बुधैः । अत्र पाठोऽतीव भ्रष्टः। चिह्नकलनया ‘ठ्धुद्वन्द्वं गुरुल' इति शोचते। यशीकरणः--तानः षड्जग्रामे रिपहीनौडुवः स नि ध म ग कुम्भः वषट्कारः--तानः मध्यमप्रामे गनिहीनौखुवः ध म र स य अंशे न्यासे प्रहे षड्जेन षड्जो तरभन्द्रयैः। पूर्णम्बरो बसन्तोऽन्न श्वझारें सप्रकम्पितः ।। देशीतालः वसन्तताले नगण भगणः परिकीर्तितः। }} | S S S वसन्तताले विज्ञेयौ नगणो मगणस्तथा। ।।। ऽ ऽ S वसन्तः-रागाङ्गरागः (वीणायां वदनक्रमः) षड्जं कृत्वा प्रहं तस्मात्स्वरमेत्यादिर्म ततः तृतीयतुर्याच्चार्य द्वितीयादीन्स्वरानथ । त्रीनारुह्मावरुह्याथ वसन्तः सग्रहान्तिमः। ऋषभोऽपि मद्द कैश्चिद्स्य लक्ष्येषु दृश्यते । षड्ज । मध्यपङ्कजम्। कुम्भः -रागः (वंशे वदनक्रमः) षड्वें स्थायिनमास्थाय तद्दितीयतृतीयक । सकृदाइंत्य वेगेन प्रोच्यतयैतृतीयके, पूर्णे वसन्तः षड्जलिः रागान्नव त्रयो बुधैः। आन्दोलितो निंजस्थाने मध्यमादि विलम्बितः। मध्यसे वैव.........नित्यं भवति कम्पितः । ५९२ कारः वसन्ते सततं गेयः शृङ्गारे वीरकेऽपि च । बसन्तभैरवः_मेलनमः शृङ्गारे मुख्यवृत्तिस्याद्वसून्ते गीयते यतः। कोमलख्यै रिधौ तीव्र गनी वसन्तभैरवे । अयमेव वसन्ताख्यस्तेन सर्वजनोदितः । चैत्रतांशग्रहन्यास मध्यभांशोऽषि सम्मतः ईश्मीरः प्रखरैथः अहोबिछ; वसन्तभैरवध्यानम् वसन्ते विप्रकीर्णाख्यः तद्वधूसमुपाश्रितः। पीतवस्रधरं गन्धकुङ्कसागरुलेपनम् । वसन्तभैरवं ध्याये कार्तिकेयस्वरूपिणम् । -मेलरागः मायामाळवगौळमेळजन्यः ) रागसागरः ( आ } स ग म ध नि स वसन्तमनोहरी-(मायमञ्जगौलमेलगः (अव) स नि ध स ग र स (आ) स रि ग म प ध नि स (अब) स नि प म ग स -मेलरागः (स्वतःत्रमेलः षड्जादिमूढीने सान्ते गनी तीव्रौ वसन्तके । वसन्तमुखारी–मेल्गरागः (वखुल्लाभरणमेलनजन्यः) तर्रायः अ) स ग रे ग म प नि ध नि स (व) स नि ध प म रिं स वर्जमध्यमिकाजातः षड्जभ्यासग्रहांशकः। गेये वसन्तरागोऽयं वसन्तसमये बुधैः । सन्ध्यानम् नारायणः द्रवनसमीपे नर्तन्तं युवतिजनकदम्बैश्च ! -मेलरागः (श्रीरागमेलबोऽयं रागः) शुकपिकारीयुक्तं ध्याये मे मनसि सन्ततवसन्तम् । वसन्तरागे वक्रतु निषादस्वर उच्यते । परमेश्वरः । शिखण्डिछिोचयचारुचूडः चूहाङ्गसुरकर्णपूरः -मेलनागः (कर्णाटौडमेळवः) नव्याखुदश्यामतनुर्विलासी वसन्तरागोऽतिमनोहरश्रीः ॥ बजलययुतः पूर्णं वसन्तो वा रिपोर्दितः। प्रातर्मयौ प्रयोक्तव्यौ वीरे रौद्रेऽङ्गते रसे । सहायः पञ्चबाणस्य रागो हिन्दोसंभवः। शिखण्डबहूचयबद्धचूडः पुष्णम्पिकं चूतलताङ्करेण । अमन्मुदाराममनङ्ग मूर्तिमीतेमतङ्गस्य वसन्तरागः ॥ सङ्गीतवरनिः वसन्तगन्धी-मेलरागः (मायामालवगौलमेलजन्यः) वसन्तलीला-मेलरागः (चक्रवाकमेलजन्यः ) ( आ) स रि ग म ध स (अब) स नि ध प.भ रि स (आ) स रि म प ध नि स मन (अबस नि ध प ग र स वसन्ततिलकम् --चतुर्दशक्षिरवृत्तम् वसन्तिका-रागः त भ ज ज मग ः मार्गहिन्दोलरागी वेदीग्लसंज्ञकः । बसन्ततिलकं, उद्धर्षिणी, सिंहोन्नता, मधुमधवी, चेतोहित, पूर्णेऽथ मन्थरो देशहिन्दोलमैव कथ्यते । औदुमुखीत्यादि नामभिर्यवहरन्ति । ऋषभेण निनादेन समधषड्जो विराजते वसन्ततिलका-देशीतलः आन्दोलिते निजस्थाने मध्यमोऽपि विलम्बितः ॥ वसन्ततिलको लाम्चोर्मध्ये बिन्दुरुदीरितः । मध्यमे पञ्चमे चैव नित्यं भवति कान्तितः । वसन्ते सततं गेयइष्टङ्गारे वीरकेऽपि च ॥ लक्ष्मण ५९.३ धन्तृध्रश्नभं भृङ्गारमुख्यवृत्तस्याद्वसन्ते गयिते यतः । अयमेव वसन्ताख्यस्तेन सर्वज्ञनोदितः ।। माय द्वादश संरख्यातस्सभयोः पदत्रये । पादा भवन्ति पूर्वोते पशीष्वपरेण ते ! अन्ते देहलकस्वभ्यैः पदैशमेश इष्यते । तेनैन्यसे यथेष्टं स्याताः वस्तिति लक्षितम् ॥ वसन्ते-- घसन्ती स्यात् संपूर्ण सत्रथा कथिता बुधैः। श्रीरामूर्छनैवाव गेया रागविशारदैः । दामोदरः वसुः-देशीतालः वसुः स्याल्लयोर्मध्ये बिन्दुद्वन्द्वसमुद्भवः। वस्तुन्यर्धपुनः पाह्वः परार्थे व्रतेस्रक कः ? ततस्थाद्हूकदूवे अभेऽन्यपदैः कृतः । कर्तव्यत्वैन्यसः ताळश्च यथाशथि । © * प्रबन्धे वस्तु संज्ञेऽस् ितेशकॅन्धस इष्यते । बसुक्री मेलरागः (षण्मुखप्रियामेलजन्य) वस्त्रं तरपाटान्ये दैनऋषि शक्षित । ( आ ) स रि ग म प ध नि स लॅट्टिन्छ पञ्च पञ्चैकाद्भय ? स नि ध म ग रे स पद्विती प्रथमे च तृतीये च पञ्चमे तिथिसंख्यया। बसुन्धरआदेशलः द्वितीये च चतुर्थे च मात्रा भास्कर संख्यया वसुन्धरायां पलप लद्वयं त्रय लघु । * ईहपञ्पदं चान्ते दोहफेन समन्ततः। वतु नाम प्रबधोऽयं मुनिभिः परिकीर्नितः । बसुवेशः ईश्वविधः प्रबन्धोऽसौ नाटके पौगंयते । अष्टौ वसवः । मुखतारन्ध्रयोरन्तरालमष्टान्नलमिति हेतोः भरतक्तप्रकारेण नानाभसमन्वितः । SIS | ० ० ० लक्ष्मण; लमंत्र: कुम्भः वसोबेशे दण्डमानमङ्गलानामुदीरितम् । वाद्यम् अन्तरविंशतिं पदं यय यूकात्रयं तथा । स्पृष्टतारमुपेतं तत्कर्तर्या बसितेन च अन्तरं मुखतारास्यरन्ध्रयोदिंगाजाङ्गलम्। कुइरेणाऽथ तद्वाचं वस्तु वस्तुविदो विदुः । संभूयान्तरसप्तानां मानमस्र भवेदिदम् । वीणावादनप्रणः पञ्चाङ्गलानि सखीष्टा यवयुक्सप्तयूजिकम् । तद्भावे वस्तुसंदं स्याद्यत्रैते क्रमतः ख़राः । प्रतिश्वमन्तरं ज्ञेयमङ्गलं पादवर्जितम् । कर्तरी खसितश्चैव क्रुइरस्तारसंपृशः ॥ सयूकयवकं शेषे नाथेन्द्रवदिह सतरा कुम्नः | कर्तव्यै स्वसितेनापि दुहरेण परिस्फुटम् । यस्तु-. निंबद्धङ्गम् वारः संस्पृश्यते ऽत्र तंद्वी वस्तुसंज्ञकम् । यस्मिन्वसन्ति नियतं...ङ्गानि कानिचित्। पार्श्वदः सदूर्धनिमुख्येन तद्वस्तु परिकीर्तितम्। म्भः चस्थापनम्--आरभघ्नन्नम् सर्वरससमासकृतं सविद्याविद्त्रश्रयं वापि वस्तु उद्द्यस्तु चत्वारस्वरादीनि च षट् तथा। कार्यं विभाव्यते यत् तद्भस्थापनं क्षेत्रम् ॥ वसन्ति यत्र स ज्ञेयः प्रबन्धो वस्तुसंज्ञितः अग:मल्टः , वस्तूनां बहून-मुस्थापनं प्रसङ्गः गतनिबन्धनं यत्र कार्यं तत्तथो- क्तम् । कानि वस्तूनीत्याह सर्वरसेति । रसशब्देन स्थायिने पादाः पञ्च भवन्त्यत्र प्रान्ते दोहलकोऽपि वा। व्यभिचारिणश्च । तेषां संक्षेपेण कृतं करणं यंत्र निद्रयैः अग्न्या विषमेष्वेव षादेषु मनस्युर्दश पद्म च । धूपवैरसइ तैर्विहीनं च इयेतें विद्रवद्भी बस्तूत्थापनम् 4B वउदासः ५९४ याआधल्यम् यथा- कृत्याराबणे रावणं दृष्टं तेनापि सुए जिताः, यस्तातेन निगृह्य बालक इव-इत्यादि वदतोऽङ्गदस्य जुगुप्साहासविस्मय- रसाः। रावणस्य शो त्रिवःतत्रैव कुस्यारावणे‘ नेणें सीता वनाय कृत्येयं ह्रियते घरा’ इति। ऋषीणां बचनं भात्रिवस्तुनः समुत्थापनम् अभिनयः याकरणम् बाष्करणमिति पाठान्तरं दुष्टम्।। वाचा ताल्वोः सङ्घट्टनं अनुद्रसदृश्यम् वाकराल पुष्कराद्यसंविहितान्यक्षराणि वाकरणानि यथा-शम्बकामदैत्रयोदोरसमे किं स्यादत्र शिशोः कामस्येतेिं इरेः क्रोधः। सीरिणः संभ्रमः शोको यादवानां भयं वसुदेवस्य नानारमयुक्तं बन्धूनां चेष्टितं वस्तूत्थापनम्।। वाकेली-वीथ्यङ्गम् एकद्विप्रतिवचने वालेली स्याप्रयोगेऽस्मिन् । सागरः रामचन्द्रः एकं द्वयोः प्रतिवचनमस्य। द्विग्रहणमनेकोपलक्षणम् । तद् बडहंसः-रागः मुना सर्वप्रश्नोत्तरवर्गः स्वीकृतः। त्रिषड्ज्ञ रिपबर्जस्यात् वङईसस्तु रागजः। नदीनां मेघविगमे का शुभा प्रतिभासते । मदनः बाह्यान्तरा बिजेतव्याः के नाम कृतिनारयः ’ इति । वांशिकगुणाः अभिनय मुस्थानचे मुखरत्वं अङ्गुसरणं द्विधा । अत्र अरय इत्येन रयाभवोऽपरत्र शत्रव इत्येकं प्रतिवचनं । समस्तगमकश्चन रागरागाद्भवेदित एतस्रश्नोत्तरम्। छेकोक्तिः प्रत्युक्तिरपि सहा स वाळी । यथा क्रिया भाषाविभाषासु दक्षता गीतवादने । कोऽयं द्वारि हरिः प्रयाञ्पवनं शाखामृगस्यात्र किं कुष्णोइ स्वस्थाने चापि दुस्थाने नानिर्माणकौशलम् । दयिते ’ इत्यादि । केचित्तु साकाङ्कस्य वाक्यस्य विनिवर्तनं गाढूणां स्थानांतुत्वं तदोषाच्छादनं तदा।। क्ळीमभिधीयते-यथा उत्तरचरिते-त्वं जीवितमित्यादि । वांशिकस्य शुणा एते मया संक्षिप्य दर्शितः । शुभङ्कः चाक्प्राधान्यम् अशिक्रदोषाः बागेवेयमुपयोगिनी किन्तु चतुर्थगोपायभूता परमपुरुषार्थः बहुकृइिशरःकम्पः क्षथानाप्राप्तिरेव च । स्वभावा विश्वकारणभूता भगवती भारतीया, वाध्यायानीति। वृथा प्रयोगबाहुल्यमल्पता गीतवादने वाचि फळरूपायां निष्ठा येषां । कुत इत्याह वागिति। इह भावाः एभिर्दीर्घयुतीऽतीव विकृतो वाशितो मतः ॥ नां सत्तासम्बन्धनिजठक्षणीक्रियरित्वादिकृतं यत्सत्वं तमः बाशितः । बाशितसमानंढरे ग्रस्य स वाशितः । धानकवोधस्वभूतं शपथशरणं। तस्य ब्धस् , पामैश्वर्यं स्व काकादिपक्षिलएः वाशितः । तन्त्र्यं प्रत्यवमर्शात्मकमेव जडवैलक्षण्यदायीति विसभस्मत्परम शुभङ्कर गुरुपादैः प्रत्यभिज्ञादौ अस्माभिश्च तद्विवरणे भेदवादर्षदा बांशिकभृन्द रणादौ च । एवं वागेवावभासिका। सैव च निर्वाहिकी । अशिकस्तु भवेदेको मुख्यसदनुयायिनः । अग्नभासनैव परमार्थत निर्वाणम् । तदाह - बाथ इति । चत्वारश्चतुरेणेदमुक्तं वांशिकट्टदकम् । बागेव विश्वाभुवनानीति श्रुतेः शव्द विवर्तादिरूपत्वं च प्रसाधितं कुम्भाः तत्र भवद्भिः भर्तृहरिप्रभृतिभिरिति तदिदंनुसरणीयम् । वांशिको मुख्य एकः स्याञ्चत्यश्वानुवांशिकः। यांचे यत्नतु कर्तव्यों मङ्गयषा तनुः स्मृता । वांशिकानामिदं वृन्दमुत्तमं परिकीर्तितम् । , अङ्गनैपध्यमयानि वाक्यार्थ तयञ्जयन्ति हि। वाच्यानीह शस्त्राणि वानष्टानि तथैव च । वांशी-श्रुतिः तस्माद्वाचः परं नास्ति चाग्धि सर्वस्य कारणम् । पञ्चमस्य प्रथमा श्रतिः। मण्डीमते तारपङ्कमस्यैष । 4 + 6 १५६तम वाक्यार्थाभिनयः यतरसर्वः पदार्थोऽयं वक्ष्यार्थे पर्यवस्यति । ततस्तेषां समूहेऽने वाक्यं वाक्यविदोच्यते यधद्रसात्मकं ततद्धार्थानिनयामकम् ।। भृ४ मझे भोजः मद्रेश्वरी देवी वाक्यतिराटि (वाक्यानिटिका--रागः स ९ १ र ग म + ए + ध नि २ स मध्यमशहून्यसन्धा च समव। संपूर्णापि च गीतनैरुक्तो वाक्यतिराटिका । सोमरजः गिर्छा-न्म वाक्यार्थः संभोगेच्छां गिर यत वदति प्रियसन्निभं । तदत्र कथ्यते सद् बगिच्छप्रतिपादनम की वाक्यार्थस्रिधा भावना विधिः प्रतिभा च । ननु च क्रियापि नाम वाक्यार्थे विद्यते । कोऽपि वक्तव्यं भवति । नैव पदार्थः क्रिया ते धाक्यार्थः । पदार्थानों तु मिथरसंसर्गे यदाधिक्यमुप बाग्मती-मेल: (चगधीश्वरीमेलबन्धाः आयते स वाक्यार्थः। स कदाचिषुरुधव्यापारो भावनेति (आ? ) स र ग म प ध स कदाचिच्छब्दव्यापाररूपो विधिरिति कदाचिद्बुद्धिव्यापाररूपः (अव) स नि ध प म ग र स अतिभेति चोच्यते | वागुश-क्षुववृतम् चाक्यार्थविचारः (मतभेद पञ्चाक्षराः नन्वन्विताभिधानेऽपि तथैवाभिहितान्वये। प्रधमं च तृतीयं च धनं चैव यदा गुरु । पदार्थानेव वाक्यार्थमाहुरग्न्यतरूपतः दृश्यते प्रतिपादं तु सा ज्ञेया वागुरा यथा । तयान्विताभिधायीनि पदानीति कृतश्रयाः । (उ) मेघरुलूओ (छाया) मेघरुद्ध। प्रधानगुणभावेन लब्धावन्योन्यसमन्वयान् ।। पदार्थानेन वाक्यार्थ सद्भिरन्ते विपश्चितः । उत्तमानां तु दीनानां वागुरा बटुभे भवेत् ।। यद्यदक्कांक्षितं योग्यं सन्निधानं प्रपद्यते । अन्न चाचपुटस्त्रलः पटाक्षविनिर्मितः । तत्तदन्वितरूपेण पः स्वार्थोऽभिधीयते । भूयांस । यद्यपि चार्थाः पदानां ते पृथव। वाग्भवं-नर्भ प्रयोजनतया लूको वाक्यार्थत्वेन सम्मतः। वाचा प्रीतिकरं मर्म वाग्भवं बलुतो भवेत् । तस्रुतीत्येककार्यत्वात् वाक्यमप्येकमुच्यते ॥ प्रतिपत्तिर्गुणानां हि प्रधानैकप्रयोजना।। अत्र वागभयमिति पाठान्तरं दृश्यते । यदि तपाठमाद्रियते पदान्येव समर्थानि वाक्यार्थस्यावबोधने । तलं वाचा भीतिकरं नमेत्यपि पठितव्यम्। विशेषान्वितत्रादीनि भागशे भागशालिनः । अपरे केचिदाचार्याः वदन्त्यभिहितान्वयम् । । वाग्भीत्यषरसंयोगी--नर्म पदैरभिहिता अक्षादित्रयान्विता। वचस्संपृक्तया भीत्या रसान्तरविचारि यत् । सामग्र्याद्मथस्येकं फी वक्ष्यार्थमन्वितम् । वाग्भीत्यपरसैयोगी भवेन्नर्म नाटकं । स्वयेंबरः न विमुञ्चन्ति समर्थं नानार्थानि पदानि च। वाक्यार्थमितरेषां तु प्रयुक्तौ कारणं स्मृतम् ॥ वामभेदनम्- नर्भ पाके ज्वालेव काष्टानां पदार्थप्रतिपादनम् । । यचसा भेदनं भर्तुर्वाग्भेदनमुदाहृतम्। सवेश्वरः स-श्वर ५९६ शैलाब-इर:ि '&भजानलजन्यः) वयः-देशीतलः में झ थ ध नि स ने घ ङ म ग म रे स। गुरवोऽट् लघूनां च दशॐ यश्च बध्यकं । S S S S S S S S हऔर अयं इम्मीरकल्पित इति सन्तेि । नम्म्यपिसन्देहः।

भलवित-प्रैलर: { यामवगौलमेलन्यः )

वें लु चाजपेयः –तानः (घ!ड्यः षड्कलोपः) प म ग र नि ध ॐ भ: ? म ५ ६ ५ ि ] ( ॥ , नान्यः वाजपेयिकः-ताः मध्यमग्रामे नारदंयतानः। अवशेष दागेयकारस्त्विति चणित प्राक् ५ ध नि स ग। रघुनाथः वाजी--भूर्छन अश्वमेध’ बक्षर' इत्यपि उच्यते । सुभद्रभासे तृतीया मूर्छला गान्धारश्च सुभद्राख्ये यदा मूर्छ व्रजेश्वरः। १) आतुरंतः कुनच्यते क्षमकरक : तद। वजीति विज्ञेया गेय बुद्धित्रिचक्षणैः । कुम्भः नारशिक्षायां अश्वक्रान्तो नाम दृश्यते । --भलकता (ग:) बादिभ: स रि ग ९० म प ध ० ० नि स वाञ्छितः—गीतालङ्कारः (निसार्कमैदः) मझ लघुत्रयी हुतदृढे ताले शरभलीलके । आचानुरागश्-नमें अयं निसारुको ज्ञेयो वाञ्छितो वाञ्छितप्रदः ॥ विदधाति गिरा यतु खानुरागविवेदनम्। सतसारः बाचानुरागकथन तदुक्तं भरतादिभिः । बाणासिका-कृतं मात्रावृत्तम् सर्वेश्वरः द्वौ चतुर्मात्रौजो व नल वा, सो वा ग या बाचिकभेदः आङ्गथवाचिकपेर्नुयेष्धभेदु प्रतिपद्यते। तथापि किञ्चिोकंधु भेदोऽयं प्रतिपादितः । | वाणीताले गुरुर्जलै। स्वभावसंचिकः पूर्वमुपगीताख्यचिकः । 3 मनः स्श्शाब्दवाचिकं चापि धूपशब्दाख्यवाचिकः ।। वर वातचन्द्रिक-मेलरागः ( नटभैरवीमेलजन्यः ) याचिकाभिनयः ( आ ) स रि म प ध नि स गतिानां च प्रबन्धानां बङ्गानां वृत्तसँसदाम् । (अब) स नि प म रि स पिधी चूषिकानां च आर्याणां गीतसंसदाम् । | वार्तिका--श्रुतिः अन्येषां गीतबन्धानमेषं च नटनं क्रमात्। पञ्चमस्य तृतीया श्रुतिः। वाचिकाभिनथः प्रोक्तो भतार्थविवेकिभिः । यदकः-मादलेकः वाचोधरी–मेलरागः (शुभक्षसुवरालीमेलजन्यः) परिप्रश्च प्रश्नस्यं स्वपक्षस्य च साधनम् । { आ) स रि ग म नि ध नि स दूषणं परपक्षस्य इतेि वाद इतीरितः । (अ) स नि ध प म रि ग से रि स यादं करोति यत्तलैःस बादक इतीरितः । । ताप्रस्तरः AR बादन निवेशने दुनियनः ५९७ निषादः कलिलीयंॐ दिदृक्ष', घर स्तङवशदहः वादन निवेशने दूनंयमः वीणतृपात्पद्महस्ते सप्तमे शुद्धसाल। दशहस्ते कथागीतं विंशहस्ते च नटकम्। त्रिंशद्धस्ते च कोलाटमिति गानादिदूता । ल = Aः सर् योऽनन्तपुडु बल दृश्?* < सिधसत्रहौं शेयौ भृशमासश्च अतोऽनुवादिनश्शेषट्स इन्द्रः ॐ बुधश्च

यादिकोलाहलः--देशीदालः $S ७ ७ ऽ ऽ। ॥ ० ० S $ + 6 = ऽ ऽ ऽ ऽ } ० ० ० १ ! ¢ ७ ३ ७ २ ० ० \ S S S \ ० ० ९ ४ है बादित्रिपुरान्तकः-देशीतारः वादी स्वः हम्मीर वनाशादी ट्राभिवन् श्म की * *~ विवाहितम् । न वचनमिति ईमन्थरे। बादियंत्रिमंडन:–देशीतार्कः जनयति । वावंशचत हुनेछ पद्यं दद्यं कृौ च दह्रै छद्वयं तथा। पद्वयं मे लघूद्व च विरामन्तं च द्वयम्। तालकैः कथितस्ताले वादिर्भविभञ्जनः। इम्भीर वाथं चतुर्विधम् पृथग्वा भवेदेकं द्वितीयं गीतसङ्गतः । वादिनां भञ्जनः--देशीतालुः । नृत्तानुगं तृतीयं च मुरीयं गदिनुरूषभ । ऽऽऽ ऽ } & ० ० S 3 ० ० ० १ २ s S} ९ ९ }} SI००६ एवं चतुर्विधं वाचं विदथं महीपतेः वादिप्रबलभैरवः-देशीतारः विवाहे च परीक्षामुत्साहे स्वर्भक्षि । गुरवो द्वादशसंख्या चतुष्कं तथा पुतौ। भूयते च यदा वाजं पृथग्घजं तदुच्यते । गुरूणां च चतुष्कं च लघूनां च तथैव च । द्वगेहे छुपायासे श्रीबालङ्गिपदातिके । वक्रो लौ च विरामोऽन्द्रतत्रयविभूषितः आहवे चोत्सवं चेति तद्वदन्येषु कर्मसु । वादिप्रबलभैरबस्तारोऽयं संमतः सताम् । गीतनृतैर्विना यत्तु भगथं वद्यते सदा। 5Sऽऽsssssssse०००ऽsSSSS। S}}००५ तर्षि श्रोच्यते प्रासैः पृअथवी धृग्विधम्। तृभ्मीरः गीतेन सङ्गतं यसै तद्रेतानुग्भुजश ! बादिनुद्रः-देशीताल नृतेन सहितं यच्च तन्तानुगमीक्षिम ५ २ & ! ऽ ऽ गीतपत्रानुगं बाईं तद्भवेद्धीनञ्सम वादित्ररादिभेदः एवं चतुर्विधं वायं कथितं हर्षदायकम् । समानश्रुतिकतया वादीति । श्रुतिमण्डले त्र नवस्रयोदशान्तर नामान्तरमातोश्वम । परस्परः संवादीति । तथैव हि यथोध द्विभूतिकमन्तरं तौ | विव ततं चैचावनद्धं च घनं सुषिरमेव च । विनौ। शेषाश्चानुवादिन इते भरतसूत्रस्यार्थः। शेषा इति वादिसं चतुर्विधं तु विज्ञेयमतधै लक्षणान्वितम् ।। यदि विवादिभिः संबलितोद्धरणाल्यधर्माणोऽनुवादिन इत्यर्थः। यथा--ससौनिगौ, सपौरिधौचत्वारः संवादिनः, धनी, रिग, विवादिनौ। चतुर्दशानुवादिनः । नन्वेव कांकर्यन्तरस्वर ~~वणावादनम् प्रयोगेषु भुयुत्कर्षेणायं वाद्यादिप्रकरो नियमितुं शक्यत इति त्रिप्रकारा भया प्रोक्ता ये हतास्ममयः सूत्रेणैवाह भरतः ऋषभगान्धारां, धैवतनिषादौवित्रादिनाविति । तेषं वदनविन्यास वांअमित्युच्यते डॅधेः । शेषा अनुवादिनः त्रिप्रकारेति । वामदक्षिणोभयहस्तव्यापाराः । ५ २ ० ० न्य. ६: ५९८ तुङक छडणश्चाथ मलयं सळपाङ्गकम्। ततो मछपपदश्च छेदों पहलन्तरः | ततश्चान्तरपाटश्च खोजःखण्डयतिस्तथा। आनद्धं द्विविधं प्रोक्तं एकं वीणादिवञ्चकम् । धानमेकं तदाख्यातं सुषिरं द्वयमेव च । सर्दलं च तथा ढक्का दिलादिक एव च । दपाङ्गमुखवीणे च नाट्यानं षड़िधं भवेत् ।। खण्डछेदः खण्डपाट खण्डकः खण्डह्लकः । ततो ह्मलयतिचैत्र समपा ध्रुघस्तथा। अङ्गरूपकमङ्गं च विनाशस्साळसेनकः वाद्यमत्रोच्यते तत्तत्पाणियोगेन वादनम् । कलकसमुदायश्च जोडण्युडुपसंज्ञकः । ललपटश्चावृत्रणी तुण्यश्वङ्गपाटः। वैEरश्चेयमी भेदास्त्रिचत्वारिंशदीरिताः । --वादः टकिणीबत्समस्तं प्राक्खण्डं छत्। ततःपरम् । खण्डं खण्डे द्विद्दीिवरं वाद्यते वादसंज्ञके । तत्रैकसरजोडावं दाकिणीवदुदाहृतम्। | अत्र द्वात्रिंशद्य वाद्यप्रबन्ध उक्तः सोमराजेन । विंशतिरेव- कास्सोमेश्वरेण । श्रीकण्ठेन तु “ प्रतिरोता च गजरो व्यापक श्रुतिभूषणः। पटचारिस्तथा रुद्रभूषणः क्रमशो मतः।।"इत्युकम्। द्विचत्वारिंशदुक्ता मोक्षदेवेन । चतुर्वेिधस्य वाद्यस्य क्रियाभेदोऽथ कथ्यते । एकहस्तं द्विधैस्त च कुडुपाघाती तथा । कोणहननं चैव धनुराकर्षसंभवम् । फुकारजनितं चान्यद् वदनं बहुभङ्गिकम् । सारी चन्द्रकला चैव बन्धसारस्तथैव च। मुरुडी हंसीला च रङ्गाभरणनामकः चतुर्मुखो रङ्गल्क्ष्यः तथा नारायणप्रियः। गजलीलश्च तुगीळेऽधधडचक्रकः ।। पञ्चबन्धो नागबन्धः सर्वतोभद्रसंज्ञकः । कूर्मबन्धो रथाङ्गश्च दक्षिणावर्तसंज्ञकः । ततश्चतुरश्नो भ्रमरको विचित्रकः। छताख्यो लफ़्लॉंच पाञ्चजन्यसुदनः । वाचताः देशीताल: S S S S S S S S वाद्यप्रकाराः ते च विंशतिः एवमेते प्रकारास्तु कर्तव्या वाद्यसंश्रयः। गतप्रचारे गीते च रसभावानवेक्ष्य च । प्रकारा जान्नयश्चैव सर्वमार्गेषु संस्थिता । ये वै गतिप्रचारेषु शुद्धास्ते केचन मताः। इत्येते कथिता बन्धाः चतुर्विंशतिसंख्यया । समाश्च विषमाश्वेत बन्धा एतेद्विधा स्मृताः । तत्राऽभिष्षोडशभिः पत्रैर्दात्रिंशता तथा ।। । बन्धयः संश्रिताः प्रतिकीर्तिताः । अत्र षोडशसंख्यैव बन्धः प्रायः प्रशस्यते । तिप्रचार इति नायिकानायकचेटकादि विपकपरिक्रमः आ इतेि अधृितालिप्तादिवाद्यमार्गः। पत्रिनादिविषमसंख्याकैथं प्रवर्तिताः। ते अंध विषमाः प्रोक्तः सरक्तविचक्षणैः। उद्दिष्टानां च बन्धनां लक्षणं कथ्यते क्रमात् । अथ वाद्यप्रबन्धानां लक्षणं प्रतिपद्यते । थतिरोता रिकोणी च गजरः कवितं तथा । पदं कपकश्चैव ततश्चोपशमामिधः। उदाहश्च प्रहरणसन्तरं चष्यवत्सकः । एते बन्धा दण्ड्रासकरासकनृत्तयोः आयः प्रयुज्यन्ते । ते हि नृते वाद्यबन्धाः . वांद्यप्रबन्धस्तु नृत्तगीताभ्यां विना केवॐ वाद्य एव प्रबन्धरूपकेण विलसितः। उद्वाहादिविधा वधप्रबन्धाः पाटखर्पजाः प्रमाणः ५९९ ८ ८ a = के = आद्यप्रणषः-दशतालः ऽ ऽ = २ इम्मरः | क्यायसेनापतिकृति श्रुते कालः के. प. १२४५ वाद्यप्रयोजनम् वायविनयोगः अभिषेके नरेन्द्राणां यात्रायमुत्सवे तथा । नास्ति नियधमादो दशापक ! मङ्गलेषु च सर्वेषु विवाहोपनयादिषु । रसभावप्रयोगे तु शस् यंऽयं विधानतः ।। उत्पाते संभ्रमे युद्धे नारके वीररोद्रिणि। उत्सवे चैव शने च नृपाणां सङ्कलेषु च । सर्वातोद्यानि वाद्यन्ते कानिचित्वन्यमङ्गले ॥ शुभकल्याणयोगे च विवाहकरणं तथा । विशतां रङ्गसंस्थानं गायतां नृत्यतामपि । पाते संभ्रमे चैव सङ्गमे पुत्रजन्मनि। एतान्युत्साहकारीणि वीराणां सङ्गळाय च । ईदृशेषु हैि कार्येषु सर्वातोद्यानिं जयेत् । कुर्वन्ति हृदयकृतं दुःखमुन्मूलयन्त च । स्वभावगृह्यतयामलभाण्डं प्रयोजयेत् । गीतनृत्यगतन्यूनप्रच्छादनपटुन्यपि । विप्रलम्भे सकर्णे दुःखदीनभ्रमादिषु वावप्रद्रः-देशीतलं अल्पभाण्डं प्रयोजयेदिति सैब४ः१ तथा चरभटीयूसौ लयस्त्रदीपिंसी मुने । SSSSSSSSSSSS SSSSSSSSSSS इम्भीरः ॥ उत्थानकार्यंबन्धेषु सर्वातोद्यानि बहूयैन् ॥ अङ्गानां तु समस्यश्च छिद्रप्रच्छाद्ने तथा। चाद्यभञ्जनः-दशतालः विश्रामहेतोः सभार्थ भाण्डञ्च त्रिनिर्मितम्।। ऽ ऽ ऽऽ०० SI ०० ० ० ००७ यद्यसंश्रथ:--वाधारः वर्बभरितः–देशातील ०sऽ।। ०% इम्मौरः | । ऽऽ।। ऽ ऽ २ ० ७ ९ ९ } ऽऽ ० विशुद्धाद्यप्रकृतिः समपणिकृतस्तथा। स्वरूपभुगतश्चैव विज्ञेयो वधसंश्रयः । वाद्यभाण्डकल्पने भाननिर्णयः यद्यद्भिः- क्रियाभेदः अवुल मातमङ्गुष्ठपवद्व्याहि स्मृतम् । तैरध्यद्दशभिः वितस्लिमनमिष्यते । एकइस्ते द्विहस्तं च कुडुपघातजे हुआ। कोणकहननं चैत्र धनुराकर्मसंभवम्। वितस्तिभ्यामुभाभ्यां तु हस्तम।नमुदाहृतम्। फुकारजनितं चान्यद्वत्तं बहुभङ्गिकम् ।। एवमुक्तेन मानेन वाद्यभाण्डानि कल्पयेत् ॥ ०८८०००००००००० र इदानीं वश्चजातीनामेतासां संप्रचक्ष्महे. चत्कर्षहेतुरन्योन्यच्छारूप अलक्रियाः य ओतोश्चान्तराण हि ५स्पर समन्वयः। तमलङ्कार इत्येवमूचे स भरतो यथा । पञ्चधा च चतुर्धा च त्रिविधं च मते मते । को हलभ्य सते ख्यातं पञ्चधा वाद्यमेव च । सुषिरं च घनं चैव चर्मबङ्गं तथैव च । तन्त्रीगनं पुराख्यातं पञ्चधा । वाद्यय्क्षणम् ॥ चतुर्विधं दत्तिलेन आनद्धं तृतमेव स्यात् घनं च सुषिरं तंधा ! एवं चतुर्विधं वाचं दत्तिलेन प्रकीर्तितम् । नारभते तु चार्मणं तन्त्रिकं चैव धनं च त्रिविधं मतम् । एवं त्रेिधां नारदस्य मते वाद्यस्य लक्षणम् । वावेष्वङ्गप्रत्यङ्गने विपी चैव चित्रा च दृष्घङ्गसंहिते। कच्छपी घोषकादीनि प्रत्यङ्गानि तथैव च । मूङ्गा दर्तृशश्चैव पणवाश्चाङ्गसंज्ञिताः । झलरीषदहादीनि प्रत्यङ्गानि तथैव च । ०० अङ्गळक्षणसंयुक्तो विज्ञेयो वंश एव हि । शङ्खण्डिकिनी चैत्र प्रत्यङ्गं परिकीर्तिते । धैवतस्य तृतीय श्रुतिः। वाद्योत्पत्तिः वद्य दक्षाध्वरध्वंसोद्गत्यागाय शम्भुना। चक्रे कौतुकतो नन्दी स्वातितुम्बुरुनारदैः ।। वामोर्चकप्रवृत्ता--अवनद्धे जातिः (एकरूप) वामोर्वक्रप्रवृत्तादैौधे क्षिप्तावसृष्टलययुक्ता । सां करुणरसप्राया जातिः स्यादेकरूपा तु । नान्यः वानरः-स्वरजातिः दीर्घाक्षकयुक्ता करुणरसे स्थितळ्या च या जातिः। तामाह नन्यदेवो वाद्यविधात्रेकरूपेति ।। एकोनचत्वारिंशद्धि स्वरैर्वानर उच्यते औौमपतम् स्थितलयः । विलम्बितलयः वाना-श्रुतिः वाम्य-शिल्पकङ्गम् मन्द्रपत्रमतृतीया श्रुतिः । प्रसादने व्युथानं वाम्यम् । यथा-कुम्भा देवि देवी वामदक्षतिग्धीनम्-चरकः यमदक्षवित्रासितचलकम्य नामान्तरम् । वायुः-नारदीयतानः मध्यमग्रामे वामदक्षविलासित-चालकः ग म प ध नि रि वामदक्षिणयोः पाण्योः यत्र स्वस्तिकयोगतः। लुठनं क्रियते तथै वामदक्षविलासितम् । एतन्नामान्तरेण वामदतिरश्चीनमिति तण्डुना प्रोक्तमिति- गजहस्ते गजमुखमधो वदनतः क्षिपेत् । बाराहस च देवः स्याद्विनियोगस्तु नान्यथा यामधूश्च-भङ्गतालः लधुह्यं द्रुतम् वारिदः--वर्णालङ्कारः गन्यः । सनिनिनि, सधधध, सपपप, सममम, सगगग, सरिरिरि, ५ ० ० ० ० ० वारिधिः –देशीतलः बारिधौ गोलघु दरों ७ । ९१ चामनालङ्कतिव्याख्याकारः-देशीतालः वसनाछटुतिव्याख्याकारे द्विश्युर्द्रतलरे सुराप्लुतगः पूर्वेकं परा मताः (१) ॥ ।s! S S S ।s।ss $ !० (१) गोपतिष्यः वामविद्धपुं-मण्डलम् पादतु दक्षिणस्सूचीं वामोऽपक्रान्तचारिकाम्। दक्षिणेऽङ्घर्दण्डपादां वामसूचीं तथैव च ।। ध्री च ततःकुर्यात् पार्श्वक्रान्तां तु दक्षिणः। कुर्याद्रामेऽह्निसंक्षिप्तमथान्यशरणः पुनः । यार्थम्--करणम् कर्तरी स्वस्तिकौ हस्तौ स्थानकं बर्धमानकम् । जानुनी नमिते किञ्चिन् भूयोभूयः प्रसारिते । भवेतां यत्र करणं तद्वरुणमुदाहृतम् । दण्डपादां तथेद्वत्तां ततोऽविक्षिणेतरः। कुर्यात्सूवीं भ्रमरिकामंजसतां च यथाक्रमम् । पावैक्रान्तां दक्षिणेऽह्निवमोऽतिक्रान्तचारिकाम्। कुरुते यत्र तत्प्रोक्तं वाभिविद्धं विचक्षणः॥ बार्षगण्यः--न्यायप्रविचारः प्रविचरखावतबद्वार्षगण्योऽपि दृश्यताम् । किन्तु इतोद्वेष्टनं द्रु स्कन्धे वक्षसि वा भवेत् । अत्राधिकं स्याद्धमणं पृष्ट्वः फलकस्य तु । अत्र पातः कृपाणस्य क्रियते वक्ष स्थळे ॥ ६१ चासः-नादभेदः (अलब्धलक्षणम्) अनेकप्रयोज्य४........धिदैवतः । ज्योतिर्यासः विख्योतिबासःकुमारवास, पक्षवासः वांद्यषाढश्राभिस्यसंख्याह्निकदीरितः । भवनवासः, श्वेतवासःभास्वंस्वासःरुद्धवासः, हरिवासः, दधिवसःदिग्वासःऋषिवासःसिंक्रवासःअधोरवासः निषादशप्रहन्यासः १झेषन्यासभूषितः ब्रह्मवासःत्रिपुरवासःशिवशक्तिंवासःभुवनाधिपतिषासः।। धैवतक्रीनश्च चक्षुषाडवको भनः । इति पारिक्रिसोमनाथेन स्मृताः । अत्र प्रसशब्दः वासेति स्त्रीलिङ्गरूपो वा भवेत् । विक्षेपः--तालचिर्भ विकटं-नृत्तम् वासकसजि.-नायिका दयिते वासके या तु रतिसंभोगच्छस। विकटं रूपवेषादौ वैरूपेण प्रवर्धितम् ॐa मण्डनं कुरुते दृष्टा सा वै वासकसजिका भरतः मणिबन्धपतकः न्याकुञ्चितो विकटः स्मृतः । उचिते वासक इति पूर्वोक्तेन नयेनायातः । स्लालसा- सामि पु बक्रसत्त्वेषु विज्ञेटे नर्तने संथा। विनियोगोऽस्य गदितो नाट्यशास्त्रार्टीको विदैः । वासगृहोपगमनम्–संगीतक़ाराङ्गस् रस्यासप्रवेशः भs: विकथन—लक्षणम् शुणोपेतो वापि कर्मणो वापदानतः। वासवारिधिः--मेलरागः (नटभैरवीमेलजन्य) आत्मलाभपरं वाक्यं विकत्थममिहोच्यते । ( आ ) स रि ग म प ध नि स (अव) स नि ध प म ध म ग र स यथा--वेण्यां सकलस्यादि (५-२४) भीसवाक्यम् । विकलेः अङ्गहारः चासुकिः –देशीताल: हस्तौ तु मुष्टिसंभूतौ पाणिभ्यां च तदग्रतः। बासुकिनेरविष्टः क्षणः ' पार्श्वद्याभ्यामथवा कुट्टनं तृतिमाश्रये ॥ प्रथमे विकस्य तु। वासोपचारः बाणाभिधानहस्तौ तु पादयोः पार्श्वभागतः नायिकायाः समीपे नयकस्थितिः। स्वभावकुट्टनं पश्चात्प्रलेङ्गितदृशा भवेत्। वासोपचारो यश्चैष स रात्रौ परिकीर्तितः। समदृष्टिश्च विज्ञेयो द्वितीये विकलस्य तु । परिपाट्यां फलार्थं वा नवे प्रसव एव वा। दुःखे चैव श्रमोद्दे च षडेते बासकाः स्मृताः। विकल्पिनी-श्रुतिः एषां राज्ञां परिपाटी यथाकल्पितानुपूर्वी। अस्या एकेन वैवसस्त्र द्वितीया श्रुतिः। मिनेन व वारः। फळार्थ इति श्ऋताविति यावत् । नव इति नवत्वे । नवीने इत्यर्थः । प्रसवे वृत्ते चिरविरहखिमा विकसितानन्दः-मेलरागः (वीरशराभरणमेलबन्धः) सुखयितं । दुःखे तदीयबन्धुळ्यापत्य दुःखिता आश्वसनीयेति। (आ) स ग म ध नि प ध न प्रमोद इति तदीयपुत्रोत्सवादौ । वासयति तत्र स्थाने रात्रं इति (अष ) स नि ध प म ग रि ग स . S / S वृथाऽयः--रागः किखर-मुखरागः विस्रो विफासी स्याद्रसे इस्ये मनै स्मृता। विबोधविस्मयोत्साइगर्वेष्वेष नियुज्यते । न्यासांशमहंसप्तमषड्जपन्यासधैवतयुः । व्यकमनोहरताने तूत्तरगान्धारमूर्छनडुकः । ६०२ बिसे—दशनम् अपसव्यार्धचन्द्रस्याद्दमस्स्यादल्पकः पादो विषमसञ्चारो चिह्नस्य द्वितीयके । नन्दीश्वरः विकासि यातिशयाद्विासितपुटं भवेत्। विकासि तत्तद्विषयविशेषमवगाहते । निकासी-अधरः ऊध्र्वपक्तिस्थदन्तानां विकसी दर्शनाद्भवेत् प्रियसन्दर्शने हासे प्रयोगस्तस्य वर्धते । सोमेश्वरः किञ्चिलक्ष्योर्यदन्तो यः स विकासी स्तेि मतः। साधारणविधानेन सर्वधा। द्विश्रुती समौ । च्युताच्युततया ठूध विकृतिर्विकृतौ च तौ । च्युताच्युतविभेदः स्यादेकद्विश्रुतिमोक्षणात्। षड्ज्ञकश्रुतिसंसर्गान्निषादो विकृतिर्भवेत् । तच्छुतिद्वयसंयोगान्निषादः ककीमतः। एवमेव तु गान्धारे र्मध्यमश्रुढिसङ्गतः। एकश्रुतिर्यकारी स्याद्विश्रुतिरन्तराह्वयः। च्युतषजच्युतेरेवमृषभः स्याद्विकारवान् । पञ्चमो मध्यमग्रामे विकृतस्त्रिभृतिद्वयात्। सदैवमध्यमग्रामे बैचसः स्याचतुशृतिः एवं स्वरविकारः स्युः द्वादशान्यधृतिश्रयान् ॥ विकृणितम्-दर्शनम् यत्र भागत्रये पूर्वं दृष्टे सङ्कोचनं भवेत् । विकासश्चरमे भागे तद्विकूणितमुच्यते। विकृणिता-नासिका नासा सङ्कचिता या स्यात्सो धीरैर्विकृणिता आयें हास्ये जुगुप्सायामसूयायामपि स्मृता । विकृत–अनुभावः विहृतमित्यन्ये पठन्ति वचसा प्राप्तकालेऽपि चोत्तरं नाभिधीयते । क्रियया यदनुष्ठानं बिकृतं तदुदाहृतम् । विकृतास्तु स्वराः पचेत्यस्माभिरवधार्यते रत्नाकरे तु निःशङ्को विकृतान् द्वादश स्वरान् । अभूत्रीकेचन पुनः सप्ताहुर्वीिकृतवान् । खराः पीव विकृत इति राद्धान्तितं मया। साधारणश्च गान्धारो गन्धारश्वन्तराभिधः । द्वौ तौ च मध्यमक्षेत्रसंभूतौ विकृतस्वरौ । वरालीमध्यमश्चैक’ पञ्चमक्षेत्रसंभवः । पत्रक्षेत्रसमुद्भतौ कैशिकीकाकलीश्वरौ। एवमेते स्वराः पञ्ड् विकृता इति निर्णयः॥ कुम्भः प्राप्तावपि च वचसां क्रियते यदभाषणम्। ह्रिया धीभिर्धातास्वभावतो वाप्येतत्समुदाहृतम् । वक्तव्य समयेऽपि वचसानभिभाष्य क्रियानुष्ठानं विहृतम्। यूयॉ –पत्युशिरश्चन्द्रकलामनेनं–(कुम) वाच्यानामर्थानां ज्ञानेऽपि यद्भाषणं तद्विकृतम्। F अन्न इनेऽपि सति लजभराभाषणम्। अथवा अस्य योषिद्भिरकथनम्। अथवा यौवनविकारास्वभावादन्यथाकथ नम् । तदिदं वात्स्यायनशिणिशाक्यानां मतत्रयेऽपि सर्वे तद्यथऽद् द्विधा षड्जः च्युताच्युतविभेदतः। चेन्निषादोऽस्य श्रुतिमाद्यां तथान्तिमाम् ।। ऋषभः स्यात्तथा षड्च्युतरसाधारणे भवेत् । काकत्वे निषादस्य निषादून श्रुतिद्वये । गृहीते द्विश्रुतिः षङ्जो भवेदच्युतसंज्ञकः ऋषभोऽपि यथा पाजीं धृतिमन्यमपाहरेत् । चतुःश्रुतित्वाद्विकृतः साधारणविधौं वथा। खाधार ये त्रिश्रुतिः स्यान्मध्यमस्य धृतिर्भवेत् । विकृतः-अन्नहारः अरालो दक्षिणो हस्तो वामस्याच्छिखः करः। पादौ चङ्क्रमणाभिख्यौ प्रथमे विकृतस्य तु॥ स्याद्वन्वरश्च गान्धारो मध्यमस्य श्रुतिद्वयम् । चतुःसृविरितिमी नैं भेदौ विकृताविह ।। ६ ०३ विक्रान्तवः मध्यमोऽपि भवेद्वैधग्तरसाधारणश्रयात्। गान्धरस्यान्तवं तु हंत रथ * गान्धार्यतव्रन राः द वर्छन भन्नः साधारण्ये तु गधरः श्रुतिमां हरेश्चदा। पञ्चमस्त्वतिक्षमस्य तदाऽन्ये में द्विौ सुतः । पञ्चम मध्यमम्भे tश्रुतछुत म् वैयतेन गृहीतायसन्निभः श्रुतं पुनः ।। अध्यक्षधरः रzय तीक्ष्णमक्षयमगाधरः षभस्य रौद्यो छुट्टी मन्ये तीशता । तेधार्या शुद्धगान्धारर्षभः । वशिकाओं दीक्षांशगथरर्षभः अभरि 0धं तीक्ष्णतरगन्धा- रर्थभः श्रीस्यां दीप्तमगाधरर्षभः। सस्मार्जय शुद्धगन्ध रर्षभः। क्षितौ तं मध्यमगन्धरर्षभः । , मध्यमस्य धृतिं प्राप्य साधारण्धे चतुःश्रुतिः। धैवतो मध्यमग्रामे चिकृतः स्त्रचतुःश्रुतिः । विकृतिच्छन्दोवृत्तानि हेया शतसहस्राणामशीतिभ्यधिका बुधैः। अष्टाशीतिसहस्राणि वृत्तानां श्ष्ट शतानि च। अग्नौ चैव तु वृत्तानि विद्ध्वां गदितानि तु । अत: साधारण्ये कैशिके तु निषादः त्रिश्रुतिर्भवेत् । काकलीवे पुनः स स्याञ्चतुःश्रुतिरिति द्विधा । षड्जे द्वौ ऋषभे चैको गमपेषु द्वयं द्वयम् । एको धे नौ द्विकं भेदाः द्वादशेमे प्रकीर्तिताः । A ९ विकृष्टम्--गतगुणः स्रैरुतरैर्युक्तं प्रयोगैर्बहुलीकृतम् । विकृष्टं नाम तीतं तत्तद्देषां मनोदम् । कुम्भीः -अनृपसहमतं अदुषभस्यज्य रजन्यां श्रुतं ऋषभोऽस्ति तदा मृदुः । यदा विकृष्टं तच्छून्यमेव यदाकाशावलोकनम् । द्यावत्यां तदा तीः। गान्धारस्थ-यदा रौद्रयां श्रुतैौ गःधारोऽस्ति तदा मृदुः । विकृष्टा---मृदङ्गवादनमार्गः रजन्यां श्रुतं आतिमन्दः। रतिकाय अतिंमन्दः । विकृष्टाऽङ्गुलिमूलतः मध्यमस्थ--यदा प्रीतौ श्रुतं मध्यमेऽस्ति तदा भूदुः। प्रसी -नासिक। द्न्यां अतिमन्दं । वङ्गिकणं मन्दः । क्रोधाय शुद्धगमध्यसः। अयुस्कुलपुत्र सासा विशुद्ध भीतिरोषयोः । रौद्रयां मन्दगमध्यम। रतैिकायां शुद्वर्षभमध्यमःइति षड्भेदाः आतौं तदोर्वश्वासे च तीव्रगन्धे वाहृता ॥ पञ्चमस्य–सर्दीपिन्यां श्रुतौ पञ्चमो दीप्त धैवतस्य--रोहिण्यां श्रुतौ वैवतो मृदु। मदन्यां मन्दः । कोपे हर्षे च कामे च बहुलोचथ्स इष्यते । आलापिन्यां शुद्धपञ्चमधैवतः । निषादस्थ-उग्रायां निषादो । शुद्धः विकोशा-दृष्टिः धृतौ मन्दःरम्यायां श्रुतै । रोहिण्यं श्रुतं मध्यमधैवतनिषादसंज्ञः । मदन्त्यां श्रुतावति विकासितपुटद्वन्द्वा निमेषपरिवर्जिता चल्ला विकेशा स्याद्विशोकेऽमर्षगर्वयोः ।। यदा निषादः तीनायां धिनस्तदा तीक्ष्णः । कुमुद्वत्यां तीक्ष्ण- | उप्रदर्शनाविज्ञानक्रोधेषु नगर्वयोः। अशोक स तीक्ष्णः। ओमिण्यां धैवतः शुद्धनिषादधैवतनामा भवति । ' या तीनयां श्रुतौ धैवतः स्यात्तदा तीव्रनिषाधदैवतः । यदा विक्रान्तथमकम्-अलङ्कारः कुमुद्वत्यां धैवतोऽति तदातितीक्ष्णः । क्षियों श्रुतौ मध्यमो 'एकैकं पादमुत्क्रम्य द्वौ पादौ सदृशो यदा। यदा स्यात्सदा तीक्ष्णः। रक्तोय मध्यमः अतितीक्ष्णः । सन्दी- विलन्तयमकं नाभ– पियां मध्यमः तीक्ष्णतमः। यदा वञ्जिकाय घृतौ गान्धारः (म) स पूर्वं वारणो भूत्वा द्विष्टङ्ग इव पर्वतः। तदा तीक्ष्णः । यदा प्रसारिण्यां तदा तीक्ष्णतरः। प्रीतें तीक्ष्ण अभवदन्तवैकल्याङ्किङ्ग इव पर्वतः । वमः। सम्मार्जन्यां शुद्धमध्यमगान्धारसंज्ञो भवति क्षियों तीक्ष्ण- | भरd> ६०४ सचिञ्चद्धान्तदण्डपाद् चतस्रक्ष्यपि । दिक्षु पदस्य विक्षेपः कृतोद्वेष्टापवेष्टयोः ॥ पदानुकूलयोः पाषण्यं रेचनाश्रितयोरपि । क्रियते यत्न विक्षिप्तं तदुद्धतपरिक्रमे । विक्षेप-बृहतप्राणः कोष्टाबधि समभ्रान्तौ पूर्ववपुरतःकृतौ। विक्षेपोऽयमिति ख्यातो नाट्यहस्तविशारदैः। टं कूर्परः

  • ६.Rः

चिक्षेपः--अङ्गांवकारः अर्धावसक्तधम्मिल्लः बिसंय्यनिवेशिततिलकः । लोचनै कलग्नकमळलवः । अवहेळघृतपतिष्णुजघनसिचयाञ्चल ताम्बूलरागलेखलाञ्छितैकाधरप्रदेशे विविधविकारना- नर्तको विशेषः । विक्षिप्तक्षिप्तकम् –करणम् व्यावृत्सकरणं येन करेण प्रविधीयते । तेनैव सह विक्षितं स एव चरणो बहिः। आक्षेपो इतपदस्य तस्यैव परिवर्तनात् । अन्याङ्गं च भवेदेवें विक्षिप्ताक्षिप्तकाभिषे । एतन्नाट्याङ्गविच्छेदे प्रयोज्यं सन्धिगुप्तये । तालानाभनुसन्धाने गतीनां च परि मे । चारीयुद्धनियुद्धादौ संचारेषु यथोचितम् । केचिदंतागते त्वस्य विनियोगं प्रचक्षते ।। अन्यथा वेषवन्यासो चिकारो यो भवेत्प्रियः। तमामनन्ति विक्षेपं मुनयः कपिलादयः । गतागते वदन्त्यस्य नियोगं केऽपि सूरयः।। स नेष्टो नाट्यविदुषां यतेऽभिनयषाणिभिः। वाक्यार्थाभिनयः कार्यः प्राधान्येनाभिनेतृभिः। इदं तु सद्भिराख्यातं नृत्तमात्रपरं ततः । विसंथळावेशमयो विकारो चित्रधः स्त्रियः । तमामनन्ति विक्षेपं मुनयः कपिळायः । पञ्चः विक्षेपः-तालक्रिया उत्तानितस्य हस्तस्य तस्यैव प्रसृताञ्जलेः । पार्श्व दक्षिणतः क्षेपो विक्षेप इति कथ्यते । क्रिया (तलङ्गम्) क्रियाशब्दे द्रष्टत्रयम् । विक्षेप-देसी चारी पुरः प्रसवे पादसञ्ज्ञयन्मुहुः यदा तदोक्त विक्षेपा चारीनृत्तविशारदैः। यत्र व्यावर्तमाने तु हस्ते तदनुसारतः बहिर्विक्षिप्यते पादः चतुरस्स्रोऽपरः करः ॥ पूर्वोक्तं पाणिपादं तु परिवर्तनकर्मण। आक्षिप्यते तथैवास्य पाणिपाक्षस्य च क्रमात् । विक्षेपाक्षेपणास्यातां विक्षिप्तक्षिप्तकन्तु तत् । विनियोगो भवेदस्य गतागतिनिरूपणे । विनियोगसमं नाध्यबेदिन नैव मन्यते । नृत्तहस्तप्रधानत्वात् नृत्त ऐवैतदिष्यते । अतोऽन्तरालसन्धाने वाक्ययोरभिनेययोः। तथा युद्धनियुद्धे च चारीस्थानसंक्रमे । तक्रियानुसन्धाने तथा महिपरिक्रमे प्रयोज्यमेतत्करणं तत्याभिनये कचित्। भृश-तप्रधानेषु करणेष्वपरेष्वपि प्रतीयेतामयं न्याय इत्युक्तं वेमभूशुजा । विक्षेपि--दर्शनम् विक्षेपि कथ्यते दूरापाघ्रपङ्कप्रसारणात्। विमः-अङ्गहारः पता मुष्टिसहितौ हतgधा च पादयोः । दक्षिणस्सरणाकारो वामस्यतु स्वभावकः । एवं प्रकारनटनं विक्रमः प्रथमो भवेत्। ललितं चरणं भूयासमष्टिस्तदा भवेत् । इत्यादिनटनं कुर्याद्विक्रमस्य द्वितीयके। पद्भ्यां तत्र कळयेत्समोसारितमण्डलम्॥ क्रमवसूली ६०५ दिवः शुकतुण्डपुरोभागा चलितौ स दृष्टिः एतादृशेन नृतिना विक्रमस्य तृतीयकः ॥ स्याद्वमोध्र्बकये ओर्षि स्थाश्रद्फयोरथ । दिव्यनामथ पक्षिणां गतौ च विनियुज्यते । तदा जातिरियं तद्भैः त्रिबेण विगतक्रमः । नन्दीश्वरः यः विक्रमवराली-मेलरागः (सुइणीमेळजन्यः) (आ) स ग म प नि स (अब ) स नि ध प म ग र स -पुष्कचर्चा गतिः दुधधे न अतिमायति शुद्धतवाद्य विततभागी च । दिन्यानां सा जातिधृका देशनुरूपेति ॥ मध विक्रमा-मेलरागः (कमत्रर्थिनीमेलजन्य) ( आ ) स रि ग म प नि स (अब) स नि ध प म ग म ग र स इयं जातिः नेपालमातृकायां देशानुरूपेत्युक्तं । विक्रान्ता-धृवावृत्तम् (द्वादशाक्षर) अष्टावादौ यस्याः सायं स्यान्नवर्म दीर्घाणि स्थाज्ये शिष्टे च हे लघुनी। धृत्तं तद् ज्ञेयं तईः वृत्तविधौ भीते ठेवं नित्यं विक्रान्ता जगती । स विगलितंझरणा-अवनद्धे जार्दि विगलितेति नामान्तरम् । सर्वमार्गाश्रया चित्रकरण रघुवर्णिका । त्यानुवन्धा पुनरुझवधा गलिता च सा । परिक्रमे विटणीनां गलितं यद्विशेषतः । अनावृत्यैव वर्णानां प्रस्सलत्वं च यथा विडैः ।। म म म स मध्यमोत्तमपादाण विक्रान्ता जगतीभवा । चञ्चपुटद्वयं चाचपुटोऽन्ते पञ्चमेन तु ॥ छष्वक्षरभूयिष्ठा विचिलकरया च सर्वमार्गेषु वाद्यविसर्पितकरण विगलिगकरण तु सा ज्ञातिः । एसो मेहो नानर्हतो धूमणिहो । एष मोघो नामईन् धूमनिभः। पलमेनेति । पञ्चमनाम्ना प्रांमरागेण । । विगलिता–पुष्कवाचे जातिः छब्बक्षरभूयिष्ट विचित्रकरणात सर्वमार्गेषु । वाद्यविसर्पिकरण जिगलितनासा तु सा बातिः विजुष्ट–रङ्गनगुणः इयं विधूतेति बुक्क नेपाली स्रै रुचतरैर्युक्तं प्रयोगैर्बहुलीकृतंम् । | त्रिनलः ..देशीतलः विक्रष्टं नाम तीतमेतदेषां मनोहरम् । सोमेश्वरः वत्री रो विनताले । 3) भाषाः विक्लमानम्-देशीतलः साधयो लघुखंगुश्च विद्यमानामिचे मतम् । चिचनां—अघशंसयन्नम् जेथा विचलन तनैः अवमानार्थसंयुता विगतंक्रमा-अवनद्धे जातिः सर्वेश्वरचिच्छलनमिति पठति । ऊध्वङ्गि दक्षिण्मुखे क्षिप्तमहता वितस्तमार्गा च। अक्कोध्र्वकप्रवृत्तो दक्षिणवामप्रहारजातं च । विचारः—गीताटङ्कारः प्रतिमञ्यभेदः) प्रायेणेद्धतमांगी वितस्तमार्गाश्रयेण दिव्यानाम् । व्युद्वयं विरामान्तं ताले कन्दुकसंज्ञके ।। घं द्रां वै द्रां प्राय जातिर्विगतक्रमो । विचारे गीयते तेन विडम्बश्च लयो भवेत् ॥ संगीत २ ० ० ० \ ० ० S भरतः ६०६ पूर्वाशयसमानार्थेरप्रत्यक्षार्थसाधनैः अनेकोपाधिसंयुक्तो विचारः परिकीर्तितः ।। पदमणिः पादयोद्ध्यनर्थ क्रुस्वन्नभैमीमपि। अलगं क्रियते यत्र तद्विचित्रं प्रकीर्तितम् ।। ० ० विचितः-अङ्गहर प्रवृत्तार्थानुसारि परोक्षार्थसाधकं बहूपायोपाधिदर्शनं वाक्यं विषारः। क्षुद्रराक्षसे यथा--साध्ये निश्चितमित्यादि राक्षस सूचीवाभिधौ हस्तौ पदोऽतु तच्छुट्टनम् । क्यम्। प्रयोकितदृशा भूयाद्विचित्रः प्रथमो भवेत् । इतौ सन्दंशनमानौ पादौ विषमसङ्करौ। विचारचतुराननम्- करणम् ष्टिभ्य समसाचिभ्य विचित्रम्य द्वितीयके ॥ अङ्गपृष्ठचलनं पादस्यैकस्य चापरम् । नन्दीश्वरः निकैंडितजानुभानु त्रिपताकैौ करौ पुनः यत्र चत्वारि चत्वारि पक्तिद्वितयरूपकम् । प्रसारितौ संकुचितौ बहुशो यत्र संक्रमम् । निवेशितानि पात्राणि द्वे द्वे तत्पार्थयेटॅथः ।। झरनें कलितं तद्धि विचारचतुराननम् । एवं द्वादश पत्राणि भुवां विनिमयैर्मिथः। विचारप्रतिमण्ढः-देशीताल: विचिन्नक्रमवृत्तं तु कुर्वन्ति कलनूपुरम्।। विचित्रसंज्ञेबन्धोऽसौ भर्बद्वैचित्र्यकारणम् ।। विषारप्रतिमण्ठोऽसौ नगणो दौ विरामः दामोदरः विचित्रः-कविल्वरचनामः प्रतिभा प्रथमोद्भसमये यन्न वक्रता । विचित्रम्-मण्डलम् शब्दाभिधेययोरतः स्फुरतीव विभाव्यते । दक्षिणो जनितां चार्ल अरूद्वृत्तां च बिच्याम्। ततश्चार्गे स्थितावत् शकटस्य तथैव च । यत्र तद्वदलङ्करैः भ्राजमानैर्निजात्मना स्रोभातिशयान्तःस्थमलङ्कार्यं प्रकाश्यते। एलकक्रीडितां च लघुतां तथैव च। उक्तिवैचित्रयमार्गेण काष्ठां कमपि नीयते । यत्रान्यदा भवसर्वे अन्यथैव यथारुचि ।। समोसरितमत्तल वितनोति यथाक्रमम् । बामोऽह्निः संर्पन्दितां चार्ल्स पावैक्रान्तां तु दक्षिणः॥ भाव्यते प्रतिभलेखमहत्वेन महाकवेः । बभावस्सरसाकूतो भावानां यत्र यध्यते । भुजङ्गवासितां चार्लीं कुर्याद्वामोऽथ दक्षिणः। केनापि कमनीयेन वैचित्र्येणोपचूंहितः । अतिक्रान्तां तथोद्युक्त वामोऽवतां तथैव च । विचित्रो यत्र वक्रोक्तिवैचित्र्यं जीवितायते । पार्श्वकान्तां दक्षिणस्तु वामः कुर्याच सूचिकाम्। विक्षिप्त दक्षिणः पादो वामोऽतिक्रान्तचारिणम् । विचिनकः प्रबन्धेः यत्र तत्स्याद्विचित्राख्यं मण्डळं तद्विदां मतम् । अनेकदेशभाषामिः स्वरैः पौटैश्व तेस्रकैः। बेबः 'वित्रितो बहुतालैश्च विचित्रकं इतीरितः । पदान्येवंविधान्यत्र प्रति रागं नियोजयेत् । पार्श्वतस्सन्नतं गात्रं पादः पार्श्वप्रसारितः। स्वरान्वज्र्यान्परित्यज्य क्षिपेद्रागोचिताग्स्वरान् । पात्रे च बलिनं हस्तौ विशिष्टस्वस्तिकीकृतौ । तालाग्भिन्नान्तथा तत्र न्यसेत्तत्र पदेपदे गात्रं च भ्रामयन्नेव भ्रमरीमाचरेत्तदा पाटांस्तालानुसारेण तेनकान्प्रतिसंयुतान् । अन्ते चाप्यायतस्थानं विचित्रं करणं तदा। एवं कृत्वा पदन्यासं रोगैस्तालैस्समन्वितः । स्वरैः पटैस्तथा तेन्नैः गातव्योऽयं विचित्रकः। सोमेश्वरः कुन्तु ६७६ चित्राभिर्दशभाषाभिः बद्धो यस चिचित्रकः । मालाभरणच्छादनविशेषाणं घृतलिप्रथापाभात् । य इति त्रिभङ्गिः इरिपालः ईर्ययाऽनादरेण सखीनां प्रयनारणं विशैिक्षिः । विचित्रहडी-उडुतिकरण अन्ये प्रियेण सं प्रतिनिबन्धने स्क्रपऑर्ष भूषणं विजिदि यत्र स्यात्पार्श्वतस्तिर्यग्भ्रान्तिः कायस्य चक्रवत् । विचित्रलेइडी सा तु कथिता नृतवेदिमिः॥ विष्णदीनामन्द्रविन्यास विच्छिप्तिः । भः विचित्र--अति: विच्छुरितः—इस्तष्ठः षड् चतुर्थं श्रुतिः इतसॉन भृङ्गनाङ्गुष्ठेन च यथाक्रमम् । विच्यवा-चारी यद्यते पुह यत्र स स्याद्विच्छुरितो यथा। चरण समपाद्या विश्लेष्य क्रमशो यश। ॐ द्रः ॐ गिरिटि ने गिरिटि दानगिरि गिडन मः तळाम्राश्यो महीभारी कुट्टयेद्वािच्यवा तदा । भः विच्छेदः-रसंगतिः विच्युतोद्धृत-पादमणिः विच्छिन्नसंध्यः प्रबलैर्विरुद्धेईतुमिः कवित् । एतदेव स्वत्रिकस्य विश्लेषेण मुहूर्मुहुः । पुनश्चेत्सानुरक्तः स्यात्स विच्छेद इतीरितः ।। क्रियते यत्र तदिदं विच्युतोहृतमुच्यते । वरङ्गम् एतत्, पृष्ठोद्धृतम् त्वन्न विच्छेदो नमि बिराभङdः । किन्नर्या दक्षिणहसव्यापारः । विजयः—गीताकारः (ध्रुवभेदः) तंत्र द्रष्टव्यम् । विबयास्यो घुवः स स्याद् द्वाविंशत्यक्षराकि। सन्निपातेन संयुक्झः शृङ्गारोऽभीष्टदो रजः । विच्छलनम् - ऽवमर्शसन्ध्यङ्गम् एक एव शुरुर्यत्र सन्निपाते विधीयते । सद्भिर्विच्छलनं प्रोक्तं नृणमारमन्वेकरथमा । सर्वेश्वरः गीताळेश्वर (अठतालभेदः) विच्छित्तिः | दूतद्वयं विरामन्तं तले तुरगलीउके । माल्याच्छादनभूषणविलेपनानामनादरम्यासः विजयो गीयते तेन गीतनृत्यविशारदैः । स्वरुपोऽपि परां शुभां जनयति सा या तु विच्छित्तिः॥ सूत्रधारः भावविवेक -देशीताल: द्विपदी वाले विवयसंज्ञे तु ज्ञेयाः पापकाः क्रमात् । एको द्विमत्रगणः चतुमाँत्रिकाः पद्म ! ऽ।ऽ प्रसाधनानां दयितापराधे यदीर्थेयानादरतस्सखीनाम्। प्रयव्रतो धारणमङ्गनाभिर्विच्छित्तिरेण कथिता मुनीन्द्धेः तेनैः स्वरैस्तथा पादैः पदैर्घिबयतारुतः । गीयते विजयस्सोयं विजयस्तेन सुलभः । आस्याच्छादनभूषणधिलेपनानामनाद्राक्षसः। स्वल्पोऽपि परां शोभां नयति हि यः स तु विच्छित्तिः । भः विजयाख्येन तालेन तेझपाटपद्मैः। मन्यसेन चाभोगे शीते विजयाभिधः॥ विजयकोकिल ६०८ वितर्कः मध्यमग्रामे नारदीयतनः। नि स ग म प? बिटसन्दोही–मेलरागः (हरिकभेजीमेलजन्यः) (आ) स रि ग म प ध नि स ( अब ) स नि ध प ग रि स नान्यं देशीतलः गलौ पपञ्चकं यत्र दत्रयं विजये भवेत्। विटिः तन्त्रीस्फोटनेऽङ्गलिचमत्कारः । अत्ररोहे स्थानापसर्पणरूपः । ऽ । ऽ ऽ ऽ ऽ ऽ ० ० ० बिजयकोकिलः-मेलरागः (झलवरलीमेलजन्यः) घड्र(सद्रा!गचन्द्रोदय, नर्तननिर्णययोः कर्ता। पण्डरीकविट्ठल इति प्रसिद्धः । पण्डरीक इत्यत्र पुण्डरीक ( आ) स रि ग म प ध स इति च पठन्ति । पण्डरीकविठ्ठल इति नाम रसकौमुद्यां श्री (अथ) स नि ध प म ग रि स मज झण्ठः स्मरति । तस्य कालः १५८० | तस्मात् विट्ठः श्रीकण्ठात् विजयमष्ठकः –देशीताल: प्राचीन इति ज्ञायते । कर्णाटदेशीयः। शिवपुरवासी । नगणो जगणश्चैव ल्धुर्विजयमण्ठके । चिडग्यः—मेल्गरागः (सरसाङ्गीमेलजभ्यः) दामोदरः { आ ) स रि ग म प ध प नि स (अब) स नि प म ग र स विजयवधनं—मेरागः (हरिकाम्भोजीमेलजन्यः) (आ ) स रि ग म प ध नि स विडम्बी-मेलरगः मेचकल्याणीमेलजन्यः) (अ) स नि ध प म ग म स (आ) स म प ध नि स ( अव) स नि ध प म ग म ग रे स विजयश्रीः-प्रबन्धः विततम्-देशीलास्याङ्गम् पदैतेयैः स्वरैर्यस्तु बिरुदैश्व प्रगीयते । । चारी पादादिकं यत्र सुकुमारं निसर्गतः। अयंश्रीनामतालेन जयश्रीः परिकीर्तितः। कृतं बलेन कठिनमेतद्विततमीरितम् ।। आभोगोऽन्यपदे न्यासस्ताळमानद्वयेन तु । अण्मॐ । इदं विरुधं, वितर्ड, इत्यपि दृश्यते -मेलरागः (पावनीमेलजन्यः) वितर्कः-व्यभिचारिभावः ( आ ) स रि ग म प नि स सन्दोहविमर्शविप्रतिपत्यादयो विभवः द्विविधविचारित (अव) स नि प म ग रि स मज प्रश्नसम्प्रधारणमन्त्रसङ्गहणादयोऽनुभावाः विजया-श्रुतिः सन्देहेन जायते । प्रश्नविचारभूक्षेपशिरकम्पनैस्तमपि निधदस्य प्रथमा श्रुतिः अगदेऊ नयेत् अषभस्य तृतीय श्रुतिः। वितर्कस्तु विचाः स्यातिसन्दिग्धवस्तुनि । विकर्पशासभज्ञादेरुत्पत्तिस्तस्य दृश्यते । -- प्रकृते मात्रावृत्तम् तत्राङ्गुलीविचयन धूशिरोवक्रताद् सर्वेश्वर यः । जः गः ययनः साः विजयानन्दः-देशीतालः विजयानन्दसंज्ञे तु लघुद्वन्द्वे गुरुत्रयम् । निस्संशयस्संशयश्व वितर्को द्विविधो मतः । ऊध्र्वाधोमुखहंसायः चालितो निश्चयार्थके । हृदिस्थाने तु सर्वेशः संशयार्थवितर्कके । विनायकः । ऽ S S शाः विलकिंत ०९ विदारीणामस संस्थानिगमः भरतः । त्र्यपूरैनादेशप्रेते मह्तीनामह हुआ है। चितकिता–दृष्टिः उद्वर्तितपुटद्वन्द्वा तथैत्रेञ्झतारक। । अविक्षसा दृष्टिस्याद्विती तु वितर्किता । स्मृतावपीति वेमः नेमेश्वरः चतुर्विंशतिसंख्याचे प्रमाऊँ परमं मतम् अवबद्धमेककाथ लक्षणम् । या यदस्या मम न विद्धं तम अन्यदक्ष्णः तस्याति नाशयति । तस्य भानोचितः । तां हिंभ्रतां तद्विषये निरौद्राभावरस्थ विनियोगं यतस्स वितस्तमगैः। विदारीभेदाः अन्ये तु वितस्तिमान्नक्षिप्रहस्तप्रहरणसूचनार्थ वितस्तिमार्ग सामुदश्चार्धसामृते विवृत्तनेति सः त्रिधा । इति पठन्ति अभिनवः बिहारी हृितये वपदपाठादिसाम्यतः । -पुष्करयो अक्षरामुत्पादनं करणभेदः था रतिर्जायते सोऽर्थ समुद्र इति कीर्तितः। धकृतां तकितां, सकित किटिंघ तकिनां कितिधरूि तार्थधं अर्ध सामुद्गस्साम्याद्द्रीिद्वयभागणैः । । धतां गुड बघघ द्रङ्क इतविततमार्गः निवृत्तंकस्तु विषमं विंदाष्ट्रियसंयुतः न्यासपन्यासरचिते विज्ञेयो गीतिकोविदैः । विताडिौ-पुटे बेंगेयकं विना सर्वा यासन्तं विवधः स्मृतः अन्तस्थितपुटाघातदुत्तरेण पुटेन तु । तुर्थस्य वा तृतीयस्य वसुनेऽन्तो विधीयते चिताडितौ पुटौ स्यातामभिघाते नियोजितौ । | वेमः । सामवेदसावेच देंगेबक इतीरितः । अन्योन्यमभिधते यः पुटयोस्तद्विताडितम् । अहुरम्ये वहृदयत्वमतिविस्तारणात्तयोः।। विद्धस्-अधनदं वर्णसंयोगः यतिः स्त्रोतोगता । लयो मध्यः विताल--वाद्यप्रबन्धः समपाणिश्च । धितालः स्यादादिमध्यान्तकृतातळवकारतः । वितालस्वादिमध्यान्तविकृतताल इष्यते अवनद्धे निसंथा 8षद्वयपरामर्शाद्द्धिमित्यभिधीयते । विदग्धम्--दर्शनम् त्रिदग्धं तद्यदालोके विवशासर्वजन्तवः। अपाङ्गयोरधस्तराविक्षेपे विद्वमुच्यते ।। -पुष्कराचे लययतिपाणिसंयोगः स्रोतो गता यति”ल लयों मध्यस्तथैव च । संमपाणिस्तथ। चैव विद्धं वाथं तु तद्भवेत् । विदारीभेदः गीतखण्डं विदारी स्यात्पदानरविदारणात्। महत्यबान्तरा चेति स द्विधा परिकीर्तिता ।। व्याप्ता वस्वखिलं वर्णपदान्ते या समथ्यते । महती सा भवेन्मध्ये सजता स्याद्वान्तरा। प्रमाणं तु विना रूपं विदथं वक्तुधन्भतम्। अस्यां जात्रंश एवाङ्ग भवेल्यासस्तु वस्तुवम् ॥ यद् स्यादल्पतांशस्य तत्संबाध्नुवदिनौ । स्खरावरौ। तदा कयौं गन्धर्वान्नायकोविदैः । 41 विद्धः-वाद्यांलकारः मृदङ्गकरणे वाचं पपवनुगतं तु यत् सूचीविज़ेर्विचित्रैश्च करणैर्विद्ध उच्यते । भरतः देशीची विद्धा स्यात्स्वस्तिकं मुक्त्वा यत्र चोध्र्व प्रसरितः चरणः कुञ्चितस्त्रने किञ्चिदान्दोलितो यदि । विद्युद्धमरी-भ्रमरी बिद्यद्धान्तां दक्षिणेन चरणेन विधाय चेत् । प्रदक्षिणं परिभ्राम्पेरसा विशुद्धमरी भवेत् । बेम विद्धा-चारी जङ्घयोस्वस्तिकं मुक्त्वा कुञ्चितश्चरणः पुनः पुनः प्रसरिताविद्धा स्त्रपाईं चेन्निपात्यते । पाणिना पार्वणपर्यन्ते सा विद्धा परिकीर्तितः । चिक्रुद्रान्तम्--करणम् बिचद्धान्ता भवेयी चारी तद्वशगौ करौ । विद्यद्भान्तं तदाख्यातमुद्धतस्य परिक्रमे अत्र पादक्रियां केचित् सौकर्यात्पुरतो जगुः ॥ ज्यायनः विद्यचक्रवर्ती विद्युद्धान्तः-अङ्गहारः भरतसङ्कहकर्ता । कालः कै. प. १२८० द्वारावतीपुरवरेः वामाङ्गप्रयोज्यार्धसूची दक्षिणप्रयोज्यविद्धान्ताङ्गविपर्यास श्वरविष्णुवर्धनवंशीय भल्लालराजास्थानेऽर्थे विद्यापतिः। तेन कुतछिन्नतिक्रान्तलतावृश्चिककटीछिनानां करणानां क्रमात्प्रयोगे लङ्कारसर्वस्६व्याख्यानंकाव्यप्रकाशस्य शुरुलघुरूप में , बिद्यद्धान्तः । रुक्मिणीकल्याणं नाम घोडशसर्गात्मकं काव्यं भरतसङ्गद्दनामकः -- नाट्यग्रन्थः—एते प्रणीताः। साहित्यमीमांसापि अस्यैवेति विद्युद्धान्ता--ध्रुवावृत्तम् पक्षा सन्दू पञ्चापि गुरवो यत्र वृत्ते पञ्चाक्षरे सदा। विद्याधरः--देशीतलः विद्युद्धान्तेति सा ज्ञेया विलम्बितया भुवा । विद्याधरे युद्धेतैौ। मध्यमोत्तमपात्राणां बिद्यद्धान्ता हि पत्रमे। पञ्चवक्त्रेण तालेन पाटाक्षरमितेन च । विद्याविनोदः--देशीतालः (उ) संप्रत्ता मेक्ष। (छाय) संप्राप्ता मेघाः । -चरी पृष्ठभागे तु वलितः पादस्संस्पृश्य भतकम्। विद्युत्-भुवावृत्तम् ऊध्र्वाधःपार्श्वयोः कृत्वा मण्डळभ्रमणं ततः प्रसार्यते चेत्सा चारी विद्यद्धान्सा निगद्यते ।। मध्यलघुनाऽथ विद्युत् । यथा-शङ्करः । 5 ० ० S $ ० ० ८ ५ ० ० अद्विता । ‘यक्षरा प्रोक्ता ग्लैौ गश्चेति मनीषिभिः। पुरो ललाटपर्यन्तं पादमुत्क्षिप्य सत्वरम्। आवापाद्यङ्गुलीभिः स्याञ्चतुर्भिः प्रथमो गुरुः भ्रमयित्वार्पयेत्पार्श्व विद्यद्धान्ता भवेत्तदा॥ निष्कमे च प्रवेशे च द्वितीयं सम्प्रयोजयेत् । अन्ते च पूर्ववत्कार्यं लयहालसमस्थिलम् विद्युन्माल-अष्टाक्षच्छन्दः अष्टाक्षरकृते पादे सर्वाण्येव भवन्ति हि । पूर्ववदिति । एकक्षरद्वयक्षरध्रुवयोरिव विलम्बितलयः। गुरूणि यस्मिन्सा नाम्ना विद्यमालेति कीर्तिता ।। -प्रकृते मत्रावृत्तम् अथैौ गः भरतः चतुर्मात्रगणास्त्रयः एकः पञ्चमात्रिकः अथबा-चतुर्मोनिक (उ-म्) दिक्षु भ्रान्तो विद्युन्माला। एकः पञ्जमालिकः द्वौ चतुर्मंत्रिौ । अष्टॅक्षरवृतम्. बिहाङ्कः म म ग ग। भतः विद्युद्विलासः ६११ पि लंबश्न: रमिन्त्रैिः चिद्यद्विलासः-ौडुकिकहतटः भूयोस्सुखदुःखयोः एकानेकत्र आ पात्रं प्राप्तिः एकभव व ? अर्धार्धइस्तवचनात्तीन्यष्ठ!ततः । सुखस्य दु:वस्थ व प्रमिर्विधानम् । त्रिद्विलाससंज्ञस्तु हस्तपदी भवेद्यथा यथा-एत्र श्रलेः मालतीमाधवे यमयेति माधवम् । कण कण तिरि में में हिंदी हिने हित्रः । अनेकत्र प्रतेः नाभसवदमाने रा। वर्ड (हु फेनभरे १ तन्न वेमः वासवदत्तायाः प्रवासाभ्युपगमद्दुःखम्। बैनरवद्दे विप्रवासवृतान्तस्य मुखम् । विद्रः-गंभसन्यङ्गम् उपनतं भयमुद्वेगः। तत्संभावना तु विद्रवः । यथा---कंया- सुखस्य मुखतेश्चन्वेषणरूप प्राप्तिः । मन्निहितपुत्रासकं रावणे शान्तिगृहे मन्दरीवाक्यम् । येत्वत्र रावणस्य शङ्क तयोर्भदः । विधानमिति त्रसप्तप ससंभ्रममङ्गमाहुः तद्विद्रवोद्वेगाभ्यां गतार्धम्। शङ्का भयत्रासकृते जिद्भवः। विधि-वाक्यर्थः यथा--खरादिविहितं घोरं श्रुत्वा कलकलं वने। प्रवृत्तिनिवृणैर्विधायकोऽर्जुबादिभिरुपक्रियमाणे लिङ्गेश् तत्र्यादिवाच्यः शब्दव्यापासे त्रिधिःतेन हि भावनायां पुरुषः शङ्का रामस्य सीताया भयं ससस्तपम्नाम् ।। प्रवर्यंते निंबर्यते वा । एकैकङ्कतं केचिदिच्छन्ति । मजः शङ्कात्रासौ यत्र वाक्ये संभ्रमः कथ्यते यथा । विधतालः-देतालः षड्द्रतलः घइंद्रताले लगौ च विधितालकं । प्रियशङ्का समुतिः कुंभ्रमः परिकीर्यते सर्वेश्वरः ११ भात्राः रक्षतारः शत्रुघ्नुस्रादिसंभूतो शक़ा स्यात्सैव संभ्रमः। विधुतम्- प्रतिमुखसन्ध्यङ्गम् विधूतस्य नामान्तरम् । शङ्भयत्रासकृतो विद्रवरसमुदाहृतः । विधूतं तिर्घमायामि नैवमित्यादि चारिणे । नृपारिभयसंयुक्तः संभ्रमस्त्रभिसंज्ञि - इति भरत अनलः पाठान्तरम्। भयत्रासकारिणो वस्तुनो या शङ्का यदाशङ्कनं स विद्रवः। विद्रवति विलीयते हृदयं येनेति । यथा--रत्नावल्यां प्रियेत्यादि द्रुतगत्या तदेव स्याद्विधुतं तत्प्रयुज्यते । राजवाक्यम्। अन्ये तु शङ्भयत्रासैः कुतो य इति पठग्वि । शीतार्ते ज्वरिते भीते सद्यः पीतासवे सथा ॥ तत्र विशेष्यपदमन्वेष्यम् । समुदाय एव विशेष्य इति शङ्कः। तदेव = धुतमेव २: उदाहरति कृत्यारावणे षष्ठाङ्कात् मन्दोदरीवांक्यम् । अत्र राव धुतमेव भवेच्छीत्रभ्रमणाद्विधुतं शिरः। णस्य शङ्का प्रतिहार्यासभये । भीते शीते ज्वरप्रस्ते सद्यः पीतासवेऽपि तत् ।। मा-शतिः तारगान्धारस्य द्वितीया श्रुतिः। पर्धदेशः विधुतः-वर्णालंकारः (स्वारी) विधानम्-मुखमभ्यङ्गम् एकान्तरेण युगलं ह्निर्यदा गीयते बुधैः । सुखदुःखकृतो योऽर्थः तद्विधानं । भरतः एकान्तरापरारम्भेऽळझरे विधुतेऽझधि । व्यामिश्रस्रया सुखदुःखे अभिधीयेते यत्रेति विधानम्। सभा सग रिम रिम गप गय मध मध पनि पनि । अगद्धरः यथा--वेण्यां नैौपदीवाक्यै--मा अनपेक्षितञ्जरीः सञ्चरथ अत्र द्रौपद्याः प्रइयें भयं च मिश्रतया विहितमिति विचित्र विधूतम् -प्रतिमुखसन्ध्यङ्गम् अभिनवः त्रिभृतं वपरिग्रहः भरतः भरतः विश्रुता। ६१३ शारदातनयः आदौ प्रथमतः कृतस्यानुनयस्य समवचसो नीकरणं विनायकभरतम् विधूतः पश्चात्पुनरीकरणमिति । आदिशब्दादुपरोधः।। अतिनवीनयं ग्रन्थः अज्ञातकर्तृकः। अभिनयविषये अधुना- यथा--शङन्तरूवयं-"अयि किं अंतःपुरा” इत्यादि । तनसंप्रदायः सम्यक् निरूप्यते । अभिनवः विनिकीर्णम् दर्शनम् साम्नि अनुनयेऽनदरो मनागतऋतिः नबोल्पार्थत्वात् । अक्तूष्यस्फुरत्तारं विनिकीर्णमुदाहृतम् । यथा--पार्थविजये-भीमं प्रति युधिष्ठिरवक्यं अयं स काळ इति वाक्यमनुनयः । भीमसेनेन यदनादृतं तद्विश्रुतम् । विनिगूहनम्--शृङ्गारचेष्टा प्रवेशो विनिगूह्नम् भोजः अरतिर्मनले या स्याद्विधूतं कथ्यते यदा।। विनिगूहितः अधरः विधूतमरतिः प्रोक्ता सर्वेश्वरः मुखान्तर्निहितः प्राणोऽधरस्याद्विनिगूहितः। नायकादेरीप्सितानामर्थानामनवाप्तितः। रोपेथ्योस्सुन्दरीणां बलञ्चुम्बति वल्लभे अरतिर्या भवेसद्धि विद्वद्भिर्विधुतं मतम् । आयासे च प्रयोज्योऽयं इति नैधिकरं मतम् । सिङ्गः निधिकरपुत्रस्य विप्रदासस्य मतम् । भिप्रदाः विधूत-पुष्कुखाद्य जातेः -वदनम् विगलिताशब्दं पश्चात विनिवृत्तम् व्यावृत्तं विनिवृत्तं तद्रथीयसूययोरपि । विधेया-मूर्छना (सुभद्रग्रामे ५ी पूर्छना) विधेय संभवत्येव मूर्छना योषितां प्रिया। ‘तृतीयग्राममासश्च धैवतो मूर्छते यदा । विनिवृत्ते तु तत्प्रोक्तं यत्परावृत्तमाननम्।

  • तृतीयग्रामः सुभद्रश्रमः।। आदिमतः । रोषेष्यसूयिते चार्थे...नृत्तविदो विदुः ।

इयं उत्तरायतेति नारद शिक्षायां नाम दृश्यते विनिवर्तितम्—थानकम् चिनतम्- दर्शनम् तस्यैवाङ्गपरावृत्या/ पृष्ठतो विनिवर्तितम् । विनतं तदिति ख्यातमृष्वायतमधोगतम्। तद्वेदः स्यादनुष्यापि विनियोगस्तु पूर्वत्र । चिनतः-तनः गान्धारग्रामे नारदीयतानः । तस्येति वलितस्येत्यर्थः । तद्वेदः, वलितोक्ताभिनयस्य व्यत्यासः ग म प ध नि ? विनिवृत्तम्-करणम् विनत--प्रकृते मत्रावृत्तम् पर्बिणभागे यद्भ्याउँसूच्या स्वस्तिकमाचरेत्। चतुर्मात्रिक एक जय चतुर्भात्रिकः ज' विवृत्य लिंकमेकत्र पर्यावृत्यैव पार्श्वतः । चतुर्मात्रिकः जः पञ्चमात्रिकः गः निरहङ्कः ऊर्वोर्वलनमादध्यादुद्धया रेचितौ करौ । विनिवृत्ते तदन्नात् मुहूतस्य परिश्रमे । विनयकतालः--चिलतालः गागा। ललया गश्च लळपं तु समायुतम्। “ आनन्दपरिवर्तने” इतेि लक्ष्मणः । सर्ववन्नोपशान्यर्थे भवेतालं विनायकम्। विनिष्क्रान्तम् - दर्शनम् दशभन्नां त्रिकला अभ्यवर्गे विषमयतिः॥ बहिस्तरविनिष्क्रान्तिः विनष्कान्तमुदाहृतम्। शारदातनयं नान्यः लोिदः ३३ विनोदः--गीतालङ्कारः (समेदः) एक एव च्युर्यत्र आदितालः स कथ्यते । विनोदो रासकससेन श्रोतृणां च सुखात्रहः स इतर मधूलिने संक्षिवः”ः कथ७७ ६ । दण्डे तिष्ठति साधवर्णब्रसूता। तद्य च भूस् के छः . भूतेशः ककुभे गिरीन्द्रतनग्र ५० दिवस नाभौ नागपतिगृशे प्रहपतिः स ये तु ॐ त्रिषु , देवौ कालयुगैश्विनौ सुरपतिर्नेरी विपन्नस्य' क्रमान् । बीणेयं करसंगत सुरमयी संथसंपदनी. ननामकाशिनी स्मरणरङ्गप्रदेस्ली वीण शङ्करनारप्रभृतिभिर्वरुपाम्या मुदा। नादब्रह्मसमाश्रितागुणमयी .च भवेन श्रिया । यो गीतिखण्डद्वयस्यान्ते तिष्ठति स स्वरः विन्यासः -भाणेकङ्गम् निर्वेद्वाक्यं विन्यासः । यथा-पुष्पभूषिसी गृहवृक्षवाटि आीतर्कि , मे दौर्भाग्यकलङ्कमलिनितेन इतशरीरेणेति नन्ध एयैव हु विपी चेयो विनिगद्यते तन्त्रीद्वय स्थित्यर्थं वक्षभागे तु कछुओं | अयोधट्टपलदलं लेट्पनीलभन्वितम! मन्द्रतम्यर्थसंसिद्धेयं दातव्ये पदिकं इह । वृइत्यौ सारिक म्यासः तयोरपि च कथ्यते । मन्द्रपद्मकमासश्चोभयतस्तिष्ठतो यथा ॥ रमन्त्यावनुरागिण्ये कान्तमेकान्तवर्तिनम् इत्यादिलक्षणोपेता रौद्रीवतु विपश्चिता । एषेति । रूद्रवीण नारायणर्षिता वस्तुनोऽवस्थान्तरगमनं विपरिणामः । तत्र यथा मृदाद्य घटादिरूपेण क्षीरादयो दध्यादिरूपेण विपरिणमन्ते तथेदं शत्रु अपि अविद्योपचेः तेन तेनार्थरूपेण तथा सथ । विपरिणमन्ते । भe विपी-वीण। समश्च वर्तुळाकारो मणग्रन्थ्यादिवर्जितः रक्तचन्द्नजो यद्वा स्खदिरो वंशसंभवः । रतचन्दनजः श्रेष्ठो वीणादण्डः प्रकीर्तितः वशमुष्टिमितो दैघ्र्ये कचिल्लक्ष्याधिको मतः। परिणाहे यथायोग्यः कर्तव्यो लक्ष्यविमिः । दण्डस्य ककुभस्यधः संधौ तुभ्वं निवेशयेत्। तृतीयतुर्ययोस्सर्योर्मध्येऽधस्तु द्वितीयकम् । पूर्वतः परतुम्हें तु किंचिद्विस्तारतोऽधिकम् । दण्डाग्ने अङ्गले यद्वा चतुरङ्गळतोऽप्यथ । रन्धं कृत्वा क्षिपेच्छु— गलरन्ध्रयुतं चक्रे । तस्मादङ्गुलतऽधस्तादृङ्चत्सेधमोटकम् । शरपुंखसमै कुरव तस्माच्च किञ्चिदग्रतः । निवेशयेत् स्थिरं शन्छं ऋश्यञ्झणपण्डितः ततो लेहमीं तन्वीं गजंक्रशोपभां सभाम् । तैलाक्त वर्तुलं श्लक्ष्णं बध्नीयात्ककुभाद् दृढम् । रिकमूनि विन्यस्तामानीतां मोटकेपरि । द्वितीयप्रान्तसंलग्न चलीले च वेष्टये । तावत्तं आमयेच्छन्छं यात्रतन्त्री भवेद्दढा। विपरीतिः भ्रमिदशन्दोस्ती शैथिल्यकारिणी । तन्त्री दाढर्येति दृढधीर्थ चलशोळस्थिते । रन्धं न्थास्यायसं कीलं स्थिरशी निवेशयेत् । सर्पमिश्रेण वञ्चन्न विशुद्धेनान्ननेन भृशम्। इष्टिकाचूर्णमि मिश्रेण दृढार्ध मर्दितेन च । विपर्यायः-रक्षणम् विचारस्यान्यथाभावः तथा इष्ट्रपदिष्टः। सन्दंशश्रथते यन्न स विज्ञेये चिपर्णेयः ।। किन्नयं वामहस्तव्यापारः । तत्र द्रष्टव्यम विपर्यस्ता-अवनद्धे जातिः ग्रस्य भवेत्स्त्राणां नानारूपस्वमेकगतिविरहान्। मध्यमपुरुषाणां सा ज्ञेया ऑतिर्विपर्यस्ता// तां छे तां तां दीचे देह। ह्यक्षरस्तु संयुक्ता । पर्यस्ता अतिरियं मध्यमपुरुषेषु केर्तत्रया । भरतः ६१६ पद्मश्रीः -न्यभिचारिभावः भूषणदीनां अस्थानप्रयागे बिभ्रमः । यथा–चकार काचि अयं सर्वेश्वरेणैवोक्तः । वियदि रघुवंशे । विभ्रमः कथ्यते साध्यैरात्मश्लाघा क्रमोदयः। हृयकालकान्त कलरुपजायते । तमनुभावा रोमाञ्चखेद- विभ्रमाङ्कतम् सन्दस्मितादयः ये वर्णास्संयोगस्वरवर्णान्यवमूनतां चपि । सर्वेश्वरः यान्यपदाद प्रायो विभ्रष्टस्ताम् दुिर्जिघ्राः । अनुभवः यथा-आश्रयै अच्छे नियमिच्छन्ति णिचयं च यथा। क्रोधस्मितं च कुसुमाभरणादियात्रा वत्सं वचं च यथाप्सरसं तद्वदचरयम् ।। तद्वर्जने च सहसैव विडम्बनं च } आक्षिय कान्तवचनं लपनै सखीभि विमर्दनः_देशीताल निष्क्षरोधितगतं बत विभ्रमं तत् ॥ डुतनयं विदुषके ये प्लुतश्च विमर्दने । १७ मात्राः विविधानामर्थानां बङ्गह्यंसत्वयुक्मनाम् । मदराराहर्षजनितं योऽतिशयो विभ्रमस्स मतः॥ भरतः अवमर्श इति चोच्यते अनेिमिसमासभाद्रथयन्यत्र गमन, प्रियप्रारब्धकथामाक्षिप्य गर्भनिर्भिन्नबीजर्थः धभ्यसनजोऽपि वा । सख्यआलपन, सुचैव हसितौथ पुष्पदीनां वञ्च्छा, तस्य विप्रलम्भकृतो वापि विमर्श इति संज्ञितः । मुद्दचैत्र परित्यागः वस्त्राभरणमश्यानां अकारणतः खण्डनं मलनं विभ्रमः । किञ्चिदाश्लेषसंयुक्तस्सोऽवमीः प्रकीर्तितः अन्यरवन्य लक्षणमाह । योषितां यौवनविकारो बिभ्रम इति पाठान्तरं विमलजला–धुववृत्तम् (अष्टाक्षरम) साङ्गभङ्गश्चिकारेण सकटाक्षविलोकनैः। नृधुनी गुरुलघुनी ब्धुनी गुरु च यदि केशसंयमनध्याज द्वामूलप्रदर्शनैः। चरणे नियतगत कथिता विमलजला । मेखळोरुप्रकटनैः स्तननाभिमर्शनैः। बहुणिम्मलसलिले । बहुनिर्मळसलिले अमिळाषप्रकटनैर्विभ्रमः परिकीर्तितः। विमलमोहनं मल्लागः (खरहरप्रियामेलजन्य) यचित्तवृत्तेरवनिष्ठितत्वं ( आ ). स ग म प ध स शृङ्गारजं तत्खलु विभ्रमः स्यात्। (अब) स नि ध प म ग रि स भेदांस्त्रयस्तस्य मदानुबन्ध कर्दश्यसंज्ञाः कथिता विदग्धैः ॥ विमला--घुधावृतम् एकदशाक्षरम्) रागे प्रवृद्धे दयितेऽनुकूले निधनं षष्ठं स्यादिह गुरुकं त्रिगतं तुर्यं पञ्चमसहितम् । याते भवृद्धिं परमां प्रमोद लघवोऽन्ये सर्वे चरणविधौ विमला त्रिषुब्जा यदि गदिता। उन्मार्गगा या अनसः प्रवृत्तः चत्वारो लघवः कार्याः चत्वारोऽपि द्रतांस्ततः। सख्यान्मदो सन्दवशेन कार्यः । इतः पादो लघुश्चन्ते विमला चतुरस्रजा । अचिर।ध गते कुमारभावे जलक्रीडासु विमला तथा गजविहारिणाम्। हृदि याते मदने च मुग्धभावम्। कुरुते रतेिचेष्टितानुबन्धं नायकानां प्रयोक्तव्या रागे मालत्रकैशिके । हृद्ये सोऽत्र मतोऽनुबन्धः नलिनीसंडे छरपदमुद्दले नलिनीषडेपद्रवमुखरे । कार्कश्यं स्त्रीणां माने स्मनल विमुक्तदम्। ६१७ विलम्बिता। चतुरस्रजेति । चचपुटभ व्रतलयुक्त विमला | बिरेऽने निधकः नहीं च पश्यत् । लघ्नी चनुथचरण तु यश भवत६ सा वै विमला तु ताम्र ! क्यापसन वथनम् भरतः (उद) विइआण बन्ती (छाया विहगनां पङ्क्तिः यथा-पत्रवल्य-कथमन्तःपुरेऽग्निः इयदि सागरिकोसा- भरतः । दनपर्यन्तं कार्यं वसवसानागरिकाश्रमविन्नभम्यालये विनाश लक्षणम्-सयगण भुपगतः -आमः विमुक कथानक भूमौ प्रपतनत् स्थानं विमुक्तमिति फ़ऽग्रते । यथा-ऋणराबणे सप्तमेऽङ्के रामस्य मयाऽऽलोक्य नई तदाक्रन्ददिषु व्याधौ हावे मोट्टायितादिषु । त्यानीति सततं कद्वकिलऽनूदिदम् तन्न शशिन इवेति सी विप्रः तामरणव्यबसाये विरोधनम्। विभु भूमिपातो विमुक्तं स्याद्विनिष्क्रन्दादिषु स्मृतम् । त्रिलघनम् -दशालस्याङ्गम् यत्र विश्रम्य विश्रम्य लङ्कयन्ती मुहुर्मुहुः । विमुक्त धन वाद्यस्यावधवन्नरयेत् नर्तकी तद्विलम्बमम् । निरुध्य चिरमप्युक्ते विमुक्तः कथ्यते मरुत् । उपायन्नानोक लङ्गितमित्यूचतुः । प्राणायामे तथा योगे ध्याने चैष विधीयते । शुम्भः लिप्रदासः यिलस्याष्टतालिका –देशीतलः वियुता--श्रुतेः विरामद्तद्वन्द्वं लवरासश्च कीर्तितः। ऋषभस्त्र प्रथम श्रुतिः । अनूपः । विराममष्टताी स्यान् छक्ष्यमार्थप्रधर्तका । { दामोदरः निरामतलालः विरामतालकालेऽन्न स्याद्तात्किञ्जिनितः। विलम्बितगतिः—सप्तदशाक्षरवृतए । जलजसयलाः भः स तु दुते लघौ चेव न्यूनाधिकतया मतः ॥ विलम्बिता--भङ्गकः विराममष्ठकः-देशीतलः गुरुर्भद्वयं गद्यं लद्वयं गुरुः । विरामभण्ठके शेयं झम्पातालद्वयं मतम्। 5 }} $ £ । ऽ दामोदः लद्वयं गद्र्य लढ्यं गुरुः । विरोधः-प्रतिमुखसन्ध्यङ्गम् ऽऽ । ऽ निरोधस्य नामान्तरम् । यन्न व्यसनमायाति विरोधस्स निगद्यते । बिवृण्वती बहुविधं प्रकृतीनां मनोगतम्। सिंग: या माति द्रक्षसश्चरा धव। सा स्याद्विरान्विता । -भाणिकाङ्गम् संशयभ्रान्तिनिवृत्तिर्विरोधः। यथा-शाकुन्तले अनुतापाङ्ग अपविद्धे तथौसुक्ये विषादं परिदेविते। षष्ठे दर्शनसुखमित्यादि दुष्यन्तवचनम् । श्रमे दैन्ये च चिन्तायां दुखे प्रत्यक्षजे तथा। थिता भुवा प्रयोक्तव्या नाट्लक्षणबेदिभिः ॥ विरोधनम् - अनमोसध्यङ्गम् संरधवचनोल्लासो विरोधतमिति स्मृतम्। , स्थितेति । विद्यास्त्रितळययुक्त्यर्थः ० % { •

४ २ बिमिनी ६१८ विलीनः विलम्विनी-मेलरागः (कमवर्धिनी मेलजन्यः) (आ) स भ ग म प नि ध नि स ( अष) स नि ध नि प म ग स रसबन्धव्यपेक्षयैब बिलासो निवेशनीय इति ध्वनिकारः। इदं रतिप्रहणं पुमर्थोपयोगि स्थायिभावोपलक्षणं लपकेषु आस्था रूपेणोत्साहं घटयति। लस श्लेषणेऽपि पठ्यते । अभिनयः लभङ्गः विलम्भः-प्रबन्धः छम्भकलक्षणे द्रष्टव्यम्, विलासो गमनादि चेष्टाऽऽशिष्टाङ्गयु कृता । विलम्भः धीरसञ्चारिणी दृष्टिः गतिश्च वृषभाञ्चिता । । स्मितं दन्तप्रभालक्ष्यं विलास इति कीर्तितः ।। अतालाछापयुक्तः प्रा ध्रुवा भोगे च तालयुक् । विश्वम्भकः परिज्ञेयो. धुबभ्यासेन संयुतः ।। स्थानासनशयनाना हस्तध्रनेत्रकर्मणां चैव । पदैर्नानाविधैर्यस्यादेर्गते पुनः पुनः। उत्पद्यते विशेषो यः लिट्स तु विलासः स्यात् । उद्वाहे धुवे बापि द्वयोर्वा भोगवर्जितः ।। उपलम्भ इति प्रोक्तः जगन्नयः नेत्रञ्चवर्षाणीनां पादयोश्च विशेषतः । विलापः-शिल्पकलम् यसंविछसनं सद्भिर्विचसस्स उदीरितः॥ शोकसमुत्थमपदि परिदेवनं विलापः। यथा- कृत्यारावणे कुम्भः ढञ्यके स्थानासनगमनानां नेत्रफूचक्कमेणां चैव । " वैदेहि देहि कुपिते दयितस्य वाचं’ इत्यादि । उत्पद्यते विशेषो यः श्लिष्टस्स तु विळासः स्यात् । सागरः भरतः विरहावस्था प्रियोपगमने यथाभासनगमनविशेकिरेषु विकारोऽस्मा इह स्थित इहसीन इह चोपगतो मया। त्कोधस्मितचमत्कृतेर्मुखस्य विकूणनं स विलासः ॥ इति तैस्तैर्विलपितैर्विलापं संप्रयोजयेत्। उद्विग्नास्यर्थमौत्सुक्याद्धृत्या च विज्ञपिनी ।। यो वल्लभासनगतं विकारो गयसनस्थानविलेकनेषु । ततस्ततश्व भ्रमति विलापस्थानमाश्रिताः । वृथा स्मितक्रोधचमत्कृतिश्व विकूणनं चाऽऽस्यगतं विलासः। अतः आस्यगतं विकूणनं मुखसङ्कोचनम् । प्रश्नश्रीः खलितजातिनाटके प्रथमा सन्धिः नेत्रर्भावकर्मणां विशेषेण लसने बिलसः । यथा-सभ्रवि शारदातनय. लसमथ (मलतीमाधवे ।१. २८) प्रतिमुखसन्ध्यम् रयुत्कर्षो विलासः स्यादङ्गिके वऽथ मानसः । सर्वेश्वरः विलासिनी--आकृते माववृत्तम् षट् चतुर्मात्रकः एकः पञ्चमत्रिकः गः समीहा रतिभोगार्था विलास इति संज्ञितः। विरहाङ्कः सागरः विरहाः रतिलक्षणस्य भावस्य हेतुभूतो ये भोगो विषयः प्रमदा पुरुषो ौ पञ्चमात्रिकौ तयोरन्यो गुरुः या तदर्था या समीक्षा स बिलासः । कामफलेषु रूपकेषु प्रतिमुख ः । एष ह्यस्याफलरवेन रतिरूपेण भाव्यम् । यथा -शाकुन्तले-कामं विलीनः -श्वासः प्रियेति राजवाक्यम् । वेणीसंहारे भानुमत्या सह दुर्योधनदर्शतो ीनस्यन्मूर्छिते मरुन । बिलासः तादृशेऽवसरेऽनुचित इति चिरंतनाः। ८ ९ २ बिर्लिन विलुलितम्--दशनः रूपेण स्वर्णादभ्यः कुइंदिरूपेण वर्तन्ते तथा आना परिक्लिष्टपुटं भ्राग्रत्तारं विकुलितं भवेत्। मार्विद्योपदैः तेन तेनार्धपेन भिवर्धते } इदान विदन्ति - पु त्रिलकतम्-दंशनम्। धून वीक्षणं यत्स्यात् तद्विलोकितनम् ।। त्रिवनंती समुद्री क्रोधे प्रोक्तो मनीषिभिः । दािसः विकितः-देशनालः ग दैौ विलेकिते पुल ऽ ऽ०९ 5 } बितनम्--अष्टकम् गायते यनिर्धनं तद्विवर्तनमुच्यते वेदनानसशभूषाक्षम्भुस्यप्रमुखं मतम् । मदन: विलोभनम्-मुखसन्भ्यङ्गम् गुणनिर्वर्णनं चैव त्रियेभनम् --दंशलाङ्गम् ततसदैव गुणवदिति श्लाध्यते , श्लथैव विलोभनहेतुमान् विलोभनम् । विक्रमोर्वश्यां अस्यासग्नर्गविधौ” इत्यादि। वधप्रबन्धमर्णानां यन्न माश्येन नर्तनम् । राधयेद्धत: पत्रं चरीभिः करणैशषि । भ्रमरीसिध संप्रोक्तं विवर्तनमिदं युधैः । अर्थस्य गुणनिर्वर्णनं वियोभनम् ।। दंशवृत्तम् विवर्तनाख्थनृत्तं च चतुर्विंशतिभिस्तथा । विवर्तनाभिर्गदिनं सर्वनृश्येषु कोविदैः । } विलोभितम् दर्शनम् अतस्मिंस्तद्रहो यत्र लोहितं स्याद्विलोभितम्। शरदृतयः - कटाक्षस्तु विवर्तनम् शृङ्गारे च रसे दास्ये..... । अः विवक्षा–भक्तिः विवक्षा वक्तुमिच्छा स्यात्सम संक्षिप्तविसृतः। शब्दैरर्थस्य ततूपूर्व लेके शक्रप्रवर्तनम् ।। विवक्षा बहुधा चन भेदभेदादिगोचरा। संइत्यभिधायी नि पदान्याहुर्विपश्चिताः ॥ वाक्यं विशिष्ट वाक्यार्थः क्रिया सर्वत्र कारकैः। नीळमुत्पलमित्यादावपि वाक्यार्थीनात् । क्रियाकारकनिर्बन्धभाद्रियन्ते न केचन । वर्तते यत्परः शब्दः स शब्दार्थ इति स्थितिः । विवर्तितम्--करणम इसमाक्षिप्तपादं च त्रिकं यन्न विवर्तयेत्। रेचयेद्परं हतं कीर्तितं खद्विर्तिसम् ॥ प्रयोज्यं बाळवेश्यानां विलासे गर्वसंयुतम्। -नृतंकरणम् शिरस्समं समा दृष्टि स्थनकं स्वतिकं तथा। शुकमुण्डकरः प्रोक्तः यत्र स्वस्तिकाचालकः यत्रेत्थं बर्तते नृतं करणं तु विवर्तितम् ।। योऽर्थो युद्धिस्थिताभीष्टं वक्तृवांक्येन गम्यते । तद्विवक्षितमित्युक्ते दुर्पणाद मुखादिवत् । यस्रस्वस्तकंचालकॅलक्षणम् विवर्तः(शब्दव्यापारः) प्रथमं स्वस्तिकीभूय कुर्वातावूर्धगै पुनः।। एकस्य तत्स्वदप्रच्युतस्य सन्निवेशविशेषादि मेिः असत्यमुचि ततो वासांसपर्यन्तं पर्यायाचेङ्गतौ करौ। भळान्यरूपोपप्रहिता विवर्तः । तत्र यथा-जलदयः कल्लोळादि- तस्स्त्रलिकद्यससंशं क्षेमराजेन भाषितम् । ६२ विशदहतः -दर्शनम् उद्धृत्तान्तः पुट क्षिप्ततरं यत्तद्विबर्ततम्। चित्रयक्री-उपाङ्गरागः स्यात्तु योत्रकृतेरी विजयक्रयरुपमध्यमा। अनाथवः देवीस्थानम् अधोबक्तं तु यत्सुतं स्थानं तस्याद्विवर्तितम् ।। एतस्य विनियोगतु प्रोक्तश्शस्त्रक्षतादिषु । विवृत-वदनम् विश्लिष्टोष्टं च त्रिधृते हास्यशोकभयादिषु। विप्रदासः जानु जानुद्वयं बहिर्भूतं विवृतं जानु सम्मतम् नियुज्यते वाजिगजारोहणादिषु सूरिभिः । -थानकम् अधोवदनमादय संविशेद्यत्र तत्स्मृतम् । विवर्तिताभिर्ध तक्षीरोगशस्त्रादिपीडिते । अशोकः विंद्वर्तितं परावृत्तैौ भवेत्किविवर्तनात् । आरूढे च गजादीनां नृते च विवृतं भवेत्। सोमेश्वरः विवृत्त-कटी विवर्तितामभिमुखं नर्तक: प्रत्यगनतः। कुरुते या कटी सोळ विवृत्ता शुक्ळ्पण्डितैः॥ विवर्तने प्रयोगोऽस्याः । शुक्लपण्डितो विप्रदासः पृष्ठतो वलनात्पूर्वकाये सति पराखे नरस्याभिमुखी या सा निवृत्ता वर्तते मता । परिवृत्तवङ्गमोटे विवर्तितमुदाहृतम् । -शयनस्थितिः अधोमुखस्थितं चैव विवर्तितमिति सँस्मृतम् ।। शमक्षतमृतोत्क्षिप्तमत्तोन्तनेषु कारयेत् । अयनः भरते विवृतैव निवृता । विवर्तितः_अधरः तिर्यङ्क संङ्कचितो यस्याधररस विवर्तितः। असूयवज्ञयोर्हस्यवेदनादिषु कीर्तितः । विशाखाभिनयः पद्मकोर्हस्तस्यैकाङ्गलिकम्पनेन कर्तव्यः विशlहस्तः तिर्यक् संकुचितस्रोऽष्टः दो गोभिर्मितः । (विशाख! कुठलचक्रवपत्र) पद्मकोशो विशाखी तखेदोऽचितरूपकः। विवर्तिनी प्रबन्धः प्रतितालादयः पत्र तालस्युर्वर्जिता इह। विशाखलः तालहीनस्वरालापः शेषः पूर्ववदिष्यते । अस्य ग्रन्थो नाद्याप्युपलब्धः। अयं सप्तगीतपरिष्कारविषये विवर्तनी भवेदेवं. ...॥ हरिपालः प्रामाणिक इति तन्नामग्रहणाद् ज्ञायते । ध्रुवाणामुदाहरणकर्तेति अत्र प्रतितालादयः पूर्ववत् इति च बर्तिनीलक्षणं निर्दिशति । नान्यदेव वदति । विवर्धिनी-मेलधागः (चीनशङ्करभरणमेलजन्यः) विशारदहस्तः (आ) स रि म प ध प स . नाभिदेशे सर्पशीषौं संयुक्त तु विशारदः। ( अब ) स नि ध प म ग र स कुक्षिस्थले तु यो इस्तः बृहतुन्दिलदर्शने । यशाः ६२१ विशाल.--गानालङ्कारः (नंसारकभेदाः) अथ-सापथ बसरा-वृत्तमूले ति विदूषकं प्रति राजधान्यम्. लघुत्रयं विशमान्ते ताले द्वितीयसंइके । अनेनैव हि तालेन विशाळश्व निसारुकः ॥ तमर्लङ्गानुशासनस्य व्याख्यारूपंऽये प्रयः भामिडि वे स नार्वेण गोदावरीदेशीयेन वैश्येन प्रणीतः । ततो नाट्यसीति- विशालभण्ठकः-देशताल: विषया बद्दवसन्त ? अलः १४५९ | द्वितीयस्त्रिषुदश्चैव विशाले मठको भवेत् । दामोदरः बिशोधनम् विशाला-मूर्छन ललिततिनाट्ये चतुर्थः सन्धिः। ग्रामेषु लिषु सर्वत्र मध्यमो नैव कुर्यते । विधुतहस्तः मध्यमस्य विशालत्राद्विद्याद्वै विष्णुदेवता । अङ्गस्य विरळारसर्वाः प्रस्ता विश्रुत/ । नान्यः शिः पाश्र्वे विश्रुतश्वेत् लमध्ये स्थितो यदि । श्रुतिः केशानां दर्शने चैव चलनाद्धरणीतले । षड्जद्वितीया ८ २ ०८ विशाला-भूछन। (गन्धग्रामे द्रिय) ( आ ) म प ध नि स रि ग (अध) ग रिं स नि ध प म विलिष्टम्-दशनम् विशिष्टं शून्यविषयं प्रवृत्तं क्रोधवेगाः सरदातयः विश्लिष्टवर्जितम्- चालकः -मत्रावृतम् । प्रधमं मस्लिनीकृय पश्येवंश्लिष्टयोर्द्रथः। द्विपदी एको बिलोलितस्तिर्यगपशुः पश्र्वेदशयोः ॥ एकादश चतुर्मास्त्रगणाः । तेषु समं गणाः को वा नरो वा ओजगणास्तु पॅिलघुकचतुमत्रगणाः । अधश्चोध्र्य त्र पर्यायाद्भजते लुठनं यदि । विशिष्टवर्तनं नाम चलकः परिकीर्तितः। त्रिशङ्कटकबन्धनम्-चालकः प्रातिलेभ्यनुलोम्याभ्यां क्रिया वैरुधबन्धनी। विलिय_देशचारी ऋता कराभ्यां यत्रैषा चिह्नाटकवन्धकः । पाणिपीडभिर्थ स्थानमास्थाय चरणौ बदा । विलिष्टे चोपसर्पतामथवा च सर्पतः । वैरुधबन्धनीति वीरुधबन्धनम चालके प्रोक्ता क्रिया । यत्र सा कथिता चा विशिष्टाख्या विचक्षणैः । । विशेषः_मानावृतम् । तिम्रो गाथ विलो-ऽवावृत' (एकादशाक्षरम् आवे चतुर्थमपि चाष्टमश्नरं चैकद्रं यदि भवतु गुरुः । -भङ्गतज्ञ सा वैgभे भवति पवित्रं विश्लकजातिरवकृष्टगता । गद्वयं लग लद्वयं गुरुः । चन्दो णहम्मि रअणी सहयो। चन्द्रो नभसि रजनीसहितः S S 5 विशेषणम् –रक्षणम् सिद्धान्बहून्प्रधानार्थानुक्वा यत्र प्रयुज्यत । विशेषयुक्तं वचनं विलेयं तद्विशेषणम् । विश्वजित्नः रिलेपः, षाडवः) गं स नि ध प में विश्वनाशयणी ६२१ विषमकनेरी विश्वनारायणी--मेलरागः (चक्रवाकमेलकेभ्यः) स ग म प ध नि स (अन) स नि ध प म ग र म बिस्तारितोभयपुढा नेत्रान्तानीततारका । निमेषिणी स्तब्धतारा gिफक्त विषादिनी। बिषाद् विनियोगोऽस्याः कथितशुक्लसूरिणा ।। मीनदासः विश्वप्रदीपः विषमम्-काव्यदोषः मुवनानन्दकृतः सर्वशास्त्रसङ्गइरूपः । सीते सहस्रत्रयग्रन्थ वृत्तभेदो भवेद्यत्र विषमें नाम तद्भवेत् । भागो वर्तते । कालः १३५०. ताद्विषमे मतम् । यदश्यासवशाद्भ्रमणादि प्रदर्यते विश्वभूता--नछन। (जीमूतमे द्वितीया मूर्छना) द्वितयम्वरमूछो या यत्र विश्वभृता भवेत् । तस्यास्तुष्यन्ति मुनग्रो याज्ञिका वित्रसंसदि । कुम्भः -रङ्गनगुणः अत्युच्चस्थानकं गतं तालपतैरलक्षितम् । प्रयोगबहुरं क्षत्रं विषमं वाद्विल्लभम् ।। विश्वम्भरी–मेल (कॉं)शगः स रि ग ० ० ० म प ० ध ० ० नेि स सोमेश्वरः मझ विषम-हस्तपाष्ट विश्वमूर्तिः –वेशः पताकहस्तचलनान्मणिबन्धस्य कस्पनात् । विश्वेदेवालयेश । फुकारताररन्ध्रयोरन्तरालं यत्र त्रयो पदकम्पाद्य विषमः पाटस्सञ्जायते तदा ।। दशाङ्गुलमनं भवेस विश्वमूर्तिः। दहें दहें खें खें दहें खं खं दहें ततरी तातरी यूकाभिः पवाभिर्युक्तं स्यास्सप्तविंशदङ्गुलम्। विश्वमूर्ते दण्डमानं तस्मिन् त्यक्तोङ्गलद्विकम् ॥ हस्तवैषम्यघातेन विषमो जायते यथा । शिरोदेशे जातिवक्तुं विदधीत विधानवित् । खें द धरिधो धिकिगिध रिखेदो घिगिधर खे खरकट खर अन्तरालस्यमन स्याद्वक्तताराख्यरन्ध्रयोः । लिभिरभ्यधिके मेयमङ्गलैर्दशभिस्तथा। -देशीतालः मनुदण्डवदनुषि भ्राष्टकमितिर्मता । विषमो बलुमितेः । युगाभ्यिां विद्वयं यत्र ९००००० अछद्वितथं यूकाद्वयेनाश्यधिकं भवेत्। रन्ध्राणामन्तरालस्य प्रत्येकं प्रमितिस्ततः । चत्वारो द्विविरसा दूताः स्युर्विषमे पुनः ९ १ ६ ९ पध्वयूकयवद्वन्द्वमङ्गलाने चतुर्दश । प्रमाणं परिचयं सम्भूयान्तरसन्नके । प्रान्तोऽलद्वयी चास्य वंशविद्भिरुदाहृता ।। वेदद्रुतविरामान्तं द्वौ वारे विषमे मता ० ००० ०००४ कुम्भाः विषष्णा--श्रुतिः विधमकङ्कालः देतालः तारर्षभस्य तृतीया भूतिः। पले. ताले विषमकङ्काले लघोरूध्वं गुरुद्वयम् ।ऽ ऽ मनाक् निष्टधतारा या स्रस्तापाङ्गनिमेषिणी। विषादविस्तीर्णपुट विषादे सा विषादिनी । सामेश्वरः चिषमकर्तरी-इतपाठः व्यययेन ।। भवेदस्त्र संज्ञा विषमकर्तरी अस्य---समकतयाः ६३३ विवादः भ नमः कर्तर्योरुभयेषतात्क्रमाद्विषमकर्तरी । विषमा-अन्ते ज्ञानं टिरि टिरि थों दिमिदष्टिरि दिरं गिव । घं तां में तां छे तां दीर्घतैरक्षरः कृत या घ। भः राझां स्वभावगभते सा विधम नामतो शतिः । विषमकुम्भकः--देशतालः गत्रयं मोनदौ पश्च ताले विद्यमकुम्भके दीर्घषा गुरुलघुयुमपि ध स्वभावगतौ । 21ी मात्राः तालप्रसारः राज्ञां प्रयोगधुझावैज्ञेया विषमेत नामतो जातिः । विषमगलित-मात्राभृतम् विषम-एकश्वतुमकः ज चतुर्मात्रिक एक ग. -पुष्कराचे आर्तिः समा-द्वौ चतुर्मात्रिौ य ग. - । आँत केंत हन द्वीर्विह्नेरसँगैः कृत या च । राज्ञां भ्त्रभावगमनेन सा बिष नमतां जातिः । विषमगोलकफला -ग, अभिनवगुप्तपाई नीद्वयं यत्र परस्परेण क्षिप्तं हि वे गोलज्ञपञ्चकं च । चैतां क्रुत केंलां एभियन्वक्षरैस्समायुळा अश्रोसितं यत्र दधति चास्या करद्वयेनासमुगोळकेति ॥ जातिदंशानुरुपा राज्ञां कार्या विततायाम् ।। नेपालमाBः (भरत:) वेपमग्रहकला--फलाया। विषमाक्षरी-चतुष्पदानीतम् जानुद्वयकौ विनिवेश्य कांस्य विषमक्षत्र च पदैर्वणैश्च ताडङ्कः । पात्रं दधाना शिरसा सत्रयम् ।। लघुताहैश्च विषमैर्विज्ञेया विषमाक्षा । पृथपृथक् गुलञ्चक्रलीलां कुर्याकराभ्यां विषमरुहेयम् विषाद"--चित्राभिनयः | नेत्रस्थाने तु हंसयिं बध्वा तु तद्नन्तरम् । विपभपाणिः-हत्तपाठः पाइर्वभागे पताकौ तु चलितौ तु विलोकने व्यत्ययेन व्याधूतयोः करयोरुभयोः क्रमात्। नेत्रस्थाने मयूरं दु निश्वासोछवासपूर्वकम् । साष्टाङ्गलिघातेन भवेद्विषसपाणिकः । मुखें चल्त्रमनोति ह्यधमे तु विषादके । दां दां गिड गिड द . विनयः विषमशेखरः-देशीतालः प्रारब्धकार्यानिर्वाइदिष्ठापतेर्निपत्तिः सगणो नगणद्वन्द्वं गुरूश्वश्च द्रुतद्रयम् । अपराधपरिज्ञानानुतापतु ये भवेत् । लघुर्गुरुश्च कर्तव्यस्ताले विषमशेखरे ॥ विषाद इति विख्यातो भरतागमवेदिभिः। 164 मादाः स विषास्रिधा ज्येष्ठमध्यमाधमसंश्रयात् ।। विषमसञ्चरः-पादचारः पाश्र्वभागे तु सूची स्यादन्यार्थस्य निरूपणे । पतकाधीः पुरोभगे सिलिंतस्तु सहायके ।। वेष्टयित्वा दक्षिणेन वामें वमेन दक्षिणम्। क्रमेण पादं विन्यत्य भवेद्विषमसञ्चरः। इंसारयतु पुरोभागे चलितोऽन्वेषणे भवेत्। नाट्यदर्पणे इहुनुले पताकतु चिन्तार्थस्य निरूपणे । चरणस्यैकदेशस्य गतिवैिषमसञ्चरः । हृदि स्थाने तु सुकुलं पुरोभागे तु कर्तरी । हरिंपाळः बालितोरसाइथे तु दर्शयेद्वकोविदः विषमरुचि-देशीस्थानम् नेत्रान्ते बाणहस्तं तु दुःखभावनिरूपणे। समसूचिगौ पीनें पुरः पश्वत्प्रसारितौ । मुखस्थाने तु मुकुलं पाश्र्वभागे पताककम्। युगपञ्चन्न कथितं स्थानं विषमचि तत्।। चालयेस् आनन्ये तु तत्तद्भवानुसारतः । ६२४ विष्कभितमे यभिचारिभावः विष्कम्भ., शुद्धस्संकीर्ण इति । शुद्धस्संस्कृतभाषी । यथा-सौदा मनी सलतीमाधवे। नीचेनानुगतस्तथाविधसंकीर्णः यथा $(ग़निस्तरणदैवव्यापत्तिसमुत्थः । अनुभावस्तु सद्दयान्वे सागरः षणोपायचिन्तनसाहस्रिणतवैमनस्यनिश्वसितादय रामानन्दे क्षपणकपलिकं ।। उभभध्य मानाम् । नीचानां तु परिधावनालोकनमुखाशोषणस्रबपरिलेहन" विष्कम्भधार-भङ्गताल निद्रानिश्वसितध्यानादयः छठ्ध गुरुरन्ते च धीश त्रिष्कम्भज मत नयः विषादकश्यतेऽस्माभिः सत्त्वस्यैवेह संक्षयः प्रारब्धचतुभङ्ग (देरुत्पत्तिसस्य दृश्यते । निश्वसच्छूसवन्नापसहायान्वेषणादयः ।। विष्कम्भा-अवनद्धे जातिः गुरुयुग्मं लघुयुग्मं गुरुयुग्मं तोटकं तथा। चाश्रम् । नित्यं यन्न तु च त्रिष्कम्भा नाम सा जातिः । सवेश्वर विष्कम्भम्--करणम् सख्यं सूचीमुदै नृत्तहस्तोपगमपूर्वगम् । वामे वक्षस्थिई ध्यात्तद्दिनेद्विनिवृतः । एवमङ्गान्तरे भूयः सूचीपोऽलपढ्वः ।। निकुट्टिते दक्षिणः स्याकरो वा यथा पुरा। इत्थं मुहुः क्रिया यत्र तद्विष्कम्भं प्रकीर्तितम् । या तोटकेन विद्ध। गुरुलघुगुरुयुगळबद्धबन्ध बा। विष्कम्भतेति विद्यात्तां विद्धां भामजातिं तु ।। रैवरितगतावणिं राज्ञामुत्तमनायकरत या भवेन्नियता । विष्कम्भो माधुर्य या विष्कम्भतेति सा जातिः नान्यः अत्र गुरुयुग्मं लघुयुग्मं गुरुलघुयुग्मं च तोटकमथान्यत” इति भरतग्रन्थपठो नान्येन नोदाहृतः । स एव समञ्जसः स्यात् । ज्यायनः विष्करंभः-अङ्गहरः निकुङ्कनिकुञ्चिताग्नितेरूख़त्तार्घनिकुंटुकभुजङ्गत्रसतभ्रमर करिषस्तकदिछिन्नानां नवानां करणानां प्रयोगे विष्कम्भाङ्गहरः. -पुष्कराचे जातिः गुरुयुग्मं लघुयुग्मं गुरुयुग्मे तोटकं तथा वापि । नित्यं यत्र तु वधे विषक्रस्भा नाम सा जातिः । अभिनघ्रपट अथापक्षेपकः गुरुयुग्मं लघुयुग्मं गुरुलघुयुग्मं तथैव वाचूं चेत् । या गतिप्रचारे विष्कम्भानाम जातिरियम् । वृक्षवर्तष्यमाणानां कथांशानां निदर्शकः संक्षेपार्थस्तु विष्कम्भो मध्यपात्रप्रयोजितः । विष्कम्भाख्या जातिः ष्ठङ्कारे चोत्तभत्रीणाम्” इति प्राचीन अस संक्षेपशब्दो यः स प्रयोजनवाचकः द्विधा भवेत्स विष्कम्भः शुद्धरसीर्ण इत्यपि । शुद्धोनेकैरनैकेन मध्यपात्रेण योजितः । विष्कम्भापसृतः-अङ्गहारः नीचमध्धमपात्रेण सीर्णस्तादृशेन च ।। निकुंटुकार्धनिकुङ्कभुजङ्गत्रासितभुजङ्गत्त्रस्तरचिताक्षिप्तोरोम ण्डलटिछिन्नानां सप्तानां करणानां प्रयोगे विष्कम्भापर्स अङ्कान्तरे सुखें व प्रकरणमाश्रित्य नाटकं वापि । विष्कम्भकस्तु नियतः कर्तव्यो मध्यमैरधमैः॥ शारदातनयः विकम्भितम्-थानकम् प्रकरणनाटकयोर्विष्कम्भ इत्याह चारायणः। प्रवेशकथनीय ऊरू भुजद्वयाल्टैि अबू विस्तारिताङ्कितौ । एव विष्कम्भः। परमियोस्तु विशेषः । कुतोऽपि स्वेच्छया प्राप्तः नेत्रे निमीलिते न्यस्तं विधुकं जातुमूर्धनि। संषज्ञो नोभयोरषि। विष्कम्भकरसविज्ञेयः कथार्थस्यापि सूचकः। यन्न विकम्भितख्ये तत् स्थानकं परिकीर्तितं । कुतोऽपि हेतोः स्वयमेवागतः नायकतद्विपक्षयोरपि न प्रतिबद्धः एतदेवापरे शङ्करंवहित्थसभख्षया । इषद्विष्कम्भेन विष्कम्भक उच्यते यथा-नागवर्माद्वै यज्ञसोमः । एतस्य विनियोगस्तु योगध्यानादिषु स्मृतः ॥ कुलपतिरेव न केवलमहमपि हर्षाक्षीभूतः ’ इति । द्विविधो दनन् विष्णुः-देशीतलः विसंस्थ्लम् विष्णुताले तु नगणः सतस्तु भगणो भवेत् । भूपक्ष्मतरंबिलेश्वीसंस्थूलमितीरित ततो जगाको ज्ञेयः तगणसगणस्तथा। रगणो ग्रगणो ज्ञेयः प्रान्ते तु भगणो भवेत् । विसोः--ॐ चेष्ट विनिष्क्रमो विसर्ग। यथा-मुहुरा : लिसंवृधहैं. (झाङ) दामोदरः S S S S) S ऽ ऽ ऽ ऽ नेपः वह्नम् मध्यमप्रमे नरर्दयतानः विसर्गे न थव्यापसः स ग म प नि विष्णुपर्यायशब्दैः चक्षुःश्रुतितरिधौ अन्तरगान्धारः कैशिक विसर्जनम्न-संर्गतyरक्त निषादश्चोच्यते । रिरंसातिशयरसस्यदीनामनवेक्षण्यादिईमरुत्थापनं विसर्जनम् । विष्णुकरः-“तान: मध्यभप्रामे नारदीयतानः विसर्जिता–क्रिय (तलङ्गम्) प नि स ग में क्रियाशब्दे द्रष्टव्यम् । विष्णुक्रान्तम्--करणम् विसर्पः नाट्यालङ्करः यत्रोर्वे भसरत्यज्ञे चरणञ्जलयोन्मुखः रभसोक्तमनिष्टफलं स्यात् । यथा-दशरथाले सामान्येन वरं कुञ्चितोऽथ यदा स्यातां झलक रेजित हय । द्रुमियदि विष्णुक्रान्तमिदं प्रोक्तं विष्णुक्रमणगोचरम् ॥ विसृष्टश्–अधर्म त्रिसृष्टं स्याद्विनिष्क्रान्तिः या चलतफ़रक़ने । विष्णुक्रान्तः--तनि बिम्बोकं चञ्चलाक्षीणां संभोगे वलभार्पणे । षड्जग्रामे नारदीयतानः प नि स ग ग गन्यः विसृष्टः--अधरः प-लोपः षडिवः, विनिष्क्रान्तो विसष्ठस्यव्येणालक्तकादिना। म ग रे स नि ध रजने सविलासेऽपि विद्यतेऽपि च सुनुवाम् । अशोकः विष्णुताक्षः-देशीतलः विस्तारः-वीणायां घातुः ..वि6 तचतुघ्नम् स चतुर्दशविधः, त्रिसारः, सङ्घातजः समवायतः, क्षु द्वौ गुरुः प्रान्ते विद्वद्भिः प्रकीर्तितः २० ० ० ० ० ६ अनुबन्ध, द्विस्तरः, द्विरधर, अधराद्युत्तान्तः, उत्तराद्य औषः घरातःद्विरुत्तरान्तः , द्विरधराद्युत्तराम्रःउत्तरादिद्विधरः , अधरादिद्विरुत्तराधरान्तः, मध्योतद्विधःअधरमध्यद्विरुसरः, त्रिरुत्तर बिरधर इति विभक्तः । मतौ जतौ सोलायमैस्तु विष्णुः अथाभग: विष्णुविक्रमः-तानः मध्यमग्रामे रिधहीनौडुबः म ग स नि प विसन्धि-काव्यदोषः अनुपश्लिष्टशदं थत्तद्विसंभवति कीर्तितम्। 42 अत्रोतरशब्देन मन्द्रन्धरः । अधरशब्देन तारस्वरश्च वित्र क्षितः । शरीरखीणवाथयेरुत्तराधरशब्दो विपर्यस्ता/यौं ! शरीरेऽधरो मन्द्रः। तार ऊर्ध्वभागे । वीणायां स्थाने विपर्यये। कुम्भः भवतः । वीणायां धतुः विस्तीर्णा नदिभेदत्वाद्विस्तारस्येह धातुना । यस क्षेत्रंथाप्रहारस्य स्थानेकीकृतानिव । भर्तुः ६२६ सामरः श्रुत्वा वैचित्र्यतः कापि विश्रान्ति रचस्वरे । अकृतार्थेनोद्भवोऽर्थविशेषे विस्मयः। यथा-दोर्दण्ड इति। असौ विस्तारको नाम धतुरित्यपरे जगुः । कुम् दोर्दण्ड इति कृत्यारावणे खुलपत्यङ्गं रावणवाक्यम्। अयं धातुरलङ्कारशब्दवाच्यतामपि भजते इति साङ्गदैवः। चपलधौ विध्य.पूर्वकल्पना नृणाम् । विस्तारजः-धातुः अहो वस्वेतदिति यो भावो विस्मय एव सः॥ भाव ववेकः बिस्तीर्णनादभेदवाद्विस्तासे धातुरुच्यते । अहारळाघवकृत्वा स्वरानेकीकृतानेव ॥ वैचित्रयास्कापि विश्रान्तस्रो विस्तारजो भवेत् । विस्मयेनाम सायेन्द्रजाळ मानुष्यक्रमोंतिशयचिन्नपुस्तशैल्प एकविस्तारसंॐ तमपरे सूर्ये जगुः । विषातिशयादिमिरुरपद्यते । तस्य नयनविस्तारानिमेषप्रेक्षित भूझेपरोमहर्षणशिरःकम्पसधुवदादयोऽनुभावाः । विस्तारि-दर्शनम् फर्मातिशयनिर्मुक्तो विस्मयो हर्षसंभवः। सिद्धिस्थाने स्वसौ साध्यः अहर्षपुछकादिभिः । अग्रिटो येन विंषयः तद्विस्तरीति कथ्यते विस्तारिणी-धृतिः अहो धन्योऽस्मि सुकृती संपदो में तु मे चलाः । निषादम्य प्रथमा श्रुतिः । इति स्मेरमुखो नित्यं नरो भजति विस्मितः । वेस्तीर्णः वर्णालंकारः (अवरोही) भावविवेकः नी ध प म ग री सा। -(आरोही) प्रयत्नेन विना यस्याचितस्यान्यप्रसक्ततः । स्वरादारोहणं यत्र मूर्छनादेर्भवेत्क्रमात् । स विस्मितोऽद्भते कार्यः चिन्भाविस्मयोरपि । विलम्बिभिः स्वैरैर्दिर्युः ते विस्तीर्णगुदीरयेत्। अशोदः सा ग म प ध नी इति चिस्तीर्णः । विसिता-दृष्टिः डितमण्डली अभ्य तारकामनपुटद्वन्द्वविकासिनी । समा दृष्टिसमाख्याता विस्मयं विस्मिताभिधा ॥ स्थित्वा थिवादिनश्चेरवान् भूर्छनारोहणान् क्रमात्। सोमेश्वरः तरीकृत्य स्वरान्सर्वान्विस्तीर्णं निरणायि सः॥ वित्तंभः-संगीत क़राङ्गम् अगद्ध परिचयाभ्यासरसध्वसाधुपगमो विखंभः। विसथा-श्रुतिः भोजः तार्थेषतस्य प्रथमा श्रुतिः। यद्यस्सचिते स्फुरति तत्तत्परिचितान्प्रति । पादेवं निश्शेषं बोधयन्भाव विनैभ इति कीर्तितः । भावनिवेः विस्फारितम्-दर्शनञ्च विस्फारितं तु विज्ञेयं विकुरतरमयतम । विंनभणं-- संगीत धुकराङ्गम् = समागतायाः संप्रयोगार्थं प्रश्वासनापूर्वी विनंभणम् विद्युठा-श्रुतिः हारनिषादस्य प्रथमा श्रुतिः। विहाघिषशृम्भितम्-नृत्तकण पातः गार्डे थानकं इल्लौ पताकौ पुरतो गतौ। विस्मयः-शिल्पकाङ्गम् प्रक्षिप्तं तु शिरोदृष्टिलोकाखमायया। मयैव कुलपत्यङ्ग शोधण्श्वः क्रुत विस्मयः । अकुलित भने विगाधिपतृम्भितम् ॥ ६२५ }: मदन गारुडं, स्थानम् । उकुविता, गतिः । यथा, उत्क्षिप्य कुवितैौ यत्र चरणौ पुरतः क्रमात् प्रदानां प्रतिष्ठचसां ध्रियते यद्ध त्रीनः निक्षिप्येते मुहुः प्रेक्ल चाकुञ्चिताभिधा व्यजायभाषते व तःसमुदाङ्गतं विद्रम् । विहङ्गः-रागः भयवित्रे रिपोज्झितः सभूयिष्ठो विहङ्गो रागजस्तथा। मण्डलम् अशन्यासः षड्जे। दक्षिणो जनितं कुर्यान् हूय च तथाऽपरः। मेलरागः वश्यः पन्दनं कुर्यादुदुन दक्षिण तथा ।। विहङ्गडे गनी तीव्रावरोहे तु रिवर्जिते। बामेऽलानां दक्षिण चीं .परं । गान्धारोद्रहसम्पन्ने न्यासांशो रिवरो मतः । पाश्र्वक्रान्तां तु वमद्भिसाक्षिप्रं दक्षिणः पुनः । अविलः स्वपसव्यमत्राभ्यां विधाय भ्रमरीं ततः यद्यस्मिन्पञ्चमोद्वहः स्यादारोहे गवर्धकम् । चारं कुर्याद्दण्डपादां वभसूची तथैव च ।। मूर्छनामध्यमे चापि पराहित्यं सदा भवेत् । भ्रमरं चाथ दक्षस्तु भुजङ्गनालितां ततः । सायं श्रेयः वामः कुर्याद्दतिक्रान्तां यत्र तद्विनं भवेत् । विहङ्गपक्षहस्तः करपृष्टं तु संयुक्तौ वक्रितश्चतुरङ्छाः। विह्वलम् दीनम् अङ्गुष्ठाङ्गुष्ठसंयोगे विहङ्गपक्षहस्तकः । अविश्रान्त्या चळत्तारं दद्विह्यमुदाहृतम् । पुरोमुखः पुरोभागे गृधे धूके प्रदर्शयेत् । पक्षिणां पक्षभावेऽपि विहङ्गपद्महस्तकः ॥ अनवस्थिततरं यदद्विद्वलमुदाह्रतम् । शरदननयः वहङ्गलरामध्यान वच--ऽवधृत्तम् विधुकरगैरसुरभिः सुमनःकृतभूषणाम्बरेषुधनुः वीथीति नान्यदेवेन पठितम् । विरहिजनमनोमोहीं विहङ्गलः कीरवाही सः । यत्र स्युश्चरणे त्रीण्यदं निधनं द्र्याइ तु सा। सोमनाथः वीथ्याश्च कथिता-यथा-जलआ (छाया) गर्जन्ते विहसितम्--दुनम् लवः पु(४)त्तािरं निर्निमेषे समे विहसितं भवेत्। वेगः । मध्यमोत्तमपात्राणां पत्रक्तेण वीथिका सदा मालत्रश्च ध्रुह्र हपत्रनथ । अनिमेषकुरत्तारं समं विहसितं विदुः। नाभि पञ्चवक्त्रेणेति । ईश्वरस्य मुखपञ्चकभवैस्तालैः घञ्चपुटादिभिः -हास्यरस भेदः हास्यश्वं द्रष्टव्यम. वीणाः-अवधलक्षणः चिहसी–देशीलमस्याग्नम् रावणवीणा, अम्बिक़ीणा, बणवीणा, काश्यपवीणा स्मितवक्तृभ्य चिबद्दसी पद्मश्चैव मनोहरम्। स्वयंभु, भोद्दीिणा, मनोरथा. गणनथा, केमरी; अणिवाणि, पायनः अधिकचिलिका, नटनागरिक, कुम्भका, मझरि, यकुलाटि(?), । घोषात्रती, तन्त्रीसागरः, अम्बुजवीण - पा--- मनःथेन स्मृत विक्षसी तु तदा देया यदां श्यामसुन्धरं मतम्। विझ्झ स्थात् स्मितं वक्तुं पद्मसौदार्यपेशलम ॥ वीणरूपं ततोऽत्रैव प्रोक्ष्यते सादरं मया। कुम्भः वीणाघेपैकतन्त्या स्यमन्त्रीभ्यां नळाभिधा । ६२८ न्युः त्रितन्त्रीमन्नितयास्या चिल सप्तभिरेव च एकविंशतितन्त्रीभिः मझवीणा: प्रीतिंe विपी नवभिः ख्याता रम्या स्यान्मत्तङ्गि । सप्ततन्त्री भवेक्षिा नवतन्त्री विपश्रिया । नत्रीणामेकविंशत्या स्थानत्रयविभूषिता । स्की षड्गुणा चैव तथा धूसरेकेति च। श्रीक: द्वितन्त्रीकास्तु विज्ञेया अळातृपाङ्गसंज्ञताः । (किन्नरी, पिनाकी सारखी इत्याद्भेदाः) वीणाशब्देन स्वरमण्डलापरनाम्नी मत्तकोकिळावीणोः। एकविंशतितन्त्रीिकां नारदो ऽयदयन्मुनिः। वीणप्रण: चियां मतङ्गः पीतश्व विषीमिति तद्यथा | कत्रच बीडछाडः छन्दो धारा च कौङ्कटी । श्रिामऊरसंबभिस्तन्त्रीभिर्महतीति (२१) या कालो हफीफेति त्रिरपो वणिर्यलिः । नारदो वादस्तस्या लाप दिवि विश्रुतः । वयणिः कोमलतीषिशोषिर्षरितपूरितौ । अस % स्त्रय प्रामाः समुद्रसप्त स्वरा अपि तुहरः प्रहरणः प्राणाद्य वैदिक मताः । प्रति प्रतिपामं मूर्छनास्वेकविंशति तानास्वेकोनपञ्चाशद्भतािसाप्तमिः स्वरैः वीणाभेदाः चित्रोत सप्ततन्त्रीभिः वक्तिसहस्राभ्फुटान् ॥ वाटं नतेति वीण स्यादष्टधा सा निलप्यते । वीण ब्रझवीणा ठीम्बुरं स्तरमण्डलम् । विषी--'मत वे बाकस्तस्यार्जुनिको नाम नापरः । पिनाकी किन्नरी दण्डी रावणस्य करोऽप¢ ॥ स्थातवेंपत्रिकः ख्यातो निर्ममे पुष्कराणि यः । विपकळ्यां नवतन्त्रीषु सप्त तथापरे । विपी वही चित्रा इलिका परिवादिनी । काकल्यन्तरसंस्कौ च द्वौ स्राबिध्यमानि च। शततन्त्री ज्या ज्येष्ठाऽऽउपिनी त्रस तथा ॥ एवं मतङ्गः स्ये शाले प्रोक्तवान् यन्निदर्शनम् । नकुलेबी घोषवती किंनरी मठकोकिळा। आधे द्वादश तन्त्र्यश्च यासां तन्त्र्५इशतं तथा । निश्शवीणा सार कूर्मा. तारसर्वा यझयोगिन्ये वीणा वीणानामिका ? ॥ औदुम्बरीं पिनाकी च ततो रात्रणहतकः । षट्कर्णयदिभिर्भदेततं प्रोक्तं मनीषिभिः । आलावणी द्वीणा किन्नरी स्थुकिम्नरी विपी वल, ज्येष्ठ विशां धृषवती जया । कूर्मावळजूध वीणावा त्रिविधा मता हरितका फुजिका कूर्मी सारी परिवादिनी। विपी वल्लकीमत्तकोलैिन्द्री सरस्वती ॥ त्रिसनी शततन्त्री च नकुलैरी च कर्तरी ? ॥ गान्धर्वी नदिका सप्त चक्रातन्त्र्यः कला नव । औदुम्बरी पिनाकी) व निबद्धः पुष्कलतथा । संत्रादिनी वितन्त्री च किन्नरी परिवादिनी । तथा रावणहस्तश्च रुद्रोऽथ स्वरमण्डलः | वध्रासक्ता पल कूमः कपिठ मधुस्यन्दी घोणेत्यादि ततं भवेत् । विताने नकुलश्चेति द्विधावूः प्रकीर्तित। सिद्धेj घटना लेके पारम्पर्योपदेशतः । त्रितविक विशोकंति चैश्वी परिवादिनी । मशिवागमाद्देया यथागमनिदर्शनम् । नान्य: रागांस्तु मेय्प्रभवांस्तु ततद्भागप्रसन्नेऽपि निहपयामः । निरूपितानामपि मेळानां फुट्टा विपच्यां भवति प्रतीतिः॥ मनभिश्च भवेच्चित्रा विपक्षी नवभिस्तथा। भरतः नियते तेन तथाऽत्र वीणा सा चापि वीणा विविधा विभाति। वश्रादिमा स्यात्कल शुद्धमेळवीण च सा सर्वजनैकहा एकविंशतितन्त्रीभिः मंहती नारीति च नान्योदाहृतम् ततो द्वितीयं खलु मध्यमेलबीणा च सा सर्व जगत्प्रसिद्ध सन् ६२९ स्थादच्युतश्रीरघुनाथभूपमेलख्यवीणा कथिता तृतीया । वीणायां शमकानां तु भेदो दशविधमातः! तिस्रोऽपि वीणाः प्रतिपादयानो यथाक्रजं व्रणिकनोधत्तेः । दोन्मुआनेछु तर्जन्या स्तम्भेन संध्यभोल अबई प्रहसं मध्यमेकदनं बिंदु तते वीणाद्विके वीणः पिनाकी लिीमुखाः । सय्यसोद्बनेऽप्येवमेझस्थतापसर्पणम् पिनाकी सधनुस्तुम्बा किलर्यो द्वित्रितुम्बलाः ॥ सिंहावलोकनं नाम तद्देववरोहणे । वीणासु देववीणाञ्च विज्ञेया नाद्पूरिता क्षिप्रापसर्पणं जात्रारोहे शोभने स्फुटम् शिवस्य वीणाऽनालवी सरस्व्न्यास्तु कछपी अवरोहमुपसर्पस्तु विंटरल्युज्यते तथा। विश्वबसोधे बृहती-महती नारदस्य च । तन्नयां तु मध्यभाद्रपा फोदो नोकुवेंदुध चेत्। कुलावत तुम्बुस्तु गणन च प्रभावती । स ए चेढास्फोटः पशु पटुरवो भवेत् । तथा कोशवती वीणा विपी कण्ठकूणिका। आरिकारभेदात्र स्थाने सहयपकर्षणम् । बलकी ब्रह्मवीणेति वीणाभेदा अनेकज्ञः । । स्थाने तु गमकं नाम तन्नीझषः पुनः पुन । एकतन्त्री द्विती च म्रितन्त्री सप्रतन्त्रिका । स्फुरितं अङ्गनीस्तम्भो मध्यमोत्झवतं तदा। एकविंशतितन्त्री चेत्युतमा मध्यमाऽपरा । किझिल मध्यमकोदो होन्नुनोक्तूभयेपनः भजते सर्ववीणासु एकतन्त्री प्रधानताम् । इत्येवं तु चमक रागलपे प्रर्तते । तनं तत्र विशेषज्ञ कल्पनीयमुञ्चद्विभिः। तालथापनम् (आधुनिझायां वीणायाम् भ्रक्रमस्या 'हे ड्युअवरोहणम् |} तर्जन्या स्फोटनं सर्वेश्वरेषु परिकल्पितम् कक्ष चितल गगणां वक्रनाभ गतिर्यथा । ऊर्वं पूर्वमधः पश्चादियेत्रक्रमशो भवेत् । कङ्किरस्नमुपक्रम्य तद्दूतीर्थे प्रख्य च निष्टास्फोंटनख्यातरोटस व्रतबोधकः । पुनश्च प्रथमं प्रश्न तृतीयमनुधावति प्रवर्तते च तालादावित्येवं प्रोक्षणम् । श्रुतिरित्युच्यते भेलस्वन्यतन्वी स्वरान्तरे भूथविषुटे सप्तचतुर्दशद्दठे ध्वे। युक्तं नाम दृढस्पर्शः किञ्चित्कर्षणपूर्वक आदवष्टचतुर्वेके मडै झम्पे कळा दश । नास्यधस्ताडने स्फोट अथ्र्वरफोटानुगो भवेत् । -स्वरथानने क्षिप्रं स्फोटद्वयं झम्यद्भुताऽनुतबोधकम् ॥ म्बर हेतुभूताया। वीणायाश्चक्षुधरवतः। संयुक्ताक्षरकाले समयमङ्कलिताडनम् । तत्र त्रिबेधार्थ स्थानलक्षणमुच्यते । एकस्तरस्य द्विादौ तत्तत्संख्यं स्वताडनम् ॥ परमेश्वरः ध्वन्यवच्छिन्नवीणया मध्ये तारकसैस्थितः। उभयेऽघनेर्मध्ये मध्यमं क्षरमाचरेत्। अलिचमः तर्जन्या स्फेटनं सर्वद्वारेषु परिकल्पितम् त्रिभागात्मकंवीणायां पञ्चमः स्यात्तदग्रिमे । पूर्वमधः पश्वादित्येव क्रमशो भवेत् घजङ्गमयोर्मध्ये गान्धारस्य स्थितिर्भवेत् । कनिष्ठाफट्ना ख्यातः स्फोदरसद्रतबोधक्रः । सपयोः पूर्वभागे च स्थापनीयेऽथ रिश्नः। सषयोर्मध्यदेशे तु धैवतै स्वरमाचरेत्। प्रवर्तते च ताळादावित्येवं स्फोटलक्षणम्। संत्रांशद्वयसंत्यागान्निषादस्य स्थितिर्भवेत्। धूचे व त्रिपुटै सप्त चतुर्दश हठे ध्रुवे आदांत्रष्ट चतुत्वेके म झम्पे कला दल अथ विकृतस्वराणां स्थानानि नास्त्यधताडने फोट ऊर्वष्फोटानुगो भवेत् । भागत्रयान्विते मध्ये मेरो रिषभसंज्ञिता। क्षिी स्फोटद्वयं झम्पे बृतानुभृतयोघकम्। भागद्वयोत्तरं मेरोः कुर्यामरिस्थम्। संयुक्ताक्षरकाल तु मध्यमङ् लिसाडनम्। मेरुधैवतयोर्मध्ये तीघ्रगान्धारमाचरेत्। एकस्वरस्य द्वित्वादै तत्तत्संख्ये स्वताडनम् | भागत्रयविशिष्टेऽस्मिस्तत्रगान्धारषड्जयेः ।। ६३० पूर्वभागोचरं मध्ये सं तीव्रतममाचरेत्। पृथगेव द्विधः शुद्धमध्यमप्रतिमध्यमैौ। भागत्रयान्विते मध्ये पञ्चमो तरधर्षणे। पञ्चमोऽथ त्रिधा वैत्रं द्वि तुष्षट्छुतिक्रमात् ।। कोमलो धैवतः स्थाप्यः पूर्वभागे मनीषिभिः निषादस्त्रिविधः शुद्धऽयकाकल्यभेदतः । तथैव धसरैर्मध्ये भागत्रयसमन्विते ।। चतुःश्रुतिधैवते तु निषादइशुद्ध इष्यते पूर्वभागद्वयादूर्वं निषादं तंत्रमाचरेत् । षट्टतौ धैवते कैश्यनिषादेऽन्यः पृथक्स्थितः। रिपभश्शुद्ध एवासौ पूर्वेगान्धार इष्यते । तारषड्जस्वरश्चेति द्वादशमी विभेदतः । गान्धाश्वशुद्ध एवम रिस्तीव्रतर इष्यते । एते वराः क्रमेणैव द्वादशधोमुखर्धिताः। अतितीव्रतमो भा: स्यान्मध्यमशद्ध एवहि । सप्तस्वराणां भेदेन वीणायां षोडशस्त्राः घेघतश्शुद्ध एवासौ निषादः पूर्वसंज्ञकः। अक्रमद्वयभेदेन द्वात्रिंशलेदं उच्यते । निषादशुद्ध एवासौ धरतीव्रतर इष्यते । तन्त्रीचतुष्कं पि षड्जपञ्चमवष्टभेदिनौ । एवं स्यात्सर्वयन्त्रेषु स्वस्थानस्य लक्षणम् ।। अहोबिलः मध्यमः षोडशैवधः चतुर्विंशतिभेदिनः निषादर्षभगान्धारषेवता इति वैयिकैः। अहोबलस्य स्वरस्थापनकतन्त्रयन्तरमानं सुन्दरप्यर् नाम्ना अष्टाविंशोलशतमइत्येति प्रकर्तितः ।। विदुषा अळभाषायां सभ्य बीजगणितविस्तरयुक्त्या श्रीवेङ्क टेश्वर मासिकपत्रिकायां चतुर्थसंपुटे चर्चितमस्ति । तत्रालेय मंतसंवादोऽपि परासृष्टः। स भेद ८ म १६ २४ २४ ५ ८ आहत्य १२८ -स्वरस्थधनक्रमः (अद्यतनकाले) २४ ध २४ सङ्गहीष्यामि वीणाया लक्षणं शास्त्रसम्मतम्। सुषुम्नानाडिसही वीणादण्डे फणायिते ॥ -हाव्यापारः तन्हीसप्तकमेतासां मध्ये त्रिकमधोगतम् । घतः पातश्च संलेख उलेखनवलेखकः। चतुष्कमूर्धभागस्थं तासां संज्ञां विवृण्महे । भ्रमरस्सन्धितश्छिन्नो नखकर्तरिकेत्यमी । आरभ्य पितळातन्त्रीं मन्द्रमध्यमतारकाः व्यापार वैणिकैः ख्याता नवदक्षिणहस्तजः। अनुमन्द्रो विशेषः स्यान्नाद्कारविभेदने ॥ फुरितः खसितश्चेति द्वयं स्याद्वामद्दतजम् । । मन्द्रतु सदरं व्रते मध्यम मध्यमः । घोषे बिन्दुश्च रेफश्च मूर्छना शुकवक्तृकः । तारस्तूड्रूए ज़्यादनुमन्द्रोऽतिमन्दरः॥ निष्केऽटिमर्धचन्द्रश्च स्खलितश्चार्थकर्तरी । अधो गतं त्रिः तलक्षनार्थमुपयुज्यते । प्रसारः कुहश्चैव तलहस्तश्च कर्तरी । चतुर्विंशतिसंख्याकारसार्थस्तत्र स्वरान्तरे उभयोः करयोरेते व्यापारास्तु त्रयोदश । एतदष्टष्टभेदैन त्रिस्थायिध्वनिभेदतः । तत्र तन्त्रीवतुऽर्षि स्थनं घण्णवतिकुटम् | एते व्यापाराः केवलमेकतन्त्रीवीणायां प्रसिद्ध इत्यस्यामेवो द्वात्रिंशत्क्षमधिकं लीनं ततैघ सारिषु। दाहृताः दृऋणज्ञः षड्जर्षेभगधमध्यपञ्चमधताः । वीणाहस्यम् निषादश्रेयकी कमीi»थेगतः स्वः लघुः प्रन्थः। केवलं रेखाम्ररीत्य रागस्थानानि निर्मीयन्ते।। तन्त्रीनादतु षङ्जः स्थानेषु ऋषभादिकाः । अद्यतनफलररागप्रस्थानमस्र दीयते । ऋषभरिस्त्रविधं प्रोक्तं द्विचतुष्षटुतिक्रमात् । गान्धारेऽर्षि विधा शुद्धान्तरसाधारणक्रमात् ।। परमेश्वरसृतम् । परिच्छेदत्रयवत् । अत्र पञ्चदशमेल चतुश्चत्वृषभे शुद्धः षट्रच्छुतावन्तरः स्थितः । विचार्यते रागाणां अद्यतनफलवदनप्रकारे निरूपितः। ॐः साधारणाख्यगान्धाः पृथगात्मतया स्थितः १७०० ६३१ भ्रंशः आम वीणावादनप्रकाराः--अन्धलक्षण अयं मेइ१ि४ अञ्चसाथः शक्रमः । प–सोमनाथेन स्मृताः अविस्मयश्लाघा विशय। अस्य क्षेत्र में दण्डिय, चित्रे, मृदु, ललि, मधुये, सयठाणे, मोगसाल- आक्षेपवाक्यप्रमुत्रैरनुभाजैः प्रकाशयेत् । । सुकळ, भयगणः, करहरणं, पोद्भवणिगः, तिरुवः, पतिताः, वीरद्रष्टपदयो भाषा भवन्ति यभिचारिश" । पट्टिकर्तरी. जन्यजनकरचना. सुवीरो दानधीरो दयावीर इति क्रिया । पुरुषेयूत्तमेषु स्यात्तद्योग्यस्यभिधारमात् ।। अयं वीणावाद्यमिति, वादनविन्यास इतेि च बहुधा शुहु अथ वीरो नामोनमभङतिशतभयः ? स वासग्मांश वसाययचिनयमलपराक्रमक्षप्रिन्नपिप्रधाम्निभस्ते । वीणावाद्यभेदाः स्थैर्यधैर्यशौर्यत्यागवैशाथादिभिः अनुभावैः । श्रुटि छन्दो धारा कैकुटी च कङ्कालो वस्तृतूर्णकौ । मतिगचेगौ:सामर्षस्मृतिमार्फत बादपरसषिः गजलीलामिथानं च तथैवोषरिवादनम् । दण्डकं च तथा ज्ञेये बाधं पक्षिरुताभिधम्। उत्तमवर्णानां हेि सर्वरक्षाहान्वशे अस्ति । अत्र श्य एतावर्थ नाना वीणावातुं समीरितम् । , 1 षतुष्वैवं नायकेषु वीरत्वमनुयायित्वेन वक्ष्यते धीरोदश्य पाश्र्वेदः इत्यादि । असेन्मेदेनाध्यवसाभये हि वस्तुतवांनेथ शांत मन वीथी मात्रावृतम् शकिर्दर्शिता। वस्तुतो झलोदाहरणं सर्वमेव समवचरितम् । चतुर्मात्रिकालयः, र ग । वैशारद्यमिति सामावुपायचतुष्स्य एकjन्नधतबेट बरतः यथाविषयं नियोजनम्। -पकम् सा च त्रिभिः पत्रैः प्रयोक्तव्या । यथा वञ्छवीथिका प्रस्वेद्रकवत्ननयनत्वादिक्रोधानुभावति क्रुद्धारः इतमाधममध्यमनायिका भूषिता त्रिप्रकृतियुता श्रीबविन्दुआयें अन्यथा रौद्रः” इत्यनयोर्विवेकः । रर्थप्रकृति मिथुक्त सन्धिद्वययुक्त मुखनिर्वहणयुता मानारसभाव संहिता अङ्गत्रयोदशका। उद्धात्यदीनि वीथ्यङ्कनीत्युच्यन्ते । बीररसे च युद्धादिभावेऽपि न रौद्रत्वम्। ब्रत्तान्याधम्रपा वथाहरणम्--राधाख्या वीथी। सागरनन्दी . नान् । रौद्रे न मोहहरापन्यायप्राधान्यमित्यनयोन साङ्कर्यम् ॥ सुचनवहणे सन्धी वीथ्यां वृत्तुि कैशिकी। रा द्वान इति यौ धातुनेि छेदे च वर्तते द्वाभ्यां प्रयोज्या पात्राभ्यां कचिकेन वा भवेत् ॥ ला वन इत्ययं धातुमलण्डनयोरपि । ७ी भर्वरसस्पर्श श्रुझरोऽस्याः प्रधानतः। रख्योरविशेषेऽपि कथितशयवेदिभिः । युक्ता स्लास्याङ्गवीथ्यनैः सम्यगुपात्लकादिभिः॥ विरुद्धान् तेि इन्तीति वीरशब्दस्य निः। भवेयुर्वा न वेत्यस्य आस्थान्याह कोदकः। विविधं च विरूढं च लति नातिं इन्वति ।। वीथ्यां शृङ्गाराद्विधेयानीति भोजरा ।। एवं च बलवर्घः कथितः पूर्वसूरिभिः । एकत्रैव भवेद्वीथी रसस्सूचयोऽत्र नैथुकः । बैरकथाल विधिरिति ची निइष्यते । यथा वकुरुवीथी स्याविदुरेलवे स्वधा । शारदातनयः वीधष्ठारवः--मेलगः (नटभैरवीमेलङ्गन्यः श्रीरः-तनः (आ) स म १ ध नि स मन्थभमासे रिहीनौबुद्धः (अब) व नि ध प म ग + ग म ३ स नि प म . ॐ वीरनाक अंशः (कभेऽब (आ) स में भी स नि स सुत्साहः स्थायिभावो यः स वीरो यं पच्यते। (अ) स ध प स २ि स रसः ६३२ वीरश्नः -मेलरागः (यीशङ्कराभरणमेलहन्यः) पञ्चमशमध्यमान्वः षड्ज्ञापन्याससंयुतः (आ) स ग म प ध स गान्धारर्षभहीनश्च वीरहस इहेष्यते । (अब ) स नि ध प म ग रि स वीरमतिः—मेरागः (ममायामालवशैलमेलजन्यः ( आ } स रि म प ध स . क्षुब्धा विकसिता दीप्ता गम्भीर सध्यतारका । (अव) स ध म रि ग रि स मध उत्फुल्लमध्या दृष्टिस्तु वीरा वीररसे स्मृता। ।। वीरलीला–मेलरागः (शुभपन्तुवालीमेलजन्यः) ( आ ) स ग म प ध नि स अक्षुब्धा समतार या गम्भीरोत्फुलामध्यभाक् । (अव) स नि ध म ग रि ग स मझ दीप्ता विश्वसिता दृष्टिर्वीरा । सा वीरगोचरा ॥ वीरवर्तितम्--नृत्तकरणम् मधुर्य धैर्यगाम्भीयौंदर्याणि तु विवृण्वती । पाणिंविदं श्रुतं शिरः पताकशिखरों क्रमात् । शोभा तेजविशेषादीन्सवभेदांश्च सा किल । बीरा दृक् वीरचारी च भवेतद्वीरवर्तितम् । नन्दी बीचारी, उद्धतोक्षिप्तपादाख्या गम्भीर युद्धगोचरा। बामे तु शिखरं धृत्वा दक्षिणेन पताकिकम्। दूस्थापितपादा च वीरा गतिरुदीरिता । दूरादागमनं यन्तु वीरा गतिरुदीरिता । बीरखसन्तः–मेलन (वर्णप्रियामेंलजन्यः) ( आर ) स रि ग म प ध नि प स -श्रतः (अब) स नि ध प म ग रि स मध्यमस्य प्रथमा श्रुतिः। रविक्रमः-देशीताः -चालकः बीरविक्रमताले तु लघुहृतयुगं गुरु । ० ० S वेमः त्रिणं भङ्गलुठनं पाश्र्वयोः पुरतस्तथा । वीरविक्रमताले तु वैद्तौ च गुरुः स्मृतः ।। ० ० s कृतं चेमण्डलवृत्या भवेद्वीरुधबन्धनम् । । मल + S जगमः मा ग प ध धर (जग ) ।। ० ० s वृत्तम्--प्रबन्धः वीरविक्रमताले तु के ) दूत गुरुः स्मृतः ।। छन्दोनुसारितालेन ललितं येन केनचित् । जगदेकः । धैरैर्युक्तं वियुक्तं वा वृत्तं गायन्ति कोविदाः ॥ वीरशेखर-देशीतालः सभौ नलगपांश्चैव वोरखरसज्ञके । पाटतेनागतानैश्च बिरुदैर्विषयोचितैः 1 मात्राः ताल्पताः गीयते निखिलैराभरिति वृत्तं निरूपितम्। वीरसङ्काशीनी -मेलरागः मायामालवगौलमेलजन्यः) वृत्तबन्धनी-डीप्रबन्धः (आ) स ग म रि ग म ध नि ध म प ध नि स निबद्धेः केनचिद्दत्तबन्धेन वृत्तबन्धनी । ( अब ) स नि ध प म ग रि स मोक्षदेवः वीरहासः--रागं भ्यासांशग्रहपद्म. .....अन्तस्फुरन्मध्यमे वृतमाल-डेक्कोप्रदर्धः गान्धारर्षभनिस्वनेन रहितोपन्यस्तषङ्गश्वनिः प्रथिता बहुमिभृतैः वृत्तमायरसृता बुधैः। गरे सकरध्वजाधिपतिको यो नन्दयन्तीभवो आन्धर्वानुमतारूपतानबिततरुणीरदासलु सः ॥ तिस्रः कोट्य स तथा सहस्राणां शतानि तु । चत्वारिंन्नतधा हे च सहस्राणि दशैष तु। मऊ नान्यः ६३३ ष अत्रिमार्गः सप्ताभिरसहितान्येव सप्त चैव शतानि च। घटुिंशतिरिहान्यानि व्याख्यातानि समासतः। समानि गणनायुक्तिमाश्रित्य कथितनि वै । 184217728 प्रकृष्टजुषतः स्यात्तु यः समो नमःश्वग्री: तत्र साम्यशुधस्फर्मे तदभिधीयते । देखेिल; भरतः वृतः-वृतिः चिसा, बार्तिकं (वृत्तिः, दक्षिण, इति । धृतिर्गुणप्रधात्वरूपा इयमहतिर्मस ! वित्रा भुईक्षिण व तिमभ्युदिते वृत्तयः । --प्रबन्धे शब्दपटुंहितार्थानां धर्मः संग्राहकोऽस्त्रियः। तस्य वृत्तित्वमुदितं काळसेनेन भूभुजा ॥ सुखादिसाधु च व्याप्रियमणनायकोपनायकादीनां मनो वकायकर्मलिङ्गन्धताः पञ्च वृतयो भवन्ति । अक्षरी, आरभटी. कैशिकी, समती, विनिं चेति । कुम्भेः गुणप्रधानभावेन प्रवृत्तिगीतवाद्ययोः । सिआ वृत्तिर्भरतेनानङ्गीकृता लटल अर्थवृति पञ्चमीमाइ। वृत्तिरित्युच्यते सा तु त्रिविधा लक्ष्यतो यथा। इरिपलस्तु ब्राह्मीं वृत्तिं पञ्चमीमहे । चित्राद्या तपरा वृत्तिः दक्षिणा च तृतीयका ॥ धृतिः--भक्तिः वृत्तिः पक्षन उय?रः पदार्थभ्रतिपादने । -(वार्तिकम्) वृत्तिः सा मुख्या लक्षण गंभीरस्थेयं त्रैविध्यसास्थिता | समभावेन वर्तेते गीतवादी यदा तदा। अर्थमव्यवधानेन पृशन्ती मुखबर्सिनी । चित्तवृत्तिविद् सा तु वृत्तिवृत्तिरुदाहृता मुख्या वृद्धिर्वदन्येनामभिधेति विपश्चितः । चित्रवृत्तिविदैति । कुम्भकर्णेनेत्यर्थः । अमिधेयाविना भूतं सूक्षन्ती कक्षणोच्यते । कॅम्भः ॐ यूशयर्थान्तरं गौणी ल्क्ष्यमाणगुणान्वयात्। उभयोस्समभावेन वृत्तिधृत्तिरुदाहृता। वृत्तिः कार्यवशादेवं यान्तियच्चारिणी । केवलस्याग्नयेगित्बारपदस्यार्थनिरूपकैः गुणप्रधानभावेन प्रवृत्तिर्गतवक्षद्ययोः। एतद्वतित्रयं वाक्यकाल एव निरूप्यते । वृत्तिरित्युच्यते सा तु त्रिविधा लक्ष्यते यथा । तत्सिद्विजातिसारूप्यं प्रशंसाळिङ्गभूपमिः वृत्तिः परत्र शब्दस्य प्रवृत्तिजैमिनीरिता । गुणेति । गुणप्रधनस्वरूपा प्रवृत्तिरित्यत्र गुणप्रधानात् वृशिोऽध्यक्षपादोबा साहचर्यादिदैतृका। प्रणसमथ्र्यात् गीतवाद्ययोः व्यवहार इति गम्यते । फभम् - ङ्यर्जघन्थयोरन्तर्द्रष्टव्या सकलापि सा॥ साहूियमीमांसा अछुतत्वेन वाद्यस्यैवोपादाने एकस्यैकदा गुणप्रधानभवयोगा द्वयोरुपादानं कर्तव्यम् । तत्र प्रकृतसाहचर्येण गीतं नृतं च वृत्तिषु रसविभागः- प्रसन्नम् । तयोर्मध्ये नृत्तापेक्षया बड़ी अति गीतस्यैवान्तरङ्गत्वात् । हास्यशृङ्गारबहुला कैकी परिषक्षिता । तदेवोपादेयं भवति । तेन गीतवाद्ययौः प्रवृत्तिरिति । सात्वती चापि विलेय वीरवुवशमाश्रया । रौद्रे भयानके चैष विश्लेषारभटी बुधैः। वृचिः-वृत्तिविशेषः बीभत्से करुणे चैव भारती संप्रकीर्तिता । सम एवं तु यन्न स्यात्प्रयोगो गतिवाद्ययोः। सान्येन वर्तनाद्वर्ति चद्विद्तः प्रचक्षते ॥ शृङ्गारे चाङ्गहस्ये च कैशिकी वृत्तिरिष्यते । यः वीरे चाप्यङ्गते चैव धृतिः स्थसत्वतीमता ॥ कुम्भः वृद्धाः ६३४ वृषभवाहिनी भयानके च बीभत्से रौद्रे चारभटी भवेत्। भारती चापि विज्ञेया करुणाद्भुतसंश्रया । भारती चापि विज्ञेया वीरहास्यद्धनाश्रया । सर्वेषु रसभावेषु भारती संप्रकीर्तिता ।। वृश्चिकरेचितम्--हरणम् हंसपक्षद्रत भ्रान्त्या रेचितौ भवतः करें। स्वस्तिक चिम्नीण च यन्न पादतु वृश्चिकः। व्योमयाने प्रयोक्तव्यमेतद्वश्चिकरेचितम ।। भरतः ज्यायन छिन्ते घने व्योमयाने वर्षजसिन्धुएर्तते ? । लक्ष्मणः वीराङ्गतप्रहसनैरिह भारती स्या- सावत्यपीह गदिताङ्गतवीररौद्रेः। शृङ्गारहास्यकरुणैरपि कैशिकी स्या दिष्टा भयानकयुतारभटी सरौद्रा ।। पूर्वोक्तकर्कटे हस्ते मध्यमपसृता यदि । किञ्चिद्रचितकवेतु वृश्चिक्षे वृश्चिके भवेत् ॥ शृङ्गार वाङ् प्रधाना तु भारती । तथा वीररसप्रया विज्ञेया सारस्वती नृप । तथा रौद्रप्रचारा च भवत्यारभटी सदा । शृङ्गारहास्यबहुला तथा भवति कैशिकी । विष्णुधर्मोतरे तर्जन्यनामिके लिष्टे उपर्यङ्गधमध्यसे । वृश्चिकामिधहस्तोऽर्थ कीर्तितो भरतादिभिः । पृष्ठभागे तु चलिते वेण्यां चैव प्रदर्शयेत् । वक्राकारं पुरे भागे चलितस्सर्पयानके ।। पुरोभागे स्थितौ तौ चेद्वश्चिकस्य प्रदर्शने । वृश्चिकाभिधहस्तोऽयं करटीकाद्विचक्षणैः । पूर्वराजनयामिज़रसर्वराधप्रपूजिताः। पूर्वराजोपचारश्नास्ता वृद्धा इति संज्ञितः भरतः वृद्धिः-श्रुतिः वृश्चिकापसृतः--अङ्गहारः मध्यमस्य चतुर्थं श्रुतिः। अनूपः छतावृश्चिकनिकुञ्चितमतादिनितम्बकरिहस्तकृदिच्छिन्नानां षण्णां वृन्तः-देशीताल: करणानां प्रयोगे वृश्चिकापसृताङ्गहारः नितम्बकरणस्थाने भ्रमरः ठचतुष्कं गुरुद्वन्द्वं दुतौ वृन्तताळके । करणं प्रयोक्तव्यमिति केचिद्वदन्ति । 7% मासः । -करणम् वृषभः-स्वरतिः अतीव नमितं पृष्ठं पादो धृश्चिकपुच्छवत् । सप्ताधिकैः स्वरैः पञ्चाशद्भिर्तृषभ उच्यते । मात्करिकरो यत्र वृश्चिकं तदुदाहृतम् । इदमिन्द्रगजेन्द्राविगतौ स्याद्गनाङ्गणे ॥ धृषभक्रीडितम्--करणम् अलातां कुर्वतारी की कुवत रेचितौ । विनियोगे गजानां यत्पूर्वताइयो भवेत् । लक्ष्मणः । व्यावृत्तकरणेनथ कुन्नितौ मणिबन्धगौ । अलपद्मतला बाह्वाश्शिरसौ रेचितौ स्थितौ। बृथकक्कुट्टतम्-करणम् वृषभीडितेऽत्राहुः पताकावपंरे करौ । यदा वृश्चिकमादाय स्वबाहुशिरसोः करौ निकुट्टितौ विधीयेते पर्यायेणालपलवौ । घथा तथा समाख्यातं बुधैवृश्चिककुट्टितम् । वृषभवाहिनी—मेरागः (उष्णीमेज्जन्यः) (आ) स रि म प ध नि स. प्रासादारोहणे चापि विशेषे विंभये भवेत्। (अ) स नि ध म ग रें स ६३५ देती शिखरै स्पृष्टचन योज्य वृषभराशिके का क्षा वृषभासनम्--देशीस्थानम् चरणौ भुवि जानुभ्यां तिहेतां सौष्टवान्वितौ। संयुतौ विच्युतौ वापि यत्र तदृषभासनम् ॥ वेगमयमः-रागः न्यासांशग्रहपथसञ्चनिधरो गान्धारषड्जः यतस्तोकनेिपाकवतस्ताररन्मध्यमः । प्रतोल्लासितद्ध्वनिर्जनमनोहरी च शेषे सभ गीतशैरिह वेगमध्यम इति प्रोक्तो महारद्वनः। दहागत्य भश्च बंगी विधा १२ | अनल्पा स भूरिनिआ मन्द्रनषदिनी । अहशन्यासधनेयं ननेिषु नियुज्यते । भट्टनमः अश्न आपञ्चमन्मन्दपृषदुपीने सेयेति रघुनाथ आइ। अङ्ग्रामे भव वैशषी ति षड्जस्वरमङ्कशान्त मद्रथानशद्युझ। औडु पञ्चीनत्वादितरैर्भूयसीः जिद्धस्थिता तथा प्रोक्तं रसे ऽद्भवतानि ननुक्रमविनाशिनी वैयथ मङ्गलपेण । षङ्जमाने की लेप्रशासनं चैवतथ ते ? तस्य शङबकरीतेि तन्नन्तरमिदं शृणु । । उपरभाषेथासु लोपे न दुर्घश्चत ! यतो न छेपनियम उपगेषु दृश्यते । पञ्चमांशग्रहन्यासो धान्तरसगविवर्जितः निषादरूपधृतिस्तारमभ्यभो वेगमध्यभः ॥ मई वेगरञ्जिका-रागः पञ्चमं धैवतं भुक्त्वा स्वरन्यैश्च पञ्चभिः निषादस्यापि गीतलैः विज्ञेया वेगरञ्जिका । | वेगवती–भुवाछूत्र पञ्चभे झाशे चैव दीर्थमन्यं त्रयम् उत्कृत्यं तु भवेत्भावे वृतं वेगवती यथ् । युवविजणाणं सुखबिरको सुखितायिवजणभक्षणे युवतिजनानां सुरुचिरश्नप्सुखितद धितजनलनकरः । सरिगसनिवैश्चित्रैर्मधुरस्रा वेगरञ्जिका चसुरा वेसरनिषादरुचिरा पधहीना भवति गीतिविन्सहिता । वेगवाहिली-मेलधरः (चक्रवाकमेरून्थः (आ) स ग म प ध तेि ध सँ (अ) स नि ध प ग Rि B अश्यपः टकरागसमुद्भता आपेयं वेगरञ्जिका । षड्ज्ञांशग्रहविन्यासा धपहीना मतारभाक् । रिनिभ्यो बहुणा पूर्ण युद्धे वीरे नियुज्यते । वेगवाहीनी-मेलकर्ता स्यान्नीलकण्ठविधिवेनुहरजशुद्ध } आहणे गजमपस्य हु वेगचाहि न्याख्यानराण इव धाडयपूर्णजातिः । खरिगणः शुद्धः । साधारणे सः चतुशृतिर्युवधः। कैशिकी वेग-रागः सरिोमैनिषादेन भूयसी मृदुसप्तमा। धपाभ्यां विद्दत गेया वेगरी विशारैः । अनन्तरं भवेढंगीतिक ठरूमध्य । षड्जग्रहांशम्यांसा च हीनवैयतपक्षमा । पूर्णं बहुत्वसंयुळ निषादर्षभयोस्तथा। आी च दकरागस्य आषा चोज मीशिभिः ॥ वेगिली-पादचारः पार्षिणाना वा पप्रेण हुतं गत्वा तु चालनम्। करभ्यान्त्वळपट्टी व त्रिपताकौ यथाक्रमम्। धृत्य नटेवि भवेद्वैवस्वेन वेगिनी ॥ वीणरक्षणकाशः ६३६ वलक्षणका वझमनोहरी, यदुकुलकाम्भोजी, नाटकुरी, कन्नड, नर्थे. नरायण, पाडवान्धारी, साम, मनहरा, देधी, मोहनकल्याणी, अथै तञ्जापुरीमन्त्रिवरस्य गोविन्ददीक्षितस्य पुत्रः । महाकवेः भैरवी नवम मेठः। समपदद्धःरिः पञ्चधृतिः । गती यज्ञनारायणदीक्षितस्यानुजः चतुर्दण्डिप्रकाशिकेति दशप्रकर साधारणकैशिक्यौ। तज्जन्या आहरी, इटुघण्टारव, अनन्द णामको प्रन्थः अनेन रचितः। रागाणां द्विसप्ततिमेळकर्तृविभाग बिषये अयमेव प्रथमो निरूपक इति ज्ञायते । तत्पूर्वं रामामात्येन मैखी, नागगन्धारी, प्रमुखः वीणाळक्षणे भैरवीरागस्य चतुः श्रुतिको विंशतिमेला स्थापितः । राममायमते बहवो दोषः भखिनोद्भ 4 धैवतः टिताः । परेषां वीणा दूषिताः। रघुनाथभूपालेन परिपोषितोऽपि मुखरी दशमो मेलः सखे शुद्धस्वराः । तन्नन्यः शुद्भ तं गोपाळकमिति पयति। तद्वतिकव्याख्यामपि चकर साधारित इत्युक्तम् । अयं भरतमते सप्तशुद्धरागेष्वन्यतमः अनेन नूतनसर्वदोषहीना कल्पिता वीणा तज्जीवितकाछ एबो- वेगवाहिन्येकादशो से छः। सरिमपाः शुद्धः। धः पञ्चशतिः । च्छिञ्जाभूत् । चतुर्दण्डीगानशैलीं सुष्टु निरूपितवान् । अग्रकैशिक्यौ गनी। अयं रघुनाथेन नोक्तः । तेनैकोनविंशतिमेठाः कल्पिताः। तेषु मुख्यतया पञ्चपञ्चाश- सिन्धुरामक्री द्वादशो मेळः । सपरिधाः शुद्धाः। निग गः ठायाळापगीतप्रबन्धोपयोगिन इति लक्षिताः । तेषु सिंहर- काकलीसाधारणौ । मध्यमो बिकृतपञ्चमः । एतन्मेछजम्यः बोऽनेनैवोन्नीत इति स्वयमेवाह। नागध्वनिः शङ्कराभरणमेल पन्तुबरालीत्युक्तम् । अयं वेङ्कटमखिना प्रत्येकमेलरवेनोक्तः ।। जन्यस्सामश्च अन्धाळी श्रीरागजः। उपान्नभैरवी, सिंहरबः, कल्याणीपन्तुघराणे एते शगाः रघुनाथोपेक्षिता लक्षित/ मखिना। हेजुलित्रयोदशो मेळःयस्मिन्निषादः काकलिस्तदन्ये शुद्धाः गान्धारपद्ममिन्नपञ्चमौ तजन्यरागौ । तुल्बोजीमहाराज (तुळजा) वसन्तभैरवी पञ्चदशे मेछ। तजन्यो ललितपञ्चमः। अस्य मते एकविंशतिमेयाः। कल्याणदायिनः श्रीशगस्य मेलः प्रथमः। समपाः शुद्धःरिधौ पञ्चशृतिकौ। गनी साधारणकैशि भिन्नषड्जषोडशो मेलःसरिमपधाः शुद्धाः । निगौ। काकली क्यौ। एतन्मेलजन्याः शुद्धशी, माधवमनोहरी, मध्यमग्राम साधारणौ । अयै रघुनाथेन भैरवीमेले गणितः। भिन्नषड्ज़ रागःसैन्धवी, कापिः, हुशेनी, औरञ्जनी, देवमनोहरी, मणिरङ्क मेलजन्यो भूपालः ।। प्रभृतयः। जयन्तिसेनरागो रघुनाथेन दैवीजन्य इत्युक्तम् देशाक्षी सप्तदशो मेलः। छायनाटोऽष्टादशो मेलः ।। तुळजस्तु श्रीरागमेले पठितवान् । द्वितीयो मेकः शुद्धनटः सारङ्ग एकोनविंशतितमो मेलः। सपौ शुद्धौ। रिः पञ्च तुळजामते) समझुडुः। रिरंधः पदश्रुती । अन्तर काङ्की श्रुतिकः। ध यश्चैतिकः। निषादः काकली। शुद्धमध्यम व गनीउदयरविचन्द्रिका राग । 'नाटजन्यः। माळवगौळ- । इति तुळजेन निर्मिता गान्धार नूतनसंश। उक्तं च तेन स्तृतीयो मेलःआन्ध्रदेश, छायागौल, ठक, फळमजरी, मङ्गळकैशिकमागधी, गौरीमनोरी, मारुबा, गौलपन्तु पूर्ण शुद्धस्य मध्यमस्थल गान्धारत्वेन कीर्तनात् । पञ्चमः मेधररूजी, माळवीरागा, तृतीयमेखलइत्याह शुद्धमध्यमगान्धारसंज्ञस्यैव मया कृता । बेलवली चतुर्थी मेलः। अयं रघुनाथमते श्रीरागजः। सभ- तोडी विंशो मेल । यस्मिन् सरिमपधः शुद्धः । गः साधारणः। पश्शुद्धाः । रिधौ पञ्चश्रुती । गती । साधारणकलल्यौ निषादः काकलिः। वीणारहस्ये तोडिरागस्थ कैशिकीनिषाद वराली पद्मो मेलः। शुद्धेरामी षष्टो मेळः तजन्यो मुक्तः। कल्याणी एकविंश मेलः । सपो शुद्धौ। रिधौ पञ्च श्रुतीं । द्वीपकरागः। अस्य सपरिघः शुद्धाः। गोऽन्तरः। निषादः गोऽन्तरः। प्रतिमध्यमः । निः काकलिः काकली । विद्युतपञ्चममभ्यः । श्रीकण्ठः शङ्कराभरणसप्तमो मेलः। असु काकली निषादः। तजन्याः अनेनैकादश मेळ अछूताः । तेषु प्रथमो मुखारिनेलः शुद्धवसन्त, सरवतीमनोहरी, सामन्तकुरंजी, , मालाचौरो । शुद्धास्सरिमपधाः। ग़नी अन्तरकाकळली । , पूर्णचन्द्रिकाद्वितीयः सुरसिन्धु, जुळवू . बिळहुरी, गौडमल्हारक, केदारप्रभृतयः। श्रीकण्ठेनान्तरकाकली स्वरौ प्रत्येक सार्योरभावात्पतषङ्जमध्य काम्भोज्यधूमो भेः। तज्जन्याः बछहंस, नासध्वनि, तरङ्गिणी माविति संज्ञाढ्यं कृतम् । उक्तं च घोणलक्षणकार ६३७

अन्तरे कथेता नेव मार्ग काफलिनि वरे । मल, श्छः आइये जायते यस्मान्नानुकूल्यं भवेतः ! यद्धेिनुमेवमुम्बपत्र- अन्तरस्य स्त्ररम्यपि सूदाः केकलिने ध्वनेः । विचार्यो विज्ञचर्येण पतदिष्पङ्कजमध्यमे । नयुञ्जन् घर छल प्रतादिसमये (पइजभध्ययो) रसयत्रीछतिवन । २३ यत्तश्च अन्तरः काकली स्यातां तयोः प्रतिनिधी च तौ । अत्र धनु अभः ॥ ११ धः ४: नषदः । धेनुः इति तन्मेलअन्याः मल्हारी , पड़ी, यहूळप्रभुः ‘रागमेलः हरन पछुतप्रभः . सरसः दृष्टः | सद्गTदल की तृतीयः। समपातब शुद्धाःरथ चतुःश्रुती । निगी केशिकि निषादः एतन्, नादमथा. र . मलहू, साधारण । तक्षन्याः मरत्रश्री. धन्यामी, भैरवी, देव , भरष्टमवध्यः माइग्रे (द्रुतं चतुर्धा नद्मेलः। सर्प शुद्धौ । निगी वित्तिकी च (रिध) ईधनु ! पतसंज्ञकपड्जमध्थे मी । तथाहि निः काकळी । गान्धारोऽन्तरः। कश्मपरिरेवमथाव्ररोहै। चतुःसृती। शुद्धनहृदयस्तन्मलजन्यः। व राय न नाट् पंचमः कर्णाटगडमेलः। समगपाः शुद्धाः निः कैशिकी। रिधौ सम्पूस व iणेन भुवः । पञ्चभूतं स्याताम् । एतस्माजन्यः कणटबङ्गालसामस , घट्टः शुद्धः रः ॥३४ तः गः साधारणः । अत्र श्री तोडीवसन्तभूपालघण्टरवादयः वैचतः। निषदः क्षी षष्टः केदारमेलः । समपगः शद्ध १ रिश्रो पताश्चौ। (श्रुत्या । तृतीयः श्रीशणसी । धिक) निवशुद्धः। वेळवलीनखुनारायणशङ्काभरणादयस्तद्रु षङ्जश्चतुःश्रुतिख्योऽतर्मेषद् भध्यः पिंकतदनु `श्यनिषाद एव । सप्तमे मल्हारः। सगभयं शुद्ध1 रिर्थौ नृत्यधिकें । निषदः श्रीराम एवमथ वागतिज्ञ मेंखे काली ? गौडकामोश्राद्य उत्पद्यन्ते । बैकेन वर्जिततया स तु प|इवास्यः । अष्टमों देशीऐलः। सर्ने पdस5! ! गान्धारत्रिश्चतुः । अयमर्थः। सः शुङ्गः। चतुःश्रुतिरेिः अन्तरा सः । भट्ट समपाः शुद्धाः निषादः कैशिकी । धो लुप्तः नवमः कल्याणीमेकः। सबै शुद्धे। श्रुत्याधिके। गान्धा स्साधारणः कामोद्द्दमीरप्रभृतयस्तद्भवाः चतुर्थः कस्याणीमेल केही चतुर्युगहराजवरुद्धमध्य दशमः सारमेलः। सगमपाः शुद्धाः । निषादः कैशिकी । समौ पतसं नौ पश्चाच्युतधद्रकुञ्जर एवमेव । कल्याणि इति रथमनेकभङ्गश्च परमेश्वरः (वीणलक्षणकार) सम्पूर्णमेत्र परिनन्दति याज्ञवल्क्यः । अस्थ वीणालक्षणनामके ग्रन्थे प्रथमाध्याये वीणालक्षणमुक्तम्। स्त्ररविन्यासानुसरेंच मेलनां रागाणां च लक्षणमुक्तम् । तदीश | अस्यर्थः । पडतः पू: ऋषभश्चतुःश्रुतिः । साधारण गान्धारः। अनि मध्यमः शुद्धः पञ्चमः। धंत्रतः चतुःश्रुतिः। ऋक्षणं वीणप्रसज्जे दत्तम् । रागलक्षणे गृहीतां संज्ञां वक्तुं । निषादः कली थ पञ्चमइशङ्कराभरणम्: । शूद्रः षड्जः । ऋषभश्चतुःश्रुतिः । ये स्त्ररात्रिविधास्तेस्युर्बह्मविष्णुशिवान्विताः साधारणो गन्धारः भषे शुद्धे। धैवतश्चतुशृति:। निपादः एवं भेदाय सर्वत्र पर्यालोयं मनीषिभिः ॥ इति श्रझा शुद्धस्व. विष्णुः अन्तरगान्धारर शिकनिषादश्च षष्ठं भैरवीमेलः १ षड्जः शुद्धः। चतुःश्रुतिरपभरे । चतुःसृतिः । शिवः षडूतिः साधारणगान्धाः ककलि गन्धरोऽन्तरः शुद्ध पद्ममध्यमौ । चैत्रतश्चतुःश्रुतिः निषादः कैदिी ६३८ वीणलक्षणकरा सप्तमः काम्भोजीमेलः ? स:शुद्धः । रिषभक्तुश्रुतिः ततस्तु मध्यभावस्य गान्धाराविवर्धनम् ।। गधलोपः। साधारसाधारणः । शुद्धौ मध्यमौ चैत्रश्चतुःश्रुतिः शानिरागे गान्धारे चक्रवृष्यं विशिष्यते । अवरोहे कैशिकनिषदः अठणायां धैवते तु श्रुतियुबमिष्यते अष्टमः पन्तुबरालीमेलः। रिसयभः शुद्धः । गस्सघश्रणः बसन्तरागे वसु निधाखर उच्यते । अतिभव्य सः निः काफी । चिक्षसेन एतं गायति । तोडिजः। आभीरीपुन्नागवराळी । कल्याणीजन्यस्त्रारङ्गः नयम मुखारिभेलः। सः शुद्धः। रिश्वतुश्रुतिः । गोऽन्तरः वेगषाहिनीजुन्या बेलघली । शङ्कराभरणमेलजः शमःनीलां- सश्शुद्धः पञ्च। धनुभूविः । निः कैशिकी आरोहे निगलोपः। बरी नवरोज् ब्याडाविल्इरीकेदारकुरळीकन्नडामनोहरोदय अयं रघुनाथेरद्भिन्नः सं तु शुद्धसर्वस्वरः चन्द्रिकापूर्णचन्द्रिकाः। नीलाम्बर्यांमारोहे रिधौ लुफौ। अवरोहे दशमो वशलेमेलः। शुद्धः सः रिौ त्र । प्रतिवध्यम गध वक्रौ । व्यागडायामारोहे रिलोपो धोवक्रः । बिलह मनी पञ्चौ च शुद्धं । निषादः काकली । वब्य । केदारे धलोपः। कुरळ्यामधरोहे धडपः। कन्नश्चय रिखोपः । मनोहरे आरोहे पो वक्रः । अवरोहे को वक्रः। उदय पूर्णाभिधे बहुलकस्पनया बराली चन्द्रिकायामारोहे गनी लुक्रे। अवरोहे रिलँपः। पूर्णयति रागे चमत्कृतिमनेकविधां वदन्ति । कायामवरोहे गनी क्रुते । बदिघेतु बिधिभेष विरुद्धमध्य पञ्चादिवैवक्षिधदन्ति तदोऽभयत्र । वीणरहस्यकारः शदीति । शुद्ध इत्यर्थः अस्य ग्रन्थस्य प्रणेता क इत्येतावत्पर्यन्तं न क्षेत्रम्। अन्धानमामि पुस्तक में दृश्यते । वीणारहस्यमिति नामास्माभिष्टुवहाराय तोडीमेछ एकालःस्री शुद्धे। गरसाधारणः। भरंशुद्रो कल्पितम् । अस्य कर्ता प्रायशः सार्धशतवत्सरापूर्व स्थाव धैवतश्च । केशिकी निषादः। पस्योपः। स च कादाचित्कः । स्यूते प्रन्थेऽस्मिन् षोडशमण्डलानि वर्तन्ते। तानि द्विसप्तति त्रयोदशो वेगवाहिनीमेळः। सरिश पाशुद्धाः। गस्साधारणः। मेल कर्मण्डलानामसंपूर्णभागः प्रथमादिषोडशमण्डलपर्यन्तमेव धैवतश्चतुःश्रुतिः। तिनः कैशिकी । आरोहणे निलोषः लिखितमासीदिति चोद्यते । तत्रापि धीरशङ्कराभरणनडभैरवादि श्रोश भूपालमेल । धसर्पािश्शुद्धाः । गोऽन्तरः। औडुबो सेठसंख्यां निश्चेतुं प्रयुक्तकटपयादिसंज्ञाविशेषाः कुत्रापि न दृश्यन्ते । तस्मात्कटपयादि विशिष्टद्विसप्ततिमेछनम्नामज्ञात चतुर्दशसामन्तमेदः । संमपः शुद्धाः । रै७षदच्छूर्ति. । त्वात् मन्थस्य कर्तुर्जीवितकालः तन्मेछकर्तृनिर्माणकाळापुचीनः इति चोद्यते । प्रन्धरीतिं सम्यक् ज्ञातुं ते रागलक्षणे उदाह्रियते। गरसाधारणः। धैवतश्चतुशृतिः । काकली निषदः ।। पश्वशो गैौलमेछः सरिमपाश्शुद्धाः। गस्साधारणः । नेः काकली । अवरोहे गलोपः धेसवेधा झुप्तः श्रीरागः। मेळाधिकारी। सम्पूर्णः। षड्जमहः । रागजातिः। मूर्छना सरगमपधनिस संनिधपमगरिस। मळखश्रीः । श्रीराग अन्ते परमेश्वर आह-- मेलजः। रिहीनः। नाडवः। षड्जप्रहः। मूर्छना सगमपधनिस। प्रसिद्धा मेलकर्तारो रागराजाइसे पुनः। सनिधपमगस । अन्यत्र माळवगौलस्य । शुद्धो रिः । गोऽन्तरः। एतेषु मिलितान कश्चिद्रागान् वक्ष्याम्यनन्वयम् ॥ इति इयं ग्रन्थंधोरणी । तस्मादुत्य लिख्यन्ते विषया अस्य मते जयरागाः। सालचगैौलजाः, मदनमक्रिया, श्रीरागो मेलाधिकारी। तलुन्या रागाःमाळवीः कन्नडगळ रेणुप्तिः, रामाभनोहरी, सौराष्ट्र, मांळवी एते पञ्ज। भैरवी कापिः मुखारी सैन्धवी चमाळवगौलमेटे मणिरङ्गः दुरोनिः । मेले-रीतिगैलानन्दभैरवीजयन्त्यः जाताः। जयभ्यां निर्वः द्वितीयः तस्मान्नारामक्रिया मेचबौलिः गौछः मळकरी (मल्इरी) काम्भोजी जन्यास्सप्तरागा। नाटकुरी द्विविजवन्ती संरठी सालबाटःगुण्डीसौराष्ट्रः बौली जडी, , , शुद्धवावेरी, शुद्धसावेरीमोहनयदुकुलकाम्भोजीकेदारगोलाः गौलपन्तुः, रामबौक्ति-एते जाताः श्रीशगजाः पत्र। कापीमध्यमावयुशन्यठाणावसन्ताः। तेषां तृतीयः काम्भोजिमेळः। एतस्मात् केदारगलनारायणगछ- लक्षणम् बलकंसनीलाम्बरीसामान्धाळीमोहनयङ्कुळकाम्भोजीनाटकुरी, कापिरागे छागाौि श्रुतियुक्त विशेषः बिळकरीकन्नडाः -एतस्माँजताः । ‘नाटीवराीषसन् यथा वृषलक्षणा ६३९ यक्षरक्षकः पञ्चमषष्टमप्रममेयाः। अष्टमो भैरर्धमेलः! तव आह्वांगीति- शङ्करामपास्य रितीअर हुशेनिः गोलदेवगाधिरीहिन्दोलघण्टारवानन्दभरीशुद्धधन्यासी धन्या • हुनिः निः-- शलश(भरणम् स्वः। नवमस्नेडीमेयः तने भूपालीयुगबराल्यै दशमः शङ्कराभ तोडी सान्तनेत्राः । एकादशः पशुबराली। सारङ्ग द्वादशो मेल । तोडी शङ्करभः त्रयोदशः कल्याणीमेलः । आहत्य त्रयोदशमैलेषु षट्पञ्चाशद्रा हराभरशस्य लक्षिताः केषाञ्चिलक्षणानि दीयन्ते-- ल्यार्थी भोज़ी मैग्ञ्याः रिश्चतुःश्रुतिः । साधारण गः । शुद्ध मपधाः। निः काम्भोजी या दशभरणः कैशिकी । काम्भोध्या. रिश्चतुःश्रतिधैः। कांकी निः। तोऽचयः = मरणस्य धे शकुंभ शुद्धो र साधारणो गः कैशिकी । कल्याण्याः । मधौ शुद्धौ । निः शङ्कराभरणस्य निधक्षदश्रुतीकरणे रागो नास्ति रिश्चतुः श्रुतिः । कदलीनिः । वसन्तभैरव्याः हरिः। अन्तरो गः। शुद्धमधे। कैशिकी :ि वरालीमेलस्य शुद्धो रिः चतुः इदं शङ्कराभरणचक्रभ } श्रुतिगान्धारः। मः प्रतिमध्यः । धश्शुद्धः। निपादः काकली । भैरवी चॐ यथा एषु लक्षणेषु सपनामापि नास्ति । पञ्जरं तन्वीथादन त्र । भैरव्याः र्थिभक्षुर्तझरणे र सो नास्ति । लन्धः । वीणायां न तस्य स्थानमस्ति । पञ्चम एक एव। तस्य Ravindranathamenon (सम्भाषणम्) विो नास्ति । अनन्तरं मण्डलानि सन्ति । तानि द्विसप्तति शङ्कराभरणः मेलानुसारीणि । विशेषस्तु एकैकस्यां पङ्क्तौ त्रयोदश कोष्ठानि झभरणः भैरवी भैरवी सन्ति । त्रयोदशे प्रहे तारसूचि । विप्रेषु द्वादशाओठेषु पज़यैकं भैरवी कोष्ठम् । ऋषभस्य त्रीणि । गान्धारस्यापि जीणि । मध्यमस्य हे ङ भैरवी पञ्चभयंकम् ? धस्य व्रण । नं १ बीणामिव परस्पर भैरवी लीनत्वेन द्वादशैव स्थानानि । प्रस्तारविवरणं वीणायामिव द्रष्टव्यम् । केषाञ्चिद्राणां श्रुतिस्थानविपर्ययाद्रागान्तरजन्यत्वं कल्याणी विवृतमस्ति । यथा भैरव काम्भोजी मोहनस्य यद् िघश्रुतिः तदा मध्यमवती स्यात् । तत्र घी काम्भोजी नि-- भैरवी लिखितम् । त्रयोदशकोष्टानि tडीची यथा तोडी स | | | | | | | | रिश्रुतैौ । कल्याणी तोडी अये मोहनरागः। मध्यमवतीकरणं यथा-- तोडी मोहनस्य गान्धारश्रुतिः कृता चेत् हिन्दोस्रो भवति र नास्ति थ - शङ्कराभरण अत्र मोहनस्य गकारस्थाने षड्जः । षड्जमारभ्य हिन्दोलजनकतोडी स्वराः मोहनस्य गकारस्थानेषु पठिताद्धिन्दोलस्यादित्यू । मेलभेट्नक्रमः स्वराणां उः हिन्दोलस्य धैवतश्रुतीकरणं मोहनं भवति । मोहनस्य पञ्चमे स्थानान्तरगमनेन । यथा शुद्धसावेरी। शुद्धसावेर्या मध्यमे मोहेनस् । मोहनस्य धैवते केदारगैौलमेके भिन्ने कृते (व्ययस्ते) गौलपन्तुरागस्यात्। द्रधन्याशी । गान्धारे मोद्दनम् । इदमेववचकम् । नृपन्त भिन्नेते केदारगौलः वीधालक्षणकाराः ६४० कंदौलः तस्य सरितामाभिख्यां शृणुयाम चतुःस्यान् । तन्त्रिकायां द्वितीयस्यां योजयेन्मन्द्रपञ्चसम् । द्रष्टव्यमवशिष्टं तु पूर्ववत्सर्वमत्र व स रि नि स द्विर्तान्त्रिका च वीणैवं वेङ्कटाध्वरिकल्पिता तदेवमेकतन्त्रये द्वितन्त्र्यौ द्वे ततः परम् । झोडुवरागः औडुवरागः शुद्धमेलाघ्यैकाऽथ मध्यमेलाभिधापरा अत्र निने चलिते ? | तृतीया रघुनाथेन्द्रमेळाख्या परिकीर्तिता तथा यरुकुळकाम्भोजी यदिरिधयोःस्थानचलने द परि सावेशी ' षड्धा सामान्यतः पुनः।। आहत्य वीणा जाता वर्तितस्यास्। यथा-शुद्धरिः चतु:श्रुतिरिः। शुद्धधः चतुःश्रुतिधः तत्सर्वरागमेनैकरागमैले । ऐवभेदतः बिलहरिणुश्मकाम्भोजीशगयोः प्रवर्तनम् । बिलाहरेरिधौ चतुः प्रत्येकं द्विविधा तस्माद्वीणाद्वादश कीर्तिताः ।। श्रु-अन्यस्य रिधौ शुद्धौ भैरवीशङ्कराभरणथेः पधनिस्वराणां परिवर्तनं भवति शुद्धो एकतन्त्री द्वितन्त्रयादि व्यवहारस्त्रसौ पुनः उर्वतन्त्रीरपेक्ष्यैव न तिस्रः श्रुतितन्त्रिकः । ग:पूर्वस्मिन्। अन्यस्मिन्नन्तरः । बुद्धधः चतुःश्रुतिधश्च। शुद्धनिः । द्वादशेति कथं भेदः पुटं निर्धार्यते त्वया । तथैव कल्याणीलेडीशगये। गिरधनीनां कल्पायां पूर्व शुद्धमेला मध्यमेला रघुनाथेन्द्रमेलकाः । स्थानघलने तोडी भवति । यथा चतुःश्रुतिरिः शुङ्गो भवति इति वीणत्रयेऽस्मिन् मन्द्रपद्मसंगताः ।। प्रतिमध्यमः शुद्धो भवति । चतु श्रुतिधःशुद्धो भवति । कैशिकिनिः तन्त्रिकास्सन्ति यास्तिस्रस्तसु मन्द्रस्थमध्यमाम् । शुद्धः। एंवं मनरेगुप्तिरागयोः नाटीसारङ्गयोः नाटीमञ्जर्योः निवेश्य वीणात्रितयं शक्यं कल्पयितुं पुनः। गौलान्धार्योः चराठीमालबगौर्योः बौलीजलक्रीडयोः, सरङ्ग तिसृणामपि वीणानां भवेद्वेदत्रयं पुनः । नादारभ्योः श्रीरागसुरसिन्धोः आरभ्यधाल्योः आरभीसारङ्ग सर्वरागैकरागस्वभेदस्यैवाथ योजने। नाटयोः साममयद्दर्योः धन्यासिवेगडयोः काम्भोजीविलाइरयोः षड्बीशास्साकमेताभिर्भवन्त्यष्टादशेति चेत् । परिवर्तनक्रम उक्तः । प्रथोऽयमसमञ्जः । सत्यमेव भवन्त्येताञ्चषड् वीणास्युर्न रक्तिदः । वेङ्कटाध्वरिवीश ततो वीणा द्वादशैवेत्यस्माकं जयदुन्दुभिः । अथानकल्पितं वीणाद्वये संदर्शयामहे । द्वादशस्वपिर्वाणासु भिद्यन्ते याः खलुपरि निरूपिताय वीणायामुपरिवें प्रसारयेत् । तन्त्रिकास्तासु सर्वासु चतुःश्वतिकशां गताः । तन्त्रिके पित्तलमयी श्याद्य लोहमयी परा। निवेश्यन्ते स्वधाऽषड्जशुद्धमध्यमपञ्चमः। आद्यायां तन्त्रिकायांतु मद्भषजं प्रयोजयेत् । नापरे संभवत्यहं विनिवेशयितुं स्वराः तस्य सरिंनामानः संगृहोते त्रयस्रशः। तथा वेनैव लभ्येत स्थानत्रितयसंभवः ॥ तन्त्रिका . द्वितीयस्यां योजयेन्मन्द्रमध्यमम् । उप्लुतिकरणम् तन्त्रीिरियं द्वितीयैव शिखैस्त्रियानपर्वभिः। योजनीया भवेन्मन्द्रवरालीमध्यमादिभिः । कपालघूर्णनं कृत्वा यत्रोत्तानतया स्थितम् । उरश्च लोलितं कुर्वन्नन्तराळगवत् स्थितः। एष द्वितन्त्रिका वीण वेङ्कटाञ्जरिकल्पिता। तवैवैतं भवेदेतन्नतपृष्टं परे विदुः । एकसन्त्र्याख्यवीणायां यादृशं पूर्वमीरितम् । परिमाणं प्रधळस्य तादृशं चात्र कीर्तितम् । वेणिः_प्रबन्धः पूर्ववच्छुतितन्त्रीिषु स्वरसंयोजनादिकम् घृतैरुकलिकाभिश्च चलेतं च विचित्रकम्। श्रस्यासेन द्वितन्त्र्याख्यचीणयामुपरिस्थयोः एभिर्विरचितं वृत्तं वेणिरित्यभिधीयते । तन्त्र्योः प्रथमतन्त्र्या हि मन्दंषज्ञो निवेशितः ६४१ धुः वेणिः_नर्णालङ्कारः कलयोस्तु स्वराणां चेतूिरावृतिर्भवेत्पृथक् । तदाहुर्वेणिनमनमलङ्कारं मनीषिणः ससस रिरिरि गराग ममम पपप धधध निनिनि. दोषीथम्मिः शिरः वेणीकृतास्तथ ! मुकाः बद्धः *धक ? मत मोटको टच वीरण-धर्थिफरकथा गरी चैव मल्लकुन्तलस्थूलकः। यावप्रभ्यिः कुशप्तस्थः फ्रन्थ म्भितः । मूढप्रमिथस्तथा । मध्यप्रान्तग्रन्थस्तथैव च । यद्यनेकशबँव झायाः संयतः कचः । अवरोही निनिनि धधध पपप समम गगग रिरिरि ससस वेणी-गीताङ्गम् द्वाभ्यां यश्रतालाभ्यां चूलिका भवति । यथा शशिगुणमकुटं त्रैलोक्यततुं सxब ४तीतम्’ सx X का४ीसूक्ष्माॐ चि8न्त्यं । सx^x ख़x नृत्तकरणम् एकपात्रीस्थानी पछि उहाहिने मतम् । तिलकस्तु तदा इस्तः पुरूक्षिता भवेत्। ऊरुवेणी भवेची वैधन्धनिके हि तम । तिळको इतः यथा-इत्येण गतिः। वेणुः –वणोळकरः (सञ्चारी) कृत्वोर्वोःस्त्रनिर्घः पापाश्र्वास्यां कुरुते यदा आद्यखरं द्विरुद्धार्थं द्विचतुर्थतृतीयकान्। चरणं ध्रर्षणं भूमेरूरुवे भवेन्नः । कलैकान्यास्तथैकैकयागाढेणुः प्रकीर्तितः ।। त्रिपताकाढ्यै हस्तौ ललाटदशरथी । ससरिमगा, रिगपाम, गागमधापा, मासपनीधा अन्योन्याभिमुखौ प्रदैः तिलयः समीरितः । मोक्षदेवः । वेणुझारखः-मेल्लागः (नष्ट्रवीमेल:न्थः मन्द्रो द्विर्यव्र गायेत युग्मं तुर्यं तृतीयकम् । आ) स रि म ग म प नि स सकृदेकैकहीनास्युरन्या वेणौ कलाः किल । (अ) स नि ध प म ग म र स गद्वः सजीवश्चैव मिश्रश्व निर्जीव इति च धि । रागो भवति तदा सत्रो नक्षत्रजः। मिश्रः स्याद्वेणुसद्धातो निर्जीवो वैणिको भवेत् । मूलशक्त्या द्रता प्रोक्ता वेणुदेशकृताह्वया ।। ? शिरस्येकाङ्गलं गत्वा मुखद्वारं विधीयते । सुखद्वाराद्धस्तानु चतुष्षष्ट्रयङ्गळावधि । अष्टरन्ध्राणि वेणी युः चतुष्पद्यळान्तरे। यवमानमधस्यब्यं सर्वैरन्ध्रविधिरत्रयम् । वैशष्षट्थङ्करो ज्ञेयो दूतो व्यनशतधक । कृष्णस्य वंशः षर्विंशो मोक्ष इत्यभिधीयते । त्रिंशदङ्गुलको वंशः क्रुष्टस्य ग्रामहोदरः। चतुर्विंशाङ्लो, मुक्तो बैरिकोऽप्तदशाङ्गुलः । इति सप्तविधः प्रोक्तः यथावद्देवि वेषात्रः । वेणूनां सवनप्रयोजनम् । अतः सवनं यत्र स्यान्मथश्रामभद्ये त्रेण । | तन्माध्यन्दिनमिति च ज्ञेथे पाहू सद्मा वंशे । माध्यन्दिनाभिधानं स्थाने स्थल मध्यमे ग्रामें । शेरै तृतीयसवनं तं पञ्जग्रार्मिक वे” । माध्यन्दिने तु मध्यग्रामाङ्कितवेणुगोचरं सततंम । प्रातःसवनमिहेचैन्धरश्रामिकं वेणौ । गान्धारग्रामकमपि तृतीयसवनं द्वयोस्तु न भवति । अनयोः प्रातस्सवनं गन्धारग्रामवेणुपु न भवेत् ॥ नान्यः षङ्जग्रामवेणु- मध्वमश्नमवणु- गान्धारआमचुः प्रातःसवनम्. माध्यंदिनसवनं प्रातःसवनम तृतीयसवनं मध्यदन् प्रतुिःसवनं मृतयसवनं नान्य 4B वेनिक ६४२ वेली वेतिक–अलिभूषणम् वेपथुः-चित्राभिनयः आल्वेलितख्या दृष्टिश्च परावृत्तं श्रुतं शिरः। पाश्र्योभयोर्मुष्टिहतचलनं वेपथुर्भवेत् । सूकटकरूप विनायकः सङ्गीतमकरन्दकर्ता । प्रसिद्धशिवाजीमहाराजस्य पितुः षाह वेपथुव्यञ्जकम्-- महाराजस्यास्थानकविः । तस्य । वालकः वंशस्तस्य प्रधान्ते वर्णितः एकस्मिन्नभिदेशस्थे ह्स्ते तिर्यग्निलोलिते । १६०९ ल. स्वस्यापराने वलनं भावातिशयहूहितम् । वेदार्जिनी-मेलरागः (पीरशहराभरणमेलजयः करोऽन्यः कुरुते यत्र तथबाङ्गान्तरेण च । (आ) स ग म प म ध नि स . क्रियते यदि तत्प्रोक्तं वेपथुव्यञ्जकं बुधैः । { अव) स नि ध प ध म ग र स शीतचिन्तामणिकरः । अयं कोण्डवीटिनगधीश्वरः । वेदाम्वरी मेलरागः (चक्रवाकमेलबन्यः) रेडुिवंशीयः । अनेन, अमरुकशतकयाख्या, गाथासप्तशायामे ( आ ) स रि ग र म ग सं नि ध प नि स शतकस्य व्याख्य, साहित्यचिन्तामणिः, इत्येते प्रन्थाश्वः कृताः। (अव) स नि ध नि ध प म ग रि ग रि स . मऊ अस्य दिग्विजयप्रशंसनारूपं वीरनारायणचरितं वामनभट्टबाणेन रचितमस्ति । संस्कृतान्भ्रश्नाकृतादिकवीनां वेमः पोषकः के वेनकतुळुम्--देशीनृशम् (उडुपाङ्गम्) ए- १४०० हृदये शिखरद्वन्द्वं स्थानके चतुरश्रकं । वेलाउलः--रागः सूकू कृषी विशिष्टां च चरितं तु ततश्चरेत्। युजितो धत्रयो रागात् गेय वेलाउछशुभे वेष्टनेनालपद्मश्र सौष्ठवेन सहाचरेत् वेलावलिः-इतः मध्यमानेनादिताळत्तिर्यग्गमनसुन्दरम् । करोऽयं श्लिष्टमुकुलो वेलावल्यां प्रयुज्यते । भयाञ्चकितया दृश्था पाश्र्वयोगतया भवेत्। एवभङ्गान्तरेणैवं दक्षिणं पादकुट्टनम् ।। -रात्रः विधाय मण्डले स्थाने स्थापयेद्यस्थले । धैवतशग्रहन्यासा सर्वदा षड्ज्ञकम्पिता। वामं च शिखरं हस्तं प्रसार्य दक्षिणं करम् । सन्द्रगान्धारसंयुक्त निषादबहुला तथा । दक्षपाश्र्वे कुञ्चितं स्याच्छिखरद्वितयं हृदि । बैरैश्च सप्तमः पूर्णा तारपञ्चमपीडिता । विलिष्टं पूर्ववत्तत्र चारों छुर्यान्नदेश्वरः । वेळवलीति विख्यातो रागस्मोममहीभुजा ॥ सोमेश्वरः एवमङ्गान्तरे कार्यं ततस्सम्मुखमाचरेत् ।। दक्षपाश्र्वे पताकस्य प्रसारो हृदये तथा ॥ राग-स्तम्भतीर्थः बामं च शिखरं यस्य तत ऊंचे पताककं । वेळवी स्तम्भतीर्थं त्रिधा चोप पवर्जितः । कृत्वा बॉमं दक्षिणं च प्रसार्य त्रिपताककम् ॥ त्रिधेति भद्रंशन्यसेषु धकरः। पुरतो दक्षपादस्य सूवीं कृत्वैकपतः । दक्षिणावर्ततः पश्चत्तिरियं तु समाचरेत् । वेलाकुली-रागः धांशन्यासप्रदं पूर्णा धतारा मन्द्रमध्यसा । दक्षपार्शयें प्रसार्याऽथ दक्षिणं च पताकिकम्। अङ्गं च भोगवर्धन्या भाषायाष्षम्पितः। हृदये वामशिखरमेवं कृत्वा चकरणम् । बेलाकुलीति विख्यात वीराद्भतरसादिषु । स्यातं चेनकतुङतसङ्गीतकैः पुरातनैः । ६४३ मुख्या वेळकुळी भाषा द्विधा चैत्रवसंयुता । मैग्वाहिंली मेलन’ गः बेलाषल्यास न चक्र स्यादत्र भित्रहने । सदृशी वेशवाहिन्या नीयते चैमीिनसैः । वेलाधूली-रागः अथ भोगवतीनाम्ना ककुभप्रभवचेच्यते । वैलाली तदनं स्यात् संपूश ससमव ॥ धैवतशग्रहन्यासा तारधैवतसंश्रुता । मभ्यमेमन्द्रतां प्राप्त तथा षड्जे प्रकम्पिता । वेलाळलीलमनिर्णीतं दत्तिलादिभिः । वैवद्वांशग्रहन्यासा पूर्मो वैलबली भना । पौरी मूर्छना यस्यां रसे वीरे प्रयुञ्जते । भद्रः कछुभप्रभवा भाषा या प्रोक्ता भोगवर्धनी । वेल्धुली तद्द्रं स्यात्परिपूर्णा ससस्वरा दैवतांशग्रहन्यासा नितारा मन्द्रमध्यमा। षड्जेनकम्पिता चेयं विप्रलम्भे नियुज्यते । --प्रश्चभाग: भाषायां फळुभोद्भवा निंदिता शम्भोगवर्धघहो। तस्य अङ्ग भिदं समस्त्ररकृते लावलीनामतः । न्यासांशग्रहतार्थैवतगता यू गमन्द्रा बुधै- गतया किस विप्रलम्भविषया षड्जप्रकम्पान्विता ।। मोक्षः अस्मिन् रागे तारखे वैवतस्येति हरिपालः । वेलनली-मैरागः (गैरीमनोहरीमेलद्धन्य) (आ) स रि ग म प ध स (अब) स नि ध प म ग र स म -मेलचागः (केदारसेलसः) प्रातर्वेलावी पूर्णा यदशम्यासचैत्रता । प्रयुज्यते रसे वीरे रिपाभ्यां वा विवर्जिता । ककुभ्या भोगवर्धन्या जात वेलाबली त्रिधा। । तारषड्ज़ा कम्पषज़ पूर्ण शरदि गीयते । वेलावस्या अध्यमः स्यान्मन्द्र इत्यपरे जगुः । अभ्या-ककुभजा भाषायाः वर्धनीविशेषणम्। त्रिधेति त्रिषु अंशग्रहन्यासेषु धैवतम् भट्टाधवः मेलरागः बैठाबल्यां गनी ती मूर्छना चाभिद्रता। आरोहे सनिहनायामंशः षों बुधैः स्मृतः । अवरोहे गवर्जायां कचिन्नान्धारमूर्छना अरुं च भोगवर्धन्या वेलावर्यमिधा च सा। विप्रलम्भे धतरा च गभन्दा च समस्वरा }} हमी --प्र. रागः या सा वेळाघळली प्रोफा बैलावल्या समुत्थिता ध्रुघलांशग्रहन्यास मन्द्रकम्पितमध्यमा ।। गान्धारावाधितारा मन्द्रा पूर्ण समस्वरभोगा। वेलावलिका वैक्षतसांशन्यासप्रेहैर्भवति । न्यू: समस्खरा च पूषा च प्रदशन्यांसधैवताः । तारमन्द्र च गधारं यावद्भलाषी भवति । -रागः (वंशे वादनक्रमः) धैवतं स्थायिनं कृत्वा द्विःपरं लघु बांयेत्। तं च भूयो वादयिन्या ततः प्राई समुच्चरेत् । तस्यर्ध वाद्दयित्वाऽथ पूर्वं पूर्वं स्वरं भजेत् । तं विलम्ब्य सदर्ध चे प्रकम्प्याहत्य ते मुहुः । कम्पयित्वा च तदपूर्वं तस्यार्ध द्राघयेत्ततः । प्रहे खरं समासाद्य तदूर्व स्थायिनं तदा । वैवृतांशमहन्यासः समन्द्रां च समस्वरा । शृङ्गारे ऋणे चैव गेय बेबी बुधैः । बैलावलीगध्यम् ६५४ वेष्टनम्-पादपाटः वेष्टनं स्यारिस्थतस्याद्रेः पादेनान्येन वेष्टनात्। द्वायूर्वप्ररित कृत्वा द्वितीये रमेण च । ग्रहं स्पृष्ट परं वोन तृतीयं च प्रकम्पयेत् । ग्राह्याधस्यं प्रहं चापि वादयेच मुहुर्मुहुः। कम्पयि तृतीयं चेत्तद्धस्यं विलम्बयेत् ।। ईषद्विलम्क्ष्य तदनु वरं पृष्टा द्वितीयकम्। ग्रहे यदा भवेल्यास वेळावल्यास्तदा भवेत् । स्वस्थानमद्य वंशेषु तृतीयोऽस्या प्रहो मतः ॥ वेष्टिमः-पुस्तः वेष्टिते चैव यद्रुपं वेष्टिभस्स तु संज्ञितः । वेलावलीरागध्यानम् विधाय सङ्गतमियं प्रियेण हेफ्रोल्लसद्भषणमुद्वहन्ती स्मरं स्मरन्ती स्मरकामिनीभा वेलावली श्यामतनुर्विभाति वेसराडबः-रागः धडजमध्यमजात्यऽसौ सृग्रं वेसरषांडबः प्रहेंऽशे मध्यमां ग्यासे काकरयन्तरसंयुतः ।। साधरोही प्रसन्नन्तो मध्यमादिकमूर्छना। संपूर्ण लक्षितश्चायमेवं वेसरश्नाडबः । सीतदीक्षां दयितस्य द्त्व वितन्वती भूषणमङ्गयष्टेः। हु: स्मरन्ती स्मरमिष्टदैवं वेलावली नीलसरोजकान्तिः । श्रीकृष्ठ: सध्यमांशो मध्यमन्तो हितिघरवर्जितः। शुद्धषड्जविधायुक्तो विष्णुकारण (दैवतः) ॥ षड्जस्वरस्य संवदत् तस्य न्यासांशयोगतः । शृङ्गारे षड्जमध्यायां ज्ञेयो वेसरषाडघः ॥ नान्यः मध्यमांशस्तदन्तश्च षड्जमध्यसमुद्भवः। द्विश्रुतिस्वरहीनश्च भवेद्वेसरषाडबः । कृदयपः। अश्या वेळहरी, वेलचालीति च नामनी दृश्येते । पीठस्थिताया निजनायिकायाः सभीप्रदेशे जलपात्रधारिणीम् । चित्राम्बरां निम्नगताङ्गरेखां वेळाहुरीं मे मनसा स्मरामि ॥ रागसागरः अध्यमांशग्रहन्यासः षड्जमध्यमिकभवः । द्विश्रुतिस्वरहीनोऽपि काकल्यन्तरसंयुतः ।। वैसरषाडवो रागो मतङ्गमुनिदर्शितः वेङ्कितभ्रमरी-अमरी चरणौ स्वस्तिकीकुर्वन् परितो वेल्लयन् करौ । अभ्येद्यत्न च तामहुः वेल्लितभ्रमी बुधाः । वैकुण्ठः-गीतालङ्कारः (नसारुकभेदः द्रतद्वन्द्वं गुरुद्वन्द्वं भवेत्ताले मुकुन्द्धे । अनेन गेयो वैकुण्ठो हृद्यो वैकुण्ठको भवेत् ॥ वेषभीत्यपराश्रयि--नमः वेषावलोकनोत्पन्नमील्या यत्र रसान्तरम् । यातेि नर्म तदेवात्र वेषभीयपराश्नथि । लासः-चालकः विधाय कुठनं पूर्वं वामदक्षिणपार्श्वयोः । पश्चाद्विविक्षु विलुठन् कुरुते चेद्गतागतम् । एकः करस्तथान्योऽपि पर्यायेण भवेद्यदि । वैकुण्ठकबिलासाख्याळहस्तद्विदां मतः ॥ वेषव्यतिकरम्–नर्म नैषध्यसंविधानेन प्रणथावेशभाषणम् । करोति यत्तद्देवान्न वेषव्यतिकरं स्मृतम्। अयं चालकः अशोककलिनथाभ्यां “कुण्डलिचार’ इति पठितः, लक्षणं तु समानमेव । ६४५ शास्त्र वैवर्येभ्-साम्भः वैजयन्ती-मेलरगः षट्कृतिर्मध्यमो यत्र धैवतः कोमलो भवेत् ।। निषादस्तीव्र आस्यातो वैजयन्ती रिपूर्विका । आरोहणेऽवरोहे च कादाचि। गधे मनौ ॥ इतधभर्भ्रमरेङमयी च दैत्रऽ६७ मुस्त्रबगेरराड्या शीर्थङलतः धैवीमभिनेतव्यं भयशङ्कि धुकरर्भ }} द्वितीयमहोत्तराया वचर्यं तपभश्रीश्चोकैकपद । तन्मुखछायाविपर्युये इग्रेन की पूर्विकेति । श्रुतिद्वयपरित्यगात् पूर्वः । वैणिका-अति: पञ्चमस्य द्वितीया श्रुतिः । मण्डलीमते तारषड्मस्यैष वैवमातपोधथिनअलर्भ । अङ्गकायझ मन्त्रर्थवपुत्रथैः स थ६) { । वैणुक-श्रुतिः तारर्षभस्य प्रथम श्रुतिः। वैतालीयम् - मनभृतम् विषम-षण्मन्निकगणः एक र ल ग. -चित्राभिनयः ललिताख्यइषं च मम थीियते विकृतः कर्तरीrघालः पुरेभगे तु कर्त । सूवहत चलयं चैवएर्थश्य अदन । समै--अष्टमत्रगण एकः र ८ ग. विरहाः वैदर्भ-मेलरागः (हनुभट्टीमेलजन्यः) (आ) स रि ग म प ध नि प स (अब) स नि ध म ग रि स वैशाखम्--यानकम् चरणं श्यश्रपक्षस्यै सर्घतललसन्तरे ! ऊरू तिषoौ गते सार्थतळत्रयान्तरे । यत्रैतत्स्थानकं ज्ञेयं वैशस्त्रे स्कन्धदैवतम् | विनियोगस्सुरङ्गाणां युद्धादौ पुंगी तथा । रङ्गप्रवेशे स्थूलानां खगानामपि दर्शने। वाहने वेदाने च वाजिनां कचितो वृधे ॥ वैद्योत-देरीनृत्तम् इदं वैपोतमिति कचिदुकम् । विधुतं कम्पितं यत्र स्या शिरोग्रीवाहरूपाकम्पनं रेचकं विदुः । आश्रिकर्णाटभाषादि धुवधातुं च नृत्यति । मध्ये कैलसुरूवृत्तं रञ्जकं यस्यसुन्दरम्। बैद्योताख्यं तदा नृझ रसजे दृष्टिसौख्यम् ॥ व्यायामे निर्गमे स्थूलभद्रं वाहनवहने । उंच झभ वेदः । एकारनिमितान्तरालसरलांयष्टीचमीषद्रहिः पार्षिणः प्राञ्जठ्पादसादकृतं स्थैर्याऽनिघूत्तफियम् ' मध्ये वर्तितमूर्तिनाकुञ्चरात्संपूर्णपूर्वापरं स्थानं स्थानभृतोन्नतस्थिरमुखं वैशाखमाहुर्युधाः । दडमण्ड फुस्; वैनतेयः-तानः षड्जग्रामे रिपहीनौडुवः। ग स नि ध प वैरिश्चकपालगनम् रागे तथेष्टतालेन गीयते करुणे रसे। बैरिस्वं पञ्चमं गानं शुद्धसाधारितामिवे ॥ वैशाखरेचितम्-करणम् वैशलस्थानकं कुर्वन् विप्रकटीक्रमात् । रेचयेच्च तीरैः प्रोल वैशाखरेचितम् । वैष्णवें स्थानमलादौ प्रोक्तं कीर्निधरादिभिः । ज्यञ्च. वैशद्वरेचितः ६४६ वैशाखशुचित--अङ्गहारः बैसारः–वाद्यप्रबन्धः बैशाख रेचितनूपुरभुजङ्गत्रासितोन्मतमण्डलस्वस्तिकनिकुङ्को खण्ढशः पृथगातोद्यचाचैवेंसार उच्यते। द्वत्ताक्षितोरोमण्डलंकरिहस्तकीछिन्नानामेकदेशानां करणानां तदाप्रयोगे वैशाखरेचितः चैहायसम्-गीताङ्गम् शाक्रे विहायसां पक्षिणामुभाम्यां गमनमिव भुजाभ्यां गमनं वैशुक्री -मेलरागः (विश्वग्भरोमेलजन्यः) हृस्वाभ्यां शम्याताळभेदेन स्थापनम् । यथा-शिव भस्मगात्र सितभुजगहार श्रितवृषभगसनशतबुद्धिनमितनि स रि ग म प ध नि स आt मकान्ति-इति द्वादशगणं भवति । अत्र ) स नि ध नि प म ग म रि स वैणवम्-देशस्थानम् समथितस्य पादस्य पुरोऽःि कुब्रितोऽपरः। मनाइ प्रसारिततिर्यगञ्जलिरपृष्टभूतलः । स्थानं तद्वैष्णवं ज्ञेये विष्णुरूपनिरूपणे । व्यंसितम् –करणम् आलीढं स्थानकं हतौ स्यातां वक्षसि रेचित। सहोद्वेष्टापवेष्टायां मूर्धन्यधौमुखौ क्रमात् । विप्रकीर्णत्वसपन्नो यत्र तद् व्यंसितं मतम् । मारुतिप्रभुस्वरौढप्लवंगमपरिक्रमे । ज्यायनः पम्यम्-लक्षणम् पाणिमुद्वेष्टय यत्रैकोऽधोगतो विप्रकीर्णितः । प्रत्यक्षमिति यत्रैकः परोक्षमिति चापरः। परवृत्य परस्ताह ऊध्वं हृदयगस्ततः ।। भन्यतेऽभिमतं वस्तु तद्वैषुभ्यमिति स्मृतम् । उत्तानितो रेचितस्यादेकोन्योऽधोमुखस्तथा। यथा-उत्तरचरिते, एष खलु स्वप्न एव स्यादिति रामवाक्यम्। स्थानमालीढसंज्ञ चेत्तत्तदा ध्यंसितं मतम् । नियोज्यं वायुसुन्वादिवृहत्कपिपरिक्रमे। अशोकः वैष्णव-स्थानकम् एकः पदसमो यत्र स्वपक्षे यश्रितः परः। व्यक्तः–गीतगुणः सर्वंद्वितालान्तरितो जङ्गा किञ्चिन्नता स्थिता । क्रियाकारकसंयुक्तं सन्धिषविवर्जितम् । बिष्णुदै घतमैतरणद्वैष्णवं सौषुधाश्चितम् । व्यक्तईयसमायुक्तं च्यी पण्डितसम्मतम् । उत्तमैर्मध्यसैः पुंभिः प्रयोज्यं मुनिसम्मतात् ॥ प्रकृतिस् संलापेनैक कार्यान्तरान्विते । ॐयक्ते--वंश कुंकारगुणः प्रयोज्यं प्रतिशीर्षेण विष्णोरित्यपरेऽभ्यधुः व्यक्तः प्रढोऽश्लथश्चैव, अपरे नट्यकर्तेति सूत्रधारादिना जगुः ॥ व्यञ्जनः--वीणायां धतुः म्भः ॐ ' दशविधोऽयं, पुष्पं, कलं, तलं, बिन्दु, अनुस्खनितं, वैष्णनश्चितम्--नृतकरणम् निष्कोटितं, उन्सृष्टं अवसृष्टं, अनुबन्धनंव्यञ्जनं-इति । वैष्णवं यानिक तिर्यक् मतोन्नतशिरस्तदा। भिन्नाङ्गुलिप्रहारेण धातुख्यैर्जनसंज्ञकः इङ्गिता दृञ् तदा प्रोक्ता करावृत्तानधाद्वितौ । कुञ्चिता च भवेचारी करणं वैष्णवाजितम्। अयं शविधः नन्दी इङ्गिता दृष्टिर्यथा, सहर्षेङ्गिता झुष्टिस्याकटाक्षचल्नक्रमात् । व्यतिकरः सगतिः समकालसमुत्पनैस्त्रिभिद्रुश्यमथापि वा। अचीवर्तन रसश्चेद्धतिकीर्येत स तु व्यतिकरः स्मृतः। शारदातनयः -- दमनुप्रसिद्ध हैं कार्दैनथः व्ययासताडितम् ६४४ श्रवस: त्रैः व्यत्यसताडेित-पादमाणिः यथम्ये निविशgथे स्थायिते तैयभवदिशः द्वीपृष्टभगेन पादस्यैकस्य यत्र च } अंतसुखानुबन्धः युनप्रभृतयः अपरस्य तलेनाऽपि पादं व्यासितक्रमन्। शोके दुःखानुविद्धाः स्मृति सर्वत्र विश्राम - इन तिष्ठन् सा दिक्षु च गच्छस् व मदं सन्ताडयेन्मुहुः। पिचेतम् व्यत्यासताडितं तत्तु नृचः परिकीर्तितम्। विशेषामि मुस्थेन च व्यभिचारिणः स्थाग्रन्युन्माननमग्नः कल्ला ३५ सागर ! व्यथा दुःखाविष्टतया स्थानं यथा नाम शरीरिणाम् । अयमाशयः – यथायथं तसर्वभचैदधभभाव: सुश्राद कार्याक्षमत्वं चित्तस्य विषादादुरुपीडनान् । लक्षणैर्धसैननुबद्धमनः ईनुलविभावेत्पलेंजर न्य। भत्रिनेत. याद्वामिनस्वभर्तुरेवन्मत्रिबी कुंठं ददभिः समानधर्मप्रेम बहुलीक्रियमाणे: नैमसैवं पृथबँ चत्रङ्कतः विद्यमान है व्यपेक्षा–भक्तिः विक्षिपन्तः तद्धनैरयस्मानमप्राध्याग्रथन्तः नभवश्राम्मारि- परस्परं पदार्थानामाकांक्षा स्याद्वयपेक्षणम् । कर्पद्वरेण रमतमधमः लेके ॐiयभावः परि इस तन्नाभिधानिकी नैयायिी नैपेधिकी च सा ।। ते ! ‘स्थाथिनेऽर्थे प्रवर्तन्ते भासमार औ अक्ष तत्र श्रुतिसमाख्या समुच्चयातिदेशादिभिरभिधीयमांना आभि- स्मृतेश्च । स्थायिसहकारित्वं व्यभिचरिष्णमुत्प्रेक्षामहे । अत्र धानिकी । ऊह विपर्ययविपरिणामध्याहारवाक्यशेपव्यवहित मुनिः वि अभि इत्येतावुपसर्गे चरणौ धनुः। यगभ्रमःचे कल्पनादिभिरुपकरण्यमान नैयायिकी । निषेधवचनतो नैषं- घेतानां प्रयोगे विविधानां भवनमामिमुख्येन चरन्तीति ४अभि-

चरिणः । मन्नथन्तीत्यर्थः

सा व्यपेक्ष । पदार्थानां आकक्ष या था परस्परम् । या च क्रिया करकादि भावेनान्वययोग्यता। व्यवसायः-अयनशलभ्यङ्गम् शरदः व्यवसायोऽग्नहेतुयुर्युगिति यज्ञनम् । अर्थतंथभ्य फलर हेतुः नशागं ३ यत्रमश: । अयं तु *यवमायः स्वधक्युक्ति व्यभिचारिण इति कस्मात्। उच्यते । बी-अमि-स्येता इति पठन्ति । यथा-वेण्यां-नून तेनाद्य-इत्यादि । एतच्च संभा खुपसग । चरतौ धातुः विविधमाभिमुख्येन रसेषु चरन्तीति झेन सङ्गीतम् व्यभिचारिणः । चरन्ति नयन्तीत्यर्थः। कथं नयन्ति यथा सूर्य इदं नक्षत्र अमुं वासरं नयतीति । न च तेन बाहुभ्यां स्कन्धेन वानीयते । किन्तु लोकप्रसिद्धमेतत् । थभेदं पूर्णानक्षत्रमिदं वा उयवसायः वसामर्थप्रख्यापनमुदीर्यते यवमेतेब्यभिचारिणः व्यभिचारिभावः व्यवसायः स्रक्युक्तिः पुरतः कस्यचित्कुंना । व्यभिचारिणो हि के रस्याः स्थायिभावस्य सहकारिस्वेन प्रसिद्धः । कथमेष स्थायिभावस्य सहकारित्वमिति चेत् नूमः । व्यवसायश्च विज्ञेयः प्रतिज्ञहेतुसंभवः । ते खलु तस्य तस्य स्थायिभावस्यानुभावान् यथावसनुप्रविश समानधर्मेशस्मीयनुभावैः वृद्धिस्समनैस्सर्वेषामिति न्यायदभि प्रतिज्ञातम्या कृतस्यार्थस्य हेतवे। ये तेषां संभवः प्राप्तिः वर्धयन्तः तैरभ्यनुप्रविष्टाः आभीयानुभावानां आत्मनैवोनीयन्तः व्यवसायः । यथा-रक्षवन्यां ऐन्द्रजालिकप्रवेशद्यौगन्धराध- स्थाय्यनुकूबिभायोत्पन्नतया स्थायिभावतामेव स्थाथिन णेन यत्कर्तुमङ्गीकृतं प्राप्तिः । एवाथे तथैव हेतुः वर्तमानः तथा तथा तं तं रसमुपचिन्वाना विविधेन प्रकारेण अभिनेत्री रसं प्रत्यभिमुखीभूय चरन्ति । यथोक्तं प्रतिज्ञाहेतुसंश्लिष्टं वाक्यं व्यवसायः। यथा-वेण्यां भानांत विविधं ह्यभिमुख्येन चरन्तो वैयभिचारिणः। सुयोधने जल स्तम्भनीं विद्यामिति । स्वधर्मस्यार्पणेनेव पुष्पान्ति स्थायिनं तदां रे स्पर ६४८ व्याधि व्यवसायी सदोषेषु पुनः कार्थमालोच्य गुणवत्तरम् । व्यवसत्यञ्च कर्ता यो व्यवसायी स कथ्यते ॥ किञ्चिदाचरितं कार्यं रुयवसायसमुथितम् अकार्यसिद्धेरजडे यश्च सोऽपि तदाह्यः॥ व्याप्तमञ्जरी–मेलरागः (सुवर्णाङ्गीमेलजन्यः) (आ) स रि म प नि स (अव) स नि ध प म ग र स सत्यभीष्टार्थसंप्राप्ताचौलुक्योती सनः । व्यवहार गोपितुः क्रियते यान्या चेष्टा व्याजस्य कीर्तितः । गुणप्रधानभावेन यास व्यवहृतिर्भता कुम्भः यथा--‘इति वादिनि देवर्षों ‘। अनुरागतः प्रवृद्धीक्रियते स्त्रीभिर्यदन्यपदिश्य। व्यस्तष्कुतनिवृत्तम्-चालकः चुम्बनमाश्लेषो वा व्याजस्स तु कीर्तितः कुतिमिः ॥ आघ्कूर्परौ पाश्र्वाभिमुख निर्गतौ करौ। } प्रियायाः प्रथमालोके यदा प्रियतमस्य च ततश्चान्योन्यसंश्लिथं तथैवोर्वचलन्मुकौ । तत्क्षणोद्भतमदनः विकाराकारसंवृतं । भूतकाभिमुखौ यत्नं क्रियेते रेस्रयान्वितौ। क्रियते यान्यमाश्रित्य चेष्टाळ्याजसविश्रुतः । शुस्तोर्लुतनिवृत्तं तदाचक्षत विचक्षणाः ।। भरतः व्याक्षेप--प्रशनम् व्याजिमः- पुतः पश्वादपाङ्गसङ्गारात् दूरे ब्याक्षेपि कथ्यते । भः । व्याजिमो नाम विज्ञेयो यन्त्रेण क्रियते तु यः। व्याख्या-द्विपदी -(मत्रावृतम्) व्यादीर्णम्--चिबुकम् प्रथमो गणः द्विमात्रः, त्रिमाःपञ्चमनो वा, साकल्येन नृम्भाळस्यादिषु भवेदृशीर्ष दूरनिर्गतम् । शमल विरह्नकः । व्याघ्रः--5तः स्यादीर्णा--हनुः अङ्गुल्यः कुञ्चितास्सर्वाः व्यञ्जहतेविधीयते । ठ्यादी”यर्थविवृता जुम्भायां भाषणे इमे ? । स्थूलवस्वनुगारेच हनुतरैः प्रयुज्यते । पुरोमुखः पुरोभागे पञ्चास्यस्य निरूपणे ।। पाश्वेभागे स्थितौ तौ चेत्कर्मे व्याने च दर्शयेत्। अधोमुखस्तु विन्यस्ते व्याघ्रपादनिरूपणे । व्याधिः-चित्राभिनयः स्त्रीणां स्तने मुखं वध्या नखक्षतनिरूपणे । दोषाधिक्येन जनितः शीतज्वर इतीर्यते । व्याघ्रहतो विधीयेत तत्तत्कर्मानुसारतः ।। वियोगादेव जनितः तापज्वर इतीर्यते बिनायकः । पताकाध मुखस्थाने बद्धस्तु तदनन्तरम् । -वरजातिः किजित्सूची तु तर्मिश्व चलितस्तु पुनः पुनः । वतुर्युता तु सप्तत्या व्याप्त इत्यभिधीयते । मृगशीर्षा हृतमूले नाड्यां चैव स्थितो यदि । औौमापतम् शीतज्वर इति प्रोक्तो भरतागमवेविभिः । व्याघ्रनन्दनः-मेलरागः (कांगयर्थिनीमेलजन्यः) कर्तरी च पुरोभागे चलिता तदनन्तरम्। { अ) स रि ग प ध स अधोमुखः पुरोभगे चलिता तु विशेषतः (अत्र स नि ध नि ध प म ग रे स ज्वरे वियोगजनिततापाख्ये विनियुज्यते । विनायक ४९ व्याधिः –व्यभिचारिभावः यसृञ्ज-- वदनञ्च वातपित्तकफसन्निपातप्रभवः । तस्य वंशद विशेषाः । यन्मनारायनं वक्तं, तद्वधाभुजमिनीचीरितम् । ज्वरस्तु द्विविधः, सीतस्सहश्च । तन्न सक्तिस्य प्रवेपित औत्सुक्यांचतानेिर्वदर्भरालोकनदिषु ।। सर्वाङ्गोत्कम्पननिकुञ्चनम्यभिलाषरोमाञ्चहनुत्रजननसा विकूण अशोकः ममुखझोषणपरिदेवितादयोऽनुभवः सदहस्थ विक्षिप्तताङ्गकर व्यायः—कई परणभूम्थमिलष आनुलेपनशीतलाभिलाषपरिदेवनमुखशोष णोकृष्टादयोऽनुभवः। अन्यत्र्याधयो मुत्रविकूणनगालस्तम्भ प्रख्यातनायकविषयः। ऋषिकन्यापरिणययुनः सभीौगमुक्त भूस्ताक्षिनिश्वसनस्ढ़निकटुवेपनादिभिरभिनेथाः। वा एकाहुः। नियुद्धशृङ्घडुलः ६प्प्रवीररौद्ररसैः विदितकथः, भरतः संरफोर्वान्मुनिर्वहणसन्धियुकःनातिकरुण४झारः ऋध्यते धातुओोभेण लोकेन वा तमङ्गविलेपादिभिरभिनयेत् । व्यायोगस्तत्र बुधैः कणैः प्रख्यातनयकशरीरः । व्याधिः--विरहावस्था अल्पम्नीजनयुक्तः स्यादेवं हि प्रयोज्यश्च । बहवसन तु पुरुषाः व्यायच्छन्ते कथाशरीरवशात् । सामदानार्थसंभोगैः काभ्रेस्संप्रेषणैरपि । न च तत्प्रमाणनियमः किं चैकं विधातञ्जयः । सर्वैर्निराकृतैः पश्चाद्याधिसमुषज्ञायते । न स दिठ्यनायककृतः कथं राजर्षिनायकनिबन्धः । मुञ्चति हृदयं काषि प्रयातिशिरसश्च वेदना तीखा। युद्वनियुद्धार्थार्पणसङ्कर्षयुतश्च कर्तव्यः । न धृतिं चाप्युपलभतेऽष्टममेवं प्रयुञ्जीत । एवं विंधतु कथं कथायोग दीप्तकर्यरसयोनिः। सागरः व्यापकम्-गीताङ्गम् व्यायोगस्तु डिमस्यैव धभूते दिव्यनाथकभावान् । केवळ व्याने व्यापकमुच्यते । यथा-शशिकळ मत्रोदातय राजादेर्नागकता। अधूि खमात्यसेनापतिप्रतेदीप्त कालङ्गभद्र सर्च । द्वैि दैवैर्युपैपिभिश्च नायकैः न निबध्दोऽयं भवती धवलमित्यादिगणैद्दशभिर्भवति । नान्यः त्यर्थः । ननु कस्माद्ये व्यायेग इत्याह । युद्धनियुद्धेति । न्याया मे युद्धप्राये नियुद्धन्ते पुरुषा यत्रेति व्यायोग इत्यर्थः । सर्गेति। व्यापकश्रुतिभूषणः-वाद्यप्रबन्धः शौर्यविद्याकुलरूपादिकृता स्पर्धे। दीप्तेति । दीप्तं काव्यमोजोगुण शस्त्रण्डाभिधायाह्रौ भिन्नभिन्नसुवाद्यकान्। युफम् । दीप्तरसाश्वः वीररौद्राद्यः । तदुभयं योनिः कारणमस्य। शेखरायो भवेद्वद्यो रङ्गको भिन्नपाठकः । एकपाटस्तु खण्डान दिशानामन्ततो भवेत् । ज्यायोगस्येतिवृत्तं यत्तत्प्रख्यातमितीरितम्। विलम्बितलयोऽप्यत ततो मध्यलयामी | धीरोदाताश्च विख्याताः देवा राजर्षयोऽथवा । यमलाभिधक खण्डौ स्यातां हैं भिलवाद्यकौ । नायकस्त्रिचतुः पञ्च भवेयुर्न दशाधिकाः पूर्ववचैतयोरन्ते शेखरं संप्रयोजयेत् । दिव्ययोनिरथाल्पस्त्रीपरिवारस्त्रिसन्धिकः ततः प्राञ्शखण्डानां पृथग्भावचतुष्टयम् । गर्भावमर्शरहितो विष्कम्भादिसमन्वितः प्रत्येकं तु द्विरश्वस्तं सकृद्ध पुनरुचरेत् ॥ एहचरितैझाबें भारत्यारभटीयुतः शेखरं त्वन्ततो युञ्ज्यात् पूर्ववन्मध्यमो लयः युद्धधर्षणसंफेटविद्रादिनिरन्तरः कळासाख्यं ततः खण्डं शुद्धपाटविमिश्रितम्॥ चिक्कः स्खरपश्वङ्गार षड्दीप्तरसनिर्भरः। धीगत भुरिवाद्याढ्यं कुर्याद्दतुळयात्मकम्। भी निमित्तसद्ममो व्यायोगः कथिते बुधैः । सर्वत्र रवेप्सितसाळ एक एव प्रकीर्तितः। तदेनं मुनयः प्राहुः व्यापकश्रुतिभूषणम् । यथा-परशुरामविजयःधनञ्जयबिजयः, वीरविक्रमः । वाण्ढिकाव्याप्तिमित्याहुः श्रीकर्णाटकभूषणः घडिति । शृङ्गारहास्यशान्तरहिताः नव रसाः। डिमस्येति औद्यः शेषः ६५० ला---; मानावमानयोस्तुल्या परुष कटुकाक्षरा । शष्टानृतेद्धतकथा पिङ्गद्वयस्याळवंशजा । प्रत्यक्षशब्देन भावी प्रत्यक्ष उच्यते । तदयमर्थः-भावित प्रत्यक्षेऽर्थे दैववशाद्वत्तिर्यस्य स व्याहारः। त्रिविधोऽर्थोऽभिनी येन । यथा ऽहमोत्कलिकामित्यादि रस्नावल्याम् । अभिनव । अन्यार्था भाविवृष्टिर्चा व्याहरो हास्थलेशार्गः। यथा-मल- बिकाग्निमित्रं लत्याईं नायकस्य विस्त्रधनायिकादर्शनार्थं प्रयुक्तो Iहारः । भाचिद्दष्टिर्यथा उंदामोहकलिकानि व्यावर्तकः--हस्तप्रायः वतः पाश्र्वभागो यो हस्तो व्यावर्तको मतः। श्ः Vश्चन्द्रः व्यावर्तितम्-हस्तकरणम् व्यवर्तते कनिष्ठाद्या यत्राऽङ्गुल्यः क्रमाद्यदि । अभ्यन्तरेण तप्रक्तं सद्भिर्यावर्तितं तदा॥ प्रत्यक्षानुभवारूढो व्याहारो हास्यलेशकृन् । कृतसंभोगं राजानं सोपहसमिव भूप तवकार्येषु मे जिल्हा पल्लवयत्येव । गुडदध्ना जडयितुम् । अशः व्याविद्ध-दर्शनम् त्रीडा-चित्राभिनयः अधःक्षिप्तसंचारो व्याविद्धमिति कथ्यते । हंसास्यस्तु पुरोभागे ऊध्र्वाधश्चलितो यदि । शारदातनयः । संयुक्तार्धपताकै चै। पुरोभागे स्थितौ यदि । व्याकीर्णपदा–गतिः नवसङ्गसभावे तु दर्शयन्ति मनीषिणः । मुखस्थाने तु मुकुलः तिर्यङ् चलः पताकिकः व्याकीर्णपदसञ्चारा सांव्यक्तान्वर्थलक्षण । पताकश्चोध्र्वभागे तु मूढस्तो विधीयते । पुरोमुखः पुरोभागे पताकश्चलितो यदि । व्यावृत्तः –वर्णालङ्कः (सञ्चारी) ति”ग्धंसस्यचलनं पतकं तदनन्तरम् । मूर्छनाधस्खङ्गवतृतीयं तदनन्तरम् । अधोमुखं च।ळयित्व अकार्यकरणे भवेत् ॥ द्वितीयतुरीयमभ्यस्य पुनः प्रधममाश्रयेत् । चतुःरवरे एवमाद्यः स्याद्गिमाद्याः कलास्ततः चतुःश्वराः प्रोक्तरूपाश्चावृताभिधस्वसौ । अकार्यकरणात्मिका । सा च गुरुव्यतिक्रमणवज्ञानप्रति पण्डितमण्ड# } अनिर्वहण पश्चातापादिभिरुत्पद्यते । तां निगूढवनाधोमुख सगरिमस, रिमगपरि. गपमधग मधपनि । विचिन्तनोर्धलेखनवद्याङ्गीयकस्पर्शन नखनिकृन्तनादिभिर् व्यासङ्गि-दर्शनम् भावैरभिनयेत्। व्यासङ्गि क्षेयमन्यत्र सकमन्यत्र च स्थितम् । ई. अकायैकरणज्ञानात् गुर्वाज्ञादिव्यतिक्रमात्। अनिर्वाह प्रतिज्ञायाः त्यागाद्योनुतापतः। व्याहारः-अवमशेसन्यङ्गम् झील तदनुभावाः स्युरुवलेखनचिन्तने । प्रत्यक्षवचनं यस्तु स व्याइर इति स्मृतः भरतपाठान्तरम् ' सुखावनम्रताऽव्यक्ते वचनं नखकर्तनम् । ठूलीथकरपणें दूराद्देवावकुण्ठनम्। अनिर्गमो बहिः कापि सर्वत्राप्यनवस्थितिः । प्रत्यक्षवृत्तिरुक्तो व्याहारो हास्यलेशयैः। भरत; अत: प्रत्यक्षी नायकस्यैव यद्वै दृष्टवदुच्यते । अशङ्किते तथा योगाव्याहारस्सोऽभिधीयते । शकः--राग जातरूषड्ज्यसधैवत्यः षड्जांशान्याससंयुतः। पीडनं पञ्चमस्यात्र शकरागः प्लूकीर्तितः । ५१ शुद्भिः शकटया-- जातधषड्ड्यश्व चैवाशकसंनो निरूप्यते । षड्जस्यान्तांशसंयुक्तः पञ्चमल्पे भवेथए | युक्तरोहिप्रसन्नन्ते। मध्यमांश्चतमूर्छन: शकसंज्ञ इति प्रोक्तो नारदेन महात्मना ।। निषण्णदेहं संधायं युवंटी प्रयशतः । समुन्नभक्ष्य वक्षश्च यद्वलसंचरम् | पादं प्रसारयेद्मा शफश्र २६। भवेत् । न्यः शकटः--हस्तः शतलकः--रागः भ्रमरे मध्यमाङ्गुष्ठप्रसाराच्छष्टो भवेत् । मध्यमपद्भीजसस्तलक¥शक्रपूर्वकः। पुरो भागे तु शकटः राक्षसे शकटार्थक । पञ्चमांप्रहृषड्रसहीने मध्यममूर्छनः । सञ्चारिवर्णसंयुक्तः काकलीकलितः स्तथा शकटंज्ञः-देशोलः सप्रसन्नन्त एव स्यात्तिलछटशकवेङ्कः ।। शकटम्ने विरामन्तः द्रुतत्रयमथ गुरुः ९० १ s लक्षणः । नैषादीपञ्चमीत्योः शकाद्यस्तिलकादयः शकटहस्तिनी--मेल्पगः (मेचकल्याण मेलजन्यः) निधाद्दशो भवेद्य पद्मन्याससंयुतः मद्भः (आ) स म ग म प नि ध म प ध नि स (अव) स नि ध प म ग र स शकमलित-गः मम गान्धारषड्जहीना पांशन्यासमहा धरिमदीर्घ ध । शुकॐहत सस्फुरिता शकवलिता पुध्यक्षताना च नन्दिनीमूर्छ। अर्धचन्द्राख्यकरयोस्सम्मुखं मेलनं कृतम् । स्वस्तिकेनाङ्गीस्पर्वा व्यसृजेच्छकदाभिधे । पंचमांशग्रहन्यासा षड्जगन्धरवर्जिता । सूर्याचन्द्रमसवस्य देवते सूर्यमण्डले। शकवलिता दीर्घस्यद्धर्मैः स्फुरितमन्वतः ।। चन्द्रस्य मण्डले चपि शकटे विनियुज्यते । सांशन्यासनिषादा धापन्यासा च तिरपरामकाश्च। शकदास्यम्--मण्डलम् क्रममन्द्रतारमध्यमषड्ज़ नेण। शकबलित हैं। जनितां च स्थितावणं शकटस्यां तथैव च। एलकाक्रीडितां वृत्ताङ्घितां च जनितां पुनः ।। षड्जांशा सप्तमन्यासाप्यपन्यासस्थचैवता। समोसरितमती शकटास्यामपि क्रमान् । विज्ञेया शकवलिता सताग्रमन्द्रमध्यमा ॥ छुरुते दक्षिणो वामशरणः स्पन्दितां तथा ।। तनश्च शकटास्यां चें यावन्मण्डलपूरणम्। अस्याश्च यथ(विशेषवेदि' माळवकै शिकथाङ्गालियर क्रियते यत्र तत्रोक्त शकटास्यं तु मण्डलम् ।। छापकरूपकबिधिर्येदितव्यः । शक्तिः-अवमर्शसन्नम् -करणम् विरोधिप्रशमो यश्च सा शक्तिः । पादे तु शकटायाधः समं हतं प्रसारयेत्। तद्दिकमपरं कुर्याद्वक्षस्थं खटकामुखम् । विरोधिनः कुपित्रस्य प्रशमः प्रसदनम् । शक्तिः। बुद्धि यत्र स्याच्छकटस्यै तक्रीडागोपालखेलने । विभवादि शतिकार्यत्वात् । यथा-सब्याजैः शपथैरिति राजधाएँ अभ्यधाञ्च करोयत्र भट्टतण्डुस्तु रेचकं । रत्नावल्याम् अग्निः पादावादाय इतभयां द्विधिः कुर्याद्गतागतम् । बिरोधप्रशमः शक्तिः । यथा-नागानन्दे अझ्नेयादिगरु शकटाकारतां विभ्रदिति कैर्तिधरं मतम् । उमामः वनम्। नान्यः शक्तिमुद्रिका ६५२ शङ्करभाणः ऋद्धप्रसादनं शक्तिः । प्रसादनं अनुकूलनम् । अथवा । द्विषतः शङ्कराभरणं—मेरागः (धीरशङ्कराभरणमेजन्यः) प्रकर्षेण सादनं विनाशने शक्तिः। यथा--ङ्यारावणे रामेण ( आ ) स रि ग म प ध नि स प्रलयेनेव दशशिराः पातित इति रावणस्य विनाशनम् । विरोध (अब ) स ध प म ग र स प्रशमनं शक्तिरिति पाठे प्रसाने प्रसत्तेरपि भावात् एतदप्यन्त शङ्कराभरणः –मेलरागः भृतम् । अथव-प्रकृताभिप्रावरुद्धचरणहेतुरभिप्रायो भावा शराभरणे प्रोक्तौ गनी तीव्रौ तु सादिमे। न्तरमब्रम्। अत्रान्ये मन्यन्ते । यथा-तापसवत्सराजे षष्ठेऽङ्क वासवदत्तां भरणाध्यवसायान्निवर्तयितुं यौगन्धरायणस्य भावः गन्यासे मध्यमांशे च ढालूकम्पसुशोभिते । तद्विरुद्धचरणं भाषान्तरकृतमिति च शक्तिः । अन्ये तु शक्ति प्रातःकालगेयः । स्थाने आज्ञां पठन्ति । कृशरवणे दणिझया रत्रिणस्यज्ञ। अहर्षिः सागरः वीरे निशि निषादशः शङ्कराभरणः सदा। क्षमतिरछुतो रोषः शक्तिरुच्यते । नरयः सर्वेश्वरः }. शङ्करभरणः--रगः मन्द्रस्वरं मुद्रयित्वा वांशिकैः क्रियते यदा उत्पन्नस्य विरोधस्य शमनं शक्तिरुच्यते । भरतः बिरोधशमनाच्छान्तिः । छायान्तरेण रागोऽन्यः शङ्कराभरणस्तथा । शक्तिबुद्रिका-अङ्गुलीयकम् अङ्गुलीवलयैर्वनैर्वेष्टिता शक्तिमुद्रिका । शङ्कराभरणः उपङ्गरागः सोमेश्वरः मुद्रयित्वा स्वरं मन्द्रं अन्यछायेन वांशिकैः । शक्करीछन्दोवृशान क्रियते मध्यमादिश्चेच्छङ्कराभरणो ह्यसौ । भट्टमाधमः शतानि त्रीण्यशीतिश्च सहस्राण्यपि षोड्श । वृत्तानि चैव चत्वारि शकयः परिसंख्यया ॥ । १६३ ८४ -मेलकर्ता यशङ्कराभरणरागमिहापि षड्ज्ञ शक्त्यङ्कण्णुराधिपः–देशीतालः युक्ताच्युतोक्षशिवगन्धरशुद्धमध्यम् ।। ततःशक्यङ्कणपुराधिपताले चुनइशारों र्थयुक्तहरिधैवतरुद्रदन्ती कुतश्शरौ प्लुतबाणौष्कृत बाणौ तास्त्रयः। एवं क्रमाक्रमसमं कथयन्ति पूर्णम् ॥ समषः शुद्धाः। रिश्वतुः श्रुतिः। गोपनिय गसाधारणः धश्चतुशृतिः काकलिर्निषाः । पञ्चमोल्प इत्यर्थशब्देन द्योत्यते। शङ्करप्रिया - मेलरागः (खरहरप्रियामेकजन्यः) (आ) स रि म प नि ध प स . -मेलरागः (केदारमेलजः) (अव) स नि ध म ग र स शङ्कराभरण रागः षड्द्धत्रयमनोहरः। गेयस्सूर्योदये नित्यं मुद्रिताभिधभूषितः । शङ्करानन्दः-मेललागः शङ्कराभरणो रागः शङ्करानन्दको भवेत् । -रगः रिग्पास्तत्र चांशास्यू रिभ्यासेन सुशोभितः। सैव मुद्रितमन्द्राचेढ्शवादनकर्मणि । स्वस्वसंवादिनां योगाद्यत्र स्याद्वाहुकम्पनम । छायान्तरेण गतेन शङ्कराभरणो भवेत् । सर्वदा गेधः अहोबिलः सैवेति सभ्यमादिः। S। S S S { ० ० ० क्रमरः टः शङ्कराभरणरागथनम् अत्र विसरव्रणीतेन मन्यैमरा भग्नचरणेन भयिषतवप्रश्न मर्मणि पृशती देना यागारम्भेण प्रतीयते । शभरणराग्नम् महेशमौलीग्दुसुधातितृप्तः कुरफण/स्थूलमश्रदोषः ? भुजङ्गमूर्तिः कमनीयकीर्ति वैिराजते शङ्करभूषणाख्यः । क्रिड वीणातिकरो धनागमूलनिवासिनीम्। शङ्कराभरणं ध्याये सपंवृतारिणम् । यथार्थविषयादुद् िभिषथे मलि वा न वा। अलं नाम त्रिदुः स्वर्धयभिचारनभिरुप् तामेत्रानिष्टविषयां भिया शोऊन वन्वताम्। निवर्तन च सराहुरशीति भूयश्न भधाद्यैः रा' त्रिनाम: शङ्का-व्यभिचारिभावः चित्राभिनय सन्देहात्मिका स्त्रीर्नःचप्रभया चंद्याभिग्रहणकृपापराधपाप पताकधं पुणेभले बलिने तकरार्थक । कर्मकरण दि बैिभधैस्तपझते। सा मुटुमुहुरघलेकनवकुण्ठ पुरोभाने कर्तरी तु चलित चाषशधके ॥ नमुखशोषण जिपरिलेहनमुखवैवर्थत्वरभेदवेपथुशुष्कोट् पुरोभागे तु सभ्रीं ह्रदूये मुले तथा । कण्ठायास सधम्र्यादिभिरनुभवैः प्रयोक्तव्या अनक़रसंव- चालयेचापि शङ्कर्या कटकाविचक्षणः । रणमपीच्छन्ति केचित् । तच्च कुशलैरुपाधिभिरिनेिपलक्ष्यम् । शङ्कचः-मेलधः (भवनमलजन्यः) सा च कदाचिर-स्मिन् । यद । सापराधघोरात्मपरयोः परो। ( आ } स ग रि ग म प ध नि स राजादिना दण्ड्यते । कदाचिन् परस्मिन् । यदा विकाराकुलतथा (अ) स नि प म ग र से कृतदोषस्वेन परसंभक्रियते । शङ्किता–दृष्टिः अनर्थप्रतिभा शङ्क। परञ्र्याच्च दुर्नयात्।। किङ्किञ्च स्थिरा किञ्चिदुन्नता। तिर्यगायता । स्टुर्नथाद्यथा—नवस्य सागरिकां प्रतिह्रिया सर्वस्वेति गूढ़ाचकिनतारा च शङ्किनी दष्टिरिष्यते ।। राजवाक्यम् दृश्याद्तनिवृत्ता च मुहुलोला स्थिरोन्नता । द्र शङ्कमुत्तमथवलम्वत इति नचन् तद्यथा-शङ्क भानुमतीमिति दुर्योधनो विदूषकमाह । तिरधीन यथा गूढ़ा तथा चकितत्तारकः । सागरः सा दृष्टिशङ्किता प्रोक्ता शङ्कायां पूर्वसूरिभिः । हेमन्द्र अझराज रद॥४ झे सुखं कुत्सयति या सा शीत्यभिधीयते ।। आत्मौथा च प्रोस्थेति सा पुनर्द्रत्रिधा मता। आत्मोत्था तु परिज्ञेया दीनष्टविलोकनैः। परोत्थावङ्गचेष्टाभिर्विज्ञेया भावबिदैः। शारदातनयः नातिस्थिश निवृत्ता द्रगीक्षिषद्हरुमुखी । ज्यामूढवायता। तियें तृप्तिस्मच्छङ्कितानां च शङ्कायों मेनिरे बुधाः। परीथा यथा - प्रीते पुरा पुररिपौ परिभूथ मत्थन् वत्रेऽन्यतो यद्भयं स भवनहंयुः। तन्मर्मणि स्पृशति मा मतिमन्नमद्य |वत्स शान्तमथवा देशकरधरोऽसि । शङ्कः नाट्यशास्रत्र्याब्यातां एषः सयूकवेः धूम इति कैश्चिदुकम् । कश्मीरराज्ये अयं सन्त्री आसीन ! अभिनवगुप्तः औशक इति बहुमानोपपदेन स्मरति । रससूत्ररुग्राख्याने अनूदितमम्ए मसम् । तैरतचे 800 ६५४ पूर्व हि संयुगे चासन् क्षोणीन्द्रा ये महारथाः। तेषु किन्नाम ने धृतः संख्ये शत्र स्खसंज्ञया । यः शिख़रान्तर्गतान्नष्ठ इतराऽसङ्गतः तर्जन्याद्य यतसिंश्लष्टा शङ्हतः प्रकीर्तितः । अंसभागेत्वयं हस्तः विष्णोइराद्धनिरूपणे । अङ्गुलिभूषणम् (वर्णालङ्कारः) सासा निघानिनिधपः धधापमपापमग, आसागरगागा -गतालङ्कारः (अठकालभेदः) ब्युर्गुरुश्च भवति लुखुशेखरतालके राज्ञश्च मद्रतालेन गीयते गीतकोविदैः ॥ पीतसारः -हस्तः धृत्वाङ्गुष्ठं करे वामे कुर्वतीं शिखराकृतिम् । शत्रयोगस्तद्धे छूतश्शब्दो विधीयते ।। नागमः शॐ निर्देषमादाय नाभिं तस्य समुद्धरेत्। एकादशाङ्गुलायामं कर्तव्यं शिखरं ततः । क्रमशो दीयमानं च धातुशिक्षकनिर्मितम्। अर्धाङ्गलं मुखे भ्रमन्तरा माषमात्रकम् । विधार्य करयुग्मेन श्वासेनापूरितोदरः अद्ध कराक्षरैः पटै हुं फें पटसमन्वितैः । शङ्कम्-करणम् स्थानं त्राहं करौ यत्र सन्दंशे। रेचिौं पुनः आदेशपादात्पादोक्तसङ्गतैौ शङ्नाम तत् ।

–तन

मध्यमग्रामे रिधहीनौडुवः । नि प म ग स उत्खातनाभेदशङ्कस्य शुद्धचैकादशाहुच्प् । सुषिरं घतुनिष्पन्नं मधुसिक्तकनिर्छितम् । हीयमानाकृतिरयं शिखरस्य प्रदेशतः। सुषिरस्य मुखे रन्तुं दधज्योन्मितम् । मध्ये माधप्रमाणेन रन्ड्रेण समळङ्कतः । वृतः कुलीरइस्तेन भूरिश्वासघृतोदरः। में चुं चूं चें गातिभिरित्येतत्कथं बोधविधायकः ।। शङ्कतालः - देशीतार्कः शो द्वे ल्युसंयुतैौ।। ९ १ ।ऽ शुद्धहस्तः शिखरन्तः कनिष्ठी विधयाष्टकमलः आच्छादयेत्तथा सर्वाः शाखाः शब्दोऽथ देवता। विष्णुस कथितशाब्दं विनियोग उदीरितः ।। शङ्किनी-श्रुतिः मन्द्रगान्धार द्वितीया श्रुतिः। सुषिरे स्वरपाटख्ये प्रधानं शङ् उच्यते । यतः प्रथमतः शत्रुघ्नस्सर्वत्र साध्यते । यशसि मङ्गळे शन्तौ कर्मण्यपि च पौष्टिके। बिभर्ति नीलजलसपलाशश्यामले इरिः । पुण्डरीकेक्षणः सम्यक् प्रष्टुं सव्येन पाणिना । विष्णोर्लक्ष्मीमुखाम्भोजचुम्वितेलाननेन यः। चुम्ब्यते तदुणान् वक्तुं शक्तः को नास मानवः । प्रोद्धुरैः पृथिवीभारकारिसैन्यसमन्वितैः । इष्यतेऽद्यापि शस्य स्वरसंज्ञाभिराहवे । शKनाहस्तः पञ्चमाभिख्या मध्यभं चापि वाञ्छति । अपवेष्टितपश्चेत् हंसपक्षमिधः करः। शङ्किन्यां युज्यते साक्षात् करोऽभिनयवेदिभिः।। शल्पिभिन्थः ६१५ अथवा शङ्किथाभिनयः अलपटवमृगशीर्षहस्तयोः नाभिधारणेन कर्तव्यः। अधिष्ठानं स्वभावश्च गृशः कार्यान्वयस्तथा।। भहरणे तादात्म्यं चेति दम्य तद्णाः पन्न कीर्तिताः । शठः अयं ऋषिः तसशविधत वेमभूमकेन सङ्गीतचिन्ता शब्दचालिः.-देशम्भ मणं स्मर्यते । प्रायत्र्या स्थानहर्ता सथसन नर्तकः । यत्र स्थित्वैकपादेन शदवर्णानुगामिनीम् । जातानि सप्त सामभ्यो मद्भकादीनि सप्त च । गतिं नयेद्वीितीयेन दक्षिणावलि ओभनम्।। गीतकानि प्रयुक्तानि भरतायैर्महर्षिभिः । तदुपादान्सरेणाथ क्रमेतद्योर्यदा ।। एतेभ्यस्सर्वगीतानामुद्भवः परिकीर्तितः। पर्यायेण मतिं कुर्याद्वर्तेि फदिषु पञ्चसु । आचर्ययोदशठछत्रसंज्ञयोरुपदेशतः । मार्गेष्वसा शची परिश्वतैश्व निरूपिता । गीतेष्वेतेषु माग द्वौ शठछऋमिधौ मौ। गीताङ्गानां तु संक्षेपाच्छठभागे उदाहः मागेतालैः क्रमेणैव रातालेभ नर्तनम् । छत्रमार्गस्तु विज्ञेयो गीतलैरङ्गविस्तरात् । शब्दचालितथा प्रोक्ता लक्ष्यदृष्टपः विचक्षणैः। सप्तचैतेषु गीतेषु लयमागानुसरितः । विकल्पा बहवो ज्ञेयाः गीतविद्याविशारदैः । से प्राग्वत् यतिनृत्बत् । पद्मन्निति । दक्षिणवार्तिकध्रुवदपि चित्रवरचिलतमे-इत्थणैः सप्तसाम प्रस्तारादयः। गीतकानि लैकिकतानि । सर्वगीता शब्दच्युतम्--काव्यदोषः -ः शुद्धाभिन्नादिपध्वजातीनां । शच्द्च्युतं च विज्ञेयसवर्णस्योचनात्। शतक्रतुः-देशीतलः प्रतिलोमाच्छतक्रतुः अब्दकः शतघ्नी-अष्टतालप्रमाणमायुधम् यस्सदानि त्यजस्येव परिवृतसहिष्णुवम् । ही शब्दाकनिष्णाताः शब्दपॉकं प्रचक्षते । रनियापनं इतस्ततः सूचीहस्ताङ्गुलिचालन नम्न कर्तव्यः। शब्दार्थसंबन्धः महाडू अयं कैश्चिद्भक्तिरित्युच्यते शतभिषहस्तः वृत्तिर्विवक्षा तापयं भविभागो न्यपेक्षणम् । सुचिरुतिः ख्यातो नाट्य शतभिषक्झतः } aः । सामथ्र्यमन्वयैकतायै अष्टी धृत्यादयः स्मृताः। दोषहानं गुणानमलङ्कारो स्सान्वयः । शत्रशल्यः-देशीतालः इति द्वादशसंबन्धः शत्रशल्यमिचे ताले ले हुतौ य्ः पुतद्वयम् । श्रीकृष्टः श्लिष्टचन्द्रे मध्यभादिवताितळमाश्रिता । (चक्षुशल्यः श्रीकण्ठकवेराश्रयो गूर्जराधिपः) रेस्त्र चन्द्रकरसोर्थे सौराथै संप्रयुज्यते । लक्षण ८ ७ भाद्वादिहेतुको यः स्यादक्षरोणं समुञ्चयः । आनुपूर्वीसमुखः स शब्दंव्यपदेशभाई। श्रीकण्ठशेळशिखरे शिखिबर्हस स तमक्ककृतोत्समद्दर्य४} ६५६ आकृष्यते इनतरोइशबरीभुजङ्ग आन्धती वलयमुघलनीयकान्तिः सतीतसरणिः इयमेवाशाबरीति कैश्चिद्भदित। षाडवाचेयम् । -पुष्करवावे ल्ययतिपाणिसंयोगः अर्धपाणिस्तु यन्न स्यात्सधाचैव स्थितो लयः । यतिश्चैत्र तु गोपुच्छा वचं शय्यागतं तु तत् । तिः-मेळरागः (नररङ्गनीमेलजन्यः) (आ) स रे ग म प ध स (अव) स नि ध प म ग स तालप्रस्तारः शुभ्रतोल दुतश्रुतौ शम्भुताले 3 सालः शम्भुक्रिया-धीरशङ्कराभरणमेलजोन्यः) (आ) स ग गरि म प नि स (अ) स नि प नि स ग र स कर्कटाभिधवलोऽयं तिर्यग्वद्धश्च । पूर्वके । शरपञ्जरहस्तः स्यादिति प्राहुर्मनीषिणः । पुरोभागेवयं इस्तः शरपञ्जरदर्शने। प्रलये व्यासपीठे च द्वन्द्वयुद्धनिरूपणे । भीष्मनिर्याणसमय घने विनियुज्यते । शम्भुराजीयम् नाट्यशात्रव्याख्यानम् । क्रैस्त-1350 काले पण्डितमण्डल्यामुदाहृतोऽयं ग्रन्थः । अयं राजा कीपतिः। शम्श्चचिजूभितम् –नृतकरणम् थानं नैवं समाख्यातं तदा स्यादञ्जलिः करः। प्रकम्पितं कं हृवीरा चारी च कुतविच्युतिः । कर दतिळप्रोक्तं नाम्ना शम्भुजिम्भितम् ॥ शरभध्वजः—मेलरागः (गमनश्रममेलजन्यः) (आ) स रि ग म प ध नि स (अब) स नि ध प ग र स शरभबन्धः--नृतबन्धः कोणेषु पत्रमेकैकं मध्ये पात्रचतुष्टयम्। इयर्थं यल कुर्वन्ति भुवां विनिमयं मिथः । तमाह शरभं बन्धं पाण्ड्यकुञ्जरकेसरी । अत्र के शिरः। कुतविच्युतिः, गतिः। यथा, भूमौ पादेन निहतिधाप्रयोश्चलनं जवात्। पर्वं विच्युतसंयुक्तौ यत्र सा कृतविच्युतिः। शम्या-तार्कक्रिया वामपाणितले पातो दक्षिणस्य करस्य यः। शम्येति सा निगदिता शरभललिता–चतुर्दशाक्षवृतम् अभनतगगः शरभीलः--प्रबन्धः रागः पदाम्य४छन्दश्शरभीळकः । मध्ये मध्ये स्वराः पटां गातव्या गीतकोविदैः। तालगानद्यन्यास एवं रभडकः भधनकिर्भाणि-पद् आकुञ्चितं समं चैव प्रसारितविवर्तने । उद्घाहितं नतं चैव शयने कर्म कीर्यते । भरतः शय्यागतम्-अयनद्धे त्रिसंयोगः शय्यां निश्वासु विश्रान्ति गतं शथ्यागतं विदुः स्वरपादान्वितान्यष्टौ पदकानि भवन्ति चेत् । अदृशगास्तथा तालास्स स्याच्छरभलीळकः । सोमेश्वरः लै तैौ चतुर्दैती लैौीौ ताळे शरभलीलके । ४ ९ ० ० -अवनद्धे वर्णसंयोगः यतिः । गोपुच्छः । लयः विलम्बितः अर्धपाणिः । भरतः स नि स रिं स रि ग र स शरंभलीरुकः ६५७ शरभीलन्नः प्रबन्धः शशाङ्ककलित ईंधन दरम्, तालमानहृयो न्यसे गीतक्षीरस्य कल्पितः । आधचतुर्थे मैधनके । पञ्चमषष्ठं ‘जैविधी स्थुः । द्वितीयोऽस्य भवेद्भः तस्य रूपं निरुप्यते । यत्र शाहूं ललिताख्या तक विधिपरेिषा । तालदशरभोलसस्याच्छन्दसाऽपि तदाख्यया । अमसाः स्वराः पाटास्तदा न्यासो भवेद्रेतस्य पूर्ववेत् । धावीवि हैंधी सैरुकवर्णसि | अर्कः द्वितीयश्च तृतीयद्ध समने चाष्ट्रमें दुः। शरभीलछन्दोलक्षणम् । इदं हि शरभीछा कंकज-गैः। दूषकःष्य लषत्रः नलः द्नेये चतुरश्रे ! शरभलीलातलोपम्-देशीनृतम् भध्यमोत्तमपात्राणां युद्धयोगपरिक्रमे । भवेच्छरभलीलस्य तालेबुपमछकृतम्। दकरागेण गातथा शशाङ्कलिता ध्रुव १ ० ० ० ¢ = न्यः शरमोचनी-मेलग(नटमैखीमेलजन्यः) (आ) स ग म प ध स (अब) स नि ध प म ग रि ग स शुशङ्कटुकू-देशीतलः शशाङ्कदृ कु दर्गमिश्रछः परिकीर्तितः । ०/ S श्रसन्थानम्-चालकः एकस्मिन्नसपर्यन्ते पराचीने विलोलिते । करोऽन्यः पार्श्वतो मैलिपर्यन्तं चेद्गतागतम् । कुरुते लीच्या यस पराचीनः करः पुनः । तत्रौवाऽभिमुखस्याधस् शरसन्धानमुच्यते । अत्र शशिका .भाषाग गन्यासप्रहण न तरलिक बङ्लशाहिता। मन्द्रस्थानगषजिका सम्रश्च शेषवंडैणिकैः । विनेयः परिपापपापविलससाम्राध्यभागुतितः स्वस्थानैः शशिका चतुर्भिरभितः प्रीतिप्रदां श्रीपतेः । अशिनी-अर्तिः हाश्मथमस्थे द्वितीया श्रुतिः । शर्वरी-मेलरागैः गौरी मेछसमुद्भूता षड्जोद्वाहाऽथ शर्वरी । सन्यासा पश्चमाया सा निन्यासेन शोभिता । सर्वखा गया अविल; शशिभास्कर-मेलगः (कमवर्धिनीमेलबन्यो। ( आ ) स रि ग प नि स (ब) स नि प ग रि स . संशः-स्वजातिः ५धशिखरैर्जाता शश इषगम्यताम्। *मक्षताम् शशिमञ्जरी-मेलरागः (सेनावतीमेलजन्यः ( आ ) स ग म प ध नि -- स. ( अय) स नि ध प ग रि -- स . तर्जन्वै भ्रमरे हते येयेस भाइयः अशओमप्रकरणशोधनाधिषु स्खते अप्ट्-देशीतलः धुर्यं बुलह कुञ्जरथं नृपम्। शशिलेखा-धृवावृतम् यदि आउँ पञ्चमभन्षे मरणविधौ तु गुरूणि भषन्ति। सा शशिलेखा भुवि वृहत प्रथिता स ॥ गिरिवरमाणरूपं कुविदमद्दण्णवनादं । गिरिधरवारजपं क्षुभितमदायैवनादम् । 18 माता भः ६५८ शन्तिौ पञ्चमं लघुकर्तव्यमष्टमो गुरुरिष्यते । इदं बीभसरसे विनियुज्यते । शेषास्तु पढ़ता ज्ञेया भङ्गश्चचपुटे मतः। शान्तः--रसः मध्यमोत्तमपात्राणां संग्रामविनिवर्तने । अथ शन्तो नाम शमस्थायिभारमको मोक्षप्रवर्तकः, स तु टक्करागेण गतव्या शशिलेखा ध्रुव। सदा । नान्यः तस्बज्ञानवैराग्याशयशुद्धदिभिर्विभावैस्समुत्पद्यते । तस्य पत्र नियमाध्यारमध्यानधारणोपासनसर्वभूतदयालिङ्गग्रहणादिभिरनुः शूद्रः--तत्र: भावैः प्रयोक्तव्यः। व्यभिचारिणस्तु निर्वेदस्मृतिधृतिसर्वाश्रम नि-लेपः, घडवः शौचस्तम्भरोमाञ्चादयः। प म ग रि स ध ईस्ट निमितमासाद्य न्ताद्भविः प्रवर्तते। शहन-मेयगः पुनर्निमिसापाये स शान्त एयोपलीयते ॥ ! आ ) स ० रि ८२ ग म ० ० ची नेि ० स स ० नि ध % प म१ ग२ रि २ स 'मेललक्षणे झान्तरसविभावादिविषये विस्तरेण वक्तव्यं यत् तरसर्व- मभिनवभारत्यां द्रष्टव्यम् । शकामुखी–मेरागः (हनुमतोडीमेलजन्यः) आभ्यन्तरश्च बाह्याघ्र विकारा। यन्न संयताः। (आ) स हि म ग म ध नि स यस्य भावस्य श(म्यन्ति स शान्त इति कथ्यते । (अव) स नि ध प म रि म ग स भरतः न जायनः शसा अभिनयः अङ्गाः शत्रस्यान्नृत्यदस्तानां वैचित्र्यात्मविवर्तना । जानुयुग्मयुतौ हस्तौ करुण इष्टिरेव च । पदयोश्वबन्धाख्या चरी नटनभावना । करमार एवं प्रकारनटनं प्रथमे शान्तिजस्य तु । अयापाराः करयेयेंऽत्र विचित्रार्थावबोधकः। हलायुसङ्गमनमनै पादावूरुप्रवर्तते । ते रसृता वर्तनस्तत्रैतः शाखाः परिकीर्तिताः। कुम्भः चारी स्यान्नटनं व्याप्तौ चक्षुषोरवलोकितम्। एतादृशनृतिः कुर्यात् शान्तिजस्य द्वितीयके । नन्दीश्वरः आहूं किञ्चन निश्चित्य तत्साधनपरिग्रहे। सुइत्स्वपि स्वधीगुप्तिः शाठ्यमित्यमिधीयते ।। शान्ता–नायिका भभावविवेकः सुस्खिनी नित्यसन्तुष्ट समा मानावमानयोः। शातवाहनी--भाषाङ्गरागः अनसूया। हालैमाना हीना विगतमत्सरा ॥ घेवतांशग्रहन्यासा निसर्फ। तारवर्जिता । ड़एकापरा। नित्यमपकारपरेष्वपि संवातिसंगतियुता भाषी शतबाहनी । गम्यानुपधरस्येव या सा शन्तेिति कथ्यते ॥ वैषतस्य प्रथम श्रुतिः । शतानन्दक/लगानम् शतानन्द्य सम्बन्धि कपालेन यदीरितम् । तद्नं पञ्चपाणौ स्याद्भागे स्यात् षड्ज्ञकैशिके । वर्णः सञ्चार संज्ञः स्यात्प्रस्तारेऽथ प्रवर्यते । बरसुरमुकुटेत्यादिानम् । फ़म्म; शान्तिकृत्-तानः षड्जग्रामे रिपहीनौड्यः म ग स नि ध शम्बरी १२ सर्पिः नन्युः शबरी-रागः शुद्धमतः –मेल: बदनलन्यः कछुभाभवत्या यां स मध्यमझ ! ( ऑ; स र म य ध नि स गतारा स्पषज्ञा च पञ्चमेन विद्यार्जिता। (अ) स ति' स वि समन्द्र स परिया कर्तच्या करुणे रसे ।। जगदः आषाढ्याख्यय एवलक्षणं सावेरीरागस्थंयुतम् । प्रथधै अभ्यासेन विना। यनु रागण वयक्तिकारकम्। रुशे शम्बर्या इति सूचितम् । शरीरेण सहपत्रं शरीरं तप्रचक्षते । अभ्यकेषु ग्रथा गन्धः कान्तिभुक्तफलेक्झिम } शैर्दि-तनः भयेक्षुदण्हें माधुर्य शरीरे स्निग्धता सथा । मध्यमग्रामे भारदीयतानः अन्धुजन्मकृवाभ्यासाद् झनायोगमिच्छबार्चनात् । प नि स ग ग शरीरं प्राप्यते पुण्यैरभ्यसशैत्र दृश्यते । सोमेश्वरः

अन्तरेण तसं रागयोक्तिनिबधनम् ।

अंशो धैवतकत्वरः कुरतिवेदन्ते च षड्जस्वर, शरीरेण सहपत्रं शरीरं तत्समीरितम् ।। मापन्यासकमध्यमे यदि भवेत्सा मूर्छना मन्दिनी । गान्धारेण च पञ्चमेन रहिवश्चेद्भीमसेनप्रिय शरीरभेदाः स्तनः स्यात्.....भयानकरसे रागस्तदा शारदः । चतुर्भिश्च भवेनछ काडर्ड मधुरं तथा। पशले ऽङ्गभङ्गीति चैपं ळक्षणमुच्यते । चैत्रतांशान्तोऽपन्थासस्थितमध्यमः। : आधारपद्मापेतः शरदतारसप्तमः॥ मनः सङ्गीतरत्नाकरकरः । अयं देवगिरीश्वरस्य यादवकुळाभरमस्य सिङ्गणदेवस्यास्थानकविः । अस्य पिता काश्मीरादागत इति .., रानाकरपरिचयादनुमीयते । नाशक्ष- अयमभिनवगुप्तचर्यमतं भावप्रकाशनकारः। अर्थं सैकतख्यभाठरपूज्यप्रभवासी । कृयाख्याननाद्हीयेंत्र रचकरं रचितवान् । काळः के..198. कृष्णभट्टतयः । अनेन भावप्रकाशनप्रदीयव्यपन्थौ वि- चितौ । काव्यप्रकाशोऽप्यस्यैवेति भावप्रकाशव्याख्याकारो बलि। काव्य प्रकाशाभिनर्वभारती भृङ्गप्रकाशतमिलषितार्थचिन्तामणि दैवे दूतद्वन्द्वे गतौ गद्यं लघुः । अन्धकारानुदाहरति । सोऽयं सरदादेव्याः प्रसादादिशङ्कते ० ० s s s s हमीरः पाध्यायार्तिदुपलक्षणं नाट्ये सर्वमतानि च अधीतवानिति शर्मिष्पकारक–देशीताल तेनैवोक्तम् । क्री. ११५० कालीनः ताले थानन्तरं शपाणिमण्डपकारकं । शरदाभरणः-देशीताः पर्यङ्कविद्यतौ पद्मभूगोऽथ स्नेयशब्दकौ } ऽ।ऽ । ऽ । ऽ गोपहिए: सार्वभरणे पलतलश्श्च-पुटयः। आदौ बिन्दुह्येनान्ते निश्शब्देन समन्वितः॥ शमणिः-मेललागः (कामवर्धिनीमेलजन्यः (आ) स रि ग म ध स बंयुटाव्यः पक्ष पक्षसुटः, , षट्रपितामुलक, (अव) स नि ध प म ग रि स संघटक, बहुः। एते भार्गलाश्च) ६६० भरतः शङ्करच-श्रुतिः नांयिकासु प्रयोहडया संहितानिथर्शने ।। तालः पाट झरेण स्याच्छालिनी मालवे मता ।। पद्मस्य चतुर्थी श्रुतिः। जगदेकः (ध) कौमुदिचन्दूोस (छाय) कौमुदी चन्द्रोऽसौ शङ्क_-वीण राग नाम नकुटादिर्वाणलक्षणे द्रष्टव्यम् । शार्दूरमञ्जरी-मेलरागः (हरिकम्भोजीमेलजन्यः) | -पादं एकादशाक्षरघृतम् । मतता (आ) स रि म प नि स शारी–रोगः (अब ) स नि प म ग र स मध्यप्रहांशा धन्यासा ममन् ककुभोद्भया। रङ्गस्यानं च तारा च शवरी स्यात्पवर्जिता । शार्दूलः-मेलरागः (हनुभट्टीमेलबन्य) सोमरजः (आ) स रि प म ध स. (अब) स नि ध नि प म ग र स शास्त्रकाव्य-श्रव्यकाव्यम् शाखं यत्र कवीनां रहस्यमुपकल्पयन्यनल्पधियः । तदतिविलस काभन्दकीयवच्छास्त्रकाव्यं तु ।। शार्दूलविक्रीडितम्—एकोनविंशत्यक्षवृत्तम् असजसततगः भरतः शेखरः---हृतः शली-रागः सकिलोमरयोर्महेि धनुर्भङ्मये । अलकेरपीडने मुष्टिः कार्यस्सोऽयस्य लोकतः ॥ धन्यासधरा रिबहुला सन्यासंमध्यवरा प्रन्तोदञ्चितपञ्चमरिनिपरित्यक्ता मत र द्धिता। दूरान्दोलितशेषनिस्वनयुता शृङ्गारशेष पुनः शार्दूलीति महर्षिभिर्निगदिता पुष्पायुधे। देवता । शिखरस्य कपित्थस्य तथा सूचीमुखस्य तु। नान्यः भवन्ति वर्तना मुष्टिवर्तनश्च प्रक्ररतः । सांशन्यासमहापन्यासमथ्या चैवतेशंका मतरा निपरित्यक्ता शर्टी परिकीर्तिता । । शिखरख४कहस्तः इद्दश्यप: तिर्यग्बध्वा तु शिखरं तन्मुखे खटकमुखः शामेिल-मेलf (खरहरप्रियामेळखान्य) शिखरखटकस्रकिलोयं प्रोच्यते बुधैः। ( आ) स रि ग म र म ५ नि ध नि प ध नि स पॅरोभागेत्वयं हस्तं पृथूरत्यां नियोजयेत् । (अब ) स नि ध नि प म ग रि ग रि म ग स मध शिखरिणी-सप्तदशाक्षरवृत्तम् शालिमक-मेलरागः (झकारध्वनीमेलजभ्य) ( आ ) स रि ग म प ध नि स शिखा-धृतिः (अब) स नि ध प म ग स रि स शवभस्य प्रथम श्रुतिः / यमलभ । शालिनी, धृवावृतम् आद्यश्चतुर्थको यन्न पमष्षष्ठ एव च । गुरुर्भवति सा ज्ञेया विद्वद्भिः खल शालिनी ॥ तैसीनं नैवलं चैष या दीणि सर्वशः। सुप्रतिशत पारें दिखाया हूँ ख टन" | भ शंखपदम् ६१

क्षा नायकस्यागमे सा वधीनपति च या। शिथिल-नुः चित्र मालवशंक्या है?दः पद्माक्षरेण तु । एनयम६१५ झाधशः इतुर्थभ { तलश्चचपुदः। निष्ठश्च भेडसे :श्रान्तो युश्नेऽथ भूतले। -भुववृतम् (संसद आमन्त्र्यपद्मे स्यातीयमेव च। शिः पतो गुरूणि वै यस्य स शिख तु वक्ष आकर्षित कश्तोषं धृते त्रिषुलभश्चिम कामिनीवृत्तमेव शिखायां पठन्ति । पश्चाहतेथूनमवधू निन्निलः । अथोडूढं पराङ्मुक्षत्र लोरिसं नैिः। शखाद त्रयोदशवर्ष छैन मुनिना समुदीरितम् ।। अरेकस्य पर्यन्ते त्रयाणामथवा द्वयोः । यत्पदं च सतीर्यामतं स्यात्तच्छिखपदम् । प्राकृतमिति चतुर्दशमं अन्ये प्रक्षुः। मोक्ष देवः सप्तमराजिकं नैराजितं तिर्यत्रोन्नतं । कर्णाटैलायां तस्य प्रयोग इति मोक्षश्रेयः। पाद्याभिभुवमुन्नतं सम्पपविहितम् । सापकतिरुवेङ्कटतु शिखषदं पहलीबाद संकीर्तनलक्षणे ।। सकम्पयुतनामान्यदुद्धतं पाश्वकनिषसम् । -(प्रबन्धे) पाश्वकम्पितमित्येकाक्षभेदः प्रकीर्तिताः वाक्यार्थपूर्णता नेतुमघातु प्रच्युतामथ तिर्यन्तंप्रतं स्कन्धक्षनतमानेिक समस्या एकस्यन्तेि दूयोर्वान्ते त्रयाणमथथा ततः । पार्थाभिमुखमित्यन्यान्भेदापदापरे जगुः। यदपदं रच्यते तबलैर्णमधिकं कचित्। शी: शिखपदमिति प्राहुस्तस्य नाम पुराविदः । कुम्भः अभिनयः अयोदश कर्माणि भरतमते । तदुपाख्यानुमते चतुर्दश। शिखापाशम्-शिखाव्यालः नन्दिलको अध। मनुकत्रितः पापरषि च प्रहुः। भैरहन्थ देवानां पार्थिवानां च शिरोभूषणम् । अथोत्कर्रभर्माऊँ ५एवमभीष्पधिकान्याह। नागः प्रन्थिमिरुपनिबद्ध मन्ये कलिनघः। सिकभूष-संनियोगः शिखिपत्र म् शिरसः क्षी मिथ्धत्रयोगस्यापि वाहून वेणीभूषणम्। मयूरपिञ्छाकारविचित्रवर्णमणिरचितम्। शिखिसारिणी-दशाक्षरवृत्तम् एते वांशिदोषाः अर्थ; भरतः दशाक्षच्छदः द्वितीयं च चतुर्थ च षष्ठमष्टममेदं न हर्व दशाक्षरे पादे यत्र सा शिखिसारिणी । मयूरसारिणीति नामान्तरम् (जरगः) (-)-किं मंयूरसारिणीवमेवः । मत शितिकण्ठः-देशतः गद्वयं पञ्च विद्या छौ च शितिकण्ठके। त्रिरोभ्रमरी-अटूतिकरणम् मस्तकेन महर्भागे स्थित्वाऽथ चरणद्वयम् । ध्वीकृत्य यदातिथं परिभ्रमणमाचरेत् ॥ तदा शिरोभ्रमरिकाकथिता नृतफेबिदैः। अथवा निश्चलं तिष्ठन् श्रसयेत् केवढं शिरः। त्वरितं पाणियुगलं भ्रमितोकुलपवत्। एषाऽपि कथिता नीशिरोअमरिकेति च । 13भांशः शिलामुखः ६६२ शिवमंयमृतम् शिलासु खः-देशीलः लग) दोलशिलामुखे । 4} त्रिः शीिबः शिवपर्यायशब्दैः षट्च्छतिरिधौ साधारषगान्धारः काकलिनिषदश्वोच्यन्ते शल्पकार शिवकाम्भोजी–मेरागः हरिकाम्भोजीमेलजन्यः नानाकलविशेषज्ञ नानाशिल्पविचक्षणा । ( आ } स रि ग म नि स गन्धधृष्पबेिधन लू लेख्यालेख्यविशारदाः (भव) स नि प म ग र श्व शयनासनयान चतुरा मधुरा तथा। दक्षा चित्रसृष्टा श्लक्ष्णा निभृता शिल्पकारिका । भरतः शिवलिआ-रागः शिल्पकः--नृतरूपकम् अंशसंहधृतपञ्चममध्यमतराझिरिपगता या । विदूक, पिङ्ग, इत्यादिनामभिरप्युच्यते। रियासा सगदध्वनिरहिता शिकुतिरिति प्रोक्त॥ शिल्पकश्चतुर कः स्याच्चतुर्युतिविराजितः रिन्यासपग्रह 'वैव मता तिरिषग्घितां हाल्यं विना रसैः पूर्णः स्वलो आह्मणेनायक ॥ सगदत्रनिनिर्मुक्ता सतां शिवकृतिर्मता । हीनोऽपि नायकः क्राषेि इमशानादिसमाकुलः । यादि ऊढः पुनी कन्या व ताः स्युर्मचित्रविप्रजाः । शिवफ्री–क्रियान्नरागः मालती माधवस्येव कमलस्य कलानती । अङ्कानि सप्तविंशः स्युरुत्कण्ठादीनि च क्रमात् । न लक्षितेऽप्रसिद्धत्वात्कुमुदक्रीशिवक्षिथे। इकण्ठ चावहिथा च प्रयुञ्जरांसने अपि । तर्कश्च संशयसाप उद्वेग मौख्यंमेव च ॥ } शवथरत्नाकर आलस्थकम्पानुगतिविस्मयास्साधनं तथा। केलदि-अस्रवभूपरचितः। काछ; 1700 अत्र सर्वशाखा यूसश्च ततझयता च प्रलोभनम्। । सारो वर्तते । नाट्यसंफेट आश्वासः सन्तोषातिशयस्तथा। प्रमदश्च प्रमाश्च युक्तिश्वापि प्ररोचना। शिवतालः –देशीतालः प्रशस्तिश्चेति कथितान्यन्यथैव शिल्पके ।। शिवेऽनुद्वितयं स्यात्।। शारदातनयः श्रीक: मागारतु अङ्गानां सप्तविंशतिरिति केषांचिन्नामानि भिन्नतया अंविति - अनुदः। पठितवान् । यथा-प्रथनं, अप्रतिपत्तिः, विलापः, , धमत्कारःबेधने–इति सिन्नसय पठति । शिवप्रियनृत्तम्-देशीनृतम्। अभृतानग्निऽपि सप्तविंशतिरङ्गानीत्युक्तम् । तेषु विंध आते वैवद्यमानेषु यतिप्रहरणादिषु । आनि निधनं, प्रतिपतिः, चमत्कृतिः, प्रबोधनं, एतांनि चत्वारि रुद्रभक्त त्रियं यद्वा पुमांसः सौष्ठवन्विताः । पठितानि। शिष्टाङ्गानि शारदातनय क्तान्येष। रुद्राक्षप्रणया भस्मत्रिपुण्ड्राः शिवरूपिणः। शिवः--देशीलः कोणान्पक्षिणबामेन सर्वान् कांस्यादि निर्मितान् । रसौ लघुद्वतै गश्च शिचताल प्रकीर्तितः। बहुसङ्गमिनो हारिगायन्त्यः श्रेणिभिशिवम् । कदाचित्सम्मुखीभूय लास्यनैरुपबृहितम् । ळ्घुष्टुत दूत गोलः कुतश्च शिवसंज्ञके । यत्र नृत्यन्ति तस्म्नोक्तं शिवप्रियमिह फुटम् । { आत्रः । तलप्रस्तरः 10 मात्राः सिवफनी शक शियरजनी-मेलरागः (वाचस्पतेमेलकन्य:) लिः मेलक्ष्गः भंवर्धमेल छ: ( आ । ! स र ग म प ध नेि + ( अ ) स रि ग म ध प ध नि स , ( अब } स नि ध प ध म ग र स ४ में द नि ५ ॥ } शिववल्लभा--मेलवः शुकचुङडुः मुखरीमेलसंभूता महीना विबहभा ।। गसमुद्धेः पदैर्दशभाषाः शृथ. ५५ई } न्याभावोद्वाहगान्धारा प्रशन्यासमुशोभिता । गयले यश्च तलेन म्यामस्तद्गतः । अवरोहणवेळायां निषादेन सुशोभित । शुकचञ्चूरिति प्रो. ॐ शलः द्वितीयप्रदोनरोया। अहो बलः शुकष्टं-.म्त: अगर | यदयन्तमुक त जेथनामकः । शिवपादः-देशीतािरः शुकतुण्डस्तदा स अप्रेमकेपेन वेर्दय । | लद्वयं तयुग्मं पो गलुतैौ द्विपादके । नये नई न मे कृत्यं त्रयेति वचने तथा । 11 माला ; } तक्षयातना स्यामात्रको भू विलीने आने च बहिश्नतः क्रमप्रक्षिप्ताहुलिर्भवेत् । शिवा--अतः मध्यमस्य द्वितीया भृतिः। शर्वेक्षः शुतुडवर्द्धना। अविद्धोमुख) यत्र वक्षसशुकतुण्डकः स्वजातिः वर्तितश्चोरुपृष्टे सा शुकनुण्डस्यवर्तनों । रवरैलिचारिंशद्भिः शिवा संकीर्यते बुधैः । शुक्रौञ्जिनी-मेलग/गनीमेलम्यः शिक्षकः--गायकभेदः ( आ } स रि ग ५ रें नेि - स {अब) म नि ध प म ग - स कुनै लाग्गेयकारेण दूतं गृह्यतृप्तकम् । अविस्मरसावधानः शिफारस कश्यते । सोमेश्वरः शुकय:-आदनम् (उभयाहस्तयः शीर्षकी- ध्रुवा। तन्त्रीक दृष्टीन्प्राश्यां शुकवक्तृकः इतः शृङ्गाररससंपूर्ण मृदुवर्णपदान्विता । या चोत्तमश्रिया सेयं शीर्षकी परिकीर्तिता । -(वीणयमुभयहस्तव्यापार सकरऽशुकंत्र क्तः स्यद्य तञ्जयः प्रतन्यते । जेम्यष्टयः क्षिप्रमश्रभागेन कर्षणम ॥ शीर्षकोलकम्- शिरोभूषणम् कुम्भः खेळाम्नायं शीर्षतः जोकं भूषणम्। सर्षपस्येव वा एकमेव सुवर्णमुक्तामणिना शिरस चित्रितम्। | शुकसारिः-पत्रन्थः तालद्वयसभक्षः पदपटोशोभितः । शीर्षदोल-हस्तः पहैः प्रश्नोत्तरं स प्रेतइझुकसारेिकः । चिबुके शिखरो यस्तो हलस्तिर्यगरितः। गवे वा पञ्चे या तेलद्यनियोजितः । ततो डोलयते शपे शीर्षदोलः करो मतः ॥ प्रओतपदैः पादैः मेघश्याच्छुकसारिकः । सोमेश्वर शुकसारिका ६६४ उक्तिप्रयुक्तिबहुला पादैः पटैरसमन्वितः शुक्रप्रभा–मेल्ग: (मायामालवगौलमेलबन्यः ) ताछद्वयमिदंष्टं स्यन्यसस्तालद्विमानतः ( आ } स रि ग म प ध नि स प्रश्नोत्तरै विधातव्यैौ ठककर्णाटभाषया । (अब ) स नि ध नि प म रि ग रि स ग स यः कश्चिदपि रागस्यास्प्रोक्तेयं शुकसारिका । इरिपालः शुक्रमंतम् । अन्ते विभूषितः पदैः प्रश्नोतरपन्वितः। शुक्राचार्योऽस्य कर्तेति शृङ्गारशेखरकृताकममयभूषणाव तालमानद्वयं न्यासः प्रोच्यते शुकसारिकः । गम्यते । बहुषु स्थलेषु तन्मतं सृतम्। शारदातनयोऽयुदइति । शुक्रबर्धनः-मेलसगः (हनुमतोडीमेरूलन्यः) शुकसारिका-प्रबन्धः (आ) स रि ग म ध नि स (अब) स नि ध नि प ध म प म रि ग र म ग स कृर्णाटळाटभाषाभ्यां प्रश्नोत्तरपदैर्युत। गीयते यातु गीतकैः सा भवेच्छुकसारिका। सोमेश्वरः इस्ते चर्घपताकाख्ये यद्यजुष्टः प्रसारितः । शुकहतः लिट्चङ्करसोयं शुक्रार्थे संप्रयुज्यते । कबन्धस्योदरे शर्धचन्द्राघुष्टमधस्तलात्। कृत्वा ते स्वस्तिकौ कुर्याच्छुकहस्तस्स विश्रुतः ॥ शुककर्णाटा–मेल्लारागः बीसवराभरणभेठजन्यः) (आ) स रि ग म प ध नि स मंदनस्याधिदेवः स्मच्छुकेष्वपि पिकेषु च । (अव) स ध प म र प म ग स पारवतेष्वप्यन्येषु विनियोग उदाहृतः । गौरीमतम् गुण्डाहुरुमयी—लगनृतम् शुक्तिः-ताल्वाद्यम् कुर्यात्पदो धावनं च स्यादने दक्षिणं पदम् । स्याल्लोहजा कांस्यभयाऽथ शुक्तिः सर्वाकृतिस्त्यकूलविक्षण वामेन कुट्ने कुरा लाषयेऽक्षजनुनि । अध्यर्धहस्तद्वितयम्मणाऽधरस्ताद्विभित च विराजिता च ॥ देश्य लवनं कुर्वा वामपादेन भूतले । तिर्यथरेखाभिरिहैतदीयं कोणेन लेहेन सुस्मितेन । पतेझुण्डादिना प्रोक्ता बुधैर्दूरुमयी तदा॥ मृगस्य झकृतिनाउँमा च विघर्षणाद्वाचनमञ्जर्याः पाठासदोलाः किरिकीटिवर्णा यक्षास्तथास्या अधिदैवतानि। शुद्धकरणसमुद्धारकः--ऽशीतलः रुद्रधिदैवं किरॉिकिटुकं तु लोके पुनः केचिदिमां गृणन्ति । ताले तु शुद्धकरणसमुद्धप्रकसंज्ञिते । प्रयोजनं स्याद्यतिमात्रमत्रावबोधकं बुद्धिमतामभीष्ठम् । चतुर्गरालगास्तेषमादावन्ते च दद्वयम् ।

  • ४,ः

कुम्भः ० ० S S S S S ॥ ऽ ऽ ।ऽ ० ० शुक्लितरङ्गिणी--मेलरागः (कमघर्षेिनीमेलजन्यः शुद्धकान्तः—मेलगः (हरिकाम्भोजीमेलजन्यः) ( ) स f* म ध नि स (अ) स ध प म हैि या ( आ ) स रि स ग रि पं म ध नि स (अब) स नि ध प स रि ग म ग स शुक्रज्योतिः-भल्लागः (वारकेशीमेजन्यः) (आ) स ग म प ध नि ध प स (अब) स नि ध प म ग (रि स . --रां कामाख्याश्च कैशिक्यास्तारषड्जमहांशकः पन्यासः काकलीयुळे विज्ञेयशुद्धकैशिक वीररौद्रादुतरसः संपूर्णघरको शुद्धसैविकमध्यमः ६६५ शुद्धकैशिकमपमः--राग कैशिकी पक्षमध्याभ्यां तरषड्जग्रहांशाकः । मन्यासस्यान् रिपत्यक्तो गन्धाशम्पसकाकलिः । रसे वीरेऽद्भुते रौद्रे शुनकैल्फिमध्यमः । मोक्षः शुद्धन्यशी-येल: (मैधवीमेल: (आ) ग म प िमें {अम ) छ नि प म । स शुद्धांया---मरुरगः (मlथामालभगाकमलजन्य:) (आ) स रि म प ध प नि स अव) स नि ध प में रि ग म र स शुद्धनद्या-रागः (क्रे, कदनलः। द्विगुणे १ङ्गमाय भाय थाथिनं तत्र यः । तदर्धेत स्थिरीकु। द्वित्रिश्नचयेन । | द्वैितीयं यत्पयित्वथ तस्मिन्नेत्र बिलम्य च । तत्परं द्विधनुर्वीथाय कुर्याद्रहं लघु । शुद्धगान्धर्वो--मेलरगः (म्यैकान्तमेलजन्यः) (आ) स रि ग म प ध नि स (अध ) स ध प म र स दीर्घकृन्य ग्रहार्थं तु प्राश्वमुक्त्वा गृहे यदा। यस्यते शुद्धनदृश्याः स्पस्थानं स्यातवादि मम। शे वंशविदः प्राहुः ग्रहमस्य द्वितीयकम् । म्है ग शृङ्गान्धारिका-मूर्छना (गान्धारग्रामे पञ्चमी) ( आ ) नि स रेि ग म प ध {अव) ध प म ग रे स ति धग्रहन्यासपङ्कजेशा संपूणां च समवरा । गतरा च ममन्द्र च शुद्धनधृभिधीयते । सोमः शुद्धान्थारी-मूर्छना गान्धारयति शब्देन गन्धारग्ने ति का पुनः। निषादे शुद्धगान्धारी गाश्वत्राधिदैवतम् । शुद्धनाट्यगध्यानम् शृङ्गमस्कन्धनेपक्याहुः स्वर्णप्रभः शोणितशोभिगात्रः । सङ्गममा चंचलप्रताप नटेऽयमुक्तः किल रङ्गमूर्तिः -मेलरागः (हकिग्भोजोमेलजन्यः) ( आ ) स रि ग रि ग म प ध प नि ध नि स , (अय) स नि ध प म ग र स दामोदः शुद्धनाटी-मेलरागः (चरनटमेलजग) (आ) स ग म प नि ध नि स (अ) स नि ध प म रि स शुद्धगुर्जरी-मेदागः (भयभाळवगैलमेज़बान्यः) (आ) स ग रे ग प नि ध स (अव) स नि ध म ग र स रा: मध्यमांशग्रहभ्यासा स्वस्थाने ताड़ेिता भवेत्। निपादपक्षबहुला शुद्ध नाटी प्रकीर्तिता । शृङ्घष्टार्चः-मेलर (सूर्यकान्तमेलजान्थः] आ) स रि ग म प नि ध नि स (अ) स नि प म ग रि स . शुद्धनेपालः-मेलगः (खरहरप्रियामेलजन्यः) (आ) स रि ग म प ध स (अव) स नि ध म ग रि ग स ठनशब्दे द्रष्टव्यम् । ६६६ पञ्चमे चांशके अथासे षने संवादिनि स्वरे। मूर्छणां हृष्यकारूपायां विष्णुकान्ते च तानी निदिषबासकर्पदैवताद्वितयाश्रिते । मध्यपवमीजायोर्जायते शुद्धपञ्चमः । ध्यमापदामीजात्योस्संभूतश्शुद्धपञ्चमः अंशोऽस्य पञ्चमो न्यसह्स्पद्भिशृतिकस्वः ॥ कश्यप सभ्यमापद्यमीजात्योः संभूतशुद्धपञ्चमः स्वपट्टिश्रुतिकश्चासौ न्यासांशप्रपन्नमः पञ्चम्या पसन्यासात् मध्यायाः पञ्चमशतः। जातोऽयं गनिलोपश्च तस्मवल्पगतिर्मतः भीमॉरभजैन संदिष्टो ऽस्यङ्कारपोषकः । शुद्धपाञ्चालिक–मेलगः (वागधीश्वरीमेकजन्यः) (आ) स ग म प ध नि ध स (भव) स नि ध प म ग म स शुद्धनेरिः-देशीनृतम् शुद्धेरेब एताकाचैः शुद्धनेरिरिहोच्यते । संहतस्थानके स्थित्वा हृदये शिखरद्वयम् ।। दाभोदः कृत्वा सूई च शनकैः सह्यपादेन तत्परम्। चांरीमभ्यर्घिकां कुत्र सह व्यावर्तनेन च।। पताकद्वितयस्य।थ मोचने पर्धदेशयोः। चमत्कारेण रचयेन्नर्तते वाऽथ नर्तकी । अण्डेलस्थानके स्थित्वा त पताकै शनै:शनैः । हृदिस्थौ शिखरं कृत्वा पयाणस्पार्श्वदेशयोः ॥ समकरेण रचयेद्भर्तको वाऽथ नर्तकी। मण्डलस्थानके स्थित्रा तैौ पता शनैशनैः । हृदिस्थं शिखरै छुवा पर्यायात्पार्श्वदेशगौ । पतकै ते हृदिस्थं च शिखरद्वयसां नयेत् । ततः कुञ्चितके स्थाने मण्डेलाकरयोजितैौ। पुनः पताकौ हृदये पुनऽिशखरतां नयेत् ।। ततः स्पन्दितया चाय सह वामः पताककः । पुरः प्रसर्च सव्यस्तु पताकः पार्श्वदेशगः प्रतोऽान्तरेणैवं ग्रहीयान्नटनायकः । पताको दक्षिणो हस्तः तन्निवेशे प्रसारितः । स्थानकं चतुर्थं स्याद्वारे गारुडमास्त्रयेत् । अञ्ज िहृदि यनौयात्ततः कुञ्चितमाश्रयेत् । ऊध्र्य वामः पताकस्तु दक्षिणोऽधः पुरो भवेत् । उभयोर्ललनं कृत्वा चारीमीकतां चरेत् । एष मन्नन्तरेणैब हारोमण्डलमाचरेत् । रथषक्राभिधां चारी चतुर्वारं नयेत्पुरः॥ पाश्र्वदेशे प्रसारस्तु भवेत्तत्र पताकयोः स्वस्तिकं तु ततः कुर्यात्पुरो झलकपद्योः पताको मोटिते चेषं वामोऽधस्थो लताकरः। दक्षिणः चतुर्थाने चमत्कारपुरसरम् ॥ हृदये शिखरद्वन्द्वादितालाद्विलम्बतः । शुद्वनेरिरियं प्रोक्ता भरतेन तथेतरैः । शुद्धबङ्गलः-रागः रागोऽथ शुद्धबङ्गालो देशीहिन्दोलसंभवः। यासोहि मध्यमस्सोयै रागालैः परिगीयते ॥ मेलरागः (कर्णाटगौडमेल) सध्यमांशग्रहन्यासो बझाङशुद्ध ईरितः। संपूर्ण गीयते प्रातरसर्वरागविचक्षणैः ॥ प्रथमरागः प्रस्त स्याच्छुद्धबेङ्गालकर्म्लमङ्गम् । मध्यग्रहांशान्तमिदं रसौ तु भृन्नरञ्जयैः सपकम्पयुकम् मोक्षः शुद्धधाडवमन्यासा प्रशांशे मध्यभस्वरः। गातव्यस्सर्वदा शुद्धबङ्गलः सर्वकम्पितः भट्टमाधवः सेटितमिति स्थानकम् शुद्धपञ्चमः-रागः वीरशृङ्गारयोर्दीप्ता मध्यमश्रुतिभाविते । इति सप्तमगान्धारस्वरयोरपि पाल्पयोः शुद्धषाडवरागा शुद्धबङ्गालसंज्ञिकः । न्यासांशौ मध्यमेनास्त्र प्रहर्षे विनियुज्यते । शुद्धचह्न ६६७ शुद्धमेल्बीशायां स्वरस्थापनम् शुद्धयङ्गालामेगः खरहरप्रियामेकजयः) आ) स रि मे प ध स . (अब) स नि ध प म रि ग र स शुद्धमुखरी–मेलरागः (कनमेलजन्यः) (आ) स ग रि ग म प नि ध - स (अब) स नि ध म ग रि - स. रागः शुद्धनुस्--रागः बहुवल्पत्वहीनस्तु तारे मन्द्रं च पञ्चमः । भिन्नषड्जसमुद्भूता शुद्धाख्या स्याद्रिरंज्ञिता सोमरः स्वरूपपङ्कससंयुक्त समन्द्रा वता शुद्धभो .भाघरागः शुद्धभषा सिन्नभेदजं प्रह्शन्यासधुवा। |पन्यासा धभूयिष्ठा रिहीना मृदुवन्ति। यथेच्छमाकल्पित बलकी च स्वरव्ययस्था च यथेच्छमुक्ता।। धतारा पञ्चमेनापि रहिता आष्टिके मते ॥ वीणोपरि स्थानगताश्चतस्रः ता लोइतन्त्रीः परिकल्प्य पश्चात् । ॐ पाश्र्वे तु तन्त्रीलितयं प्रकल्प्य कार्या च सा द्वादश । -रः क्रमेण स्वरसन्निवेशः प्रकाश्यते वैणिकवधहेतोः । षड्जमन्द्र रिहीना च गतारा वसाम्यभट्र षड्जे। भवेत्केचछयापि तया तत्पर्वणि स्पर्धानमन्तरेण। बैबतांशग्रहन्यासा । भाय शुद्धाऽभिधीयते । आगे च पर्वण्यूषभो निवेश्यः स्याच्छुद्धगान्धार इह द्वितीये॥ भिन्नषड्जसमुद्धृता गुर्वासादे । नियुज्यते । गान्धारकः पर्वणि ततृतीये साधारणः पर्वणि तचतुर्थे। जगदेकः : गान्धारकः स्यात् च्युतमध्यमादिततः परं पञ्चमपर्वणेि स्यात्। शुद्धमैखः–गः शुद्धरिमे भध्यमको निवेश्यततः परं पर्वणि चापि षष्टे । धैवतशग्रहन्याससंयुतः स्यात्समस्वरः स्यान्मध्यमोऽयं च्युतपवमादिरेवंEरान्पर्वसु षट्सर्व्वपान्। तारमन्द्रोपमैौ षड्जगान्धारश्शुद्धभैरवः।। स्थापञ्चमः पर्वणि सप्तमे च तथाष्टमे पर्वणि धैवतः स्यात्। तदुद्भवा भैरवी हम्मीरः निवेशनीयो नवमे निषादः कैशिक्यभिख्यो दशमे निषाः ॥ .प्रथमरागः एकादशे काकलिकानिषादः स्याद्द्वादशे तारकषइज एव । धांशप्रहान्तो मुनिभिः प्रदिष्टः समस्खरैर्मेरव एष शुद्धः। शिष्टैषु पर्चस्खपि सूक्ष्मभूतेष्वेवं निवेश्याः सकलाः स्वशस्ते । आषड्जगणान्धारसतारमन्दः स च श्रुतौ भूतपतेः प्रयोज्यःपर्वक्रमेण स्रसन्निवेशं निरूप्य । तन्त्रीक्रमतो बदामः मोदः स तदादिमायामनुमन्द्रषइजातन्त्र्यां निवेश्यस्तदनन्तरं तु । शुद्धभेडी-मेलरागः (खरहरमियामेळ्जन्यः) द्वितीयतन्त्र्यामनुम स्वपञ्चमश्चापि निवेशयः (आ) स रा रि म ए नि ध नि स तृतीयतन्त्रयामपि.मन्द्रपङ्कजो मन्द्रादिमो मध्यमकश्चतुष्टयम्। (अब) स नि ध प म ग र स मई तन्त्रीतयेऽधौ विनिवेशिते तु ततो वदामः स्वरयोजनं च । शुद्धमश्नरी–ग्रेजभः (हरिकाम्भोजीमेलयः मध्यस्थपङ्कजेन समाननदा भवेदिह प्राथमिकी तु तन्त्री। (आ) स ग ग म प ध प नि स द्वितीयतन्त्री त्वपि पञ्चमेन मन्द्रयितेनषि समननाद । (अ) स नि ध प म ग म र स तृतीथतन्त्ररपि मन्द्रपङ्कजसमानना कथिता प्रवीणैः। शुद्धमध्या-मूर्छन। मध्यमप्रभे चतुर्थी एताश्च तिस्रः श्रुतिपूर्वतन्त्र्यो नान्ये रघरश्चापि भवन्ति तत्र। (आ) स रि ग म प ध नि. एवं निरुक्ता स्खलु शुद्धमेलीणा प्रवीणव्यवहारयोग्या । (अव) नि ध प म ग र स रघुनाथः एण्डितमण्डली शुद्धमेलवीणयां खरस्थापनम् मध्यदेशे समुत्पन्ना धनं स्याच्छुद्धमध्यमा। स्थाप्या मेरोरूर्मे चतस्र इह तनिधका मिथो विषमः। मध्यमत्र स्वरः शुद्धे गन्धर्वश्चाधिदैवतम् । दक्षिणपार्श्व दुष्डे तिस्रधतषु च यमशः ॥ ६६८ अनुमन्त्रं जमदंदैनुमन्द्रे पे द्वितीयका तन्त्री। निवेश्या प्रथमा सारी तथा सन्ख्या द्वितीय मन्द्रं सं च तृतीया चतुर्थिका मध्यमं मन्द्रम् । शुद्गांशरसिद्धघथं तया तन्ख्या तृतीयः । पानें तूपरि गद्य मन्द्रं सं मध्यमा च मन्द्रं पम् । साधारणाख्यगन्धारसिद्धये कॅमस्ततः अन्त्य मध्यं पत्रं दैत्याख्यातिस्र एताः स्युः । तया तन्यैय तुयापि च्युतमध्यमहेतवे । सति वा पत्रे भृतयो मन्त्रे मध्ये क्रमत्सकृद्विधे। शुद्धमध्यमसिद्ध्यर्थं सारिका पश्चमी तथा। यहा पर्ने मन्त्रे मध्ये तारे तधा तायुः तन्त्र्या तया पुनर्पटी पतपञ्चमसिद्धये ।। अनुमन्द्र पड़जातन्त्र्यां पसाः भापयेद्यथायुरिमे । शेपामश्च त्रितन्त्रीभिरुकशरीषु ये धैरः। शुद्धरिसधारणमृदुमशुचिममृदुपसंज्ञः । बण्णैन्ते ते क्रमेय गुरुणा मे यथोदिता अनुमन्द्रपस्य तन्ऽपां युरिमे तव पट्सु सारीषु । पञ्चमेनानुमन्त्रेण या तन्वी समुपाश्रिता । शुद्धशुद्धनिषेशियगृह्नमशुचिसशुद्धपिभयाः वया द्वितीयया तया जयते शुद्धचैत्रतः ॥ शुद्धौ स इमौ न ग्रातया तृतीयया जननात्। अनुमन्द्रसतनील भन्द्रसतन्त्र्यां स्वरारतेषु । ततश्छद्वो निषादयो निषदः कैशिकी पुनः तपरस्तात्पतष्यद्वजः शुद्धषड्जस्ततःपरम् ॥ व्यायाज्य शुद्धगमृदुपाविमै चतुर्थं समुद्धाद् भूयः । तस्याः स्यादृषभश्शुद्ध रूपबृजतो गदितास्वराः मन्दमतन्त्र्यां स्थेि सीषु युः स्वशस्तासु आद्य द्वितीययोस्तौ मृदुपयछपौ तृती यिकां संयक्रला । जातं द्वितीयया तन्व्या विशुद्धे यै सरी खरौ। तुर्यायो शुद्धोधः शुद्धो निःस्याध पञ्चम्याम् । स्थाप्यौ नैकप्रयोगे तौ यतस्सन्ख्या तृतीयया। षष्ठयां च सूदुषङ्गः कैशियर्थ परान्त सारी। आयेते तैौ पुनर्मन्द्रौ शुद्ध वीणाविदितौ। मेरों च प्रतिसारि स्वरस्थितिरियं प्रमाणे हि ॥ एतेऽनुमन्भुजः प्रोक्ता कध्यंते मन्द्रजाः क्रमात् ।। भुज्य तृतीयया मन्द्रसम्य सारीषु तास्वपि । सचैव युः क्रमादेते धरा जनमनोदशः बीण विशुद्धलख्या मध्यभेला 'थ सद्विधा। तत् तावतया तळ्या विशुद्ध मध्यमो भवेत्। सदैकराभमेलाख्ये प्रत्येकं भवतो द्विधा । पतपञ्चमकः पश्वप्रगौ पुनस्षरं । वक्ष्यामि लक्षणं तत्र यदुक्तं रागवेदिभिः सजायेते यतन्त्रयां चतुर्यामिति निर्णयः या सन्द्रमध्यतारेषु स्थानेषु निखिळेस्ली चतुर्थोपि पुनस्तन्त्र्या मन्द्रमभ्ययुक्तया । । युक्तं यदि तदा सर्वेरागमेळामकीर्तिता षट्सु तास्वपि सारीषु भवेयुः क्रमशस्वराः । अभये तारे तथैवै करागे तान् सर्वमेठनम् एतपः प्रथमे शुपलमस्तदनन्तरम् । एवेंकरागभेलेता वीणावादनतत्परैः शुद्धोधशुद्धनिः पश्चन्निषादः कैशिकी ततः। इमं ससुरुवीरायं लोहमन्त्री बनुनम् । षड्जः पतादिरित्येते प्रोक्ता मन्द्रवरा मया । दक्षिणेऽधश्रयं तत्र घञ्भीयल्लक्ष्यवेदिभिः सर्थतन्त्रीषु या बामे तयां (डैयरः) मनुमद्रकम्। पुगेदितासु सारीषु तन्त्रीभिश्च चतसृभिः । । अनुमन्द्रास्तथा सन्द्रः प्रदिष्टास्ते स्वयंभुवः। पद्मं चानुमन्द्राख्यां द्वितीयायां निवेशयेत् । मन्द्रपी तृतीयायां चतुती मन्द्रमध्यमम्॥ स्वयकल्पनया नकाः प्रामाण्यं तेषु विद्यते गुरुण मे यथोद्दिष्टा वीणायां सुप्रपञ्चिताः प्रथमाधस्य तन्वीषु सध्यमेन समद्युतिः मन्द्रपेन द्वितीयापि तृतीया मन्द्रसेन च ॥ अत एवऽन्यथाकर्तु भाविवो भतति क्षमः । सैषादिनैौ स्वरौ योज्यं सर्वत्रापि पस्परम्॥ झर्तन्या ताः पुनर्नाम्ना निगद्य धूतयो बुधैः खरीनिवेशनं युज्या क्रमतः प्रतिपाद्यते । मध्ये तारेऽतितारेऽपि योजया यथाक्रमम् । अनुमन्द्रसते चांश्च शुद्धे रि स्याद्यथा तथा सरिकामुद्दढं तस्यां व्यज्ञानविशारदैः ६६९ भध्यादिस्थानसारीषु तुरंतत्युद्भवा। अहः । प्रयोक्तव्याः खर मैब भिन्नतन्त्रीभवा बुधैः अन्तरे कथित। नैव सारिकफलिनि स्वरे ॥ सांकर्यं जायते यस्मान्नानुकूल्यं भजेततः | अन्तस्य स्वरयापि सूक्ष्मः काकलिने ध्वनिः ।। विषयं विसर्जेर्मेण पनदि षड्जमध्ययोः । पतादि समयोसायवेदैकश्रुतिवर्जिते । अन्तर कि स्यातां तयोः मतिनिधी चौ । शुद्धमेल मय प्रेक्ता औरसः मणलक्षणम् तत्रादौ शुद्मेलख्यवीणाया लक्ष्म चक्ष्महे । लक्ष्यज्ञेन प्रवीणेन निर्मितायां तु शिल्पिना । वीणायामुपरिस्थाने चतुतन्त्रीः प्रसारयेत् । पितळरचिते चाथर्तृितीये लोहजे परे ।। पाश्वपरिस्थतन्त्रीणां वमेवेंचतामपि । आद्यायां मन्द्रषड्ज़ स्वरं तन्त्र्यां नियोजयेत्। ततः पझमनमनं द्वितीययां निवेशयेत् । तृतीशय हार्दिकायां मध्ययंज़े निवेशयेत् । मध्यमध्यमनामानं तुरीयायां निवेशयेत्। तिसर्या पर्वतन्त्रीणां स्वस्योजनमुच्यते ।। आद्य टीयमिधा तारषड्जतुल्यध्वनिर्भवेत् । द्वितीया तन्त्रिका ज्ञेया मध्यपद्मसंमिता ॥ मृतीण भध्यपङ्कजेन संमिता मल्लिकाभिधा । तिसृणामपि वैतासां श्रुतिसंज्ञा प्रकीर्तित । पर्ज" संनिवेशोऽथ वक्ष्यते ल्पसंमतः। मेरोः पुरस्तात्पर्याणि षट् क्रमेण निवेशयेत्। पञ्च तेथयया। तेनध्या माझतभिधानय। आमेण कुहूर्थिभः शुद्धमधारकस्तथा । गान्धारोऽन्तरसंज्ञकः शुद्धमष्यभरतभा च वशी मध्य तथा । इडिसः प्रशस्यते घ्या चाथ द्वितीयया । अन्ब्राममानिन्या पंसु तेष्वे फ्षेत्र अश्व चैव शुद्धो निपफलश्च हलःपरम् कैशिक्यख्यनिषादश्च ककस्यास्यंनिपाकः षड्जर्षभौ च जायन्ते वयमेते नराः क्रमात् । मध्यषजनितदिश्य तन्व्या चाऽथ तृतीयके । सर्वेष्वेतेषु ये जातास्तान्वरान्कथयाम्यहम् । शुद्धवृषभpन्धारों तथा साधारणमिधः । गन्धारोऽन्तरसंज्ञश्च शुद्धमध्यभ एव च बरालीमध्यमश्चैति जायन्ते क्रमशस्लराः। सध्यमध्यसनादिश्य तन्त्र्या चाथ तुरीयया । षट्सु पर्वसु ‘चते परान्समभिदध्महे बरालीमध्यमः पूर्वः पञ्चमशुद्धैवतः ततशुद्धनिपादश्च कैशियायनिषादकः । काकल्यास्यनिपदश्चेत्येते स्युः क्रमशस्वराः। अस्यां तुरीयतन्त्र्यां यः काकली षट्पर्यक्ष सदने सप्तपर्वाणि यथायोगं निवेशयेत् । तेषां प्रवाले दीर्घाणि त्रीणि पर्वाणि विन्यसेत् । सरिगाड्याभ्यस्सत्र प्रजायन्ते स्वराः क्रमात् । शुद्धमध्यमदं हवं पर्यपीठे यथा भवेत् । तथा प्रवाले पीठं च वैणिकैर्विनिवेश्यताम् । थकं सत्रतरं ह्खे पर्वपीठे निवेशयेत् । तद्भातितारषड्ज्ञाख्यो द्वाविंशोऽपि स्वरो भवेत्। उक्ष्यीभृते सोऽयं रतिस्लामैकलोभतः ।। शुद्धमेलाख्यवीणायामेतस्पर्धाष्टके पुनः वैौ बद्धौ पञ्चमश्चेति ब्रूषे पर्वन्नयं सद ॥ अग्न पञ्चपर्वाणि तत्तत्रागानुसारतः । क्रमीट्रिामधस्यास्यमाद्नसिद्धये । इत्पाद्यम्नश्च वेश्यानि यथापेरै विचक्षणैः। सकण्याद्य दीर्घाणि नव नि प ध ॥ ऍवैज्ञामभेर्यजेयं सति क्यते । तुरीयसन्झ यः कपक्षी उपेतः५ १५ने शुद्धविकृतास्त्रा बभनए । सिद्धयै द्वादशपत्रीणि किंनिवेश्यानि कैपि5* अतिशयषजावे न स्वलम्। ४ प्रक्षले दीर्घाणि पद्मंत्रण बिभ्यते। अष्टपर्वणि पीठेसु इनि बिगेिशयेत्। अस्य दीर्घाणि पण मिलित्वैकशाभवन् | अष्टौ इस्त्राणि पर्वाणि समजायन्त तत्र तु । सर्वरागमेलॉयमी प्रति जायते ६७० नैतसैगच्छते मन्द्रमध्यवराभिधानि हि हिंस्थान नीति सकलसांगीतिकमस्थितिः । लक्षितैवं शुद्धमैलवीणा भेदद्वयान्विता एतस्यामेव वीणयां स्वराणामेकविंशतेः। निरूपयामः स्थाननि घरांचेधा विभज्य च। तत्रोपरिस्थितानां तु वामे चतसृणामपि आद्यद्वितीययोर्लघ्योरस्वरास्सप्त यथेरिताः। अनुमन्भ्राभिधे स्थाने तृतीयकतुरीययोः । मन्द्रस्थानगतस्सप्तस्वरास्ताघमी पुनः मध्यस्थानगताः किं च ? तरथानगत इत। । न ताववाद्यस्तराद्यथानभङ्गप्रसङ्गतः । न द्वितीयोऽपि मध्याख्यस्थानाभावे कथं पुनः तारथानं प्रजायेतानुपनीतविवदवत्। तस्मादस्माभिरुतैव रीतिस्थानविभाजने । सन्द्रादिष्वनुमन्द्रादिव्यवहारस्तु लौकिकः । गतानुगतिकन्यायाद्धान्तिमत्रविधृम्भितः। लक्षितेयं शुद्धमेलवीणा लक्ष्यानुसारतः।। वेङ्कटमखी शुद्धरण वजात्युद्योतकवे येऽनुवर्तन्ते तु तामिह । अन्यजातिचिरूप ये ते शुद्धा राजसंमताः । कुम्भः आद्यया मन्द्रघंडूजच्यतन्त्र्या तवच्चतुः स्वराः । संमाझाः षङ्जरिषभौ तथा गान्धाश्रमध्यमौ। पञ्चमांश्च न गृधन्ते तथं जाता अपि स्वशः। मन्द्रपद्मनाम? यो द्वितीयायां निवेशितः । यस्यां त्रयः स्वरा प्रायः पञ्चमो धैवतश्च निः । षड्ज़यो न गृह्यन्ते जता अपि ततः परम् ॥ नदेवं सन्दूके थाने रबरा सप्त प्रदर्शिताः अथ मध्यस्थानके तु तृतीयायां त्रयः स्वराः । तुरीयायां तु बस्वारः सत्येवं स्थनगस्वरा । तप्त स्युर्मध्यषड्ज़याँ मध्यघड्बाद्यस्त्रयः । जाता अपि न गृह्यन्ते तद्ध्वं स्थानसिद्धये। मध्यमध्यमनादिन्यां तुरीयायामपि स्वरः । चत्वार एव गृधन्ते मपधन्यमिधाः स्वराः । भध्यस्थानगता एथ धराशंसप्त प्रदर्शित ॥ तस्यामेव तुरीयायां मध्यस्थाननिषाद्तः। अने षड्ज्ञादयस्सप्त तारस्थानगताः स्वराः । संग इति सप्तोक्तस्तारस्थानगतास्स्वराः तन्मन्द्रमध्यतराख्यस्थानानां त्रितये स्वराः ।। प्रतिस्थानं सप्तसप्तत्येकविंशतिरीरिताः। द्वाविंशातितारास्यै चतुर्थमपि धर्जकम् । लक्ष्पदाः परिगृञ्जन्ति रक्लिामैकलोभतः स्थानप्रसने जैकारमो बभ्राम तथथा । उपरिस्थचतुतन्त्रीवाद्यायां विनिवेशिते । अनुमन्द्राख्यग्जेऽस्मिन् स्वरास्सरिगभिधाः ॥ यस्वारसमुपादेययनुमन्द्राख्यपञ्चमः द्वितीयार्थं निवेश्योऽत्र पधनीति त्रयः स्वराः । प्रहालतनुमन्द्राख्यस्थानगास्सप्त दर्शितः । वरातन्यां तृतीयायां मन्द्रषड्जो निवेश्यते ॥ तस्यां सरिगनामानः संगृधन्ते त्रयस्वराः। तुरीयायां तन्त्रिकायां निवेश्यो भन्दमध्यमः । तस्य तु मपधन्याख्याः संगृह्यन्ते चतुस्वराः। मन्द्रस्थानस्वरास्सप्त तदेवं दर्शिता इति । मेलरगः (सिंहेन्द्रमध्यमेलजन्यः) (आ) स रि ग म प नि स (अव) स नि ५ स ग स शुद्धलाक्षणिकः-(अभिनय) उच्चये तत्तन्नामानि करैश्च प्रकटीकृतः ॥ स स्यादभिनये नाना शुद्धलाक्षणिको मतः ॥ शुद्धवराटका-रगः सौवीराठं शुद्धवराटी बटुकी धनिपादिका। सन्यासांशप्रहा तारा सदा शान्ते नियुज्यते । प्रयोज्या पश्चिमे यामे शन्ते रौद्रेऽद्भुते रसे । शुद्धबराटी-प्रभमरागः सौवीरी मुनिपुङ्गवैनिगदिता भाषा च सौवीरजा तस्या अङ्गमिदं वदन्ति शुद्ध बरादेयय सा। न्यासांशप्रहर्षशोमिततनुः शान्ते रसे गीयते पूर्ण बेचनतारका च घनिषप्राचुर्यदश्यां सदा।।

"https://sa.wikisource.org/w/index.php?title=भरतकोशः-२&oldid=155811" इत्यस्माद् प्रतिप्राप्तम्