भरतकोशः-३
मानवल्लि रामकृष्णकविः
१९९९

सौवीरे गदितास्ति या प्रथभत: सौवीरिकाभाषिका तस्यामङ्गमेिमां वदन्ति सुधियः शुद्धां वराट्याङ्कयाम् योज्यां शान्तरसे दिनस्य विरतै सप्तस्वरै रचिताम्। अथ शुद्धवराटां तु रिगौ कोमलपूर्वकौ गस्तु तीब्रतरे धः स्यात्कीमलस्तौत्रन्स्विरः धैवतोद्वाहयुक्ता निमौ न्यासांशकौ स्मृतौ । रागः (वंशे वादनक्रम:) चारषड्जै प्रहं कृत्वा स्वरं तस्मात्तृतीयकम् । द्वित्रिश्चतुर्वा हन्याच तदनु स्थायेिनं स्पृशेत् ततस्तं प्राक्तनं प्रोच्य कम्पिते स्थायेिनि खरे । न्यासांच्छुद्धवराध्याः स्यात्स्वस्थानं प्रथमं तदा । अस्याः द्वितीयो वैशेषु स्वरः स्थायी निरूपितः। सौवीरकस्य सौवीरी मुख्या भाषा च या स्मृतो। तदङ्गं चन्द्रकी नाम्रा सैव शुद्धां वराटिका ।। अस्या: न्यासांशयोः षड्जः प्रचुरादधिकस्तथा संपूर्णेयं रसे शान्ते'प्रयोगेोऽस्याः प्रदृश्यते । षड्जादिः कम्पितस्थाना मन्द्रधैवतकम्पिता। गान्धारनाद्बहुला संपूर्ण सप्तभिः स्वैः । निषाद्दुर्बला काय ड्जगान्धारतारभाक् । शुद्धा वराटी विज्ञेया रागलक्षणवेदिभिः । अङ्गं सौवीररागस्य सौवीरीत्यभिविश्रुता। प्राप्ताङ्गत्वं ततस्तस्या नाम्रा शुद्धवराटिका । सौवीरभाषा सौवीरी तज्जा ज्ञेया वराटिका । तारधैवतषङ्कजांशा ग्रहन्यासेषु सस्वरा । गातव्या पश्चिमे यामे संपूर्ण करुणे रसे । अनल्पधनेिपा सैव वटुकीत्यभिधीयते । जगदेक भट्टमा ६७१ वेमः | | शुद्धवसन्तः-मेलरागः (श्रीरशराभरणमेलञ्जन्यः) (आ) स रेि ग म प ध नि स (अव) स नि ध म ध म ग स शुद्धषड्जा-मूर्छना (पङ्कजंग्रामे चतुर्थी भूर्छना) (आ ) प ध नि स रेि ग म (अव) म ग रेि स नि ध प शुद्धः स्यात्तत्र षड्रजतु शुद्धषड्जा ततस्मृता । पवमेन प्रेणेयं देवता स्यापितामह यदांशाकन्यासकृच मध्यमाख्यस्वरो भवेत् । नैधनस्थानगामी च घहजो गान्धारदुर्बलः । तानधारौं स सौवीरी शुद्धमध्याख्यमूर्धनः । अजाक्रान्तेन तानेन शृङ्गाररसधैवतः । मध्यमायास्तथा जायः जायत शुद्धषाडव । षड्जान्ते मध्यमाजातेः संभूतशुद्धषाड: न्यासश्च पञ्चमोऽाश्च गान्धारेण च दुर्बलः । .पश्चमोत्पन्नः शुद्धवाडवसंज्ञकः । काकस्यन्तरसंयुक्तो हारयश्रृङ्गारकारक लक्षणेनेह केनेयं विकृता मध्यमा भवेत् । तारमन्द्रावधिर्यस्मात् तदंशाभ्यामुदाहृतः । तस्मान्मध्यग्रहेणैव गातव्यं जातयो यत:। तारमध्यग्रहेणेत्थं विकृता मध्यमा मतः ।। राग सांशाग्रहो निगाल्पः स्यात् षड्जमध्यमया कृतः संपूर्ण सध्यमन्यासः शुद्धसाधारिते मतः ।। शुद्धसामन्तम्-मेलरागः (हनुमतोडीमेलजन्यः) ( आ ) स .िग म प ध स (अव) स नि ध प ध भ ग रेि स नान्यः मोक्ष मोक्ष पृष्ठम्:भरतकोशः-३.pdf/२ शुभ्रवाहिनी-मेलरागः (खरहरप्रियाभेलजन्य ( आ ) स रि ग म प नि ध म प नि ध नि भ (अव) स नि ध प म ग भ स शुष्कम्-दर्शनम् प्रौढाझिसशुष्यत्प्रभ शुष्कमुदाहृतम् गीतनृतविहीनत्वाद्वाचं शुष्कमिति स्मृतम्। शुष्झावकृष्टा-पूर्वराङ्गम् अक्ष शुष्काक्षरैरेव ह्यवकृष्टा ध्रुवा यत तस्माच्छुष्कावकृष्टयं जर्जरश्रेोकदर्शिका । शूत्कारोऽन्बर्थनामात्र वंशे फूत्कारदोषः शस्कारोऽन्वर्थनामाप्त केषाञ्चिद्दशमो मतः । शून्या—दृष्टि निष्कम्पा समतारा च बाह्यार्थप्रहिणी च या । शून्या दृष्टिस्समाख्याता चिन्तायां व्यभिचारिणी । धूसरा मलिनापाङ्गनिष्कम्पा पुटतारयोः । शून्यावलोकिनी इष्ठिः शून्या चिन्ताप्रकाशिनी ।। ज्यनः 45 भरतः कुम्भः शून्यता-शिल्पकाङ्गम् यथा सीताऽपि तत्रासेत्यादावपि च दृश्यते । ३शून्यता विस्मृतिस्सर्वकर्मणां स कदा स्मृता । शारदातनवः | वेि स्मरणं शून्यत्वम्। यथा-प्रावृडङ्के वत्सेत्यादि सागरः | शून्यमध्यमः-मेलरागः (वाचस्पतीमेलजन्यः) ( आ ) स रि म प नि ध स ( अव) स नि ध प म ग रि स म्म ६७३ ! शूलिनी-मेलरागः (खरहरप्रियामेलजन्यः ) (आ) स ि ग रेि म ध म प ध नि ( अव) स नि प ग रि स स ० ० रि गा म ८ प ० ध ० नि स आणादी प्रयुक्ता श्रृङ्खलान्योन्यवन्धिनी । सा लथान्तरे प्रयुज्यते । लयान्तरम्, लयांवशेष । श्रृङ्कली-वर्णालङ्कारः । यथा - सस्सर सरिगन्म रिरिगिरिगण्प इत्यादि । व्युत्क्र मेण ममग्गमग्गरिस्स इत्यादि ! आरोहश्चावरोहश्च शृङ्गल्येव । अस्य निस्सारुतालानुगतत्वेनानुपूर्वीविशिष्टत्वादलङ्कारत्वम् शृङ्गम् मुषिरवाद्यम् शृङ्गं च माहेियं श्लक्ष्णं सर्वदोषविवर्जितम् । फूत्कारसुचिरक्षिप्त दन्तिदन्तोपोभितम् । धेोकानादगम्भीरं तस्थुकारविराजितम् । कृष्णेन निर्मितं वाद्य शृङ्गोपालवलभम् । हस्ताङ्गलप्रमाणेन तूर्यवन्कथितं पुरा। पाटवर्णाश्च ये तत्र तत्र ये वाद्यकोविदाः । तानाहूय महीपालः सुसन्तुष्टः प्रियावृतः । उत्सर्वे च तथोद्याने कुर्याद्वाद्यविनोदनम् । करेणुन्दनाकारवदनं दधतं शुभम्। निर्दे माहिषं शृङ्गे श्लक्ष्णं स्निग्धं सुसंस्कृतम् । धुत्तूरकुसुमाकारं शृङ्गस्यानुरुहस्य च ? । अष्टाङ्गलायतं खण्डै मूलेऽस्य ध्वनिसिद्धये । न्यसेद् द्वयङ्गलकं तस्य छित्वा रन्भ्रमेककम्। कृत्वा फूत्कारजनकं भुङ्कारेणानुवादयेत्। विविधध्वनिगम्भीरं प्राये गेोपालकेषु च । कुन् मधुराः सुकुमाराश्च रूपयौवनशालिनः । श्रृङ्गारालम्बना आवाः तरुणीतरुणाट्यः । लतागृहाणि चित्राणि इम्र्यप्रासादमालिकाः । श्रृङ्गारोद्दीपना भावाश्चन्द्रिकाचन्दनादयः । कटाक्षभुजविक्षेपगोप्या लास्याङ्गमर्दनम् ।। भन्दमिसाद्यः श्रृङ्गारानुभावाः प्रकीर्तिताः। आलस्यौग्जुगुप्साख्यैत्रिभिभावैर्विजर्जिता । निर्वेदाधा: सबै एव शृङ्गारे व्यभिचारिणः । विभावैस्तत्वसामथ्र्यात्साक्षात्कारमेिवागतैः । आलम्बनोद्दीपनाख्यैर्वरीक्षुसुमादिभि अनुभावैधैसाक्षेपकान्तदृष्टिमितादिर्भि रतिः स्थायी महृदयेरास्वाद्यत्वमुपागतः। शृङ्गाराख्यो रसः प्रोक्तो विप्रदासेन धीमता । संभोगविप्रलम्भाल्यौ तस्य भेदाबुभौ स्मृतै। संयोगे कान्तया यः स्याद्वियोगे स्यात्तथा परः । परस्परस्स्संवेद्यसुखानुभवनात्मिका यानुभूतिर्भवेसैन संयोगः स्यात्सदा तो सङ्गमेोत्सर्पिमुखोरुत्कृष्टगुणयोगिनोः नवयौवनयोः अध्यप्रभृत्योः श्रेष्ठरूपयोः। नारीपुरुषयोस्तुल्यं परस्परविभाविका ।। स्पृहाङ्गया चित्तवृत्तिर्विप्रलम्भो वियुक्तयः आलस्ययजुगुप्सानां विप्रलम्भोऽपि सभव संभोगस्य यथावेिन्ता स्मरणावेगिताद्य करुणेऽपि विधिस्तु त्रयाणामपि सुग्रहः । विषाद्ग्लानिनिदबेोधभल्पादयो यथा ।। शान्ते सद्भारिणो दृष्टा: विप्रलम्भेऽपि ते तथा। इति सञ्चारिसाङ्कर्यादमीषां नियमः कृत उच्यतेऽत्र यदा रत्युद्रेकजन्मा भवन्त्यमी । संभोगस्य तदा नूनं भवन्ति व्यभिचारिणः । यदा तु राजढ़ेोहादिनिमित्ताद्युद्भवस्तदा भयानकस्य जायन्ते चेिन्ताद्या: व्यभिचारिणः ॥ यथ:स्वितस्य लोकस्य दर्शनात्संभवन्त्यमी करुणस्य तदाङ्गत्वं भजन्ते व्यमेिचारिणः । यदाङ्गनायाः प्राप्याशामिश्रिता स्याद्वियोगिनः।। ६७४ साकाङ्क्ष्य तदेोत्पन्ना भावा निर्वेदपूर्विक भजन्ते विप्रलम्भाख्यश्रृङ्गारव्यभिचारिताम् । यदा तु निश्चितः कान्तप्राप्याशाविरहस्तदा । सञ्चारिणः स्युश्शान्तरय निराकाङ्कस्य धीमत विविधं कुरुते कार्य बन्धनसंसनादिकम् । एवभन्यैरुपकृता जायन्ते भिन्नशक्तयः । तस्मात्सञ्चारणा ज्ञेया सहकारिपदस्थितिः ।। नन्वयं विप्रलम्भः स्यान्नीचप्रकृतिको यदा। तदा चन्दनमाल्यादि विभावानामदनात्। रत्यभावे विप्रलम्भः श्रृङ्गारो ज्ञायते कथम्। संभोगोऽपि न नीचे स्याद्विभावानामदर्शनात्। इतिचेतत्र तत्रासौ नारीमान्नविभावजः । यद्येवं जायते वापि शब्दानुकृतिदर्शितात् । विभावात्कामिनीरूपाद्विप्रलम्भेऽप्यसौ रतिः । ननु संभेोगश्श्रृङ्गारे स्थावी भावो रतिमैवेत् ।। सुखात्मकत्वाद्विरहजन्थदुःखात्मके कथम्। रतिः स्थायी भवेद्भावो विप्रलम्भे तदुच्यते ॥ न वयं नायकगौ सुग्वदुःखाबकृत्रिमी संभे गविप्रलम्भाख्यैौ ब्रूमः किं ननु कुर्वते । नटेन येऽभिनीता: युः अनुभावाः पुरोदिताः तैरुद्धा वासनात्मा मृदस्य स्वान्तमन्दिरे ।। यो रातिः स्याटअपाया स्थायी भावो रतिर्भवेत्। तचित्तसत्वोद्रेको यः प्रकाशानन्दलक्षणः । संभोगस्यानुकरणाद्वयोगानुकृतेरपि संभोगो विप्रलम्भश्ध भव्यते भावचिन्तकैः ॥ करुणाद्विप्रलम्भस्य स्थायेिभेदात्स्फुटा भिदा विप्रलम्भस्तु संभोगफलः स्यात्करुणः पुनः। त्यादिफलस्तस्मादपि भेदस्तयोः स्फुटः । शृङ्गारस्य हि श्रीतिः स्थायिभाव देशकालवयो द्रव्यगुणप्रकृतिकर्मणाम्। भावानामुत्तमं यत्तु तच्छु श्रेष्ठमुच्यते । इयर्ति श्रृङ्गं यस्मांतु तस्माच्छुङ्गार उच्यते शृङ्गारतिलकः-देशीताल पद्वयं लो दुतो ौ च शृङ्गारतिलके क्रमात्। शृङ्गारप्रकाश भोजदेवविरचितः । काव्यालङ्कारग्रन्थ । षट्ाित्प्रकाशा त्मकः। प्रथमादिद्वादशप्रकाशपर्यन्तं शब्दार्थशक्तिरूपाः काव्य- । भक्तयो विचारिता: । त्रयोदशाश्चतुर्विशतिषु प्रकाशेषु शृङ्गार एक एव रस इति श्रृङ्गारविभागाः, तदवान्तर विभागाश्च प्राचीनग्रन्थोदाहरणपूर्वकं अतिसूक्ष्मेक्षिकया निरूपिताः । त्रिंशत्सहस्रपरिमितोऽयं ग्रन्थ:। पूर्वाधिं महाभाष्य-वाक्यपदीय व्याद्धिग्रन्थानां सारभतविचारः क्रियते । शृङ्गारलक्षिता-मेलरागः (हेमवतीमेलजन्यः) ( आ) स ग म ध नेि स अव) स नि ध म ग रेि स शृङ्गारवर्धिनी-मेलरागः (खरहरप्रियामेलजन्यः) (आ) स रेि ग म प ध नि स (अव) स ध नि प म रि ग म रेि स अभिनयभूषणकर्ता । अयं वीरभलटनामानं कविशेखरं प्रतापरुद्रसभासदं देंशिकत्वेन स्मरति । अतः प्रतापरुद्रात् (130) नात्यवाचीन:। अभिनवभूषणे अभिनये चित्रतरा शृङ्गारहारः इम्मीरकृत । सङ्गीतनाटबिपयकोऽय प्रन्थ । आरम्भे भोज, विक्रम. जगदेक, केशि सिङ्गण गणपति जयसिंहादयो नृपाः स्मृताः । तेषु फेशिसिङ्गणयोः नृपयेोः अन्या नोपलभ्यन्ते । अरालहस्तलक्षणे सिङ्गणस्य नाम दृश्यते । सोमराजदेवः सङ्गीत रावलीकारः। हम्मीरेणातिबहुमानेन 'नाट्यवेदविरिमिना इति उक्तः । उदाहृतश्लोकन्तु सङ्गीतरसावल्यां दृश्यते । श्र हारे कश्यपविशयिल रम्भार्जुन्याष्टिरावण दुर्गशक्तिवायुजैत्र सिंहरुद्रटमतानि उक्तानि । कालः कै, प. 1280 छिन्नाग्रं घटितं श्रृङ्गं श्णं मृगसमुद्भवम् । शृङ्गिका सा निगदिता तारनादभिधायिनी । शृङ्गी-मेलरागः (हरिकाम्भोजीमेलजन्यः) (छा) स रि म प ध नि न (अद) स प म ग रि क्ष ६७५ शेखरः-देशीतालः हंसके च रसे वीरे गीयने शेवराद्भयः । घुर्गुरुर्लधुर्यक्ष स ताले इंसकः स्मृत शेषभूषणम्-मेलरागः (नटभैरवीमेलजन्य (अव) शेषनादः-मेलरागः (हेिन्द्रमध्यममेलञ्जन्य आ ) स रिं । म प ध स (अव) शेषप्रभा-मेलरागः (मायामालवौलमेलजन्यः) ( आ) स ग म प ध स (अव) स नि ध प म ग fर स स नि ध प म ग म रि स करं सूर्यमुखं कृन्वा चोध् शास्॥: पृथक् पृथक् । पृष्ट योज्या द्वितीयस्य शास्त्राः शारयान्तरे पुनः। शेपवाहिनी-मळग:(भायमालवौलमेलजन्य) ( आ ) म रेि ग म नि स्म (अव । स नेि ग गरि स शेषशायौ 'दीनालः ऽ ऽ ऽ ऽ ऽ ऽ ऽ ऽ ऽ ऽ ऽ शैवम्-देशौन्थानम् करणम् समुद्यतः कुञ्चिनाद्विर्गमने चन्निवेशितः। ऽ ऽ ऽ ऽ ऽ आयनं स्थानकं यन्न करी कलासंस्थितः। निरुपभ्रमरीयुतौ पादैः शैवं नदग्निम् । तद् ६ लभः हरिपाल. द ३ भरवीट्रेशिकचैव मकुटं माली तथा । देशिष्ट रंगभेदादि भेधरागं तथैव च । गान्धारे कोलसं विद्यात्कौशिव नट्टावकम्। श्रीकामरं च दक्षेशी तकौख्यं तालपाणिना । न्यक्ष अन्दालीकामरं चेंव गान्धारं पश्चमं तथ तक्षेशी सन्ध्यरागं च मेघरागं च कौशिकः ।। एते रागा: कारणागमे उत्तरभागे पृष्ट श्रीकामरतछेद्वारागयोर्लक्षणे कुवापि न दृष्टम् शोकः-स्थायिभाव इष्टजनवियोगविभवनाशवधबन्धदुःखानुभवनादिभिर्विभावै रुत्पद्यते । तस्याश्रुपातपरिदेवितविलपितवैवण्यै स्वरभेद भूमेि एतनक्षस्वनरुदिताक्रन्दित दीर्घनिश्वसितजडतोन्मादमोह मरणा दोऽनुभावा रुदितमत्र त्रिविधं आनन्दजमतुिंज ईश्य हर्वोत्फुलकपोले सानुस्मरणादपाङ्गविस्मृतास्र रोमाञ्चगात्रमनिभृतमानन्द समुद्भवंभवति । पर्याप्त विमुक्तास्र सस्वनमस्वस्थगाखगतिवेष्टम्। भूमिनिपातनिवर्तितविलपितमित्यार्तिजं भवति । प्रस्फुरितोष्टकपोलै सशिरःकम्पं तथा सनिश्वासम् । भ्रकुटीकटाक्षकुटिलं स्रीणामीप्यकृतं भवति । स्रीतीचप्रकृतिष्वेष इोकेो व्यसनसंभव । धैर्येणोत्तममध्यानां नीवानां रुदितेन च । उपलट्धावनिष्टस्य चित्तं यदभिहन्यते । दु:रवात्मा सम्मतश्शोकः मोहरोदनभावन ६७६ अथ इोकचराट्यां तु रिंगै केोमलपूर्वक । मश्च तीव्रतरः प्रोक्तः कोमलेो धैवतः स्मृतः। यासांशौ च सनी थव मूर्छना च पपूर्वका ॥ द्वितीयप्रहरोत्तरगेया भरतः शोकवरलिः-मेल: (नाटकमियमेलजन्यः) ( आ ) स रि म ग म प म ६ रि ग म प ध नि ध सः स नि ध म ग रि स शोकवरालीरागध्यानम् जानुकूर्परसंयुक्तां ध्याये शोकवरालेिकाम् ।। शोभनः--रसति विरोधिभित्रशत्रूणां "रसानां सङ्करेऽपि च महिम्रा शोभते स्वेन यत्सम शोभन ईरितः ।। सिद्धेरथैस्समीकृत्य शोभाऽसिद्धस्य भाधणम् । शोभा-लक्षणम् सिद्धेः प्रयोजनैः असिद्धस्य शुभसङ्घटनं यत्र निर्णयते सूच्यते वा श्रेषवक्रोक्तिध्वनिविशेषमहिमा चमत्कृतोऽर्थः शोभा शोभा प्रभावप्राकटय यूनोरन्योन्यमुच्यते । यथा-रत्रावल्यां सागरिकावत्सराजयोरन्यान्यरूपातिशयप्रकटनम् । सिद्वैरथैस्समं कृत्वा ह्यसिद्धोऽर्थः प्रयुज्यते। यत्र श्रिष्टा बित्रिार्था सा शोभतेि विधीयते । इस म अलङ्करणमङ्गानां तु शोभेति सा स्मृता। प्रयोजनैः असिद्धस्य शुभसङ्घटनं यत्र निर्णीयतं सूच्य तेवा क्षेषवक्रोक्तिध्वनिविशेपमहेिम्रो चमत्कृतोऽर्थः शोभा । के चित्स्वभावस्य प्रकटनं शोभेत्याहुः । अपरे तु यूनोः प्रभावप्रकः टनमित्याचक्षते । अर्थप्रधाने वर्तुनि एषा परं शोभते । यथै द्वीपादित्याद्यक्तिप्रत्युक्ती रत्रावल्याम । सिद्वैरथैरसमं कृत्वा ह्यसिद्धोऽर्थः प्रसाद्धयते । यत्र श्लक्ष्णा विचित्रार्था सा शोभेत्यभिसंहिता ।। भ मेदच्छेदकृशोदरं इत्यत्र पादत्रयेण प्रसिद्धा एवार्थाः अभ्य सनीयत्वेन शोभमानातैस्समविकलं मृगालक्षणमर्थं कृत्व अप्रसिद्धोऽनुचितोऽमेि सेोऽर्थ उचितो विचेिवश्च निरूपितः । अशोभनोऽप्यर्थशब्दार्थव्यापारेणैव शोभत इति शोभा दाक्षिण्यं शौर्यमुत्साहो नीचार्थेषु जुगुप्सतः गुणैस्साथै यसश्शोभेति सा स्मृता उत्थ ( आ ) (अद) शौचम्- व्यभिचारिभाव उत्तमानां श्रुतिशास्त्रविवेकैरुत्पद्यते ! तश्यशमसत्यादिभिरमि - ीयते । यथा-दान्तोऽहमित्यादिजनकवाक्यम् । शौरिविलासिता-मेलरागः (मायामालयगौलमेलजन्य:) (आ) नेि ध नि स रेि ग म प म ए ध नि (अव) ध प म ग रि स नि ध नि स स रि भ प म ध नि स स ध नि प म िम ग स शैर्यचन्द्रिका मेलागः (सूर्यकान्तमेलजन्य ( आ ) स ग रिं ग म प ध प स (अव) स नि ध म ग रि ग स शैौर्यवर्धिनी-मेलराः हेमवतीर्मलजन्य:) ( आ) स रि म प ध नि स (अव) स नि ध प म ग रि स श्यामः- मुखरागः इयांमो दूर्वादलनिमः वीभत्से च भयानक्रे । (अ) ( अध) (अव ) इयामेो नीलघनछविः । भयानके च बीभत्से रागश्यामेो मुखे भवेन् । सोमेश्र स ० रेि ० ग ० ० ५ १ ध ० ० स स नि ० ध ० प म ० ग ० रेि ० स मेलरागः (मेचकक्ष्याणीमलजन्यः) स नि प ध प म ग रि स सागरः म ६७७ (आ ) (अव) स नि ध नि द रेि ग म प ४ ए म ग रे स नि ६ नि श्रि इगामळङ्गी मेलक (: स रि ग ० ० ० म प ध ० नि ० स स नि ध प म ग १ि स द्वौ पश्मात्रिकौ द्वौ चतुर्मात्रिकैः यः। वैवतस्य नृतीया श्रुति श्यामान्दालिका -मेलग:(हारकाम्भोजीमेलजन्य:) (अ) स रेि म ध नि प नि स. (अव) स नि ए ध प म ग रि स म ग रेि नि ध श्येनो भवेत्स्वरद्वन्द्वं कलासु विकलात्मकः। आदौ स पञ्चमौ नीत्या पूर्णपूर्ववियोगतः। तथाऽन्य तु कल स्याता एव संवादियुग्मकाः ।। कलास्थुः प स रेि ध इति । वर्णालङ्कारः (सञ्चारी) सप ग्धि गनि मस २२ यद्धः शुरूणि युश्च पादे तु सा श्येनी तु कृतौ यथा । सागरं समुद्रणं तो रह इव लघु गदिरभिभवदि। सागरं समुद्धारणात् रद्द इव लघुगतिरभिभवति व्यापारजः श्रमो नाम साक्ष्यन्नङ्गमात्मनः गुरुत्वं बलहानिं च कुर्वन्भाव उद्द्वतः । श्चमानुभवः-सङ्गीतशृङ्गाराङ्गम् वनविहारयाससूचकोऽबभ्थाविशेषः श्रमानुभवः। मोजः शुद्धावराटिका भाषा विधाषड्ज समन्विता । श्रमः - व्यभिचारिभावः शुश्वव्यायामसेवनादिभिः विभावैरुत्पद्यते । गास्रपरिमर्दन अमेो व्यायामनूनाध्यमैथुनादिनिथेयः शृणाति इति योऽङ्गानि स अमः परिकीर्तितः त्रिपताकः पुरोभागे चालितो रनिदर्शने । झण्ठस्थाने सूचिहस्तः चक्राकार च चलेित रातिश्रमापनेोदाय दर्शयन्ति मनीषिण. ॥ चतुरश्रपताकौ द्वौं पुरो भागे त्वधोमुखम्। चालितौ शृतभाषेऽपि दीयन्ति भनीषिणः । पताक: पार्श्वभागे तु चलिो गमनार्थके ।। भ धादेशाब्देन भारवाहनादयः कन्दुकादिक्रीडाविशेषाश् गृह्यन्ते।

  1. |

भप्रशा ६७८ श्रवणगतिम्--(कामवर्धिनीमेलजन्य:) ( अI ) स रि ग म प ध स ( अब ) स नि ध प' म ग रि स श्रवणमलुिका-मेलरागः (हनुमतोडामेलजन्य ( आ । ) ( अव) स ग म प ध नि स स नि ध प म ग रेि स मयूहस्तस्य कम्पनेन कर्तव्यः। श्रवणाहस्तः (श्रवणा आराकृतिन्त्रीणि) ययूरो मोजितस्तूर्ध रेचेितश्श्रवणार्थके गान्धारस्य द्वितीया श्रुतिः । हनुमन्भतेऽष्टादशैव श्रुतयः। श्रान्ता-दृष्टिः सशैथिल्याश्चितपुटा क्षामा पतितारका । श्रान्ता दृष्टिः प्रकर्तव्या श्रमाभिनयकर्मणि । श्रामेति क्षामत्वमविकासिता इति शारदातनयः। परिम्लानपुटा क्षामा न क्षमा दूरदर्शने। श्रान्ता दृष्टिरियं खेटे श्रभेऽपि च निरूप्यते । श्रावकः.४बनिभेदः दूरस्थः श्रूयते यस्तु वृन्दमध्यस्थितोऽपि वा माधुर्यादिगुणोपेतः श्रावकोऽसौ ध्वनिर्वरः । श्रावकत्वम्-वंशेफूत्कारगुणः सुदुर शृथते यस्तु स श्रादक इष्यते । दूरतः श्रूयते यस्तु ब्रोऽविछिन्नत्कृतिः । नं तु आवकमित्याह कर्णाटकुलभू पण उदाहरणम्- यः श्रीः सा ह्रीः एक एव गुरुर्यत्र प्रतिपादं व्यवस्थितः धुवाख्या सा तु मन्तव्या हस्ताङ्गलिविकल्पनात्। माक्षा चतुष्टयेनासौ गमनीया प्रयोक्तभि लयो विलम्बितश्चास्मिन्नावापादिचतुर्विध वञ्चत्पुटेन तालेन रागश्चात्र रसाश्रितः । प्राकृते मालावृत्तम् सः सः 7 मात्रा मधुमाधवमल्हारभूपालीरागभूषितम्। खण्डखयं प्रगातव्यै पडङ्गं पदपूर्वकम्। चित्रवर्णस्वरप्रान्तं दिव्यभाषामनोहरम्। रसैस्तु वीरशृङ्गारकरुणाख्यैर्विराजितम् । नारायणविरिञ्चीशायदासेो बर्णनं क्रमात् । अनेनैव प्रकारेण श्रीकण्ठाख्यो भवेत्फुटम् । सः सः सः ऽ ।। देशीतालः } लधुर्गुरुर्लधुद्वन्द्वं श्रीकण्ठे तु प्रतिष्ठितम्। * (अयं तालः श्रीकण्ठेन निर्मितः) श्रीकण्ठः रसकौमुदीकारः । अयं शुशल्यस्य राक्षः सभायाभासीदिति कविना उक्तम्। शत्रुझाल्य सु जामवंशीयः क्षत्रियः। कवेर्गुरूपदेवपूर्णानन्ौ। कालः 1580 कैस्तव अतःपरं स्याच्छूोकण्ठी भिन्नषड्जसमुद्भवा । धैवतांश्महन्यासा भन्द्रासौ मध्यमे स्वरे । विरहङ्कः ६७९ गान्धारे िरपभे थङ्कजे बहुत्वं समुपेयुः । आचं तु वैबतायां पञ्चमरद्दिता च तान्। युक्त ! धांशान्यासग्रहोपेता तथा धैवतभूयसी । गुर्वाञ्चाकरणे तस्या विनियोगः प्रकीर्तिनः । धैधवतांशग्रहन्यासा न्यश्रुप धैवतल्पिका । गतारा मन्द्रथा चान्यासेनर्षभ भूपिता । श्रीकण्ठी भिन्नषङ्जोत्था भर्वदुत्कठिते जने । याष्ठिकः पुनराचष्ट रिलोपात् पाडवामिमाम् । ( ) (अव) लक्षणमस्य न दृश्यते । श्रीकामरस्तु शृङ्गारे इति शृङ्गारे प्रयोगमात्रं दृश्यते । श्रीकीर्तिः देशीताल गौद्वौलैौ क्रमादुक्तौ ताले श्रीकीर्तिनामनि । श्रीकीर्तिसंज्ञकेताले गुरुद्वन्द्रं लघुद्वयम् ॥ स ग म प ध नि सः स नि ध प म ग स ऽ ऽ श्रीकीर्ति.द्वौ लधूगुरू रू अत्र शाङ्गंमते भुद्रितयुस्तक पाठो दुधः स्यात् । सुधाकरशस्वस्य तालस्य-लध्वोर्मध्ये गुरुद्वयं पठति। ।ऽ ऽ। पाटषणश्- तकिथिकित्थों वकधिट्रिग्मिथ-निर्दिशति । श्रीखण्डः-देशीतूल भसौ जसौ नकारश्च दचतुष्कं लघुद्वयम्। दुतद्वयं गुरुश्चैव ताले श्रीखण्डनामनि । 26 माराः श्रीगदितम्-नृतरूपकम् करुणै स्रीसमासीला गायेश्वभ्र पठेदपि । एकाङ्के भारती प्रायं तच्छूीगदितमुच्यते ।। अथ श्रीगदितं विद्यात्प्रसिद्धेोदात्तनायकम । भारतीवृनिवहुलं उदात्तवचनान्वितम् । गर्भावमर्श मन्धिभ्यां शून्य प्रख्यातनाथकम् । एकाहूं विप्रलम्भाख्यरसप्रायं कवित्कचित्। यस्मिन्कुलाङ्गनापत्युः शौर्यवैयदिकान गुणान्। पखीनामझोवक्ति तानुपालभतेऽथ वा। विप्रलब्धा च तेनैव यदि तत्सङ्गमाया । आसीना यत्र चरित प्रियामोग विभूषितम् । उत्कष्ठिता पठेद्वायेत्पाठयं वा गीतमेव वा। एवं विधं श्रीगदितं रामानन्दं यथाकृतम् । तव श्रीरिव दानवशत्रोयमिन्कुलाङ्गनापत्युः । वर्णयति शाँधैर्यप्रभृतिगुणान्प्रतस्सख्या पत्या च विप्रलब्धा गातव्ये ता क्रमादुपलभन्ते श्रीगदितमितिमनीषिभिरुद्दाहृतैौऽसै पदामिनयः । ३॥ एकाङ्के भारतीप्रायं स्यातनायकनायिकम । यत्रासने तनोति रुी कारणं गानपातोः ।। गर्भावमसन्धिभ्यां शून्यं स्यातोदातनायकम्। एतच्छीगदितं प्राह भरतो मुनिमनमः ।। अव पक्षाभिनयः पदार्थाभिनयः । तद्विलक्षणो वाक्यार्था नगणेो लद्वयं बिन्दुद्वितयं च गुरुर्लधुः ६८० शुभ मः श्रीनन्दनः-देशीताल अपौ श्रीनन्दने प्रेोक्तो। 5।। 5 श्रीमणिः-मेलरागः (लाङ्गीमेलजन्यः) (छा) . स रि ग प ६ - स. ( अव) स नि ध प गा रि - स लद्वयं दचतुष्कं तु श्रीमण्ठे गद्वयं तथा। लद्वयं द्चतुष्कं स्यात् श्रीमण्ठे गद्वयं तथा । २ ० ० ० ऽ ऽ श्रीरङ्गः-प्रक्षन्धः (पञ्चभङ्गीभेदः प्रस्तारेण स्बरादीनां यदि प्रान्ते पदादिकाः। तुर्भिस्तालरागै: स्याश्च्छूीरङ्गोऽन्ते पदान्वितः। ... -देशीताल श्रीरङ्गताले िवज्ञेया लघुनी गलपाः क्रमात्। . श्रीरङ्गः सगणेो लपौ । नी पा गा सा री मा धा सा श्रीरङ्गोहिसप्ताङ्गहराः-देशीताल श्रीरोहिसाब्रहरणाख्ये तु तालकै पुतो गुरुः पुतो इख पुतो वक्रः पुतैौ गुरुः। ऽ ऽ ऽ । ऽ ऽ ऽ ऽ ऽ श्रीरङ्गमष्ठः-ताल सगणो लघुदीप्तश्च श्रीरङ्गो मण्ठो भवेत्। ऽ । ऽ . ग६ अयं नाट्यशास्रव्याख्यातेत्यच्चुतरायेण तालाब्धौ स्मृतः। अस्य श्रीरञ्जनी-मेलरागः (खरहरप्रियामेलजन्यः) ( आ ) स रेि ग म नि स . (अव) स नि प म ग रेि स ( आ) स ० रि ग ० म ० ० ० ध नि ० स (अव) स ० नि ध ० ० ० म ० गा रि ० स श्रीरागः-रागाङ्गराग केचिदेनं गौरवर्णमष्टबाहुं चतुर्मुखम्। बिभ्राणं पाणिषट्केन वीणासक्तकरद्वयम्। ब्रह्माणमेिव हँसेन गच्छन्तं जगदुर्बुधाः । अथान्यष्टकरागाङ्गः श्रीरागो मध्यतारक । गान्धारमन्द्रः ऋषभपञ्चमाभ्यां विवर्जितः। न्यासग्रहांशवान्षड्जे समस्वरविभूषि । चतुःश्रुतिरिधौ यत्र भवेतां नियतस्वरौ साधारणोऽपि गान्धारो निषादः कैशिकी पुनः । वीणिकाविषये शुद्धाठषड्जमध्यमपञ्चभाः । श्रीरागस्यापि मेलेोऽयं कथितो गायकेोत्तमैः । दिनान्ते गीयते षड्जग्रहांशन्यासशोभितः । आद्यमूर्छनया पूर्ण: श्रीरागो वाथ गोझितः । ६८१ षड्जश्चतुःश्रुतिवृषोऽन्तरमेषशुद्ध मध्यैपिकस्तदनुकैश्धनिषाद एव श्रीराग एवमय वक्रगतिस्तुमेषे धैवेन वर्जितया स तु षाडवाख्यः। समपाः शुद्धाः। रिश्चतुःश्रुतिः । गोऽन्तरः । निःकैशेिकः। धो वर्जितः । वक्रगति परमेश्वर | राग षडूजांशन्याससंयुक्तः संपूर्णम्सप्तभिस्वरैः। आन्देलेितस्तु स्वस्थाने प्रविष्टषभान्वितः। अवरोद्देऽपि गान्धारः कपि कापि प्रयुज्यते। गान्धारो दुबैलश्चायं श्रीरागः परिकीर्तितः । न्यासांशाकद्दपदस्थितषड्जतान पडूजीभवत्स्वलघु पञ्चमकश्च पूर्णः। श्रीराः इत्यभिहितः समशेषनादः । छयं पूर्ण: औडुवितश्रेति द्विविधः, षड्जांशग्रहनिन्यासष्टकरागसमुद्भवः । मतारो मन्द्रगान्धारः श्रीरागो रिपवर्जितः । समशेषस्वरो ज्ञेयो रसे वीरे नियोजयेत् ॥ रागाङ्गम् । (गजमन्द्रतार ईषत्) प्रहांशन्यासमध्यमम् । समेतरखरं षड्जग्रामे वादिसमुद्भवम् । श्रीरार्ग पूर्वमिच्छन्ति वीरे वर्षासु सर्वदा । अयं पाठोऽसाधुः । आमन्द्रतारर्षभं इति स्यात् श्रीरागष्टकसंभूतः पञ्चमर्पभवर्जितः प्रहांशान्यास गान्धार, करुणे प्रावृषि स्मृतः । राग श्रीरागष्टकरागाङ्गं मतारो मन्द्ररिस्तथा । रिपञ्चभविहीनोऽयं समशेषखराश्रयः । षड्जन्यासग्रहांशी च रसे वीरे नियुज्यते । -रागः (वंशे वादनक्रमः) षड्जं िद्वगुणमास्थाय स्थायिनं तद्धस्तनम् । स्थायिनं च विधायाथ द्वितीयै च तुरीयकम् ।। तृतीयं स्थायिनं स्पृष्ट द्वितीयं तु विलम्ब्य च। स्थायिस्वरे यदान्यासः श्रीरागः स तदा भवेत्। स्वस्थानमा बंशेऽस्य द्वितीयों दृश्यते प्रहः । सोमेश्वर नान्म: जगदेकः जातिन्यासमहासांशेषु षड्जोऽल्पपञ्चमः । शृङ्गारवीरयोज्ञेयः श्रीरागे गीतकोविदैः। रिक्षयोद्वाहसंयुक्तः षड्जोद्वाहोऽथवा मत:। -मेलरागः (खरहरप्रियामेलजन्यः) (आ) स रेि म प नि स (अव) स नि प ध नि प म रि 7 रि स श्रीरागस्स च विख्यातस्सत्रयेण विभूषित प्रथमा मूर्छना यत्र पूर्णस्सर्वगुणैर्युतः। केचित्तु कथयन्त्येनमृषभस्रयसंयुतम् । रा। मतारो मन्द्रो वीरे षड्जन्यासप्रहांशकः। श्रीरागष्टकारागाङ्गं पूर्णो वा सप्तमिस्वरैः। व्यवहारे रिपवर्जितः। प्रहांशषङ्कजे सुश्यिस्तदन्तं गदुर्मतारं समानशेषम्बरमल्पमं तन् । गिस ज श्रीरागे कर्तरीहस्तो तथा चेष्टगुणान्वितः । पाङ्कजे षाङ्जीसमुद्भतं श्रीरागं स्वल्पपञ्चभम् सन्यासांशमहं मन्द्रगान्धारं तारमध्यमम् । समशेषस्वरं वीरे शास्ति इम्मीरभूपतिः । श्रीरागस्यात् क्षिगान्धारः परिवर्ज रागजः। नारायणः मज मो "" हृम्भीरः मनः ६८२ | श्रीरागध्यानम् लीलाविहारेण वनान्तराले चिन्वन्प्रसूनानि वधूसहायः। विलासवेषो सितादेव्यमूर्तिः श्रीराग एष: प्रथितः पृथिव्याम् । अयमेव दक्षिणश्रीरिति सम्प्रदायः । वीरासनं सिंहमुखाग्रहस्तं माणिक्यकोटीरविभासितं सदा। पार्श्वद्वयस्थाज्जमुखीकदम्बं श्रीरागदेवं भजतां तनो मे । कन्दर्पमूतिस्तरुणोऽरुणाम्बर कर्णावतंसीकृतनव्यपलवः । षड्जादिसेव्यः क्षितिपालसुन्दरः श्रीरागनामा नितरां विभाति । अष्टादशाब्दः स्मरचारुमूर्ति धीरो लसत्पलवकर्णपूर खङ्गादिसेव्योऽरुणवक्षधारी श्रीरागाराजः क्षितिपालरूपः ।। श्रीललिता-मेलरागः (गमनश्रममेलजन्यः) (अ) स रेि ग रि म प नेि ध प स अव) स नि ध प म ग रि स बध्यते बिरुदैः पाटैः पदैरेषस्ररपि । पदैरन्यैरिहाभोगो न्यासस्तालद्विमानतः । तालमानद्वयन्यासे बिरुदैः पाटवर्णकैः । पदैः स्वरैर्यत्क्रियते स श्रीवर्धन उच्यते । श्रीविलासः-पञ्चभङ्गीप्रबन्धभेद प्रस्तारेण स्वरादीनां यदि प्रान्ते स्वरादिकः । रागपञ्चकसंयुक्तस्तालैः पञ्चभिरन्वित श्रीविलासस्तदा ज्ञेयः प्रबन्धो गीतवेदिभिः । -प्रबन्धः श्रीबिलास स्वरान्तः श्रीविलासः स्याद्रागैस्तालैस्तु पञ्चभि: हरिपाल त एष वनतस्तप्त अवणाझुति संज्ञाः शृणोतेः श्रवणार्थस्य भावे क्तिप्रत्यये श्रुतिः। श्रूयन्त इति छा कर्मसाधनोऽयमिहेष्यताम् वीणायां पार्श्वस्थतन्त्रीणां तिस्णां नाम । अन्यतन्त्री स्वरान्तरे किञ्चित्कर्षगपूर्वकेो दृढस्पर्शरूपा क्रिया श्रुतिर्नाम भवेन्नादविशेषः स्वरकारणम् कुन्: ततः श्रुतीनामपि पञ्चजातिर्वक्ष्यामि शार्दूलमतानुसारात्। दीप्तायता स्यात्करुणा मृदुश्ध सध्येति नामानि च कीर्तितानि ॥ श्रुतीनां संख्या द्वाविंशति : । भुखतारन्भ्रान्तरमानं यत्र द्वाविंशयडुलै स श्रुतिनिधिः। तत्र द्वाविंशतिश्रुतय तिस्रो द्वे च चतस्रश् चतस्रस्तिस्र एव च। द्वे चतस्रश्च षङ्जाख्ये ग्रामे श्रुतिनिदर्शनम् मध्यमग्रामे तु श्रुत्यपवेष्टः पञ्चमः कार्य पञ्चमश्रुत्युत्कर्षादपकर्षाद्वा अदन्तरम् । मार्दवादायतत्वाद्वा तत्प्रमाणश्रुतिः । निदर्शनं त्वासां अभि व्याख्यास्यामः । यथा-द्वे वीणे तुल्यप्रमाणतन्युपवादनवृण्ड मूर्छने षड्जग्रामाश्रिते कार्ये । तयोरेकतरस्यां मध्यमप्रामिकीं कृत्वा पञ्चमस्यापकर्षे श्रुतिं तामेव पञ्चस्वशात् षड्जन्नामिकीं कुर्यात् । एवं श्रुतिरपकृष्टा भवति । पुनरपि तद्वदेवापकर्षा द्वान्धारनिषादवन्तौ । इतरस्यां धैवतर्षभौ, प्रविशतो िद्वश्रुत्यधि कत्वात्पुनस्तद्वदेवापकर्धाद्वैवतर्षभावेितरस्यां पञ्चमषड्जौ प्रवेि शतः । श्रुत्यधिकत्वात् । तद्वत्पुनरपकृष्टायाम्। यस्य पञ्चम मध्यंषड्जा: । इतरस्यां मध्यमगान्धारनिषादवन्तः प्रवेक्ष्यन्ति चतुःश्रुत्यधिकत्वात् । एवमनेन श्रुतिनिदर्शनेन द्वौमासिक्यो द्वा विंशतिश्रुतयः प्रत्यवगन्तव्याः । वीणैव श्रुतिसंख्याय लाभे मानं यतो मतम्। तदभिव्यक्तये कुर्वे विपञ्चीद्वन्द्वमादरात् । ६८३ तन्त्री कोणवैिगुण्ये प्रमाणं वंशजाः स्वराः । अङ्ग नादसमत्वाथै द्वे वीणे सदृशाकृती । श्रोतुर्यथैकवीणावद्वादने स्यान्भतिस्तथा कार्ये निरन्तरे साक्षाक्षाविंशतिकतन्शिके सयेरेका ध्रुवा कार्याद्वितीया च चला भवेत् । मध्ये तन्त्रिकयोः न स्याद्यथाध्वन्थन्तरं तथा। स्थाप्याः द्वाविंशतिस्तन्यः प्रत्येकं तासु वादिनः । अतिमन्द्रध्वनेः किञ्चिदुचोवतरायुजः। उत्तरोत्तरगास्तन्यं स्थापनीयः परा भषि । उत्तरोत्तरतीब्राः स्युरधराधरवेशिक्षा तासु यो जागते नादः स ज्ञेयः श्रुतिसंज्ञकः इतःपरं तयोः स्थाध्याः सप्तषड्वाद्यः खरा ! तक्षादितो गणनया स्थाप्यः षङ्कजः अनुःश्रुतिः । तुरीयायां तु सप्तम्यां ऋषभविश्रुतिः स्मृतः । नवम्यां द्विश्रुतिर्गस्तु क्षयोदश्यां चतुःश्रुतिः । मध्यमः सप्तदश्यां तु पञ्चमोऽथ घतुःश्रुतिः ॥ विंशति प्रतिायां ध: विश्रुतिद्विश्रुतिस्ततः। द्वाविंशतितमायां निर्लिबेवास्ते यथाक्रमम्। श्रुतेर्निदर्शनार्थं तु स्यावैका पररावला । चलायां सारयेतन्त्री स्वरश्रुतिगतः क्रमात् ॥ तत्र धवाः स्वरेभ्यस्ते चलवीणागतः खरः । त्युः श्रुत्यैकतया हीनां प्रथमे सारणे कृते । प्रथमे च द्वितीयायां श्रुतिद्वयलयादिमे श्रुतिद्वयापकृष्टाः स्युः गनी यक्ष चलागतौ द्विश्रुती ध्रुवीणायारिधयोः विशतः क्रमात्। त्रिश्रुती तु तृतीयायां सपयेशितो रथौ चतुथ्र्या समपास्तट्टा निगमेषु विशन्ति हि । । एवं युर्विकृतास्सर्वे ध्रुवः स्रव्यपेक्षया प्रथमायां सारणीयां चलवीणा गताः स्वराः । द्वितीयस्यां सारणायां चलत्रीणा गताः स्वरः । तृतीयस्यां सारणायां चतस्रः श्रुतयः स्फुटाः । तृतीयस्यां षडेवं तु चतुथ्र्या द्वादशैव तु। लभ्यन्ते श्रुतयः पूर्णाः द्वाविंशतिरिति स्फुटम् । श्रतिति चतस्रः सारणाः प्रोक्ताः स्वराणामिह तत्वत अतःपरतरं नास्ति संभवं श्रुत्यभावतः ।। श्रतिपतिः-वीणः नकुलादीनां लक्षणे द्रष्टव्यम् श्रुतिभास्विनी-मेलरागः (धीशङ्कराभरणमेलजन्यः) (आ.) स नि ध स रेि ग म प ध नि (अव) ध प म ग रिं स नि ध स श्रुतिरञ्जनी—मैलरागः (कान्तामणिोलजन्यः) (आ) स रि ग म प ध नि स (अव) स नि ध प म ग सरि स अतःपरं प्रवक्ष्यामि भुतेः सर्वार्थदं नृणाम् । लक्षणे तत्प्रकारं च गदतो मे निबोधत । अष्टाङ्गुलं तु विस्तीर्ण कनिष्ठाङ्गुलेिमानकम् । एकविंशतिमानेन सुषिरं नातिविस्तृतम् । मध्यमामध्यसंयुक्तं वामहस्तन रेवितम्। कनिष्ठाङ्गुलिवर्थ स्याष्ट्रामदक्षिणहस्तयः धृत्वा चैकेन हस्तेन मुखेन श्रुतिमीरयेत्। मुखवाद्यमिदं प्रेतं भाण्डकूटमेितीति च । सर्वेषां भाण्डवाद्यानामुत्तमोऽयं विचक्षणैः । श्रुतिविभाग द्वाविंशतिरिति प्रोक्ताः श्रुतयो भुतादिभिः। साश्च वीणाप्रसिद्धेषु सुरपटं विभजामहे । स्वरेषु श्रुद्धविकृतभेदाभ्यां द्वादशात्मसु। तथाहि शुद्धर्षभे तु श्रुतयतिरुप्त ईरिताः । ततोऽपि शुद्धगान्धारे श्रुती द्वे समुदाठ्ठते । चतस्रश्श्रुतयः शुद्धमध्यमे समुदाहृताः । स्यात्साधारणगान्धारः तस्यद्यां श्रमिश्रित तस्यैव समुपादाय द्वितीयकतृतीयके । श्रुती द्विश्रुतिकः प्रोक्तो गान्धारोऽन्तरनामकः । दत्वा साधारणाख्याय गान्धारयादिमांश्रुतिम् ॥ द्वितीयां च तृतीयां चान्तरगान्धारसंनेि । तत्रैष्क्षुतिको जातो मध्यमेऽयं चतुःश्श्रुतिः। ६८४ चतस्रश्श्रुतयः प्रोक्ताः पञ्चमे गीतवेदिभिः। आदायाद्यां द्वितीयां च तृतीयामपि तच्छूताम् । बरालीमध्यमः प्रोक्त:श्रुतित्रयसमन्वितः। वरालीमध्यमाय त्रिश्रुतीत्वा तु पञ्चमः ।। श्रुत्यैकया युतो जातो भवन्नपि चतुश्रुतिः । तिस्रः साङ्गीतिकैः प्रोक्ताः श्रुतयः शुद्धधैवतै। स्वरे शुद्धनिषादाख्ये द्वे श्रुती समुदाहृते । चतस्रः श्रुतयः षड्जे तस्यादायादिगां श्रुतीम् । कैशिक्याख्यनिषादोऽयमेकश्रुतिरुदाहृतः । द्वितीयकतृतीयाभ्यां तच्छूतिभ्यां ममन्वितः । काकल्याख्यनिषादोऽयं द्विभुतिः कथ्यते बुधै तत्कैशिकनिषादाय श्रुतिमेकां श्रुतिद्वयीम्। काकल्यै च प्रदायाते षड् एकश्रुतिरस्वयम् द्वाविंशतिर्विभज्यैवं श्रुतयो लक्षिता मया । श्रुतिसंख्या ऊध्र्वमुद्यन्हृदाकाशे पुंयत्प्रेरिो ध्वनिः । नानास्थानोपाधिभेदाद्यो नाना प्रतिभासते । तं मतङ्गः श्रुतिं प्राह मेघेऽहपतिरश्मिवत्। वातादिदोषसंभिन्नामेके प्राहुश्चतुर्विधाम्। द्वन्द्वजत्वातदानन्ये केचेित्सूक्ष्मो जगुः।। चतुस्रिाद्विश्रुतित्वेन स्वराणां नव्धा परे । द्वाविंश िपरे आहुरन्ये षट्षष्टिमेव ताः। विचारस्यासहत्वेन पूर्वेषां पक्षसन्त :। द्वाविंशति समाधत्ते कुम्भकर्णो धराधिपः । ननु नास्ति स्वरश्रुत्योः भेदो नादैकरूपयोः। विद्यते परिणाभत्वपरिणामित्वसंभव अस्ति भेदस्तयोर्यद्वत्स्वर्णटङ्ककिरीटयोः । टमसी श्रेयः--विमर्शसन्धौ द्वितीयमङ्गम् कार्यसिद्धौ सविन्नमपि किञ्चिदानुकूल्यं श्रेयः। यथा मायामदालसे राजानं प्रति तत्तुिः तपःफलं ग्रहदश्वकथितं अधरभ्रविभङ्गेन वक्ति सस्मितमीक्षते। स्वौ भुजौ सततं येन भावः श्राधाङ्गयस्तु सः श्टिसिंहमुखः-हस्त दक्षिणसिंहवन्तः स्यात् सुस्पृष्ट वामहस्तकः पताकरूपमाश्रित्य वलः प्रविरलाङ्गलिः। श्चिष्टसिंहमुग्वः सोऽय सिंहार्थे संप्रकल्पितः । श्लिष्टाशालः-हस्त तर्जन्यौ वैष्णवे हत्वौ शिष्टारालौ स इष्यते। गोमायौ कीर्तितस्सोयं श्लिष्टारालो गुरोतेि । ईप्सितेनार्थजातेन् संबद्धानां परस्परम शिष्टतायां पदानां स श्रेष इत्यभिधीयते । विचारगहनं यत्स्यात्स्फुटं चैव स्वभावतः । स्वतःसुप्रतिबद्धं तु श्टिं नत्परिकीर्तितम् । श्रेषस्त्वर्थस्य रचनाचातुरी च सुचिक्षता । उभाकपालं सेोऽचुम्बच्छम्भुर्गङ्गास्यविन्दनात् भव अङ्ग गङ्गेत्यादि गङ्गामुख्यप्रतिफलनावित्यर्थः । केवलं दीर्घबहुलैर्यद्वा शुदिसर्जनैः अर्थभागानां कविसमुत्प्रेक्षितया परस्परसंबद्धया योजनया संपङ्गं यदसितमर्थजातं तेनोपलक्षितार्थस्योपपद्यमानस्य उपपद्य मानतारमा गुण: श्रेषः । यथा--वामनोदाहृतं “दृष्कासन संस्थिते ” इत्यादौ मनोरथातीतोऽपि एकक्रालनायिकायुगलहृदय ग्रहालक्षणार्थ: तथोपपादितो येनासंभावनास्पदं न भवति तेन कुटिलेोऽप्ययं क्रमो न हृदये उल्बणत्वं भजते । सस्तृणत्वं श्रेय इति वामनेन उक्तम् । नित्यार्थे पदानां पिष्टता परस्परं योनिः सन्धिबन्धनतया अनेकमेकपदमेिव भाति । तदेव मास्थ्य मुच्तते । तथा सन्धीयमानयोः तथा सन्वेः साजाय सावण्यै च । संपद्यते वस्रखण्डयोरिव सक्षस्येव । यथा -अत्युत्तरस्यां विशि देवतात्मा इत्यादि । अन्ये पठन्ति विचारगइनमेित्यादि भरतः ६८५ प्रभिनवः शैथिल्य नाम जायेत तस्मात्परिवर्जयेत् । हृस्वसंयोगदीघाणां पदं कुर्याद्विमिश्रणम् । श्रेषस्सुशांब्धजयेत प्राणाक्षरविमिश्रणान् । भिन्नानामपि पदानां एकपदप्रतिभासहेतुः अनतिकोमले बन्धविशेष: श्रेप यत्रैकपदवद्भावः पदानां भूयसामपि अनालक्षितसन्धीनां स श्रेष: परमो गुरुः । (आ) श्वसितम्-चिबुकम् स रेि ग म ध नेि म उन्धगावनयना विङ्गम्भणपरायणा। दीर्घस्पवदना म्कल्पपाणिपादभूिविना । हीनाचारा कृतज्ञा च वशीला परिकीर्तिता।। श्वा-वाजाति । " श्वासः- (वायुः) प्रखद्धस्खलितचैव निरस्तो विस्मितस्तथा। । उज्ञासितो विमुक्त प्रस्ताक्यञ्चलै परौ ॥ सुस्थाविति नोष्ट्रासनिःश्वासौ कोहलोदितैौ। धाः एते हेत्वर्थलक्ष्मणेः विनियेोगस्तु कथ्यते । एते इति दशमारुताः नासानिलेन व्याख्यातो मारुतो वदनोद्भवः विनियोगान्तराण्यत्र सुविज्ञेयानि लोकतः । श्रेता-प्राकृते द्विपदी विषमा-एकश्चतुर्माखिक: एक: पञ्चमात्रिकः ल: गः । भेताम्बरं—मेलरागः (माथामालवगौलमेलजन्यः) (आ) स रेि म प नि ध स (अव) स ध प म रि ग म रेि स (आ) स रेि ग म प म् (अव) स नेि ध प म ग रेि स छन्दसि षण्मासागणः । षट्करणम्--(त्रपुष्करे) रूपं कृतं प्रतिक्रतं, प्रतिभेदः, रूपशेषः, ओघः, प्रतिशुष्का करणानि षडेतानि पिण्डीप्रतिसरादिषु। नियो यत्र युक्तश्चेत्तत्रैव विनियोजयेत् । षट्कोशम्–पदमणि आदौ कृत्वा समोवृत्तं पादाङ्गलिकपृष्ठत । पृष्टोन्मुखीभूतलौ तिष्ठन्तैौ पुरतत्समैौ । तद्दा मध्ये समेोद्वतै विधाय पुरतो यथा। पृष्ठभागेऽपि तिष्ठतामेवं यत्र क्रिया मुहुः। षट्कोणमेतदाख्यातं नृतविद्याविशारदैः । कुम्भ षट्तालः-देशीताल षट्तालेतु प्रयोक्तव्या दूताः षट्तावेदिमि भरत नान्य ६८६ बेमः । कर्णाटभाषया गेय प्राणाक्षरसमन्विता षट्पदी तालरहिता सानुप्रासा कथात्मिका । गणानां कामसंज्ञानां चतुर्णा पुरतो गुरु । अष्टानां लघवस्तद्वद्रणाष्षोडा बाणजाः । पादे पादे च कर्तव्यौ द्वौ गणौ मान्मथौ विषु । अन्ते बाणस्तु षट्पद्यां उत्तरराव तदेव च। ।। सोमेश्वर गातव्या भाषया दृश्या तालनादविवर्जिता । विर्चीत्रचतिसङ्कीर्णा पदैष्षङ्कभिर्विराजिता ।। पादाष्षडत्र विख्याता गणाश्चापि चतुर्दश । तृतीयविगणस्तत्र षष्ठश्च चरणस्तथा द्विगणश्चरणाश्लिष्ठा घटूपदीति समीरिता । षट्पितापुत्रकः-मार्गताल षटपितापुत्के ताले पुताश्च मगणप्रतौ । ऽ ऽ ऽ ऽ ऽ ऽ षडक्षरी-मेलरागः (शुभपन्तुबरालीमेलजन्यः) ( आ ) स ग रेि ग म प ध नि स (अव) स नेि ध म ग रेि स षडङ्गगुणवर्धनः-देशीताल षडङ्गगुणवृद्धाख्ये मगणो भगणोऽथवा। पडभिज्ञः-देशीताल षडभिज्ञेमिश्रलील यश्रलश्च मरश्धल । लक्ष्म षडश्रम्-पद्मणि षडश्रमेव षट्कोणमिति वेम आह लक्षणे तु षट्कोणस्थले द्रष्टव्यम् ग, घडूर्मिजाति ताले तु क्रमात् चहत्पुटाद्य । पूर्व कीर्तिधरेणेोक्तो लक्ष्मीनारायणेवितः । आदिशब्देन शिष्टा भार्गवाला गृहीतव्या चाचपुटसंपकेष्टाः धद्रपितापुखक तालेषु भ षड्गुणः-देशीताल षड्गुणे युगेलगपां प्रकार्थस्य शुयते:हि गत्यर्थेषड्जेः छति । टिलोपे षड्जइत्युक्तः स्वरेघूत्कर्षकारकः । चतस्रः शुछंवधेन्यः तासु कन्दसमाश्रयः । तद्भवत्वात् षड्जस्य चतुश्श्रुतित्वम्। कन्दः, मूलाधारः । पङ्जो विप्रः । पद्मपत्रप्रभः! ब्रह्मदैवत्त अझिनाप्रथमं गीतः । वीररोद्रादुतेषु प्रवर्ततं । कण्ठादुत्तिष्ठते। सनकः ऋषिः सुप्रतिष्ठा छन्: गौरी अधिदेवता । ऋषभे राशौ विश्रामः । मयूराः बुवते । शुछस्वग्रिजो नादःस्रषड्जः चतुःश्रुति जगदेवः वायुः सम्मूर्छतो नाभेर्नाड्याश्च हृदयस्य च पार्श्वयोर्मस्तकस्यापि षण्णां षड्जः प्रजायते। नारायणः । अतिस्वरात्समुत्पन्नी षड्जोऽयं प्रधमः स्वरः । प अतिस्वारः । सामसु सप्तस्वन्यतम नासा कण्ठमुरस्तालुजिह्वादन्ताश्च चालयन् षड्भिस्सञ्जायते यस्मात्तस्मात् षड्जोऽयमुच्यते। पुरुषोत्तमः विद्धमयूरश्च षड्जस्वरनिरूपणे षड्जाये पाहूलै स्मृतै न्दमण बहुसौपर्णिकतानो हरिणाश्धामूर्छनोद्योदारः षडूजांशग्रहयुक्तो गान्धारान्तो सप्तमेवः रिषभस्वरेण हीनो जात्या जनितस्सदैव कैशिक्याः। षडूजापन्यासयुतो विज्ञेयष्षड्जकैशिको रागः ॥ रिषभेणविहीनस्तु कैशिकीजातिसंभवः।

  • ारः

लक्ष्मणः नान्यः ६८७ कैशेिकीजातिसंभूतः पङ्कजकैशिक्र डच्यते। धड्जयभमहांशेऽयं रिषभेोऽल्पो भवेदयम् । न्यासौ निवादान्धारौं भन्द्रौ गान्धारषड्जकैौ प्रसन्नादिरलङ्कारो वऽऽस्मिन्नयरोहित : षडूजादिमूर्छनचैव कथितध्षड्जकैशिकः ।। कैशिकीजानिसंभूतः षड्जांशाष्पङ्जकैशिकः । न्यासैौ निषादृगान्धारी खल्पता रिषने पुनः। षड्जकैशिक्याः षड्जगान्धारपञ्चमा महा अंशाश्च पञ्चत्वरपरस्तारः न्यासपरस्तत्परो वा मन्द्रः । नित्यसंपूर्णा धैवतनिषादमध्यमानामल्पत्वं ऋषभस्याल्पतर त्वम्। शेषाणां बहुलत्वम्। न्यासस्तु गान्धार । चऋत्युटस्तालः एककलश्चित्रे । मागधी गतिः । वार्तिकमार्गे द्विकलः संभाविता गीतिः। चतुष्कले दक्षिणमार्गे पृथुला गतिः। रसश्च करुणः। थमप्रवेशगीते द्वितीयप्रेक्षणिके विनियो :; कथ्यते षड्जकैशिक्या लक्षणे तु सविस्तरम् तत्र पूर्वे वैधेयास्युः षड्जगान्धारपञ्चमाः । अपन्यासो निषादेोऽक्ष पञ्चमध्षड्ज एव वा । अल्पत्वमृषभस्यैव न्यासो गान्धार इष्यते। संपूर्णेयै स्वरैस्सर्वस्यादेवं षड्जकैशिकी । गाधारीषाङ्जीभ्यां संयोगात् षड्जकैशिकी जातिरिति सूङ्गम् रिपाल धर्डशः। अपन्यासचैत एव । न्यासौ गान्धारसप्तमौ। एययेण भवन्येते न्यासापन्यासयेः स्वराः । षाडवै षड् जातिद्वयोद्भवत्वात् तद्धर्मो ग्रह इष्यते । अस्यां षोडशकलाः। मेवांशापन्यासाः। गीतकान्तस्थितौ निषगान्धारौ । मध्यमप्रामे गान्धारपञ्चमी देशी वेलावली मोटएव हिन्दोलैः मन्यासस्वरसंपूर्णः काकल्यन्तरभूषितः। रसे वीरेऽद्भते रौद्वै षड्जप्रामाभिधानतः । शृङ्गारातवीरौद्रबिषये दीप्तायता मन्थमा मृद्वीति श्रुतिभिश्श्रितो यदि भवेन षड्जो महांशः िस्थतिः म्यासस्थो यदि मध्थमस्स ऋषभो ... विदारीस्वरः शेष'चे दनुवादिनो यदि भवेत्तान तथा जीवनः। मूर्छनेोत्तरभन्द्रा च गान्धारश्चाधिकध्वनिः। भीनध्वजसुरज्येष्ठरुद्रदेवेन्द्रदैवतः ।। षड्जिका षड्जमध्याश्च पूर्णकप्तिधैवत सप्तमाल्पस्तथा रागः षड्जप्रामस्तु जायते । : षड्जांशेो मध्यमन्यासः स्यात् षाड्जीषड्जमध्यणेः । षड्जमाम इति प्रोक्तः सम्पूर्णस्वरकस्तथा । ईषत्पृष्ठ िनषादस्यान् गान्धारश्चाविलध्वनि । धैषनः कम्पितो यत्र षड्जग्रामं विनिर्दिशेत् । ईषत्पृष्ट निषादस्तु गान्धारश्चाधिको भवेत्। धैवतः कम्पितो यत्र षड्जमामं तु निर्दिशेत्। अस्य प्रामस्य छायालापादिः कुडुपियाभलैशिलाशासने दत्त एव विस्तरेण । नान्यशाङ्गदेवै। आलापरूपकौ दत्तौ। प्रामशब्द्वे द्रष्टव्यम् नान्4 पन्यासाः यूप नार्द तस्र सूत्रम्। स्नात्वाइजीमध्यमाभ्यां संयोगात् षड्जमध्यमा जातेिरिति । षड्जर्षभगान्धारभध्यमनिषादाः अंशाः । एत एवा यासैौ मध्यमषड्जौ । निषादलोपे षाडवम् । मध्यमनिषादलोपे औडुवितम् निषादोऽल्पः ६८८ भ्यासपरस्तत्परो वा मन्द्र । निषादहीना षाडवा । निषाद् गान्धारहीना औडुविता। प्रामाविरोधेन यथेष्ट सञ्चारः । पूर्णा वस्थानां निगयोरल्पन्वम् । समैौ न्यासैौ । सप्तस्वरा अपन्यासाः। दशविधलक्षणमरित । मध्यमादिमूर्छना । ताल.पञ्चपाणिः । एककलद्विकलचतुष्कलै विखवार्तिकदक्षिणमागैः क्रमान्मागधी संभाविता पृथुला गीतयः । सर्वरसात्मिका ध्रुवागाने द्वितीय- मतङ्गः | मिथश् तेषामपि विंशतिः स्यात् अली निषादोऽभिमत: प्रयोो गान्धारकेंशे सति तद्वहुत्वा । भवेत्तु संवादितया द्वयेश्च वृदित्वपक्षेऽपि निषादकस्य। बहुत्वमेवास्ति नचाँल्पभावः। निषाद्गान्धारकयेोरिहांशभावेन तेषां सपतौडुवत्वे । स्यान्मध्यमादि.किल मत्सरीकृत्सा मूर्छना आभइहादिमे स्यात्। यासौ मतै षड्जकमध्यमैौद्वै नैष्क्रामिकाया भवति वाया गाने पुनर्नाटकपूर्वकाङ्के कलाभवन्त्यष्ट शुरुस्वरूप जाताविह द्वादशारसंभवन्ति गाने वराली परिद्रश्यतेऽस्याः। रघुनाथ नैौपधिकतावयुक्तः सैौवीरीमूर्छनाश्रितैकसोद्यैः । ऋषभापन्यासधरो निधनस्थितभध्यमध्वनिक ।। अंशान्यासस्थापितमध्यमकेो विकृतमध्यमोद्भवः । गान्धारस्वरहीनो विज्ञेयध्षड्जषाडवो राग । भध्यमांशो मध्यमान्तो गान्धारेण च वर्जितः । विकृतमध्यमेङ्कतेो विज्ञेयsषड्जषाडवः।। षडजाभिनयः--अभिनय दक्षिणेनालपद्येन वामेन चतुरेण तु । परिमण्डलेितेनाथ मयरललेितेन च । एवं विनिर्दिशेत् षड्जं कोविदो नाट्यनृत्तयः । नान्यः षड्जप्रामः हृदयाय नम: । मध्यमभ्राम: शिरसे स्वाहा । गान्धारप्रामः शिवायै वषट् । षाडवः कवचायहुम् । औदुव नैत्रतयाय बैषट् । संपूर्णः अस्राय फट् । सनकऋषिः सुप्रतिष्ठा छन्द: गैौरी देवता । ऐं श्रीं गीं संनमः । पः षड्जोदीच्यवत्याः षड्जमध्यमधवतनिषादाः ग्रहा. अंशाश्च पञ्चस्वरपरस्तारः । न्यासापरस्तत्परो वा मन्द्रः । ऋषभद्दीनं षाडवम् । ऋषभपञ्चमहीनसोडुवितम् । पूर्णावस्थायां गान्धार पञ्चमयेोरल्पत्वम् । गान्धारस्यांशत्वे प्राप्तौ बाहुल्यम् । षाडवे पक्वमस्याल्पत्वम्। औडुविते न कस्याप्यल्पत्वम् । अशेषाणां बहुत्वमेव । मध्यमो न्यासः ऋषभधैवतावपन्यासैौ। अंशानां वित्रेण मागधं । द्विकलेन वकेिन संभाविता। चतुष्कळेन दक्षिणेन पृथुला। रसौ श्रृङ्गारहास्यौ। ध्रुवागाने िद्वतीयप्रेक्षणिके स्यात् षड्जेोदीच्यवयैशैः षड्जयध्यसधैवतै सनियादैरपन्यासै विज्ञेयौ षडूजधैवतौ। ऋधभेण विहीनेयं द्वाभ्यां चेत्पञ्चमेन च । मन्द्रगान्धारभूयस्त्वमस्या न्यासस्तु मध्यम गान्धारीषजीभ्यां चैवत्यां अंशसद्भावे घइजोदीच्यवती । इति सूत्रम् (भरतस्य) मध्यन्नषड्जनिषादा धवतसहिता भवन्ति वांशांशाः। षड्जश्च मध्यमस्वरऑपन्यासः। मध्यम एवन्यासः। ऋषभस्य लोपात् । ऋषभपञ्चमोपादोडुवितम् परस्परं सङ्गतिरक्ष तेषां स्यान्मन्द्रगान्धारबहुत्वमस। रिधौ हि संवादितया प्रतीतैौ संवादिनेलस्ति यतो विलोपः। गान्धारकाद्यः:किल मूर्छनांश्वक्रान्तादिमामगताऽत्र वेधा । रागमेलकर्तृविभागो िवचरितः षण्डरीक्रविट्टलकृतः । अत्र । | क्री. १५७० षड़िधमार्गिणी-मेलकर्ता (रागः) स रेि ग ० ० ० म प ० ध ० नेि ० ० स मक्ष दीप्तमेकं भवेद्यत्र धण्भण्ठः स तु कथ्यते । षण्मण्टक-देशीताल गुरुद्वन्द्वै लधुद्वन्तुं निश्शब्दलचतुष्टयम् । घष्मण्ठके विजानीयात् रसिकैर्तृत्यवेदिभिः । ऽ ऽ षण्मुखः-देशीताल सगणानां स्रयं गश्च ताले धण्मुखसंशके । 14 मात्राः। 46 ६८९ वेदः तलप्रस्ताः षण्मुखश्रिया-मेलकर्ता (राग) स रेि पा २ ० ० म प ॐ घ १० नि स यूकात्रयं यवचैकोऽङ्गुलान्येकोनविंशति षण्मुलाख्यस्य वंशस् दध्मानमिहेध्यते । त्रियवी पञ्चभिर्युक्ता थूकामिन्यसेदिन समाप्तीतान्तरालस्य भानमेको यवस्तथा । यूकात्रितयसंयुक्तङ्गलानां स्थाश्चतुष्टयी । लक्ष्मशेषं विजानीयान्मुनिवंशश्वद्स्यतु संग्रामे वीरारूपलावण्यगुणकीर्तनम् गाने षाड्षरागाणां गदितं पूर्वसूरिभिः । मूर्छनाभेदे द्रष्टव्यम् पञ्चस्वरास्त भवन्ति षाङ्कजयां अंशो निषाद्र्षभवर्जनेन। निषादलीपादिह षाडवत्वं गान्धारकांशेन निषाद् लोपः । संवादिनै तैौ हि निौ प्रदिष्टौ विवादिसंवादिगतोऽस्तिलोपः। गान्धारकॅशे सति पूर्णतायात्कचिझिषादस्य च काकतीत्वम्॥ स्यात्सङ्गतीरागविवक्तिहेतुःसङ्गः कृतस्यात्सगयेर्विरोधात् । अत्रान्तरत्वांशतया तयोस्तु समप्रधानत्ववसेन सङ्ग ॥ षाङ्कजयां भवेन्मूर्छनिकाऽत्र षड्जग्रामेोत्तराद्यायतिकैष मेलः। नैष्कामिकाया भवति ध्रुवाया गानं पुनर्नाटकपूर्वकाङ्के । जाताविह द्वादशा संभवन्ति रागो धराटी परिदृश्यते स्यः । षजप्रामसंबन्धाथा अंशाप्रहाः पञ्च भवन्ति । तद्यथा-- षड्जगान्धारमध्यमपञ्चमधैवता ग्रहा अंशाश्च । गान्धारपञ्च मावपन्यासौ । निषादहीना षाडवी । षड्जो न्यासः। षड् गान्धारयः षड्जधैवतयोश्च सङ्गतिः। पञ्चखरपरा तारगतिः। क्षति। संपूर्ण षाडव । यदा संपूर्ण गीयते तदा रिषमः शुभ्राणयो:लिपाट्पञ्चभयोश्चाल्पत्वं कार्यम्। यदा षाडवा गीयते रुदा रिषस्थाल्पत्वं कार्यम्। शेषाणां स्वराणां बहुत्वम् । अस्य वैवतामूिर्छन् । पञ्चपाणिः । चित्रे मार्गे मागधीगीतिः, पञ्च पञ्चपाणिः दक्षिणे मार्गे, पृथुला गीतिः । वीररौद्राद्भता रसाः। पदानि षाङ्जी जनितै कपालसंशो अहश्धात्र तु षड्ज एव । महत्वगन्धरणअध्यमैौ द्वावल्पे निषाद्र्षभपञ्चमाञ्च । सधैवतालय इद्दर्पभः स्यात्कलाः किल द्वादश संप्रदिष्ट । रघुनाथः गान्धारो न्यासः स्यातिबहुलत्वं तया भगस्वरयोः। ऋषभस्तु लङ्कनीय: :काले काले च । द्वादशकलंकपालं पूर्ण षाडूजयास्तथा नान्यपतिः । यस्मिशे ग्रहण्षङ्कजेऽपन्यासश्च तथा बहू। पाङ्जूषा जातेः कपालै तटूनीति स्वरोविदः। खद्वङ्गधरमित्यादि द्वादशसु कलासु द्वादशश्वननि । वीणाकणश्रवणजातकुतूहलेन देवेन् कामरिपुण परिरभ्यमाणाम् । षाढूजीं समस्तजननीसनिरुं नमाम् ि ।। षण्मात्कं-मेलागः (धीरसङ्कराभरणमेरुजन्य) (अ) स रेि ग म प ध नि से श्रुम न्धः । जगदेकः सख्यात्समक्षं भर्तुर्यदुद्धतं वृत्तमुच्यते । मसूर्ण च कविद्वर्तचरितं षिड्ज़डस्तु स अत्राल्पसुकुमारमुद्धतप्रचुरनृतै विधातव्यम् । अयं शब्दः षिद्वग, विद्रकः, सिङ्गटः, सिङ्गड, सिङ्गकः षोडशाक्षरम्-अवनद्धाङ्गम् आङ्गिके-क ट तू त थ र ऊध्र्वे —ग द् आलिङ्गे-ख ठ ण ध ल. इति षोडशाक्षराणि । स्रव्यश्चनसंयोगेनाक्षरा व्याङ्गिकादौ वाक्षरणानि भवन्ति संयोगलु स्रव्यञ्जनयोगेन द्विध । स्वरास्तु- अ आ इ ई उ ए ओ अं इति । कारस्तु स्वरसंयोगेन क कि कु के को कं स्वकारस्तु खि खु खो शु गे घ धि धु घेो ठ ठा ठेि ठेो ठं ढ कारस्तु द्वे द्वौ त ता तेि ते थ था िथे ठकारानुबन्धाः ककारख्य णानुवन्धो हकारस्य छ झे षानुबन्धः कारस्य द्वै . इति. तेषामुत्पत्तिः। आङ्किके द्विपुष्करे समइस्मनिपाताद्वकारः। तत्रौवाङ्गलीप्रचलनाद्धकारः। तत्रैवावष्टम्भाकारः। तत्रैवार्थः निगृहीतात्थकारः । । तत्रैव दक्षिणमुखे। पाणिनिपीडितात् कारः । तत्रैव वाङ्गलेिकुञ्चनात्कुकारः । ऊध्र्वकवामयोरसम हस्तनिपातनाढंकारः । प्रदेशिन्या चालेि इंकारः । सलपाणे- प्रहो मकारः । सनिगृहीतः ग घ द धाः । अर्धभिवृहीता ख ट इकाराः । पार्श्वपाणिप्रहताः त थ कारौ । अर्धार्ध पाणेिऽप्रहृतावर्धनिगृहीतैौ आलिङ्गे ढकारणकाररेपयुक्तदकारा द्विहस्तप्रहताः । धंद्रों द्वे इति मुक्तपाप्रहृतः । धि का अर्ध - पाणिप्रहतैौ निगृहीतै। एतेष्वक्षरेषु प्रयोगवशेन प्रहाराः कायौः । एतदक्षरकरणं वाछारणमित्युच्यते वाछरणं केवलं ध्वनिरेव । अथवाऽनुहारः, न तु स्पष्टतया खभावतो वा वर्णाः। तथापि ते ध्वनयः मनोनन्दनहेतवः –(त्रिपुष्करवाद्याक्षराणि ) मृदङ्गे, क ख ग घ द ठ ड ढ ६ थ द ध म र ल ह्। शेोद्ध शाक्षरीणीह पुष्करादौ नियतं संविधेयानि । षोडशी-तानः (षाडवषङ्जलीप:) म ग रेि नि ध ए ोणावती-मेलरागः (खरहरप्रियामेलजन्यः) (अं) स रेि ग म ध नेि प ध नि स (अव) स नेि म ग रेि स स्वरं वर्ण च तालं च युक्त यो धटयेत्तूयम्। शोभनध्वनिसंयुक्तः सकण्ठो गायको हि सः । सकम्पधुतम्-शिर सकम्पधुतमप्येवं चतुरै रञ्जनैः कृतम्। एवमिति कम्पितधुतसमायोगेन । सकम्यपरिवाहेित-शिर कम्पितेन समायोगं संप्राप्त परिवाहिते । लास्ये ताललये प्रोक्तं सकम्पपरिवाहितम्। सकलम्-एकतन्त्रीवाद्यभेद् तदुक्तं सकलं वाचं यतः थूलो भवेद्ध्वनिः। असंस्पर्शन तर्जन्या देरिकापत्रिकावधि । भत "" सोमेश्वरः । | । साथैते तन्त्रिकास्थाने कन्निति पाठाम्रः । तन्विका यह लकलै तदपि स्मृतम् । -बाधम् तन्त्री संलमजीवातुः स्थूलेो यत्र ध्वनिर्भवेत्। तदुक्तं सकलं वाद्यमपरेत्वन्यथा जगुः । सायैते कामिकावाद्य तदाहुः सकलाभिधम् । (अधा) स रि ग म प ध नि (अव) ध प म ग रि स नेि ध नेि स षड्रजस्य प्रथमा श्रुतिः । षड्जत्य चतुर्थं श्रुतिः। षड्जस्य चतुर्थी श्रुतिः-मण्डलीमते तारषड्जसैव । सुस्थानं सरलं श्राव्यं शुद्धझाकृविराजितम् । सप्रमाणं क्रमयुतं गीतं प्रौढ़जनप्रियम् । सकक्षकम्-मादावृत्तम् चतस्रो गाथाः सगर्वय्-दर्शनम् सगर्व तद्यदुत्फुलतारं यिरकनीनिक्रम् स्थानैस्सैष्ठतकादिषोडशमुवै: चारीमिरासप्तभि यः त्रिंशत्सप्तमितैर्युतैरमिलितैरन्यैस्त्रिभिर्हस्तकै । | व्यभेदैः करणैर्वरैरथशिरोभेदाङ्गहरैः स्फुटा सङ्कीर्णा गदिता बुधैटमुदे मेरिर्मनोहारीणी । अक्ष चतुर्वेिशातिभेदा भरतोक्ता असंयुतहस्तः संयुतास्रयोदश । आहत्य सप्तविंशत्। अन्यैस्त्रिभिरिति गेभुल, शिल, दुर, इति कोइलेोक्ताः सङ्कीर्णशि७१हस्त पूर्वोक्तमुष्टिहते तु किञ्चिद्ङ्गुष्ट एव च। ३ः पूर्वोदितालपोऽपि सर्वाङ्गल्यस्सु कुञ्चितः । सङ्कीर्णमण्टकः-देशीताल आदितालो द्वितीयश्च दद्वयं च लघुस्ततः। वेद्दूतांस्तु विज्ञेया तथा शारचतुष्टयम् । अशब्दं च झाडू ज्ञेयं सङ्कीर्ण मण्ठको भवेत् ।। दामोदरः पूर्वोक्तमकरे हस्ते दक्षेिणः कुञ्चितश्चलः । अभ्याङ्गुल्यः प्रविरलाः पञ्चसंख्या यथाक्रमम् । युज्यते स्तब्थरोमा सङ्कीर्णमकरः करः। सङ्कीर्णगजदन्तहस्त गजदन्तै श्लिष्टमुरौ सङ्कीर्णगजदन्तकः सङ्कीर्णगजदन्तोऽयं उलूकार्थे प्रयुज्यते । तर्जन्यष्टसंयोगो मध्यमानामिकापि च। प्रसारिता कनिधा च चक्रितातलमाश्रिता । गाझा सङ्कीर्णहस्तोऽथ शुक्राचार्यमतोदितः बकार्थे सन्भेदेषु योज्यत्सङ्कीर्णहंसकः। सङ्कतिछन्दोवृत्ताने तथा शतसहस्राणि सप्तषष्टिश्च सप्ततिः'। सा चैव सहस्राणि षोडश द्वेशाते ततः । कोटिचैवेह वृत्तानि सङ्कतौ कथितानि तु।। भरतः | सङ्कतः-हस्तप्राण ऊद्दाविधानरचनां विना थूलोऽतिपूर्वकः । ो हस्तनियमः प्रोक्तः सङ्केतः प्रकीर्तिः ॥ सङ्कोचभृगशीर्घः—हत पूर्वोक्तसर्पशीर्षाख्ये कनिष्ठाङ्गुष्ठकौ तदा ईषदूध्वैश्रितौ नाना सङ्कोचमृगशीर्षक सङ्गता-प्रकृतेमात्रावृत्तम् षट्झगणाः गुरुश्ध । सङ्गतम्-भङ्गतालः गद्वयं लगैौ लद्वयम् । शीतं वाचं तथा नृत्यं त्रयं सङ्गीतसंज्ञकम् । तरिधा भिद्यते मार्गदेशभेदेन तत्त्वतः । गीतवाद्ये उभे एव सङ्गीतमिति केचन । गीतं वाचं तथान्यै श्रयं सङ्गीतमुच्यते । केनचिद्राज्ञा स्वपक्षवृत्यात्भकं रचितः । अयं प्रन्थः संगीतशिरोमणावुदाहृत ।। 1429 कालात्पूर्वं विरचित इति ज्ञायते । अन्यः स गणेशस्तु वङ्गदेशप्रभुः सुल्तासाहेिना 140 झाले पराजित इति संगीतशिरोमणो उक्तम् । अयमेव सङ्गीत कल्पवृक्षनामकं अन्वमपि वकारेतेि चेोह्यते । सङ्गीतकल्पवृक्ष गणेशनामकराक्षाकृतः । अस्यैकदेशभाग एवोपलब्धः । तस्मिन् कर्तृनाम कापि न दृश्यते । अस्य कर्ता ओढूदेशीयः स्यादिति ओढदेशीथप्रन्थ परिशीलनादनुमीयते सङ्गीतचन्द्र विप्रदासकृत । अत्र नृत्तभाग एवोपलभ्यते। प्रन्थकर्ता गीतभागमपि चकार इति ज्ञायते । एष नृतभागः कुम्भकर्णीय- नृत्तरन्नकेशस्य मूलग्रन्थ इव भाति उभयोरपि भेदोऽयल्प इल । अस्य ग्रन्थस्यं नषालभाषायां व्याख्याकारः जगज्ज्योतिर्मलः नामा तद्देशाधीश्वरः ! जगज्ज्योतिर्मलस्य कालः 1625 समागाद्येश्रन्थाः स्मृताः। शारदीयग्रन्धः शारसग्य्छ तः । धूर्तसमागमः-नेपालमहाराजस्य नृसिंहराज्ञस्य सारः स्थितः व्योतिरीश्वरेण रचितः । तस्य कालः 1480 । अतः शुभः रोऽपि तदर्वाचीनः । एकं नाश्यलोचनं अन्विशुश्रचित अपरं त्रिलोचनेन कृतम् । सङ्गीतचन्द्रिका किमिडिनारायणदेवरचित:। अन्न विषद्याः अन्यक् परिप् भट्टमाधव रचिता । रघुनाथेन् रसृता । भट्टमाधवः वाराण * ताः । काल: 1800 सीवासीति तत्रैवोक्त्या ज्ञायते । झै. ए. 1400 सङ्गीतपारिजात सङ्गीतचिन्तामणेि अहोविलकृतः ! 100 काले स्यात् वेमभूपालकृत । अन्न वाद्यनृत्यखण्डावेवलब्धौ । तौ खण्डौ वीणायां सारिका थापनप्रमाणे सम्यग्द्र निरूपिते । षट्सहस्रमन्थरूपौ । मध्चे मध्ये गीतखण्डस्मरणात् । गीतः । खण्डस्य इदानीमनुएलंभात् गीतखण्डः नष्टप्राय: ! लब्धेो भागः नेपालेश्वरजगज्ज्येोतिर्मलुकृतः । सङ्गीलचन्द्रस्य व्याख्यारूपः। अतिौढेऽपि बालानामपि सूबोधः । निष्कृष्टः विषयः । प्रायेण राकरानुसारी। अन्यः सङ्गीतचिन्तामणिः दृश्यते। तत्र प्रथ- सङ्गीतमकरन्दः माध्याययैवोपलम्भात् केन विरचित इति न ज्ञायते । तृतीय नारदोक्तः एकः। अन्यो वेदप्रीतः । आहत्य द्वौ न्यैः सङ्गीतचिन्तामणिः कमललोचनकृतः गीतगोविन्दजातीयः पञ्च- वर्तेते । नारदप्रणीतः सप्तरिछेदात्मकः । सङ्गीतरक्षाकरानन्तरं दशाश्वासात्मकः कृष्णगानविषयः। केवलं प्रबन्धरूपः। कमल तञ्जातीय एव लघुग्रन्थोशिष्यसौकर्यार्थे अग्रणभूतनारद्वाक्यात् लोचनस्य सङ्गीतामृतमपि गानरूपप्रबन्ध एव सङ्गीतचूडामणिः मध्ये महाभहेश्वर (अभिनवगु) नामप्रहणात् अस्यतिश्रवी नत्वं कैश्चिदुक्तं विहृतमेव जगदेकमल्लकृतेः । अत्र शक्त्यागमत्वयम्भूच्छन्दः परमर्दि सोमेश्वर पाण्डुसूनुमालतीमाधवकामरूपेश्वरदत्तवृहद्देशी प्रभृतय अयं वेदकविप्रणीतः । शिवाजीपितुः शावराजस्य मकरन्दः उदाहृता:। तेषु परमदै जगदेकस्य पितामहः इति नामान्तरं आसीत् । अतः झान्ना, तदास्थानविद्वत्कवेि वेदेन विरचितः । ग्रन्थेऽस्मिन् बहबे नवीनशम्प्रदायाः विस्तरेण । अत्र पञ्चाध्याचा:। प्रबन्धतालरागवाद्यनृत्तानि एकैकस्मि निरूपिताः यथा-रूपकनृत्तं, श्वजतृत्, सप्ततालवृत्तै इत्यादीनि। न्नध्याये प्रतिपाद्यन्तें छाद्यनृत्ताध्यायाधसमौ । अस्माद्रहवी काल: 100 महाराष्ट्रदेशीयः । लक्षणश्ोकाः पार्श्वदेबेन खङ्गीतसमयसारे मूलकारनामानिर्दिश्य उदाहृतः। अयंभूः प्रकृतछन्दकारः। स जगदेकात्प्राचीनः। सङ्गीतमहोदधिः अयं ग्रन्थः कास्मीरेषु जम्मूनगरे रघुनाथनेिलयभाण्डागारे केरलदेशे अस्योपलम्भादस्यकर्ता केरलीयस्यादित्यूह्यते । एव वर्तते । अस्य कर्ता रणसिंहदेवः काश्मीरपरिः स्यात् । सङ्गीतदर्पण सङ्गीतमुक्तावलेि अपरौ द्वौ ग्रन्थौ एकस्तु दामोदरकृत: । कालः 150 देवणभट्टकृता । अस्माद्रन्थात् देवेन्द्रेण गतिलक्षणे हुषः नाट्ये नवीनसम्प्रदायं निरूपयति। श्रेोका उदाहृताः । अतः देवेन्द्रांतू देवणः पूर्व इति निश्चीयते काल; चै. प. 1400. समीचीनोऽयं ग्रन्थ देवेन्द्रभट्टकृता । अत्र नुते नूतनप्रक्रिया सम्यग्विधाश्रता । श्रीलशुभङ्करकृतः । अत्र नाट्यलोचनद्वय, नाट्यद्पर्णद्वय, अङ्गाद्यमिनयेषु लक्ष्यइलेका इदाहृत सङ्गीतसर्वख, नटोरगी, मुक्तावली, शारदीय, नारदीय, रन्न नृत्पद्धतय उदाहृताः । 1450 तनुसु७९९७ अन्धभाण्डागारे अयं प्रन्थ आसीदिति केन द्वित्थान्वेषकेणोक्तम् । एतावत्पर्यन्तं न लब्धम् । पार्श्वदेवकृतः। दशपरिच्छेदात्मकः । कालः नै.प.1800 काले स्यादित्यूह्यते । अस्याद्रन्थाद्वद्दो विषयास्सङ्गीतसुधायां प्रबन्धाध्याये संसूचिता सङ्गतिसराण अथं कलिनाथेन रक्षाकरव्याख्यायां स्मृतः । पुरुषोत्तममिश्रपुत्रेण रचितोऽयं ग्रन्थः। पुरुषोत्तमः किमिडि मण्डलेश्स्य नारायणदेवस्य सभायां आसीत् इति सङ्गीतनारा यणाद्ज्ञायते । भन्थेऽस्ति पञ्चपरिछेदाः । समीचीनो विषयः । अयं ग्रन्धः मम्मटकृत इति सङ्गीतनारायणो वक्ति । बहवः श्रोका खङ्गीतरतमालातः उदाहृताः। काव्यप्रकाशकारो वा न वेति 1600 कालीन । क्षशयः । क्षयै ग्रन्थोऽद्यापि न लब्धः । सङ्गीतसर्वस्वम् जगद्धरकृतम् । अस्मिन्मन्थे सुङ्गीतवली, सङ्गीतशेखर शाङ्गदेवकृतः । सङ्गीतशास्त्र उपलब्धप्रन्थेषु प्राचीनसङ्गीत । नाट्यलोचन, रत्रकोश, नाट्यदर्पणादीनां प्रशंसाऽस्ति लक्षणमावेदितुं मुकुटायामानोऽयम्। अस्य सिङ्गभूप, केशव सङ्गतस॥९ः कलिनाथैः कृताः व्याख्यास्सन्ति । बहवेो प्रन्था अस्यानुवादरूपा एवन्नामानः ग्रन्थाः पञ्च विद्यन्ते । एकेा विद्यारण्यकृतः । स एव । कुम्भस्य सङ्गीतराजोऽपि राकरस्य विस्तृता व्याख्यैवे नोपलभ्यते । रघुनाथेनस्मृतः। अन्यः सङ्गीतविद्याविनोदनाम्रो त्युक्तिः नतिशये भविष्यति । तञ्जापुरघुनाथेन शाङ्गदेवस्तत्र ग्रन्थस्य पूर्वभाग एव । उत्तरभागे अनूपसिंहस्य नाओचारणात्। तत्र दूषितः । तथापि स रघुनाथेऽपि राकरमेवानूद्य पठति पूर्वभागोऽपि ॥60 कालात्पूबै रचित इति ज्ञायते । अपरः कतै कुम्भो राकरं दूषयित्वा मातान्तराभावाद्वीणवेणुवादनसन्दर्भ नामहीनं एव अस्मिन्प्रधानतया धुवादिप्रबन्धविचारः कृतः। विनातन्मतभवानुचकार । रनाकरीयविषयो केवलं विद्वद्भिः तद् रामार्चनचन्द्रिका, महेशस्यलक्ष्मीस्तोत्रं, अद्भरामायणम् स्मर्तव्या एव, आधुनिकलक्ष्येषु तेषां विषयाणामनुपलम्भात्। सङ्गीतदामोदर, रायमुकुटः, राधवरायकृत नाट्यरनाकरः तुम्बुरुनाटकं, नारदनाटकं, इत्यादिग्रन्थः निर्दिष्टा । काल:150 सङ्गीतरावलिः परःस्वल्पभागी कििनर्देशशून्यः । पावलक्षणगीतगुणनाद् सोमराजदेवकृता। अवाष्टावध्यायाः। क्री 120c रागगमक प्रशंसध्रुवाप्रबन्धाद्यो अत्र उक्ताः । ग्रन्थस्य लेखकः विक्रमशके !568 वर्षे श्रेोकर्णकुण्डलनगरीमध्ये लेिखेतिः जगद्धरेण सङ्गीतसर्वखे मृतम्। अद्यापि नोपलब्धोऽयै वक्ति । अन्यो न ज्ञात सङ्गीतसारकलिका सङ्गीतविद्याविनोदः मोक्षदेवकृता। गीतवाद्यनृतरूपाः परिच्छेदाः सन्ति । अत्र एकृझोकस्य विवरणरूपोऽयं ग्रन्थ । नाट्यसङ्गीतविषया: भरतटीका, विशाखिल झश्यपनन्दीश धनञ्जयकस्वलाश्वतर सश्रहेण प्रतिपाद्यन्ते । अस्य कर्ता न ज्ञायते । अन्थान्तं अनूप तुम्बुरुसेोमेश्वरप्रभृतीनां नाभनि सूचितानि । प्रायशः सङ्गीत सिंहनाभस्मृतम्। रन्नाकरस्यायं प्रन्थः प्रतिबिम्बमेव । काल: कै. प. 1800 सङ्गीतशिरोमणिः सङ्गीतसारदुग्धाब्धि पण्डितमण्डली विरचित:। क्री, 1420 रङ्गनाथकृतः। प्राचीनमतानां सारोऽत्र िनरूयते। शत द्वयधर्षपूर्वकालीनः अस्य कर्ता न ज्ञायते । वङ्गदेशेऽयं प्रन्थो वर्तते। युद्धसंक्षेो सङ्गीतसारीद्धा आन्न तस्यादर्शः संपादितः । जगद्धरेण सङ्गीतसर्वस्वे प्राङ्गारः । कीकराजकृतः । पुण्यनगरस्थ भण्डारकर कोशालये वर्तते तुलजा महाराजकृतः । कालः 1729-1785 । गौरीसूनुकृतः । अत्र गीतालनृतवाद्यप्रकरणानि अष्ट शत्युत्तरसहस्रग्रन्थपरिमिते उक्तानि । कालः नै. प. 160 सङ्गीतसुधा तञ्जापुराधीश रघुनाथकृता ! सङ्गीतानुगः-म शुद्धानां सालगानां च गीतानामक्षराणि तु । कठेिनानि च द्यानि समानि विषमाणि च । मन्द्रं मध्यं तथा तारं प्रौढं चापि मनोहरम् । नादै सम्यङाईंलस्य वादनादनुगच्छति । सङ्गीतानुग इत्युक्तो विदुषा वेमभूभुजा । काल: 1600-80 सिंगभूपालकृत । सङ्गीतराकरव्याख्या। अयं ग्रन्थः लघु रपि अर्थतोगुरुः । अयं ग्रन्थः केषुचिदादर्शषु नर्मदानदीतीरवा- स्तव्येन गोपीनाथेन कृत इति दृश्यते । को वा गोपीनाथ इति न ज्ञायते। सिंगभूपालास्थाने पण्डितो भूत्वा अत्य प्रन्थस्य निर्माणे सहायं कृतवानिति केवेिदभिप्रयन्ति इरिपालकृतः । अस्पाद्रन्थाद्वहवः श्रेोकाः भरतार्णवे उदा ताः।ः तेषु हरिप्रियः, विचारचतुर्मुखः इत्यादिनाभानः सन्ति । तस्माद्भरतार्णवमन्थेो हरिपालप्रन्थानन्तरं केनचिद्रचितः स्यात् । सङ्गीतसूर्योदयः लक्ष्णाचार्यकृत । कृष्णदेवरायस्यास्थानसङ्गीतविद्वान्। प्रन्थारम्भे कृष्णरायविजयप्रशस्तिरस्ति । नूतनतालानां स्वरनाम- कल्पितानां निर्भाता लक्ष्ण : । (1520 कालः) करणनिरूपण प्रकरणे गङ्गावतरणमिति करणस्य नान्नः प्रतिनाम कृष्णाव तरणमिति कल्पितवान् । विश्वप्रदीपे सङ्गीतभागस्य नाम, । सङ्गीतार्णव भोजदेवकृत इति श्रयते । गीतार्णवाख्यः अन्यो प्रन्थः भग बढ़ताविवरणविषयो दृश्यते । सङ्गीतार्णवादच्युतरायात्ताल टक्षणे बहवः श्लोका उदाहृताः । ते भोजाद्र्वाचीना इति भुवनन्दकृत ६९५ तदन्ते पञ्चमं वेदं सङ्गीतं समकल्पयत् । यः सङ्गतानपत्र २ः सङ्गीतोपनिषत्सारोद्धार सुधाकलाकृतः। कालः कै. ए. 1348 । अत्र भन्थे. ओजः तालराकर, विासतौरीमतविश्वावसु तुम्बुरु वसिष्ठपुत्र एश्छि भूपालनामानिसूचितानि िवश्वावसोः । शिष्योऽर्जुछ इत्युच्यते भवेत्सभूपाल इति परिच्छेदान्त श्रोकस्य भवेशभूपाल इति पाठान्तरं लभ्यते। भवेशस्तु शिथिलेश्वरः । तस्य नशालनं .प. 130 काले लिखितं मुद्रितमस्ति । तस्माद्यं सुधाकली सहः-गर्भसन्ध्यङ्गम् सामदानादिसंपन्नः सङ्गः परिकीर्तित । सान्नासतादेिवार्ताः श्रुत्वा राक्षाविदूषकाय झटकस्व एाई सामदाने भेद्दण्डयोरुपलक्षणम् । आदिशब्देन मायेन्डूज्या लादि सङ्गहः । सङ्गहः साभदानार्थसंयोगः अरिकीर्तित सङ्गहचूडामणिकारमते श्रुतीसारीव्यवस्था प्रथमायां सार्या श्रुतिः सीत्रा. कुमुद्वती मन्दा छन्दोवती तिचतुश्रुत्पृषम द्यावती एञ्जनी प्रतिशुद्धगन्धारः प्रतिसाधा - गाः ७ ९ १० ११ १२ क्षान्ता भार्जनी पञ्चभः क्षितिः क्षा सक्दीपिनी आलापिनी प्रति चयधः चक्षुशुधः भक्षुन्ती दम्य रोहिणी प्रा उद्दीपेिनी क्षेोशिी प्रतिषट्धः षट्ध प्रतिक्राकालेिनिः हासः |4011|| 1, 2, 3 ! , 3,4|5, 6 | 7 |8,9,10|9,|12 ध | नि | 1 | 2 | 5 | 7 | 8 | 0 |आधारस्वरः सङ्गहचूडामणैः स्वरथ्य-स्था ऋषभध्वधिः । यथा-शुद्धर्षभः प्रतिशुद्धर्षभः, चतु श्रुत्यूषभः प्रतिचतुश्रुत्यूषस, दछुट्षभः, प्रतिपदछुयुभ गान्धाररुषधिः। यथा-झुद्धः, प्रतिशुद्धः, साधारणः, प्रतिसाधारणः, अन्तरः, प्रत्यन्तरश्रेति । मध्यभः शुद्धमध्यभः, प्रतिशुद्धामध्यमः, प्रत्यन्तरमध्यमः, प्रतिमध्यमः इति चतुर्विधः । पङ्कम एक एव। धैवतध्षड़िधः शुद्धमतिशुद्ध चतुश्रुतिक, प्रतिचतुश्रुतिक घट्छुतिक, प्रतिषट्छुतिकभेदात् । निषोऽपि शुद्ध, तिक्षुद्ध, कैशिक, प्रकैिशिक, काकली, प्रतिकाकली भेदात् षधिः । सङ्गमः -मेलरागः (खरहरप्रियामेलजन्यः) स्थान विषमयुध्याख्यभास्थायाङ्की समुत्प्लुतौ। पतन्तौ धतिौ बल थिासंघट्टिता च सा । एकप्रभट्टके यस्त्वेक कुतो भवति सूक्तिखमुदायः। सङ्घातस्सनिगदितेः बृन्दावनमेषदूतादि । सङ्कात्यक्षा-सात्वत्यङ्गम् मन्सार्थवाक्यशक्त्या दैववशादात्मदोषयोगाद्वा ॥ सङ्कातभेदजननः तद्द्वैस्सङ्कात्यको ज्ञेयः । (अथवा) बहुकूटसंश्रयाणां परोपकाकाशयग्रयुक्तानाम् सङ्घातस्य भेदं जनयति यो युधि स सङ्कात्यकः। सम्यक् घालः शश्वर्गे येन सङ्घातकविषयाद्वा सङ्गायकः सङ्गातभेद्भ परेण सामाद्यपायबलेन वा िक्रयते । यथा-भीमो युधिष्ठिरेण सान्नाभेदितः । दैवात्संपद्यते यथा-द्रोणेनोत्तं सुते शाखै त्यक्ष्यां मीति । अत्मदोषे वा वकपटलक्षणेन यथा-कर्णकलहेऽ श्वत्थामा शास्रत्यागं करोति । अत्र सत्वाधिक्यमपराद्धयति । मन्त्रार्थकार्थसंसक्तो दोषादैवस्य चात्मन । सङ्कातभेदजनवः साङ्कात्यः कूट उच्यते यथा-रामं वञ्चयितुं जालिनी नाम राक्षसी सीताकृतिमनु श्वः स्कन्धकूर्परोसद्वदङ्गुष्ठमणिबन्धयोः। वामस्य चरणस्यापि कन्पः सन्नोऽभिधीयते! श्रेष्ठ पाटहिकत्सञ्चादष्टमणिबन्धयोः । स्कन्धकूर्परसञ्चातु नीचः पटहवादकः॥ वरो हौडुकिोङ्कष्कूर्परस्कन्धसञ्चत सञ्चाभ्यां अणिबन्धेोत्थौपैराभ्यां तु मध्यभः असौ वामाङ्गसङ्गेन वाद्नाद्धो भवेत् । स्कन्धादिकम्पः सञ्चः स्यात् । साग शादेः सञ्चाख्योऽलगपाटः स्यादङ्गुल्यग्रार्धताडनात्। धरकरधंरकर गिगणैदिगणैदि। (सञ्चखिलै-इति शुद्धपाठः त्यात्) आरोहमबरोहं च खरः प्राप्ताः परस्परम् सञ्चारिण: प्रगीयन्ते तद्वद्वानक्रियेदृशाम् ।। ईशां -मूर्छनाक्रमवर्तिनाम् । { नानाकक्ष्याढेि चारिण्यः तथोपवनसञ्चरः । देवतायतनक्रीडा प्रासादुप्रतिसञ्चराः । यामेषु च नियुक्तायास्तथा च विवेिधाश्रये। सञ्चारिकास्तु ता ज्ञेया नाट्यशैरुपचारत { सञ्चारिता-देशीवारी तलसश्चरपादेन यत्र तिर्यक्प्रसर्पता अपरं कुञ्चितै शश्वदुक्षिप्योत्क्षिप्य योजयेत् । सैषा सञ्चारिता चारी कीर्तिता मृतकोविदैः ।। सञ्जीवः--(नेपथ्यम्) देवदानवगन्धर्वयक्षराक्षसपन्नगाः प्राणिसंक्षाः स्मृताखेते जीवबन्धाश्च येऽपरे। शैलप्रासादयन्त्राणि चर्मवर्मध्वजास्तथा। नानाप्रहरणाद्यश्च तेऽप्राणिन इति स्मृताः। अथवा ऋारणेोपेता भवन्येते शारीरिणः । सञ्जीविनी-मेलरागः (कीरवाणीमेलजन्यः) {{आ) स ग रेि ग म प ध नेि स (अव) स नि ध प म ग रेि स

ततः यथाझे यधनिकया अवछेदा भवन्ति तधाक्षाि शैौरसेनी प्राच्या महाराष्ट्रीयुतं स्रीवद्राज्ञोऽपि प्राकृतपाठः । यद्यपि बादरायणप्रभृतिभिरुक्तं रक्ष: संस्कृतपाठः कार्यात्प्राकृत मः | पाठः । रूपकमेवेदं कार्यमिति राझापि प्राकृतपाठः कर्तव्यः। भरतः तव नाटिकाप्रतिरूपकं कैशीकीभारतीप्रधानं, रौद्रवीरभया नवीभत्सं, अवमर्शसन्धिशून्यं । यथा-करमञ्जरी। अन्तर्य- ! | सैव प्रवेशकेनापि विष्भे न विना कृतम्। सन्तोषातिशय प्रकृष्टप्राकृतमयं सट्टकं जामते भवेत्। । सपेति । नाटिकेन्थर्य सट्टकै नटिकावत्यात्किन्वेतत्प्राकृतैः कृतम्। प्रवेशकविहीनं च शृङ्गारङ्कतभूपितम। चतुर्यवनिकै कार्य वयस्यन्तं प्रकीर्धिता सट्टकं नाटिकाभेद: वैशिकीभारतीयुतम्। सर्वसन्धिविहीनं च दानं रौद्ररसादिकम् । शूरसेनमहाराष्ट्राच्यभाषादिकल्पितम्। अङ्कस्थानीयविच्छेदचतुयैवनिकान्तरम् । न वदेत्प्राकृतीं भाषां राजेति कतिचिज्जगुः। मागध्या शौरसेल्या च वदेद्राजेति केचन । एषां वा आकृतीं मन्ये यथा कपूरमञ्जरी । चतुवनिकायुक्तं शृङ्गारेणादुतेन च । प्रवेशकविहीनं च प्राकृतैरपि निर्मितम् । अवभविहीनं च शाटकं कथितं बुधैः। प्राकृतश्चोकमयत्वाच्छाटवम्। यमनिकाः परिच्छेदविशेषाः कपूरमञ्जरीचासङष्टान्नेन तु कीर्तिता। शाटकं नाटिकावत्स्यादित्युतं भरतेन च । शाटः स्यादिह नाटिका समगुण: शृङ्गारभेदेोज्वल रम्यप्राकृतभाषया विरचितो नित्यं चतुस्संन्धिकः। किन्त्वेकोऽत्र विशेष एव भवति प्रायेण विष्कम्भको। नो वा स्यादिह हि प्रवेशाकविधिः कार्यो भनागाद्भतः । संन्तोषातिशयः--शिल्लकाङ्गम् शापे सत्येन ते देवेि क्षिप्रमेष्यति राघवः । चमूं प्रकर्षन् जविनमित्यादि हुनुमद्वचः। । सन्तोषातिशयो हर्षाद्वयापारी निरुपाभर, । इदमङ्गं प्रहर्ष इत्याह सागर । शुभः सन्तापः--शिल्यकाङ्गम् विशेषेऽनुशयोक्तिर्यः सन्ताप इति कथ्यते । तं विना कैकयीपुत्रमिति रामेण भाषितम् । शारदातनयः अनुशयविशेषतापः। यथा-कुलपत्य सुधूर्यास्यतीति। कुलपत्यङ्कः- कृयारावणे प्रथमाङ्कः। सदानन्दः--(वर्णालङ्कारः) सरिगम, (१) रिगमप, (२) गमपध, (३) मपथन,(४) धनिस, (५) प्रतापसिंह सत्यकौशिकः-मेलरागः (हरिकाम्भोजीमेलजन्यः ) ( आ) स रेि ग म प नि स (अव) स नि ध प म ध म ग रेि स मक्ष सत्वमञ्जरी-मेलरागः (रिकाम्भोजीमेलजन्यः) ( आ ) स रेि म प ध स (अव) स नि ध प म नि ध म रेि स सत्कलितम्-मेलरागः (ीरशङ्कराभरणमेलजन्यः) (अ) स ग म प नि स (अव) स नि ध ए म ग रेि स सदृशोपमा-अलङ्कार (म) यत्वयाद्यकृतं कर्म परचितानुरोधिता । सठ्ठ तवैव स्यादिति मानुषकर्मणः । सन्दष्टः-वंशे फूत्कारदोषः जल्पशब्द इवाभाति योऽसौ सन्दृष्ट उच्यते । आदौ द्वे यक्ष पादे तु भवेतामक्षरे समे । सन्दुष्टयमक नाम (-)-पश्य पश्य रमणस्य मे गुणान् । भरतः भरतः ६९८ दन्तैर्दष्टस्तु सन्दृष्टः सक्रोधे रतिसंभ्रमे । किञ्चित्तलमध्यः स्यात्तदा संदंश उच्यते । स त्रेधा त्यादृग्रजश्च मुखजः पाजः क्रमान् प्राङ्गुलः सम्मुखः पाश्र्वभुरु इयस्य लक्षणम् ॥ कण्टकेद्धरणे सूक्ष्मकुसुमावयादिषु । प्रयोक्तव्योऽप्रसन्दंशो धिगित्युक्तौ तु रोषतः ॥ वृन्तायुष्पोदृतौ वर्तिशलाकाञ्चनपूरणे। कर्तव्यो मुखसन्देश: सन्देश: पाश्र्वजः पुन । गुणनिक्षेपणे मुक्ताफळानां वेधने तथा। निरूपणे चं तत्वस्य सद्वितीयोऽध-भाषणे । जरोषे वामहस्तेन किश्चिदप्रविवर्तनात्। अलक्तकादिनिष्पेषेप्येष श्रीशाङ्गिणोदितः । द्वे गाथे सन्दीपनी-श्रुति पञ्चमस्य तृतीया श्रुतिः । अथैतदुपाधेः-कथाशरीरभागानां मुखादयः पञ्चव्यपदेशा भवन्ति । भुवं प्रतिमुखै गर्भ मिशों निर्वहणमिति । ते ष वीजबिन्द्वादीनां अर्थप्रकृतीनां सन्धानात्सन्धय उच्यन्ते । माषघातस्यार्धमाखया सन्धीयत इति सन्धिः । यश्रचतुरश्रतालाभ्यां गणैः पडूमिरष्टभिव भवति निर्वहणसन्ध्यङ्गम् वीजप्रापणमेवात्र सन्धिरित्यभिधीयते । यथा--रन्नावल्यां बाभ्रव्य सदृशीयं इत्यादिवद्युभूतिवाक्येन झुखे यदुक्तं तदिह निकटीभूत सन्धानं सन्धिः । भुखसंन्धौ न्यस्तस्य प्रारम्भावस्थाविषयीकृतस्य बीजस्य फल नाटके पञ्चसन्धयः, मुम्बप्रतिमुखगर्भविमर्शनिर्वहणाख्याः सन्धितं;-वादनम् (दक्षिणहस्तव्यपार) मध्यमानामिकाभ्यां तु क्रीहेिर्धातोऽत्र संधितः। वीणायां दक्षिणहस्तव्यापार, मध्यमानामिके तन्त्री बहिर्यद्याहृतः कचित्। तदा वैदिकबृन्देशः सन्धितं वक्ति भूपतिः। सन्धिग्रछादनः-वर्णालङ्काः (अवरोही) मी ध प पा म ग गा रि स विस्रा प्रथमा यक्ष द्वे कले लिस्वरे परे । पूर्वपूर्वान्तिमा चेत्सः सन्धिप्रच्छादनस्वयम् । सरिगा, गमपा, पधनी योऽपभ्रनिबन्धेो मात्राछन्दोमेिरमितोऽल्पधियाम् वाच्यस सन्धिबन्धः चतुर्मुखेोत्कञ्धिमथनादिः। सन्धिरिति परिच्छेदस्य नाम । चतुर्मुखकृतपद्यानि स्वयम्भु ना प्राकृतछन्दश्युदाहृतानि । माजः विलेिझचर्मवस्रायैः यद्रपं क्रियते बुधैः। सन्धिमेो नाम विज्ञेयः पुरतो नाटकसंश्रयः ॥ किलिङ्गेति । भूर्जवेणुदलादि । पञ्चानां सन्धीनां चतुष्षष्टिरङ्गानि । इष्टस्यार्थस्य रचना वृत्तान्तस्यानुपक्षयः । रागप्राप्तिः प्रयोगस्य गुह्यानां च निगूहनम् ।। कुम्भः भरतः अश्चियैवदभिख्यानं प्रकाश्यानां प्राशनम्। । अङ्गानां षड़िध होतद्दष्ट शाखे प्रयोजनम् । तस्मात्सन्धिप्रदेशेषु यथार्थेो यथारसम्। कविनाङ्गानि कार्याणि सम्यक्सान निबोधत । मुखसन्धौ अपक्षेपः परिकरः परिन्यासो दिलेोभनम्। युक्तिः प्राप्तिस्समाधानं विधानं परिभावना। उद्वेदः करणं भेदः द्वादशाङ्गानि । प्रतिमुखसन्धौ विलासः परिसः विधूतं तापनं नर्म नर्मद्युति प्रगयणं विरोधः पर्युपासनं पुष्पं वञ् उपन्यासः वर्णसंहारः एतानि स्रयोदशाङ्गानि । गर्भसन्धौ अभूताहरणं मार्गः रूपं उदाहरणं क्रमः सङ्कहः अनुमानं प्रार्थना आक्षिप्तिः तोटकं अधिबलं द्वेगः विद्रवः एतानि त्रयोदशाङ्कानि विमर्शसन्धौ अपवादः संटः विद्रवः शक्तिः ध्यवसाय; प्रसङ्गः द्यति: श्रमः खेदः प्रतिषेधः निरोधनै आदानं छादनं प्ररोचना एतानि क्षयोदृशाङ्गानेि । निर्वहणसन्धौ सन्धिनिरोधः प्रथनं निर्णयः परिभाषणं धृतिः प्रसारः आनन्दः समयः उपगूहूनै आयणं पूर्ववाक्यं काव्यसंहारः प्रशस्तिः एतानि चतुर्दशाङ्गानि । एतेष्वङ्गेषु केषांचिन्नआमलक्षणयैौर्मेदा दृश्यन्ते । क्रमविपर्या सोप्यङ्गानां दृश्यन्ते । यथा--रामचन्द्रेण षष्ठाङ्के विपदां शमन मित्युच्यते । एकादशाङ्के गूढभेदनमिति च । प्रतिमुखसन्धी द्वितीयतृतीयचतुर्थेष्वङ्गेषु अरति: रोधः सान्त्वनमिति । क्षय दशाङ्गेऽनुसर्पणमिति चोक्तम्। गर्भसन्धौद्वितीयश्चतुर्थाष्टमदशमे ध्वङ्गेबु त्रिार्थं वचः अभ्यर्थनासंभ्रमः कपटस्यान्यथाभावः इति पठिसम् । विमर्शसन्धौ द्रवाप्रस्तुतार्थवचनावमानछलन हणसन्धौ परिभाषणोपातिकृतिपूर्वभावः--इति च पठितम्। सर्वेश्वरेण-तापनस्थानेशमः, प्रार्थनास्थाने संभ्रमः व्यवसाय. स्थाने विचळनं, निरोधस्थाने प्रथा, कावैद्यष्टिरदूतप्राप्तिः कुतिः सिङ्गभूपालेन-प्रगयणस्थाने प्रगमनै, विद्रस्थाने संभ्रमम , पूर्ववाक्यस्थाने पूर्वभावः, काव्यसंहारस्थाने उपसंहार-इत्युक्तम् । रूपगोस्वामी तु चतुर्थपञ्चमसन्ध्यो रङ्गेषु नामभेदान् बहून् वक्ति । निर्वचनथलेपूच्यन्तेस्माभिः। सुन्ध्यन्तम् सन्धीनामेपैकविंशति श्रदेशा अर्थमाद्भवन्ति । प्रयोजन. वशाद्यावन्त एते प्रदेटुं शक्यन्ते तावन्तस्सन्धिषु प्रदर्शयितव्याः सन्ध्यन्तराणि सन्ध्यङ्गेष्वेवान्तर्भूतानीति प्रत्येकं न लक्षि - शानि बहुप्ति सन्ध्या-सङ्गीतशृङ्गाराङ्गम् अहर्विभावय: सन्धिः सन्ध्या । सनम् सैष्ठवशब्दनिर्वचनावसरे द्रष्टव्यम् । यत्र कुर्वीत हस्तौ तु डोलैौ तत्सन्नतं मतम् । एतन्नीचस्वभावानामुपसर्पणगोचरम् । भट्टतण्डुरिति ब्रूते पादवत्स्वस्तिकैौ करौ। देहनत्या भुवं प्राप्ताविति कीर्तिधरोऽभ्यधात् ।। दुतत्रय लकुचैको दद्वयं च लकुद्रयम्। सन्निताले क्रमाद्य सर्वनृत्येषु सम्मतम् । सन्नितालोडुपम्-देशीनृतम् अनेन सन्नितालेन सन्नितालेोडुवै भवे। सन्निपात-क्रिया (तालान्) क्रियाशब्दे द्रष्टव्यम्।

  1. ाग

उभयोर्हस्तयोः प्रातः सन्निपास इतीरितः । यन्नः दामोदर निविष्टा-तन्त्रीप्तारणा सङ्गं तन्न्याः परित्यज्य संसर्पछल सारणा । सन्निविष्टाभिधाना साँ सारणा कथिता बुधैः । पादेः वीणासारणा तन्यन्तरेण स्पृष्टे व तन्त्री यत्रापसर्पति । सा सन्निविष्टा भणिता सारणा कुम्भभूभुज।। सन्निवृत्तप्रवृत्तकः-(सञ्चारी) वर्णालङ्कारः गत्वा पञ्चमं भूो द्वितीयान्तं निवर्तयेत् । क्रमेणैवं भवन्त्यन्थाः सनृिवृत्तप्रवर्तके ।। सन्यासे नाम गीताचखण्डभागसमाप्तिकृत्। सन्यासावन्यासान्तर्भावः एतौ सन्थासविन्यासौ भरतादिभिः। अन्तर्भूतावपन्यासस्वर एवेति कीर्तितौ । सप्तकवर्धनी-(सुवर्णाङ्गीमेलजन्यः) (आ) स रि ग रेि म प ध प नि ध नि प ध नि स (अक्) स नि ध प म ग रे स यानि प्रकरणाख्यानि तालैस्तैस्तु पञ्चभिः गीयन्ते तानि गीतानि क्रमादाचक्ष्महे वयम् । आदौ तु मद्रकं ज्ञेयं ततः स्यादपरान्तकम् । छोप्यं प्रकरी चाथ भवेदोघेणकं ततः । रोविन्दकं चोत्तरं च गीतकानीति सप्त च । छन्दकं तदनु ज्ञेयमासारितमतःपरम् वर्तमानकसंझै स्यात्पाणिका तु ततः परम् । ऋचो गाथाश्च सामानि गीतान्येतानि सप्त च । युतान्येतानि सर्वाणि गीतान्याहुश्चतुर्दश । गीतान्येतानि सर्वाणि प्रशस्तानि शिवस्तुतौ । विनियुक्तानि विधिना निश्रेयसफलाप्तये ॥ ओक्षः षष्ठाष्टगुणपर्यन्तै द्वात्रिंशचतुरादितः। ऋग्गाथा च ब्रह्मगाथा कपालं तु त्रयोदश । षण्णवतिपादै साम तदर्धेनापि च कवेित् । नान्य सप्तगीतोत्पत्तिः ऋचो वै ब्रह्मणा गीता ब्रह्मणेऽभिहितः किल । दक्षेण पाणिकाञ्चापि गाथा वै कश्यपेन च । भातृभिश्च कपालानि सामान्युक्तानि नन्दुिना। गीतकानि तु सत्रैव नारदेनेोदितानि वै । गीतकातीति । मद्रकादिसप्त गीनानि । मन्: सप्ततालप्रदीपिका अर्जुनकृतोऽयं ग्रन्थः । ध्रुवादिसप्ततालस्वरूपं विराटपुन्यै न्य | रूपयद्जु न सप्तलोकचुमणिः-कला परस्परासक्ततलेोन्नतेषु धृत्वेत्युरसप्तविलासकेषु । योक्षिप्यपादैौ खलु पृष्ठभागे तो विधत्तेऽथ च तौ शिरोधः॥ नीत्वा ततः कांस्यमयं च ताभ्यां पात्रं सतोयं कुरुते चभू:ि पुरास्थितं यत्र च चक्रानि िवधुन्वती इस्तपदाम्बुजैश्च निराश्रया नृत्यविधिप्रवीणा विलासयन्ती च दिशश्चतस्रः । मुहुः स्वनन्ती मधुराक्षराणि सा सप्तलोक्युमणिः प्रदिष्टा। षोडशाङ्गुलविस्तीर्ण घण्डिकायुतमायुधम्. सभापति सङ्गीतरीतिविदुषां भावभेदविचक्षणः। कामशास्त्रकछावेदी धर्मसङ्कद्दविग्रहः । कविः काव्यप्रबन्धान निर्माता वितदानवित्। सम्भूय स्मररूपश्च सभामध्यमुपस्थितः। संसन्मध्यथितो भूपः शाखासङ्गीतकोविदः। दक्षिणेऽस्य प्रधानेन सहिता रसिकाः किल ।। पित्राद्या वामतः प्रोक्ताः पृष्ठतसुखसेवकाः। अयेतिर्वेिदक्षिणे भागे वामतोवैद्य इष्यते । ४०१ अन्तःपुरं पृष्टभागे केचित्युपपृष्ठतः। विलासिनो विलासिन्यः पुरत:पार्श्वतोऽस्य च । त६ सभाविग्रह-मेलगाः (धिमागणीमेलन्य) (आ) स रेि म प ध नि स यन्न हस्तौ कटेिन्यस्तै युगान्मण्डलक्रमात्। अन्तर्बहिर्वा तिर्यक्रौ ससाधारण उच्यते । प्राकृतैौ तु समानौ च शेषभावेषु निर्दिशेत्। समस्वभाविकश्शेषभावेषु विनियुज्यते –गतगुणः उचनीचस्त्रोपेतं न द्रुतं न विलम्बितम् पदालैस्समं गीतं समाचार्यवसमम् ॥ सममुक्त भनाक् श्रेषस्तत्ल्यात्सहजकर्मणि । समताले लधुद्वन्द्वं विरामान्तं तद्वयम्। |० ० स्थितौ स्थितस्वभावेन सभः पादः प्रकीर्तितः । स्थिरः स्वभावामिनये रेचकोऽसैः चलै मतः ।। समकालसमुत्थतेः सप्रकालाजुभूतिमिः स्थानिरसाबिकादीनां साल्याङ्क सप्त ईरितः । शारदातनयः स्थानत्रयेऽपि सदृशज्वनिः सप्तस्वरोञ्चारण: समः । एतदुक्तं भवति। यस्य यावयः श्रुतयः स्थानत्रितयेषु तावच्छुर्तिकलेव यथा-सरिगमपधनीति योद्वयोः स्वरयोः संवादिनोरुक्षार. तद्यथा-सम सप रेिध गनेि एवं मध्यभप्रामेऽपि । (सञ्चारी) सुल्यारोहावरोहाभ्यां समे चातुरस्री कला । ददैरपणवमृदः नानाकरणैरसमं समनुयातः । तालाङ्गवेणुयुक्तः स तु विज्ञेयः समो नाम । तालाङ्गवेष्विति । तालवृत्तवंशावारैः। समारोहावरोहेण कला चातुस्वरी भवेत्। समेत्यष्टौ कलाः प्रोक्ताः क्रमादेकैकहानतः । सरेिगम, मगरिस, रिगमप, पमगरेि, गपध, धपमग, नृतणीतानुगं वादं यत्र स प्रोच्यते धमः । गीतनृत्तसमेो भाने प्रवन्धः प्रेच्यते समः । बाचा र तालेनाङ्गेन वंशेन गीतायां सभतात्विह। वाद्यजातिस्सालङ्कारः सम इत्यभिशब्दितः । अत्र साम्यं यदेतेषां तालादीनां परस्परम्। राजनारायणः प्राह तमलङ्करणं मम । मः मोक्षदेवः जगद्धरः भरतः वेमः अन्यः 5न्थ समकङ्कालः-देशीताल समकङ्कालताले तु गुरू द्वौ लघुरन्तिमः । ऽ ऽ । गुरुयुग्मै लघुः समे । समकर्तरी-मृदङ्गे हस्तपाठः हस्तद्वयेन सङ्कतः समकर्तरिसंज्ञक समकतयश्चितम्-उद्युतिकरणम् समपादाञ्छितं कृत्वा परिवृत्य ततःपरम् । चरणौ स्वस्तिकीकृत्य तिष्ठधदि महीतले। समकर्तञ्चिताख्यं करणं तदुदाहृतम् । समकर्तरिलोहडी-उछुतिकरणम् समालेिोहर्टीं कृत्वा तदन्ते स्वस्तिकीकृतै । समकर्तरी-हस्तपाटः समग्रम्-नाटकमेदः (सुबन्धूक्त) सर्ववृत्तिविनेिष्पलै सर्वलक्षणसंयुतम् । समग्रं तत्प्रतिनिधि महानाटकमुच्यते । सर्वेषां यत्र रूपाणि दृश्यन्ते विविधानि च । नाटकं नृत्तपाराख्यै तत्समममितिस्मृतम् ॥ शाणि समग्रहः. हस्तपाट. तलंघातस्तदाङ्गष्करशाखाकमेण चेत् लगन्ति सममानेन तदा पाटरसमप्रहः । तलट्टयेन करयोः समं पटहपुष्करम् । सन्ताड्यते यदि तदा हस्तपाटत्समप्रहः । तकिट किटतक । अशौरु तले केचिदिह प्राङ्करद्रष्टाङ्गलेिवर्जिते । पाटोऽसावष्टमालाभिः शब्दैर्दइरित्यपि । पुनस्तकुकुरक्या च संयुतेऽसौ जयग्रहः। दृहतरि रकिर किर तकुतरि पाटाक्षराणां जातानामङ्गलीनखताडनात् । समत्वं यत्र पाटोऽसैौ भवेत्समनखादयः । यत्रात्रिसमपादेन स्थित्वा तिर्यक्प्रसारितः। सैया समनखा ज्ञेया चारी देशीविदां मता । प्रसर्पणं चेत्पर्यायादेषेव द्विसरा भवेत् । रह रह तरकेिट दिविकिट धकाधिगितिकाधिगिटें हें टें हें सः श्लिष्टौ समनखौ पादौ करौ चापि अलम्बितौ। देहः स्वाभाविको यत्र भवेत्समनखें तु तत् । देहः स्वाभाविको यत्र पादै समनौ युतौ। छताहस्तौ समनखै स्यात्प्रवेशे तदादिमे । यत्रोन्मत्तं तु तद्ववें सैभाग्यादिसमुद्भवे। नातिचूर्णपदैर्मुक्ता न च व्यर्थाभिधायिभिः दुर्वोधनैश्ध न कृता समत्वात्समता मतः ।। शादेवः पादेवः भः अन्येोन्यसदृशा यत्र तथाह्यन्योन्यभूषणा। अलङ्कारा गुणाश्वत्र समाः युस्समता मता ।। भरतपाटान्तरम् शब्दाना समत्वात्समः । चूर्णपदरसमासरचना यत्र सातैि झया न भवति। अतिशयश्च प्रतियोगिनमपेक्षते इति दीर्घसमा सो अत्यन्तसमासश्च विषमता । तद्विपर्ययेण सभता। उपक्रान्त भागापारत्यागरूपा इत्युक्तं भवति । यथा गाहन्तां महिषा इत्यादि । सेयै समता शब्दगुणा । अर्थेऽपि समत्वात् किं सत्समत्वं आह व्यर्थाभिधायिभिरिति । निष्प्रयोजनमथै ये ७०३ | अधिति शब्दानां न त्वेतद्वैसल्यमिति प्रसादेन िनरस्तम् । न हि सर्वथा निष्प्रयोजनतः। अपि तु सदपि प्रयोजनं दुर्बोध भार्गाभेदः समता इति वामनः। अवैषम्येण भणने समता सामिधीयते केवलेदुभिर्वणै: यदि वा केवलैः स्फुटैः न्यस्यमानैरवैषम्यं बन्धस्य समता भवेत् । प्रतिपादं प्रतिश्लोकमेकमार्गपरिग्रहः दुर्बन्धी दुर्विभावश्च समतेति मतो गुणः। शब्दार्थौं समतान्योन्यं सालङ्कारौ सुसंस्कृतौ। पादैः समनरश्मिष्टौ स्यातां दस लताकरौ । स्वभावावस्थित कार्य तत्स्यात्समनखामेिधम्। नृत्तप्रवेशानारम्भे विनियेोगोऽस्य सम्मत जपादिविषये शोक्तो चिारविमुखैः परैः। ती डोलविवैि मन्यन्ते यत्तत्केचेिश साम्प्रतम्। शैकैकविषयावेतावितेि मन्यामहे वयम् । “प्रयोज्यं प्रथमागमे” इति लक्ष्मण । सस्मितापाङ्गसञ्चाश्वती ऋष्टिक्समन्मथा । यद्दर्शने विरक्तोऽपि क्षुभ्ययेतत्समन्मथम्। सम्पादनिकुट्टिता-मुडुपचारी निकुट्टितै समैपादै थितावङ्गुलिपृष्टयोः। यद् तदामताध्वर्था समपादनेझुट्टिता ॥ समपादा-चारी यक्ष पादैः समनखौ निरन्तरकृताङ्गली स्थानकं समपादाख्यमास्थाय धरणैौ क्रमात्॥ संहृत्य चरतस्सेयं समपादेति कथ्यते । अजानानो मुनिमतं केचिदुत्तानबुद्धयः ॥ अभ; एतत्यां समपादायां अभ्यधुः केवलां स्थितिम् । सारीयेभ्यत्वमात्रेण भेदश्चेदुभयै समम् ।। पाँदैरिति प्रयुञ्जानी बहुत्वै भरो मुनिः। थित्वादौ समापादायां सर्षचारीं प्रयोजयेत् ।। सभषादावितम्-ऽश्रुतिकरणम् पादावुलालयन्यक्ष परिवर्तनमाचरेन्। तिर्यक्क्रमादिदं पीतं समपादाञ्चितं बुधैः । एवमेव कुम्भोपि निर्वति । वेमजायनयोर्मते इदमेव स्कन्धा यते । यत्राञ्चितं विधायैव स्कन्धेनैकेन भूतलम् । आश्रितः परिवृत्याईि तिर्यगुलालयेत्क्षणात् । इतिष्ठेद्यत्र तत्वशैः स्कन्धान्ताञ्छितमुच्यते । शृति यत्र पादावृजू न्यस्तै वितस्यन्तरमानतः। स्वाभाविकं वपुश्चापि समपादं तदुच्यते । यन्मीलत्सरलीकृतौरुयुगलं युक्ताङ्घियुग्मस्थिति ौद्धप्राञ्जलमूर्तितिर्यगपरा पूर्वायमालीढवम् । यत्पूर्वाञ्चितचारुचापलतिकालीनाङ्गयष्टिस्थिरं स्थानं तत्सम्पादूसंज्ञकंमिह प्राज्ञास्समाधक्षते ॥ एकतालान्तरौ पादौ समं चाङ्गं च सौष्ठवम्। समपादं च तद्ज्ञेयं चतुराननदैवतम् । एतशेोध्वनिरीक्षायां स्वीकारेणाशेिषां तथा। इरिस्तुति विमानस्थस्यन्दनस्थेषु युज्यते अध्यमानां विहङ्गानां कन्यावरकुतूहले। विभानस्यन्दनसानां व्रतलिङ्गस्थितेषु तत्। विवाहे पक्षविर्देशे विमङ्गलब्राचने । अधिदैवतमेतस्य कीर्तितः कमलासनः । भः उभयोः करयोर्यत्र साङ्गष्टाङ्गलेिंसञ्चयः। पीडयेत्पुष्करद्वन्द्वं सभपाणिरसौ यथा। नकि गुण नकिगुण सम्पाणिरविश्रान्तविरलाङ्गलिताडनात् । नगिन गिदों गिथं गिन इनहन झे नहुझे कर । अङ्गल्यः संहृतात्सर्वाः स्साङ्गष्टाश्च प्रसारिताः । यदा लगन्ति वेगेन तद्भाली समपाणिकः ।। समप्रकोष्ठवलनम्-चालक समप्रकोष्टौ युगपत्युरोहत्तौ प्रसारितैौ शेोभातिशयसम्पौ लुठनं कुरुतो यदि । सभप्रकोष्ठवलनै आह वेमहीपतिः ।। समप्रहारः पाणिभ्यां युगपादनाद्भवेत्। मात्राभिः षोडशैर्वापि वाई समप्रहारजम् । समम्-चिबुकम् मनाकू संक्षेषणं दन्तपङ्क्तयोस्वाभाविके समम् स्वभावावस्थितं जानु सममित्यभिधीयते। स्तम्भे कार्य समै जानु नाट्यस्याभिनये बुधैः ।। विषयाभिमुखं कर्म ताराया दर्शनं स्मृतम् । मध्यस्थतारं यत्सौम्यं दर्शनं तत्समै मतम् । वीक्षणे सुरनारीवत्समं समभिधीयते । देशीस्थानम् वफूमुखानितं यत्र पादहस्तं प्रसारितम । स्थानकै तत्समं ज्ञेयं स्थस्य शयने भवेत् । ... उश्नीचस्वरेपेतं न दूतं न विलम्बितम् । पद्तालैः समे गीतं समाचावडभम् । यद्वक्षत्सौष्ठवोपेतं चतुरस्राङ्गसंयुतम्। स्वभावस्थं समं प्रोक्तं स्वभावस्य निरूपणे ।। प्रकृतिस्य सभं प्रोक्तं यतो भेदाविति स्मृतौ । तस्मात्समं जपध्यानस्क्भावाभिनयादिषु । इदमेव प्राकृतमिति विप्रदासः स्वभाविकं समं शीर्ष स्वभावाभिनये मतम्। स्थानकम् अक्तूमुक्तानितं यत्र पाइहस्तप्रसारितम्। स्थानकं तत्समं ज्ञेयं स्थस्य शयने भवेत्। उत्तानितमुखं चैव प्रत्यङ्क्तकरं तथा समै नाम प्रसुप्तस्य स्थानकं संविधीयते ॥ सममुखारी-मेलरागः (खरहरप्रियामेलजन्यः) (आ) स रेि ग म प ध नि स (अव) स ध नि ध म प म ग स । समयः-निर्वहणसन्ध्यङ्गम् दुःखस्यापगमेो यस्तु समयस्स निगद्यते 47 केमः भरतः ७०५ मल भरतः विरोधप्रशमनं समयः दुःखनिर्गमयुक्तः कालः सभय भो इत्यादि शर्विलकवाक्येन चारुदत्तस्य दुःखापगमः सूचितः । समरः - गीतालङ्कारः (निसारुकभेद लघुद्वयं विरामान्तै ताले कन्दुकनामनि । समरो गीयते तेन मध्यमश्च लयो भवेत् । । समर्पणम्-माणिकाङ्गम् क्षेोपवेिद्धाया उपालम्भवचनम् मलयवती वाक्यं 'भगवन्कुसुमायुध” इति । कृत्वोपरिगतं वाचं पणो दुर्दरोऽपि वा । ग्रयाति मुरजं यत्र सभलेखस् कीर्तितः । दर्दरपणवमृदशैर्नानाकरणैस्समनुयातः। तालङ्गवेणुयुक्तः स तु विज्ञेयरसो नाभ ॥ भरतः | ताः पावेधाः । प्रार्थना लाभसंथेौ नाशः संप्राप्तिरेव च। इति । अत्र लाभनाशयेौर्दैवस्य प्राधान्यम् । प्रार्थनासंयोगय: संप्राप्तौ दैवपौरुषयोः । न सर्वत्र प्रकर्पवाचे प्रेोपसर्ग अक्षरसमं अङ्गसमं ताललयथतेि समं ग्रहसमं न्यासापन्यास- | पुरुषस्य योगो भवति समै पाणिसमं च इति पुष्करवाद्ये समत्वं वैद्यम् प्रथमं पणवेनैव ददैरेणेव वा पुनः। वाद्यतेनन्तरं भूयो मुरजेन समं तदा । समानवर्णस्यालेखात्सम्लेखः प्रकीयेते । शुः अन् सङ्गीसार स च देवासुरवीर्यकृत । यथा-शाक्रानन्दः । द्वादश्नाय कान्वितः । तमिषयो विद्रवाः । अग्रिसमीरकृतः युद्धकृतः पुरोपरोधश्च । तत्राद्यः पलेिय अन्तःपुराभिसंभ्रमः । द्वितीयः मलाभ्यां कैसयुद्धार्थे कृष्णस्य क्रीडापर्वतारोहणम् । शेषो मृच्छ कटिकायामार्यकानुसरणे पुरोपरोधः । क्षयश्व कपटा:। एक वस्तुक्रमजः । अन्ये देवकृत: अपरोऽन्यकृतः सुखदुःखसंभवः। १६ श्रे

  • ९९४

शेोऽपि पुंसवनाङ्के सुमायवितामुखयोः कैकेयी आत्महितहेतु अर्भक्षुशुपः धर्भश्ङ्गारः । स्वेच्छया बहुविधोपायसंयुतोऽर्थ (लैक बासबटूत् धरिणयः काञ्श्रृङ्गारः । कैशिकीवृतिरस न कर्तव्या तत्कथं श्रृङ्गारः। शुद्धा कैशिकी कर्तव्या । अस्याश्चत्वा धानि न नर्मस्फgादीनि न कर्तव्यानि । संयोगविहितै नर्म त्रयोऽप्यङ्काः । त। प्रथमेऽङ्कः वीथ्यङ्गविद्रवकएटशृङ्गार युक्तश्चसग्रहसनः द्वादशनलेिक: द्वितीयोऽङ्कः चतुर्नालिकः मृट्टी स्यात्कैशिकी वृतिरङ्ग वीररसो भवेत् । श्रृङ्गाभ्यन्ये रसातल सात्वत्याद्यास्तु वृत्तयः। अष्टादश स्युरेतस्मिन्नायकाः समुदायत मुख्यप्रतिमुखाभ्यां च प्रथमाझेो द्विसन्धिक द्वितीयाङ्कश्चतसृभिः नालेिकाभिश्रितो भवेत् । भुवै प्रतिमुखं पाभेः सन्धयेोऽस्य त्रयोऽपिच ।। तृतीयाङ्कस्य कालेवेपि नालिकाभ्यां प्रकल्प्यते मुहूर्तस्थ तुरीयाशं नालिका घटिकाद्वयम् । कषटस्य स्वरूपं तु भ्रशेो मेहात्भकः स्मृतः । ७०६ शास्त्रजः कपटस्तत्र संभ्रमादिसमुद्भः श्रृङ्गारो धर्मकामार्थभेदेन त्रिविधो भवेत्। पुत्रादिभोगसुखकृत्सज्ञेयो धर्मश्ङ्गारः। अर्थावाप्तिर्यस्मिन्कामेन निवेशितेन संभवति। हृदथीनविभक्भेौगः स ज्ञेयश्चार्थशृङ्गार परारतसुरामृश्याधाखादविनिविष्टः । तत्तद्विषयास्वादनसुखललेितः कामश्रुङ्गारः। इत्थं सम्वकारस्य लक्षणं दर्शितं बुधैः। उष्णिग्गायञ्याद्यान्यन्यानि च यानि बन्धकुटिलानि । वृतानि समवकारे कविभिस्तनि प्रयोज्यानि । विभक्तरूपैर्नागैस्तु समाहृत्य परस्परम् । कृतों वाद्यविधिः स्यात्समवायकृतस्तु सः ॥ सर्वभार्गगतो यस्त सर्वपाणिलयाश्रयः । विचिन्नश्च विभक्तश्च तत्समं समवायेितम् ।। यस्यां तूपरिपाणिः द्रतलयं प्रथमतः स्यात् । भूयः स्थितो लयः स्याद्गुर्वक्षरसदूतलयश्च समविषमाक्षरपाणिः प्रहृतिविशेषादिये जातिः। समविषमाख्या ज्ञेया नाट्येऽधमपात्रयोगेषु ॥ कृत्वोपरि पाणिकृतं वा यहूतलयं समारूढम् । पुनरेव समलयं स्यात्समविषमा नाम सा जातिः । नेपालभातृकायां सैवाथैविकीर्णेत्युच्यते । समैरसंभाषणं कार्यं येन नान्ना स संज्ञितः। हीनैरसपरिवारं तु नाभ्रा संभाष्य उत्तमः । पादामाभ्यां च जानुभ्यां भूतलं संस्पृशेद्यदि मण्डलं समसूचीति कथितं पूर्वसूरिभिः । नान्यः भः

  • द्वेशीस्थानकम्

पार्श्वजोरुभिस्सम्यक् स्पृशन्तै धरणीतलम्। चरणौ यत्र तेियैश्चैौ प्रसृतैौ समसूचेि वत् । अप्रतः पृष्टतः पादौ भवेतां पार्श्वतोऽथवा युगपत्खलितैौ यत्र सा समस्खलिता भता प्रकृतिस्था समा ग्रीवा सा स्याद्धथानजपादिषु। समाधिः--काव्यगुण अभियुतैर्विशेषतु योऽर्थस्येहोपलक्ष्यते तेन चार्थेन सम्पन्नः समाधिः परिकीर्तितः ।। वेमः उयागः भः उपभाद्युपदिष्टानां अर्थानां यन्नतस्तथा । प्राप्तानां चापि संक्षेपात् समाधिणिये। यतः । पाठान्तरम् यस्यार्थस्य द्वितीयस्यार्थस्याभियुक्तियुक्तैः प्रतिभातिशयवद्भि विशेषेऽपूर्व. स्वोलिखित उपपद्यते । ससाहितमनसः संपाद्य विशेषत्वात् विशिष्टः समाधिः । शब्दगुणश्च समाधिः । तदाह तेन चेति । समाधिशब्दस्य योऽर्थः परिहारलक्षणः तेन यः परिकीर्तितः परित: समन्तात् आक्रान्त्या उच्चारणे सभन्नः स च समाधिः । आक्रान्त्या उच्चारणे आरोहावरोहक्रममेव । आक्रम णेन गतितुल्यम् । उचत्वं स्थानकरणवशात् । बाह्याभ्यन्तर- प्रथवा अन्यावलम्बनं यत्स्यात्स समाधिरिति स्मृतः आरोहावरोहक्रमः समाधिरिति केचित् । तथाहि आरोहन्यवरोहन्ति क्रमेण यतयो हेि यत्। समाधिर्नाम सगुणः पूता तेन सरस्वती । छतिगाढबन्धरसात्मकावेोजप्रसादौ तद्रपत्वादारोहारोहयोः गुणसंप्वोऽयं समाधिः। समाक्षरपदा-चतुष्पदागतम् समपद्वर्णसमेता समगुरुलघुमात्रिका समायुक्ता। समताललया तद्द्वै: चतुष्पदेयं समाक्षरपदा त्यात्॥ वेमः । } साङ्कः-मेलरागः (नटभैरवीमेलजन्यः) ( ) स रेि म प नि ध न पृ ध नि स ( अक्) समपादस्थानकं स्यादवधूतं शिरस्तथा । स ध प म ग रिं स उन्मेषगतिस्तु सन्दंशो वामहस्तस्तु उन्मेषा चारिका अवेत्। समाङ्गिविच्युत: पाश्र्वस्थितिः पूर्वे प्रसारयेत्। ताडनं भ्रमितेऽग्राभ्यां चारीतून्मेपका भवेत् । समागः-प्रबन्धे नाद पाठ्यमेकं तु विज्ञेयं संस्कृतं प्राकृतं यथा। कमलाभलरेणुनरङ्गलोलसलिलादिवाक्यसैपन्नम् प्राकृतबन्धेष्वेवं संस्कृतमपि योगमुपयाति । समाधानम्-मुखसन्ध्यम् श्रीजार्थस्योपगमन सभाधान्यम् यस्मिन्वीजै तदिदानीं प्रधाननायकानुगतत्वेन सम्यगाहेितं भवतीति। यथा-वेण्यां, प्रथमे, यत्सत्यव्रतोतिश्श्रेोके यौधिष्ठि रमित्यनेन समाधानं दृप्तिम्। पुनन्र्यासः साहितिः। संक्षिप्योपक्षिप्तस्य स्पष्टता प्रतिपाद् नाथं पुनन्यसेो भणितिवैचित्र्यं सम्यगांसमन्ताद्धाने पोक्षणं त्यिमीमांस ' लोकेन सम्यक्पोषं नीतम समाधानं प्रियेोदयः । समाप्तिः–अक्स्था अभिप्रेतं समग्रं च प्रतिरूपं क्रियाफलम् । इतिवृत्ते भवेद्यस्मिन्समाप्तिरिति भण्यते ॥ ' भेोवः साहित समाहितः-प्रबन्धे लाद न पौनरुक्तयमाशङ्कयै तारस्थानगसान्द्रत यतोऽत्र गाढबन्धस्य नियमो नाक्षराश्रयः संमूर्छन् स्थाविर्गेषु नादः प्रोक्तः समाहितः । समाहितिः-मुखसन्ध्यङ्गम् साम-तान मध्यमग्रामे गहीनवाङव नि ध प म रेि स समुदायः-वाद्यमबन्धः अस्य पैसार इति नामान्तरम् स्रुवातोद्यनि वाद्यन्ते यत्र पाटैर्निजैजैिः । ससुदायो भवेदेष वैसार चैत्यसौ मतः। समुदायो निजैः पाटैस्समस्तातोद्यवादनात्। चुम्बनेष्वनुकम्पायां पूत्कारेष्वभिनन्दने । अधनैकेन यद्वत्तं सर्वमेव समाप्यते कुम्भः चतुर्मात्रिक एकः द्रौ पञ्चमालिकौ त्रयश्चतुमात्रिका, ग, ग, विरहाङ्कः समुद्वत्तमथेोन्नतिः । रसे वीरे ज रौद्रे च । कुम्भ (-) केतकी कुसुमपाण्डुरदन्तः शोभते प्रवरकानहस्ती । पादौ युगपदुलुत्य स्वाङ्गुलीष्टभागगौ। अन्योन्याभिमुखीभूौ तौ यत्र स्थितौ भुवि । मध्ये मध्ये तुलाभ्यां च ताडयेतांधरातलम् । तत्समोद्वतमाख्यातं देशीनृत्तविशारदैः ।। समोत्सरितम्-मण्डलम् सभपादस्थानके तु िस्थत्वा हतौ िनरन्तरम्। ऊध्र्वप्रसारितावेतावावेष्टयोद्वेष्टय च क्रमात्। । निपातयेत्कटी देशे ततोडूी बामदक्षिणैः। भ्रामयित्वा क्रमेणाऽथ पुरो वामं प्रसारयेत् ॥ पर्यायेण विधायैवमाशासु चतसृष्वपि । मण्डलभ्रभणं कुर्याद्यत्र तत्परिकीर्तितम् । समोत्सरितसैज्ञे तन्मण्डलं नृत्यवेदिभिः । पादयैतल्यान्तरालपादेऽग्रतलसञ्चरे । पादे जङ्घाश्वस्तिकतां प्राप्त तदनु तावुभौ । संश्लिष्य घूर्णमानौचोबसृतिं चापसर्पणम् । क्रमेण कुरुतेो यत्र सा चारी परिकीर्तिता ।। समोत्सरितमत्तली संज्ञिता सध्यमे मदे । यद्वा स्वस्तिकभङ्गेन पादयोर्णमानयोः । वदन्ति केवेिदाचार्वा एतस्यामुपसर्पणम् । अपरे पुनरेतस्यां पादथे: क्रमशः पुर ॥ अन्योन्यं स्वस्तिकं चैषोस्तलसंचरसंज्ञयोः । उपसपणमाचख्योर्मदवैवण्र्यसूचकम्। समी-पुटौ स्वभावामेिनये प्रोक्तौ पुटैौ स्वाभाविकौ सौ। स्वाभाविकमवस्थानं पुटयोस्सममुच्यते । मगणस्य पुताद्यन्तै संपकेष्टाकसंज्ञके। संपा-(इंपा) प्रबन्ध परस्परं क्रोधजन्मात्तरप्रत्यत्तररूपः संलापः संपदः । यथा-- इहोट्टाहध्रुवपदे इंपातालसमन्विते। आभोगे नामविरुदे गातव्ये नायकस्य च। संपाख्याता भवेदेवं । इरिपाल संरंभसंप्रयुक्तो बहुयुद्धनियुद्धकपटनिर्भद्रः। सम्पिण्डितगलिता-मात्रावृत्तम् शास्रप्रहारबहुलः संफेट नाम विज्ञेयः । द्वौ पञ्चमात्रिकौ द्वौ चतुर्मात्रिौ ल ग ** ' संफेटस्योदाहरणे जटायुद्धादिसर्य कृत्यारावणे संपिष्टकम्-गीताङ्गम् अभिः विदलवत्संपिष्टमानमिश्रतालाश्रितं गणैद्वादशभिर्यथा। वीररौद्रातश्चायं तं संभ्रममयः युद्धबहुलः कपटभयः शाङ भुजगशतरौद्रxरक्षेोxनरेन्द्रमुनिxलोकपालबहुवचननिशेि- प्रपातविषमः संफेट : । यथा-समुद्रमथो दबावराणां शिल्यकाङ्गम् तद्रामेोहं यदीत्यादिमहानाटककल्पितम् संपुटचारिणी-गति संफेटः कथितत्सद्भिः क्रोधादिभिरतिक्रमः । अर्धमण्डलसञ्चः: पदोस्सैपुटचारिणी। कुञ्चितामाङ्कलेिश्चक्रे संपुटः कर ईरित पुरोभागे त्वयं हस्तः रहस्ये वस्तुगोपने। अन्तरङ्गेच पेठ्य च अन्धकारनिरूपणे । संपुटाख्यकरत्सोऽयं विनियोज्यो बुधेोत्तमैः । संपुता-अवनद्धे जाति सर्वाङ्कलेिचलनकृता सर्वमृदङ्गप्रहारसंयुक्ता। भीतनभो मार्गगत संप्तजातिविधातव्या । संप्रदानम्-वर्णालङ्कारः (सञ्चारी) अन्यस्त्रयायोगात्संप्रदानमवीवदन् विनायकः अन्यस्क्रद्वयं, आवर्तकोक्तस्वरेषु अन्त्यस्थस्वरद्वयम् । भ केचित्तु स्फोटा अनादरे मनस्कृत्य संरफोटः इि इतिधातुं अभिनट रोषप्रथेिसवाक्यं तुं संफेटः यथा-रन्नावल्यां वासवदत्तावचनम् । आर्यपुत्र सदृशैः युक्तं भ ओदरेत्यादि संभाविता लक्षणमक्ष वक्ष्ये संक्षेपितैश्चात्र पदैश्चतुर्भि गुर्वक्षरैभूरिभिरन्विता च कलादिमा स्यात्सविलंबेिता च । तथेच मध्यस्थपद्द्वयस्य प्रत्येकमुञ्चारणतो द्विवारम् । आद्यान्तिमे चापि पदे विहाय परा कला मध्यलयान्विता स्यात्।। परैश्चतुर्मित्सहिता तेन लयेन युक्ता तु कला तृतीया एतत्तूर्य यन्न चकास्ति चैषा संभाविता गायकसम्भता स्यात्। शिोष्ट मागधलक्षणे द्रुष्टयम् । सैभोगः...गर्भसन्धौ प्रथमभङ्गम् फलेप्सायोग्यता ! यथा-मायामदालसे कण्ठे इति सद्. छसां प्रति कुवलयाश्वस्य वाक्यम् । र: संभ्रमः:-गर्भसन्ध्यङ्गम् विद्रवस्य नामान्तरम्। वेिक्षिप्ताश्चितगण्डसूची गङ्गावतरणार्धसूर्वीढण्डपा चतुर अभरनूपुराक्षिप्तार्वस्वतकनितम्बकरिहस्तोरोमण्डलकटीछिन्नानां पञ्चदशकरणानां प्रयोगे सम्भ्रान्तः। संधान्तः स्यातु िवलुठन् सर्वाहुल्यमताशनात्। यथा-दरटि िगरिगड गििरगिढ ददोणकिट मदद संभ्रान्त-धुझावृत्तम् ॐन्यं च पञ्चमं षष्ठं सप्तमै दशर्म परम् । वृते सङ्कतिसंज्ञे तु संभ्रान्ता नासतो यथा । गङ्गणबन्धूलोकपदीओ उडुगणगहाण समणुगो। प्रहगणबन्धुलकप्रदीप उडुगणग्रहगणसमनुगतः। अञ्च पञ्चमादिषु शुरुरित्यर्थः । परमित्येकादशस्थानम् समावेिद्धया चार्या व्यावयै परिवर्तितम्। ऊरुपृष्ठतले पन्न निद्ध्यादलपलवम् संभ्रान्तं कथयन्येतत्ससंभ्रमपरिक्रमे । पद्मकोशोऽथवात्र स्यादिति कीर्तिधरोऽब्रवीत्। अन्योन्याभिमुखौ 5यरुंकरौ वितरेवितै। पाश्र्वः प्रदेगावन्तरावृत्या द्विगुणीकृतैौ । आकुछेत्कूर्परौ चाथ कटीवलनशालिनैौ। यदा तदा सम्सुखीनरथाङ्गं समुदीरितम् गान्धारस्य प्रथमश्रति: । चलनं तु जळूकावदेकेनान्यस्य पाणिना । तिर्यक् चाधर्षयेद्भमेिं कराभ्यां तु पताकिकै । धृत्वा तु गमनं यत्तु सरणं तदुदीरितम्। ७ १० भरतः सरणं नाम तत्ोतं हरिपालमहीभुजा । सरणी-श्रति गान्धारस्य तृतीया श्रुतिः । हनुमन्मतेऽष्टादशैद् श्रुतय अत्रभते गान्धारश्चतुश्श्रुतिः । सरलः-वर्णालङ्कार क्रमाद्ष्टसमारुह्य हेित्वा सप्तश्वरान्पुनः । मूलं दृष्टा समारोहे यत्र सत्सरलस्मृतः । यथा-सरिगमपधनिस इति क्रमेणारोहात् सनिधपमगरिस इति व्युत्क्रमावरोहात् उभावपि सरलावेव । आदिालानुगत्वादलङ्कारस्वम् अधस्तात्पाश्र्वयोरूध्र्व यस्याहुः प्रसारितेः। तमाहुस्सरलं भूस्थनिर्देशेऽनुतौ तथा । पक्षाणां पैौरुषे माने विनियोज्यः क्रमादसौ । अधश्चोध्वै पाइर्वयोश्च प्रसृतरसरलो भवेत्। पक्षानुकरणे माने भूनिर्देशे च स स्मृतः । पुरतः पार्श्वतो वापि सरलस्यात्प्रसारितः। पक्षानुकरणे भाने स्पन्दनालिङ्गने भवेत्। सरला-मेलरागः (चक्रवाकमेलजन्यः) (आ) स रि प ध नि स (अव) स नि ध प म स हरिपाः सरसकल्याणी-मेलरागः (मैचकल्याणीमेलजन्यः) (आ) स रि ग म प ध नि स (अव) स नि ध प म ग म रि सं सरसचिन्तामणिः-मेलरागः (रिकाम्भोजीमेलजन्यः) (आ) स रि ग प म ध नि स. (अव) स नि ध प म ध म ग रि स सम्ख्या सरसभङ्गला-मेलागः (भायामालवगैरलमेलजन्यः) (आ) स ग म नि ध स (अ) स ध प म ग रेि स सरसमप्टः-देशीतालः दद्वयं तगणचैव नगणः सरसे मतः। ० ० ऽ ऽ सरसवती-मेलरागः (वाचस्पतिमेलजन्थ ( आ) स रैि म प ध स (अव) स नेि ४ म ग रेि स सरसवाहिनी-मेलरागः (कीरवाणीमेलजन्य (अ) स रिं ग र म प ध नि स . (व) स ध प म ग रि स सरसाङ्गी-मेलकर्ता (रागः) स ० रि ० ग म ० प ध ० ० नि स सरसाननं-मेलरागः (सरसाङ्गीमेलजन्यः) (आ) स रेि ग म ध नि स . सरसी-देशीतालः सरसी सरसा एव । सरसीरुट्-मेलागः (भवप्रियामेलजन्यः) (आ) (अव) स रि ग म ध नि स । स नेि ध प म ग रेि स सरस्वती-प्राकृतेमात्रावृतम् चतुम एक, द्वौ पञ्चमात्रिकौ छः गतः। मेलरागः ( इरिकाम्भोजीमेलजन्यः) ( आ ) स रि, ग म प नि ध नि स (अव) स नि प ध म ग रेि ग स प्रणः ऽ ऽ ।। ० (आ) सहस्रदुष्ट चोत्कृष्टोऽयं ग्रन्थ ० सरस्वतीहृदयालङ्कार स रेि पा म ध धुवाध्याये सूचित स् पाद्यैकस्य पुरतः सरणात्सरश्च सप्तः विशुद्धवाद्यश्कृति: सभतालकृतत्तथा ! मुरजान्पणक्षे वापि पणवान् दर्दरोऽपेि ।। यथानुयायादातोवं सरूपानुगतस्तु स एष अभिनवगुप्तपठितानुसृतरैव नामान्दरं । सर्गबन्धः-श्रव्थकाव्यम् यस्मिन्निनिहासार्थानपेशाळान्पेशलान्कविः कुश्ते । स हयग्रीवधादि प्रवन्ध इव सर्गन्धः स्यात् । निराः | मेण्ठराजविरचितं हयग्रीवधाख्यं काव्यम् । सर्पगान्धारी-मेलरागः (नभैरवीमेलजन्य:) ( आ) म रेि म प ध स ( अव ) स नि ध म ग दि स्

  • (आ)

छ्व) साधती.-मेलरागः (सुचरित्रभेलजन्य) ( आा) स रेि म प ध नि ध स अच) 'नि ध प म ग म दि सा झ दि ग प ध नि स स नि ध म प म ग रि स पताको निन्नमध्ये यः स तु सशिरा: करः। भुजङ्गमातौ स स्यादापाले करिकुम्भोः । भुजास्कोटे = भलानां नियुद्धादिषु कीर्तित मध्यमग्रामे षङ्जहीनषाडवः। क्रियाशब्द्वे द्रष्टव्यम् । अश्चितं एातमन्यस्य समीपादपसर्पथन्। तद्दिक्षरेवितं हस्तं शिरश्च परिवाहितम् ॥ कृत्वा यक् अकुर्वीत पुनरङ्गान्तरेण च । सर्पित तद्भवेत्पादं कर्पितं मतग सर्वकलामञ्जरी-मेलरागः (ताङ्गीमेलजन्य) (अ) स रेि ग प ध नेि - स (अ) स नि ध भ गरि - स ( आ ) (अ) “उपस्त्यापसरणे मत्तस्य परिकीर्तितम्' इत्यशोको विनि . स रेि म प नि स स नि ध प ध म रेि स कुम्भ मञ्ज | ७१२ अधस्तादूक्ष्मारभ्य पलान्ते पिण्डमालिखेत्। कृत्वो दक्षिणत्रामाभ्यां तालपङतिं तु योजयेत् । वामे प्रोत् तालषट्कं तस्य नामात्यनुक्रमात्। शरभलीलः कुलाख्यस्ततश्चक्राभिधः स्मृतः। ब्रह्मातालेो विष्णुतालः तत्र मात्रः कुण्डली । सव्यभागे भण्टकानां तिसप्तकमुदीरितम् । विजयाख्यश्च सारङ्गः प्रथमस्सरसस्तथा । कीलकः पञ्चमष्षष्ट षण्मण्ठः सप्तमः पुनः। धनञ्जयाख्यमण्ठश्चाष्टमो भाति जयप्रियः । श्रीमण्ठोरङ्गमुण्ठश्च ततो गीर्वाणमण्ठक । कमलो वलभश्वित्रताराख्यः प्रतिमण्ठकः ।। श्रीरो भिन्नमण्ठश्च कल्याणत्वेकविंशतिः । तथैव वामभागे स्यात्तालषट्कस्य मात्रिकाः । चतुरङ्गप्रमाणेन पिण्डदुतेनियोजनम् । वामदक्षिणतालानां कार्यमङ्गविभागशः । मेिलनाद्वयाद्यते यत्र वामदक्षिणभागयोः । ससर्वगण्डः काड: स्यात्तालज्ञानां तु सस्मत सर्वज्ञः-देशीताल क्रमात्सर्वाङ्गसंयुक्तः सर्वज्ञः परिभाषितः । सर्वतोभद्रः-तान षड्जग्रामे नारदीयतनः प घ स रेि म ? भध्यमप्रामे पङ्कजहीन षाडव नि ध प म गरि स्थानक्रमेण पात्राणां चतस्रा यक् पङ्क्तयः। धरणं चरणाम्भोजरणन्माणिकनूपुर पङ्क्तयोर्मध्यभयोर्योगान्मध्यमाद्यन्तयोरपि। सबन्धस्सर्वतोभद्रो भापितो वेमभूभुजा ॥ सर्वमतिः-मेलागः (गौरीमनोहरीमेलजन्यः) (आ) स म ग ध नि स (अब) स नि ध प म गरि स समि नान्। सर्वमानपति सर्वमानपतिः-मेलरागः (चितम्बरीमेलजन्यः) ( आ ) स म ग म प नि ध नि प ध स (अव ) स नि ध नि प ग म ग रे ग ख सर्वरतिः-मेलरागः (धीरशङ्कराभरणमेलजन्यः) (आ) स रेि ग म प ध नि स (अव) स नि प ग रेि स सर्वरला-श्रुति पञ्चमस्य चतुर्थी श्रुतिः। शुद्धमेलामध्यमेलावीणयोरवान्तरभेदौ सर्वरागमेलैकराग सेलेति तत्र सर्वरागमेला तु या मन्द्रमध्षतारेषु स्थानेषु निखिलैः स्वरैः युक्ता यदि तदा सर्वरागमेला प्रकीर्तिता । श्रीकाठ सर्वरेचितम्-नृतहस्तप्राण हस्तगुणेषु एकाङ्गरेककालरेचेितत्वं सर्वरेचिसम् । *ारः सर्ववाहिनी-मेलरागः (चक्रवाकमेलजन्यः) ( आ) स रेि ग म प नि स . (अव) स नि ध यू भ ग रि स सर्वव्याप्तिः-श्रुति निषदस्य द्वितीया अतेि । अस्य कर्ता कल्याणकरशुक्षुः । गंड्यापत्तनस्थदधिलक्ष्मी- संस्कृतग्रन्थालये अयं ग्रन्थो वर्तते । रूपसङ्गीतसारः-इत्यपि नामान्तरमस्ति । मध्यमस्य द्वितीया श्रुतिः । सर्वस्वदक्षिणः—तान मध्यमग्रामे गान्धारहीनषाडवः । रि स नि ध प म पाल्कुििकसोमः कुम्भः लुण्ठनाकूर्पराधारा सर्वाङ्गेण यदा भ्रमिम्। कुरुते भूगता यत्र सर्वाङ्गभ्रमरी मता । सर्वाङ्गी-मेलरागः (सिंहेन्द्रमध्यममेलजन्यः) ( झा) स रेि म प नि स (अव) स नि ध म ग स सर्वेश्वरी-मेलागः (गमनश्रम्मेलजन्यः) ( आ ) स रेि ग म प ध प नि स् (अव) स नि ध प म ग रेि स सलिलशिया-मेलरागः (ीशङ्कराभरणमेलजन्यः) ( आ ) स ग म प म ध प नेि ध स (अव) स नेि ध प म ग fर स सलापस्येति वृत्तं यत्रख्यातं वोत्पाद्यमेव वा । मिथे वा तव श्रृङ्गारहास्यौ नैवातः कचित् । शब्लैौ वीररौद्राभ्यामङ्गान्यन्ते रसाः स्मृताः। प्रायस्सपत्रशान्तश्च मुकुट्टपाषण्डनायकः । दैवारिजन्यकपटयुद्धस्थानोप्रोधवान् सात्वत्यारभटीवृत्तिसहितश्ध सवेिद्रवः । अङ्कास्रयो द्वितीयेऽङ्के तालप्राचुर्ययुग्भवेत् । तृतीयोऽङ्कस्सकपट: प्रथमोऽङ्कस्सविद्रवः । (चतुरसन्धिः प्रतिमुखवशून्यस्सलापकों भवेत् । सलापको अतिमुखस्यङ्कत्सन्धिचतुष्टयी ॥ इति कामधेनुकृतपाठः । अत्र कपटस्त्रिविधः, देवजः, शत्रजः, विद्रवजश्चेति । तत्तच्छदेषु द्रष्टव्यम्। प्रतिमुखस्सन्धि । अयं दशरूपकेषु पठितः कैश्चित् । सवर्णक्रिया-मेलरागः (हरिकाम्भोजीमेलजन्य:) (आ) स रि ग पनि ध स ( अव) स नेि प ग रिस सवर्णदीपिका-मेलरागः (शुभपन्तुवरालीमेलजन्यः) (आ) स रेि म ग म प ध नि स (अव) स ध ए म ग रेि स सच्यप्रष्-दर्शनम् विषयालेोकनव्यग्रं सव्यप्रमिति कीर्तितम्। सव्यथम्-दर्शनम् व्यथते िवषयं द्रष्ट यत्तत्सव्यथमुच्यते । सशब्दा-क्रिया (तालाङ्गम्) क्रियाशब्दे द्रष्टव्यम्। ससंभ्रमम्-दर्शनम् अनवस्थितिरेकत्रयस्य तञ्च ससंभ्रभम् । ससिकः--हस्तपादः अभिवादप्रकारे तु यथैकस्मिन्पुटे करौ । लगतः स तु विख्यातः ससिको नामतो बुधैः । सस्पृहम्-दर्शनम् पुनर्यत्र स्पृहा.....तत्सस्पृहं भवेत्। भूयोभूः सृहा यत्र दृष्ट तत्सस्पृहं भवेत्। सहकारभञ्जिका-सङ्गीतशृङ्गाराङ्गम् सहकारकुसुमपलवादिभञ्जनै सहकार भञ्जिका सजहश्च स्वभावस्थः प्रस्थितौ परिकीर्तितः। सहजो निजवर्णस्यात् । सहजो विनियोक्तव्यस्वभावामिनधं प्रति। स्वभाविकी तु सहजा भवेत्सा स्याकृत्रिमे । सोमेश्वर ७१४ शारदातनय वेः भुवोस्वभावावस्थानं सहजै कर्म कथ्यते । भावेष्वनुल्धणेष्वेवद्वेिधेयमिति तद्विदः ।। स्साभिनयहीनेषु भावेषु सहजा मता ।। सोमेश्वर (सः) शहना-मेलरागः (धीरशङ्कराभरणमेलजन्यः) ( झा) स रेि ग म प म ध नि स (अब ) स नि ध प म ग म ग रिं स सहर्षम्-दर्शनम् अषमाणमिवाभाति यत्सह तदुच्यते । सहायव्यापारः-सङ्गीतश्श्रृङ्गाराङ्गम् सख्यादीनां कर्मणि सहाय: सहाथव्यापारः बहून्भाषमाणानात्वैकत्यासाधारणस्यार्थस्य निर्णयः कर्त मः व्घत्वेनावलम्ब्य सिद्धस्य प्रमाणोपमानवचनमुपक्षेपवचनं मस | तावदेवं प्रतिभासते इति सहेतुः । यथा-भट्रेन्दुराजस्य एके वारिनिधीति श्रोकः । एकसां धारणं डुमिङ् प्रक्षेपणे इत्यस्योपमानम् । यत्प्रयोजनसामथ्र्याद्वाक्यं शिष्टार्थसाधनम् । भोजः समासोक्तं मनोग्राहेिसहेतुरिति संज्ञित ।। सम्५स्यते हृदि क्षिप्यते येन ससमासः । उपपतिस्तयोक्ता बहूनां भाषमाणानां त्वेकस्यार्थविनिर्णयम् । सिद्धोपमानवचनं हेतुरित्यभिसंज्ञितः । साकांक्षपुण्डरीकाक्षभ्रमररुत-सूडप्रबन्ध तालो वर्णयतिर्यत्र रागः केदारसंज्ञकः पदानि कविनामाङ्कात् गीत्वा द्वित्राणि गीयते ॥ स्वराणां सन्ततिः पाटा आलापास्तेन का अपि । ततस्त्रिचतुराणि युः पद्यानि प्रीतये विभोः।। वित्रलम्भाख्यशृङ्गारे शृङ्गारिजनतुष्टये साकाङ्कपुण्डरीकाक्षभ्रमरादिरुताभिधः। प्रवन्धः कृष्णभूभर्वा राजराजेन निर्मितः ॥ : भरतः कुम्भः साकूतम्-दर्शनम् साकूतं तद्यथा भावो हृद्रोऽपि विभाव्यते । साकूतं तद्यत्रभाव: क्रोऽथभीष्टो विभाव्यते । शारदातनयः सागरदुर्गविपाटः–देशीताल ताले सागरदुर्गादौ विपाटे व्यञ्जनं शर धनुपी तडितोर्मध्ये पुनः पुखो द्रुतद्वयम् । ० । ऽ ऽ । ऽ ऽ १ १० ८ सागरनन्दी नाटकरन्नकोशाकर्ता। अनेन नाट्यरक्षकोशः, निघण्टुरन्न कोशः इत्यादिग्रन्थाः निर्मिताः। अस्य नाम सुभूतिचन्द्रेणामरः व्याख्याने, कुम्भेन सङ्गीतराजे च गृहीतमस्ति । नाटकरनकोशे राजशेखरकृताः श्लोकाः सन्ति । तस्मात् क्रितु ९८० कालेऽय - मासीदित्यूह्यते । अस्य सिद्धान्तमभिनवगुप्तो दूषयति। तस्मा- दस्मात्पूर्व इति ज्ञायते । नाटकरन्नकोशे नागरसर्वस्वे च बहवः शोका: समाना वर्तन्ते । पद्मश्रीसागरयोः पौर्वापर्ये वाद्यापि न ऽऽऽ ऽ ऽ ऽ साचि-दर्शनम् तिर्यक् पक्ष्मगता तारा यत्र तत्साचेि दर्शनम्। स्थलस्थापितमुखं साचि तिर्यग्विलोकितम् दिासः इरिपालः साचिका-धुवावृत्तम् वदि खलु चत्वार्यादौ लघूशि पादे चतुर्थषौ जौ। इतिधृतिमानं च स्याद्गुरूणि शेघाणि साचिका नाम्रा ॥ भरतः उत्तमानां प्रयोक्तव्या साचिका नामकधुवा । युग्मयुग्मप्रमेदेन वनक्रीडाभिमज्जने । चित्रपादाक्षराणां तु लघुस्थाने द्रुतं न्यसेत्। गुरोःस्थले दुतं कुर्याधुमायुग्मेऽन्तगोगुरुः । जलहरणादुभन्तो गलं ददाणेोवणं पमदंतो। जलभरेण मज्जनतो गलं दधद्वनं प्रमर्दयन्। ७१. न्यः | चित्रं हि करणे यत्र वाद्येनैकेन वाद्यते । वृत्ताङ्गहारानुकृतो ज्ञेयस्साचीकृतस्तु सः । अत्र नृत्ताङ्गद्दार इति पाठान्तरं । सात्वतः–:यायप्रविचार प्रविचारः सात्वतेऽपि कार्यो भारतवदुवै । किन्तु खङ्ग भ्रम: कायैः केवलं पृष्टभागतः। खङ्गपातश्चरणयोः कर्तव्योऽक्ष विचक्षणैः । सात्वती-वृत्ति या सात्वतेने गुणेन युक्ता न्यायेन वृत्तेन समन्विता च । हृषत्कटा संहृतशोकभावा सा सात्वतीनाम भवेत्तु वृत्तिः । वागङ्गाभिनयवती सत्त्वेत्थानवचनप्रकरणेषु। सत्त्वाधिकोरयुक्ता विज्ञेया साश्वती वृत्ति । वीरातरौद्ररसा निरस्तशृङ्गारकरुणनिर्वेधा । उत्थापकूश्च परिवर्तकश्च सलापतश्च सङ्घात्यः। चत्वारोऽस्या भेदाः विज्ञेया नाट्यतत्त्वशैः ।। सात्वतेो गुण: मानसो व्यापारः । सत्त्वं प्रकाशः । तद्विद्यते तत्र तत्सत्वं मनः तस्मिन् भव:! सन्नत्वोत्थानस्य सत्त्वाधारस्य वचनं येषु प्रकरणेषु काव्यरूखण्डेषु तेषु वागङ्गाभिनययुक्ता सती सत्वस्य सात्विकाभिनयस्याधिकारे आधिक्यक्रियया सात्वती वृत्तियुक्ता भवतीति संबन्ध । शृङ्गारे विषयनिमझं मनः। करुणे कान्दिशीकम् । निर्वेदं मूढमिति तद्वयापारो भवन्नपि क्रोधविस्मयोत्सहेष्विव सातिशयं परिस्फुरतीति दर्शयसि वीराद्भतेति । आधर्षणं वाचान्यकारः । सात्वता गुणः । गुरुशुश्रूषादिसदृत्तयः । त्यागेन शौर्येणेति पाठो गृहीत:। हर्षांतरेति। आ: किं शोचाम्यहमित्यादि । रौद्रेऽधि सैव । राघवाभ्युदये रावणं प्रति जटायुवाक्यम्। अझते अहो लाघवमिति रावणवाक्यम्। अल्पकरुणाल्पश्ङ्गारा परस्परा धर्षणकृता । यथा-कर्णाश्वत्थामभाषणं (वेण्यां) । इयं भोजदेवेन मोक्षश्शृङ्गारस्याङ्गदयोक्ता । यथा-भोक्षश्श्रृङ्गारे सात्वती वृत्तिः । आवन्यां प्रवृत्तिः! लार्टीया रीतिः । स्वकीया नायिका। धीरप्रशान्तश्च नायकः ! तेषु सात्चती वृति । तदनुरूपरूपाङ्गत्वात् । तथाहि या सत्त्वतेनेह गुणेन युक्ता त्यागेन वृत्तेन समन्विता च सा सात्त्वती सत्त्ववतीह वृत्तिः । तदङ्गानि-उत्थापकः, पतिवर्तकः, सलापकः, संघात्यकः इति । सा तु या सात्वतेनेह गुणेन युक्तेत्यनेन सत्ववत सत्कारवतो धीरप्रशान्तादेनायकस्य मोक्षश्धृङ्गाराधिकारिणो ये गुणास्तदुपलक्षितां चेष्टामाचष्ट! सत्त्ववन्तो हि सत्कारवन्तो मोक्षश्ङ्गाराधिकारिण एवोच्यन्ते । त्यागेन वृत्तेन समन्विता चेत्यनेन सात्वतेन त्यागेन सान्त्वतेन वृत्तेन च समन्वितेति व्याख्या | यत्यैव द्रव्योत्सर्गसत्कारपूर्वकत्वफलनिरपेक्षमवृधा दानं च सूचयति । सत्कारपूर्वो हि त्याग । सत्कारपूर्वकं च वृत्तं इति । चकारातु लैकिकाचारपरित्यागमपि कथयति। हर्वोत्कटसंहृतशोकभावेत्यनेन ब्रह्मानन्दोपलम्भात्-अशेषदुः खक्षयमुपलक्षयति । सा सत्वती सत्वतीह वृत्तिरित्यने नात्यर्थसंज्ञायोगं विशुद्धसत्वनायकाश्रयं च द्योतयति। धूत्थापकेन तत्त्वजिज्ञासुभिःसन्धाय संभाषा िववादं बोधयति परस्परस्पर्धया अर्थपूत्थापनं ह्यत्थापक: परिवर्तकेन कुपथपरि त्यागात् सन्मार्गग्रहणमभिधते । प्रस्तुतार्थपरित्यागाद्न्यार्थस्य भजनं हि परिवर्तकः । संलापेन विगृह्य परिभाषया चाल्पकथायां परपक्षदूषणमुपदिशति। साऽसिद्धानां वाक्यैः मिथोऽधिक्षेपको हि संलापकः | संघात्यकेन भाधकबाधकप्रमाणोपपत्तिभि : स्वपक्षस्थापनया परपक्षं प्रतिक्षिपति । कार्यमन्त्रार्थप्रभाबदैवा दिभिहिँ संघातभेद: सङ्कत्वकः। सेऽयं चतुरङ्का सात्वतीवृत्तिः । या सात्वतेनेह गुणेन युक्ता त्यागेन वृतेन समन्विता च । हृषत्कटा संहृतशोकभावा सा सात्वती नाम भवेतु वृत्तिः । स्तम्भस्तु निष्क्रियाङ्गत्वं प्रलयो नष्टसंज्ञता रोमाङ्गो रोमनिर्भः स्वेदश्शीकरनिर्गस: वैवण्ये वर्णनाशः स्याद्वेपथुर्गात्रकम्पनम् । अश्रु नेत्राम्बुवैखर्थ विस्थरत्वमुदाढूतम् सत्वादेव समुत्पतेः सात्विका इति संज्ञिताः स्तम्भ:स्वेदोऽथ रोमाञ्चः स्वरभेदोऽथ वेपथुः। वैवण्यैभश् प्रलय इत्यष्टो सात्विकामता ७१६ इह हि सत्त्वं नाम मनःप्रभवं । नच समाहितमनस्वादुच्यते । मनसस्सभाधौ सत्वनिष्पतिर्भवतीति। तस्य च योऽसैौ स्वभावो रोमाञ्चाश्रुवैवण्वादिलक्षणेो यथाभावोपगतः स न शक्योऽन्य मनसा कर्तुमिति । लोकस्वभावानुकरणाच नाट्यस्य सत्त्व मीप्सितम् । को दृष्टान्तः । इहहि नाट्यधर्मप्रवृत्ताः सुख दुःखताभावा, तथा सत्त्वविशुद्धाः काय: यथास्वरूपा भवन्ति। दु:खन्नाम रोदनात्मकं, तत्कथमदुःखितेन । सुत्रं च प्रहर्षात्मक मुखितेनाभिनयेत्। एतदेवस्य सबै दुखीतेन प्रहृष्टनें वाऽश्रु रोमाश्चौ प्रदर्शयितव्यावितिकृत्वा सात्विका भावा इत्यभि व्याख्याताः सात्विकभाव भावस्य सुखदुःखाभ्यां के भेदाश्चेन्न कश्चन । ठयताळावसानस्य विषयेष्वप्रधानत सीदत्यस्मिन्मन इति व्युत्पत्तत्सत्त्वगुणोत्कर्षात्साधुत्वाध प्राणात्मकं वस्तु सत्वम्। तत्र भवाः सात्त्विकाः । ते च प्राण भूमिप्रसृतरन्यादिसंवेदनवृत्तयो बाह्यजडरूपभौतिकनेत्रजलादि विलक्षणा विभावेन रत्यादिगतेनैवातिचर्वणागोचरेणाहृता अनु भावैश्च गम्यमाना भावा भवन्ति । तथाहेि-पृथ्वीभागप्रधाने प्रणे सङ्कान्तचित्तवृत्तिगण: तम्भो िवष्टम्भचेतनत्वं, जलभागः प्रधाने तु बाष्पः, तैजसस्तु प्राणनैकट्यादुभयथा तीव्रातीव्रत्वेन प्राणानुग्रह इति द्विधा स्वेदो वैवण्यै च, तद्धेतुत्वाश्च तथा व्यव हारः। आकाशानुग्रहे गतचेतनत्वं प्रलय वायुस्वातन्त्र्ये तु तस्य मन्द्रमध्योत्कृष्टावेशात् त्रेधा रोमाश्ववेपथुस्वरभेदभावेन स्थिति सात्त्विका आङ्गिकेष्वेव पर्यवस्यन्ति तत्वतः । नटस्यातत्वरूपस्य किं तादात्म्यमतो न हि । स्तम्भादीनां सात्त्विकत्वं केवलानामिहोदितम् । अथ प्रबन्ननिर्वत्र्याः सात्विकाश्चेद्भवन्मते । कथमेवं वोभङ्गिरङ्गीकारोचितात्विह । एत एव प्रयत्रेन निवृत्थास्सर्व एव व रत्यादिस्थायेिनो व्यभिचारिण तथाहि विवदन्तयल सत्त्वे प्राचाटुका यथा। विकाराद्धातुसैरोधनिर्मितात्लान्विकान् जगुः भट्टोद्भटादयःश्वासोच्छासादेर्वासभाभयान् चिदंशो वायुसंरोधात्सिद्धासंवेद्यलक्षण चिराविरस्वरूपेण सत्वमित्यभिधीयते शिक्षाभ्यासाश्रितरमङ्गाद्वैनश्यकर्मणि भरत प्रणीतस्य प्रयोगत्वात्संभावालौकिकाः स्मृताः। स्तम्भादीनां तु बाह्यानां हेतवो नान्तराः कचेित् अतस्सविषयत्वं नो सहमाना इमे स्फुटम् ।। चाक्षुष्यो व्यञ्जकश्चेति सात्त्विकः परिकीर्तितः । सात्विकारेखा-मेलरागः (धीरशङ्कराभरणमेलजन्य स रि म प नि स (अव) स नि ध प म ग रि म ग स अभिमानमेव सादृश्यं वदन्ति । अभिमानशब्दे द्रष्टव्यम् । साधनम्--शिल्पकाङ्गम् प्राषस्तपोभिरित्यादि यद्ववस्साधनं भवेत्। व्याहारविशेषस्साधनम् । यथा-क्षपणककापालिके भवतु मन्त्रेण वशीकरोमि । सागरः साधारणम् शिशिरस्य वसन्तस्य मध्यस्थस्सभयो यथा साधारणस्तयोरेव गते साधारण: स्वरः तद्वरेधा भवेदाद्य स्वरसाधारणं परम्। जातिसाधारणमिति तयोरावं चतुर्विधम्। काकल्यन्तरषड्जैश्च मध्यमेन विशेषणात्। यदा श्रुतिसमुत्कर्षात्स्वनोलुप इवास्फुटः । अत्युत्कर्षस्तु सपयो: न भवेद्रिधयोरपि वैस्वर्याद्वयवधाना श्रुतीनां तेन जायते । गन्योस्ताभ्यां तु साङ्कर्ये स्वरव्यक्तिर्न लभ्यते । रिशेष्यादृतो गन्ये श्रुत्युत्कर्षः स्फुटो भवेतू. गान्धारो वा निषाद्वो वा विकृतो यलगीयते । तव श्रुतिसमुत्कर्षादातव्योऽसौ भनीषिणा काकलीसंयुतो यश्च यश्च स्यादन्तररान्वितः । सगन्येोरप्रयेोगेऽपि प्रोक्तो वेसरषाडत्रः । मतङ्गेनास्वरत्वेऽपि प्रयोगेोप्यनयोस्ततः। ७१७ षड्जस्याः श्रुती क्रामन् निषाः काकली भवेत् । निषादृषडूजयोरे यतः साधारणः स्मृतः । अस्याऽसाधारणत्वं स्याद्धर्मः साधारणे हेि तत् । साधारणेोऽयं गमयरस्य धर्मस्य येो भवेत् ।। साधारणं तु तद्ज्ञेयं अक्ष साधरणं बुधैः। पूर्वं षड्जै समुवायै काकली धैवतौ ततः । सचा सध्यमं तद्वत् प्रयुञ्जीनान्तरर्षभौ । धड्रजं काकलेिनं यद्वा रीत्वा षडूरुं व्रजेत्पुन त्परान्यतमं चेत्थं मध्यमं चान्तरस्वरम्। अयुज्य मध्यमो ग्राहो यद्वा परतः िस्थतः स्वल्पप्रयेोग: सर्वत्र झाकली चान्तरस्वरः । निषादः प्रथमां षाजीं ऋषभस्त्वन्तिमां श्रुतिम् धाइजीमालम्बते चेत्स्यात् षडूजनसाधारणं तदा । गाम्धारो मध्यमस्याद्यां अन्तिमां पञ्चमः श्रयेत्। श्रुतिं यदि तता मध्यसाधारणमिहोच्यते एते साधारणे साक्षाद्वीयेते कैशिकी इति । प्रामसाधारणे केचिद्वेत एवाभाषिरे । एकग्रामसमुत्पन्नास्वेकांशास्वपि जातिषु। यत्समं गानमापुतञ्जातिसाधारणं विदु रागानेवोचुरपरे जातिसाधारणं बुधा अत्र साधारणं षहजै षडूजग्रामेऽनुसंभवेि साधारणं मध्यमस्य मध्यमाम एव हि ।। धङ्कजप्रामे काकली इ विद्यते नान्तरस्वरः। सचेदवापतेत्तर्हि काकलीषरसंश्रयात् ।। अन्तरो मन्यमप्रामे नित्यमेवावतिष्ठते । तत्र चेत्काकली कापि दृश्यते सान्तराश्रयात् । अत औडुवकृत षडूजग्रामे काकलवान्वरः। मध्यमे त्वौडुवासी काकळी नैव कर्हिचित् । तनोति षट्स्वरं गीतमिति गीतविदो विदुः। एवं काकल्यन्तरे द्वे षड्जग्रामे यदा तदा । षडूजसाधारणं प्रोक्तं भरतशेन भूभुजा । तथैवान्तरक्षाकल्यौ द्वौ मध्यमगौ यदि । तदा मध्यमपूर्व स्यात्साधारणमिह स्फुटम् । जातिसाधारणमथो यथोदशं प्रतन्यते । इयं भोजदेवेन भोक्षश्ङ्गारस्याङ्गतयोक्ता । यथा-ोक्षशृङ्गारे ! इद्द हि सत्वं नाम मनःप्रभवं । नञ्च समाहितमनस्वादुच्यते । सास्वती वृत्तिः । आवन्त्या प्रकृतिः । लाटीया रीतिः । स्वकीया | भनसस्समाधौ सत्वनिष्यतिर्भवतीति। तस्य च योऽसै स्वभावो नायिका । धीरप्रशान्तश्च नायकः । तेषु सात्बती वृत्तिः । ! रोमाञ्चाश्रुवैवण्र्यादिलक्षणेो यथाभावोपगतः स न शक्योऽन्य तनुरूपस्वरूपाङ्गत्वात् । तथाहि मनसा कर्तुमिति या सत्त्वतेनेह शुणेन थुक्ता मीप्सितम् । को दृष्टान्तः । इहहि नाट्यधर्मीप्रवृत्ताः सुख त्यागेन वृत्तेन समन्विता च दुःखताभावा, तथा सत्त्वविशुद्धाः कार्याः यथास्वरूपा भवन्ति । हर्षात्कटा संहृतशोकभावा दु:खन्नाम रोदनात्मकं, तत्कथमदुःखितेन । सुवं च प्रहर्षात्मक सा सात्वती सत्त्ववर्तीह वृति असुखितेनाभिनयेत् । एतदेवास्य सत्त्रं दुःखीतेन प्रष्टनं वाऽश्रु तदङ्गानि-उत्थापकः, पतिवर्तकः, सलापकः, संघात्यकः | रोमाञ्चौ प्रदर्शयितव्यावितिकृत्वा सात्विका भावा इत्यभि इति । सा तु या सात्वतेनेह गुणेन युक्तत्यनेन सत्त्ववन | व्याख्याताः। सत्कारवतो धीरप्रशान्तादेर्नायकस्य मोक्षशृङ्गाराधिकारिणो ये सीदत्यस्मिन्भन इति व्युत्पत्तस्सत्त्वगुणोत्कर्षात्साधुत्वाच गुणास्तदुपलक्षितां चेष्टामाचष्ट। सत्त्ववन्तो हि सत्कारवन्तो प्राणात्मकं वस्तु सत्त्वम्। तत्र भवाः सात्त्विकाः । ते च प्राधा मोक्षशृङ्गाराधिकारिण एवोच्यन्ते । त्यागेन वृत्तेन समन्विता भूमिप्रस्तरत्यादिसंवेदनवृत्तयो बाह्यजडरूपभौतिकनेत्रजलावेि चेत्यनेन सात्वतेन त्यागेन सात्वतेन वृतेन च समन्वितेति विलक्षणा विभावेन रत्यादिगतेनैवातिचर्वणागोचरेणाहृता अनु व्याख्या। ययैव द्रव्योत्सर्गसत्कारपूर्वकत्वफलनिरपेक्षमवृधः | भावैश्च गम्यमाना भावा भवन्ति । तथाहि-पृथ्वीभागप्रधाने दानं च सूचयति। सत्कारपूर्वी हि त्यागः। सत्कारपूर्वकं | प्रणे सङ्कान्तचित्तवृत्तिगणः स्तम्भो िवष्टम्भवेतनत्वं, जलभाग च घृतं इति । चकारात् लैकिकाचारपरित्यागमपि कथयति प्रधाने तु बाष्पः, तैजसस्तु प्राणनैकट्यादुभयथा तीव्रातीव्रत्वेन हर्षात्कटसंहृतशोकभावेत्यनेन ब्रह्मानन्दोपलम्भात्-अशेषदु प्राणानुग्रह इति द्विधा स्वदेो वैवण्यै च, तद्धेतुत्वाश्च तथा व्यव खक्षयमुपलक्षयति । सा सस्वती सत्त्वतीह वृत्तिरित्यने हारः । आकालानुग्रहे गतचेतनत्वं ५लय वायुस्वातन्ये दु नात्यर्थसंज्ञायोगं विशुद्धसत्वनायकाश्रयं च द्योतयति । अङ्गे तस्य मन्द्रमध्योत्कृष्ठावेशात् त्रेधा रोमाञ्जवेपथुस्वरभेदभावेन फूथापकेन तत्त्वजिज्ञासुभिः सन्धाय संभाषया विवादं बोधयति। परस्परस्पर्धया अर्थपूथापनं द्युत्थापकः परिवर्तकेन कुपथपरेि सात्त्विका आङ्गिकेष्वेव पर्यवस्यन्ति तत्त्वतः। त्यागात् सन्मार्गग्रहणमभिधत्ते । प्रस्तुतार्थपरित्यागादन्यार्थस्य नटस्यातत्स्वरूपस्य किं तादात्म्यमतो न हेि । भजनं हि परिवर्तकः। संलापेन विगृह्य परिभाषया चाल्कथायां परपक्षदूषणमुपदिशति । साऽसिद्धानां वाक्यैः मिथोऽधिक्षेपको | स्तम्भादीनां सात्त्विकत्वं केवलानामिहोदितम् । हि संलापक सैधात्थकेन भाधकबाधकप्रमाणोपपत्तिभि अथ प्रथऋनिर्वत्र्याः सात्विकाश्चेद्भवन्ते । स्वपक्षस्थापनया परपक्षः प्रतिक्षेिपति । कार्यमन्त्रार्थप्रभावदैवा कश्वमेवं वोभङ्गिरङ्गीकारोचेितात्विह । दिभिर्हि संघातभेद: सङ्घात्यकः। सेऽयं चतुरङ्का सात्वतीवृत्तिः । एत एव प्रयत्रेन नित्यास्सर्व एव वा या सात्वतेनेह गुणेन युक्ता त्यागेन वृत्तेन समन्विता च । स्तम्भाद्या उत रत्यादिस्थायिनो व्यभिचारिणः । हृषत्कटा संहृतशोकभावा सा सात्वती नाम भवेतु वृत्तिः । तथाहि विवदन्तयख सत्त्वे प्राचाटुका यथा । विकाराद्धातुसंरोधनिर्मितात्साक्विकान् जगुः। भट्टद्भटादयःश्वासोच्छासादेर्वासनामयान् स्तम्भस्तु निष्क्रियाङ्गत्वं प्रलयो नष्टसंज्ञता। रोमाङ्को रोमनिर्भद्ः स्वेदशीकरनिर्गम चिदंशो वाधुसंरोधात्सिद्धासंवेद्यलक्षणः। चेिराविरस्वरूपेण सत्वमित्यभिधीयते वैवण्यें वर्णनाशः स्याद्वेपथुर्गात्रकम्पनम्। अश्रु नेत्राम्बुवैस्वर्य विस्वरत्वमुदाहृतम् शिक्षाभ्यासाधिरतरमङ्गायैर्नाट्धकर्मणि। सत्वादेव समुत्पत्तेः सात्विका इति संज्ञिताः वासनाभिनयेनैतद्भद्रलोलुटसम्मते स्तम्भः वेदोऽथ रोमाञ्चः स्वरभेदोऽथ वेपथु भावस्य सुखदुःखाभ्यां के भेदाश्चेन्न कश्चन वैवण्यैभक्षु प्रलय इत्यष्टो सात्विकामताः। सर्वेश्वर उथतालावसानस्य विषयेष्वप्रधानत प्रणीतस्य प्रयोगत्वात्संभावालौकिकाः स्मृता: स्तम्भादीनां तु बाह्यान हेतवो नान्तराः कचेित् अतस्सविषयत्वं नो सहमाना इमे स्फुटम् । चाक्षुष्यो व्यञ्जकश्चेति सात्विकः परिकीर्तितः । सात्विकारेखा-मेलरागः (धीरशङ्कराभरणमेलजन्य ) स रि म प नि स (अच) स नि ध प म ग रि म ग स अभिमानमेव सादृश्यं वदन्ति । अभिमानशब्दे द्रष्टव्यम् । साधनम्--शिल्पकाङ्गम् प्राणस्तपोभिरित्यादि यद्वचस्साधनै भवेत् । साधर्म् शिशिरस्य वसन्तस्य मध्यस्थस्समथो यथा। साधारणस्तयोरेव गते साधारण: स्वर ज्याहारविशेषस्साधनम् । यथा-क्षपणकापालिके भवतु मन्त्रेण वशीकरोमेि । तद्वेधा भवेदाद्य स्वरसाधारणं परम् । जातिसाधारणमिति तयोरावं चतुर्विधम् काकल्यन्तरषङ्कजैश्च मध्यमेन विशेषणात्। यदा श्रुतिसमुत्कर्षात्वनोलुप्त इवास्फुटः । कुम्भः अत्युत्कर्षस्तु सपयः न भवेद्विधयोरपि वैस्वर्याद्वयवधानाचे श्रुतीनां तेन जायते । गन्योस्ताभ्यां तु साङ्कर्ये स्वरव्यक्तिर्न लभ्यते । पारिशेष्यादतो गन्थोः श्रुत्युत्कर्षः स्फुटो भवेत्। गान्धारो वा निषादो वा विकृतो यत्र:गीयते तत्र श्रुतिसमुत्कर्षाद्भातव्योऽसौ भनीषिणा। काकलीसंयुतो यश्च यश्च स्यादन्तरान्वितः सगन्येोरप्रयेोगेऽपि प्रोक्तो वेसरषाडवः । मराङ्गनास्वरत्वेऽपि प्रयोगेोत्यनयोस्तत ७१७ षड्जस्याद्ये श्रुती काम निष्ठादः काकली भवेत्। निषादपङ्कजयोरेष यतः साधारणः स्मृतः । अस्याऽसाधारणत्वं स्याद्धर्भः साधारणं हि तत्। मध्यमाचे श्रुती क्रामन् गान्धारस्वन्तरो भवेत्। साधारणेोऽयं गमयोरत्य धर्मस्य ये भवेत्। साधारणं तु तद्ज्ञेयं अन्न साथरर्ण बुधैः। पूर्वं षडू समुचार्य काकली धैवतौ ततः । प्रयोक्तव्यौ क्रमेणैव सभ्यपालविशारदैः । उचार्य मध्यमं तद्वत् प्रयुञ्जीतान्तरर्षभौ । षड्रजं काकलेिलं यद्वा गीत्वा षडुजं ब्रजेत्पुन वत्परान्यतमं वेत्थं मध्यमं चान्तरत्वरम्। प्रयुज्य मध्यम आह्यो यद्वा तत्परतः िस्थतः। रवल्पप्रयोगः सर्वत्र काकली चान्तरस्वरः॥ निषादः प्रथमां षड्जीं ऋषभस्त्वन्तिमां श्रुतिम् । इजीमालम्बते वेत्स्यात् षङ्कजसाधारणं तदा गाभ्धारो मध्यमस्याद्यां अन्तिभां पश्चमः श्रयेत् । श्रुतिं यदि तता । मध्यसाधारणमिहोच्यते । एते साधारणे साक्षाष्ट्रीयेते कैकिी इति । प्रामसाधारणं केचिदेत एवावभाषिरे एकप्रामसमुत्पन्नास्वेकांशास्वपि जातिषु । यत्समं गानमापुस्तञ्जातिसाधारणं विदु रागानेवोचुरपरे जातेिसाधारणं बुधाः ।। अत्र साधारणे षड्जं षङ्कजप्रामेऽनुसंभवि साधारणं मध्यमस्य भध्यमाम एव हि । षड्जग्रामे काकली ह विद्यते नान्तरस्वर । सचेदत्रापतेत्तर्हि काकलीस्वरसंश्रयात् ।। अन्तरो मन्यमप्रामे नित्यमेवावतिष्ठते तत्र चेत्काकली कापि दृश्यते सान्तराश्रयात्। अत अॉडुवकृत पङ्कजप्राम काकलवान्स्वरः । मध्यमे त्वौडुवाशैसी काकठी नैव कर्हिचित् । तनोति षट्स्वरं गीतमिति गतिविद्धेो विदुः । एवं काकल्यन्तरे द्वे षड्जग्रामे यदा तदा । षड्जसाधारणां प्रोक्तं भरतशेन भूभुजा। तथैवान्तरकाकल्यौ द्वौ मध्यमगतौ यदि । तदा मध्यमपूर्व स्यात्साधारणमिह फुटम् । जातिसाधारणमथो यथोद्देशं प्रतन्यते । सान्द्रगोविन्दरामश्रेणिकुखुमातरणं एकांशेोपचेिताश्वेकप्रभजेषु च जातिषु इतिलाद्या: पुनरिदं रागानेव प्रचक्षते। तानसाधारणं तत्र युक्तिलेशो न विद्यते । सानन्दगोविन्दरागश्रेणिकुसुमास्तरणं-सूडप्रबन्ध क्रमेण लट्टा केदारः श्रीशग: स्थागौड्कः धरिणी मालवीयश्च वराटी मेघरागकः । भालवीर्दैवज्ञाखा गौण्डकृतिश्च भैरवा । धन्नसेिका वसन्तश्च गुर्जरी व मल्हारक ललितस्सप्तदशमे रागास्तावति च क्रमात्। पदानि तेषु तालाः स्युरिमे तन्नाम कीयैते । आद्यस्त्रिरसप्तदशमः द्वादशे द्रतमण्ठकाः । तृतीये नवमे चैकादशे चैव खयोदशे ! पदे पञ्चदशे सप्तदशे रूपक ईरितः । चतुर्थे मण्ठतालश्चाइतालः पश्चमे स्मृतः। विपुटष्षष्ठाष्टमयोः स्यातप्रतिमण्ठकः । चतुर्दशे षोडशे च तेनाः स्युः प्रतिालकम् भध्यमादौ पुनर्मुक्तिः शृङ्गारः साभिलाषये स्रीपुंसोरुतभस्यात्र नायकस्योपवर्णनम्। छन्दः त्वेच्छाविरवितं रूपके यन्न दृश्यते । कुसुमास्तरणेोनाम प्रबन्धः प्रीतिकृद्धरेः । मूर्छनाभेदे द्रष्टव्यम् शिबिकारोहिणे खङ्गहस्तमुष्णीषधारिणम् श्वेतवस्रधरं साधुनाटरागभर्ज भजे । रागसागरः साध्वसम्-भाणिकाङ्गम् अभूतस्य भूतोदाहरणम्। तदेव मिथ्याख्यानं साध्वसम् । शकुन्तले षष्ट-चूतानां चिरनिर्गतेत्यादि । ७१८ प्राणाभिधो एवो ज्ञेयः स सान्द्रश्च मनीषिभिः । 5 ऽ ऽ ० ० ० तत्र सामलक्षणम् । यथाहि साझां डूमादिलमन्त्रः स्तोभेऽ भिधीयते । यथाकलानासत्रापि पूरकस्तो उच्यते । यानि हि ऋाक्षरेभ्योऽभ्यधिकानि विवर्णभूतानि यानि च तानि तोभाक्षराणि मुनिराह जैमिनिश्शास्त्रम् स्तोभेो बिशेयो वोक्तव्यः सामगीतेषु सर्वदा । ब्रह्मोदितानि यान्यन्न दश तोभपदानि तु । कलानां पूरणार्थाथि भन्न सत्तनि तान्यपि । झंटुं, जगतिपवलितक, कुचझल गितिवल पशुपति दगिदिगि दिग्रे गणपति चेत्येवं ब्रह्मोक्तान्यन्न दशपदात्मकस्तोभाव प्रस्तारोीथौ द्वौ प्रतिहारोपद्रौ सहिक्षरैः ओंकाराष्वङ्गानि अथ सान्नां वान्यत्र शान्यपि विदध्यात् इति-सूत्रे उद्भाः अनुद्रा संबोधः व अभेोग लार प्रतिहार : उपद्रः निधनै शुद्ध गौडी करा कुम्भः साधारणी नान्यः सङ्गीतरत्राकरे-प्रस्तारोहीथकप्रतीहारोपद्रवनिधन हिङ्कारो ङ्कारौ कलापूरक सामाङ्गानि आद्यः प्रस्तार उीः प्रतिहारस्ततःपरम्। उपद्रवोऽथ निधनं हिङ्कारोङ्कारौ तथा । इतिःसप्तसमाचष्ट सामाङ्गानि पितामहः । उद्रहिानुद्राहकश्च सोधेो ध्रुवकस्तथा । आभोगश्चतेि नामानि क्रमादात्रेषु पञ्चसु । कलापूरकता प्रोक्ता हिङ्कारोङ्कारयोरिव -मेलरागः (हरिकाम्भोजीमेलजन्यः) (अ) स रि म प ध स (अव) स ध प म ग रि स मधुरवचनैरनर्थान्निवर्तनं वाक्यं साम । यथा सरणवाक्यम् । यथा-'ज्ञाता यस्य तृहस्पतिः' इत्यादि । द्राविडगूर्जयाँ नामान्तरम् । पार्थविजये-क्षीरोदाद्धृतद्युतिः-इति वासुदेववाक्यम् । भोजः सामन्तनाभनि मयूरषडुक्षरुद्र गान्धारशुद्धतरमध्यमकोकिलाख्यम् योविन्दवाजिपुरभिद्भजमेव तुल्यै संपूर्णजातिरिति गावति तुम्बुरुत्सः । समपाशुद्धाः। षट्श्रुति िरः। साधारणो ग:! चतुश्रुतिधैः। -मेलरागः (कर्णाटगौडमेलज) सामान्तस्सक्षयेणाप्तः सप्तस्वरविभूषित मेयः प्रभात कालेऽसौ काकल्यन्तरराजितः । मल ग रिस्तु तीव्रतरः प्रोक्तः तीब्रान्धारशोभिते । सामन्तसंज्ञके रागे न्यासेोद्वाहांशषड्जके। शान्तमछः-देशीतालः सामन्तमले तयोरन्तरे सप्तबिन्दवः । ० ० ० ० ० ० ० 5 सामन्तमल्हारीरागध्यानम् कामाक्षिदेवी सुधामाधिवासां श्यामां द्वितन्त्रीस्थवीणाञ्चितां ताम् सेवन्तिका दामभास्वत्सुचेळां सामन्तमलारिकां चिन्तयामि। तारः करधृतकरवालः शाखसन्दोहकालः प्रथनमधिकराल: प्रौढकीत्र्या विशालः श्रीकृष्टः स्फुरति धरणिपालः स्याप्तसामन्तरागः सामथ्यै च पदार्थानां भवेत्सम्बन्धिरूपता। भेदस्संसर्ग उभयमित्येतत्तिविधं मतम् । वाक्ये पदपदार्थानां तस्मात्सामथ्र्यमीरितम्। सामवसन्तः—मलरागः (हनुमतोडीमेलजन्यः) ( आ ) स एि ग म प नि स ( अ) स नि ध प म ग रेि स ग गूर्जरी च परा रागात् सामगानी सभाक्षता अस्य रागस्य रूपके अंशन्यासग्रहाः ऋषभ एवेति दत्तः । सामाङ्गानां गीताङ्गत्वम् प्रस्तार उद्वाहो भवति । स एव शुद्धा जातिरित्युच्यते । तथैव क्रमादुद्वीथ, प्रतिहार, उपद्रव, निधन, रूपसामाङ्गानि अनुद्वाह संबोध ध्रुवक आभोगरूपगीतकाङ्गानि भवन्ति । राग जातिषु मिन्नगौडीवेसर साधारण्ये भवतः । शृङ्गारनिष्पन्दिनि नाटके तु स्वीयेष्यते दिध्यनृपाश्रये च । रक्ता विरक्ता गणेिकाख सैषा चेटी सजीव कचिदुतमायाः॥ रक्ताङ्गया प्रहसनादितरत्रवण्र्या सा नाटकेऽपि विहिता कचेिदप्रधाना । वण्य भवेत्प्रहसनप्रभृतिष्वथान्या हास्यैकहेतुवचसे गणिका विरक्ता ॥ यथाििमक्षस्य नृपालमौलेरिराक्ती सागरिकैव रक्ता । वसन्तसेनापि च वारुदत्तस्योक्ता तथा मृच्छकटे प्रसिद्धा। रक्ता गणिकैव स्यादिरावतीत्वमित्रिनृपमौलेः । स्यान्मृच्छकटिकायां वसन्तसेनाहि चारुदत्तस्य । साधारण स्रीगणिका सा वित्तं परमिच्छति । निर्गुणेऽपि न विद्वेषो न रागोऽस्या गुणिन्यपि । इति द्विषन्तमुद्दिश्य माह श्रीरुद्रः कविः । रागेश्धृङ्गारनिर्मुक्ता इति युगैणिकाः स्वतः। योषित्सामान्यतो जातः स्मरः किं भक्षितः श्रुभिः । किन्तु तासां कलाकेलिकुदालानां मनोरमयू विस्मारितारखंौकं सुरतं जायते नृणाम । कुप्यत्पिनाकिनेक्षान्निज्वालाभस्मीकृतः पुरा । उद्दीपितःपुनः कामो मन्ये वेश्याविलोकितैः । कलाविलास वैद्ध्यवसर्गिणिक्राजनः । पुंसां सौभाग्यवैदग्ध्यनिकषः केन निर्मितः । ईष्यकुलीषु न नायकस्य निश्शङ्ककेलेिनं पराङ्गनासु । वेश्यासु चेतद्वितयं प्ररूढं सर्वस्वमेतास्तदहो स्मरस्य । शान्ति याति शनैर्महौषधिबलादाशीविषाणां विषं शक्यो मोचयितुं मदोत्कटकटादात्मा गजेन्द्राद्वने। प्राहस्यापि सुखान्महार्णवजले मोक्षः कदाचिद्भवेत् वेशलीबडबामुखानलगतो नैवोत्थितो दृश्यते । सामान्यवनिता वेश्या प्रगल्भैव स्वभावत न च रागवती कापि कचिद्रागोपि दृश्यते । तस्यां पुंसेऽनुरागो यः शृङ्गाराभास किन्तु केलिकलास्फीतं तद्रतं मूढमोहनम् । एस - ७२७ कुम्भः सामुद्धः-गीताङ्गम् अवश्रताecपाहणमानेन यथा-इंटुं जगतिप दिगदिग इत्यादि चतुरश्रतालेन दक्षिणमानेन द्वादशगणं भवति। यथा ओङ्का राक्षर हृदयमयं सुरकुिसुमवासितं-इत्यादी । सामीददामोदरभ्रमरपदः-सूडप्रबन्ध यस्य स्यादुर्जरीरागखालो झम्पेति भागशः। थाशोभै प्रयेोगेोऽपि गद्यपद्यान्तरान्तरः ॥ आभोगान्ते स्वराः पाटाः पुनः पद्यानि कानिचित् । घो भ्रमरपदम् कुम्भः साम्यम्-त्वगतक्षरादिसाम्यम् अक्षरसदृशं दानं इत्युतं तत्त्वस्य ळक्षणे । तत्र साम्यं (साठवयं) अक्षरसमं, अङ्गसमं, ताललययतिसमै, न्यासापन्या मः | साम्या-प्रकृते मात्रावृत्तम् पञ्चमात्रिकः एकः गुरु तुर्मात्रिकः एकः गुरुः जो वा रो वा कृयं सस्कृत एव दृश्यते न तु प्राकृतभाषायां । शुद्धनट्टा सालगा च नाटा शुद्धवराटिका । वराटिका द्राविडी च देशी नागवराटिका ।। छाया वराटिका च स्यादाइयैन्धालिका मता। मलरिका तदा छाया गौडी कर्णाटिकाङ्कया। गौद्धो मालवगौडश्च राभक्री रीतिरुतरा । छाया रामकृतीरङ्गछाया स्वरवराटिका । कर्णाटाह्वयबङ्गालसहिताश्चन्द्रमोंऽशुजा सायमेते प्रगातव्यास्तस्य श्रीरतुला भवेत्। एतान्प्रातः परित्यज्येद्वद्विकामीह मानवः । अनिरुते तु रागाणां न वेलानिर्णयः कचेित् । सारङ्ग-मेलकर्ता विशुद्धौ षड्जगान्धारौ तथा मध्यमपञ्चमौ। पतादौ च समौ यत्र निषादः कैशिकी पुनः । सारङ्गो गीयते पूर्णः षट्जक्षयविराजितः । मध्याह्नकालतः पश्चाद्वीतशैश्चित्तरञ्जकः ॥ --मेलरागः (मेलकल्याणीमेलजन्य ) ( आ ) स रैि ग म प ध नि स (अष) स ध ए म रि ग म रेि स सारङ्ग-मेलराग अतितीव्रतमेो गः स्यान्मस्तु तीव्रतरो मतः । धस्तु तीव्रतरो निःस्यात्तीव्रः षड्जादिमूर्छने। सन्यासे मध्यमाशे च रागे सारङ्गसंज्ञके । द्वितीयप्रहरोत्तरगेया मेलरागः (कल्याणीमेलजोऽयं सग:) सारङ्गेऽजश्रुतिस्तद्वद्वरोहेऽजवर्जनम् । संपूर्णषाडवस्तस्मात्कल्याणीरागवद्भवेत् ॥ सारङ्गगौल आख्यातः सारङ्गस्वरसंभव सन्यासो मध्यभांशश्च गाधहीनोऽथ साविमः ।। तृतीयमहरोत्तरोय मेलरागः (मायामालवौलमेलजन्य (आ) स रेि ग म प नि स (अव) स ध नि ध प म ग रि स सारङ्गद्रमः-मेलरागः (खरहरप्रियामेलजन्य ( आ ) स रि ग म ध नेि स (अब) स नि ध म ग स सारङ्गनाटः-मेलागः (मायामालवगैलमेलजन्यः) (आ) स रि म प ध स. (अव) स नि ध प म रेि म ग रेि स सारङ्गनाटा संपूर्णा सक्षयेोत्तरमन्द्रजा । करधृतवीणासख्या सहोपविष्टा च कल्पतरुमूले। दृढतरनिबद्धकबरी सारङ्गाऽसौ सुरारिणा प्रोक्ता ॥ लघुदैर्तक्षयं चैव लघुस्सारङ्गमण्ठके अहोबिलः ७२१ कुन्तलजितसारङ्गामन्तिकतालीमुखोत्थसारङ्गां । मदनहितसारङ्गां मनसेि ध्यायासेि सन्ततं सारङ्गाम् । सार प्रसूलमाली परिबद्वकेशे वीणां दधानो .लसदसदेशे। सह प्रियाभित्सहकारमूले सारङ्गरागो रुसेिको विभाति । श्रीङ्कः 4 । सारङ्गचीणा-(किन्नरी) किन्नरीभाषया देश्या वीणा सारङ्गपूर्वका । अध्यर्धेन वितस्तीनां त्रयेणाथतवान्पुनः । मुण्टः कार्यो दृढः श्लक्ष्णो वेणु-ा खदिरेण वा । कूर्मपृष्ठाकृतिस्थाप्या पलिका लोहनिर्मिता अस्थेोध्र्वभागे बघ्रीयाद्धस्तालोक्षुतुन्मकम् । अप्रमष्टाङ्गुलं त्यक्त्वा स्थापयेत्पृथुतुम्यकम् । उपरिस्थस्य तुम्बस्य सविधेरन्ध्रयुग्मकम् । कुवैतकीलकौ तत्र स्थाप्यौ सकलावुभौ । ऊध्र्व तन्निश्चलं कुर्यात्कीलकं चरमं चलम् घरमे हरहिता वक्रा कल्प्या शालाकिका । निश्चले कीलकं लक्षे विदध्याद्रन्ध्रपञ्चकम् ।। तन्त्रीप्रवेशयेग्यं च विद्ध्यात्सुषिरं चले । कीलादुपरिदण्डस्य दृढं तन्त्रीं प्रवेशयेत् । तन्तीं तेनैवरन्प्रेण प्रवेश्य चलकीलके। प्रथयेचरमं भागममुष्य ककुभस्य तु । छिद्रे प्रवेश्य बन्नीयादृढं वीणाविचक्षणः । भ्रमणाञ्चलकीलस्य पश्चात्तन्त्री दृढा भवेत् । प्रविधाय च कीलस्य वक्तू लोहमयै पुनः। निश्चले कीलके गाढं कुशेन विनिवेशयेत् ।। यद्वां लेहमय तन्त्री गजकेशेोपमा भवेत् । जीवाञ्जीवा विधानज्ञः ककुभे तत्र निक्षिपेत् . । वस्रकज्जलमिश्रेण मधूच्छिष्टन निर्मिता कनिष्ठाडुलिविस्तारा मेित्तयस्युश्चतुर्दश पूर्वेत्वेकाङ्गुलेोत्सेधाश्रमाद्यङ्गुलेोन्नतः। मध्वस्था भितयः कार्या क्रमादेवं समुच्छूया। गृध्रपादास्थिसदृशा सारिका दोरकल्पित सर्वेषामपि भित्तीनां निदध्यादूध्र्वभागके। स्वरसप्तकयुग्मस्य मित्तयस्युः प्रमाणतः । एवं किन्नरवीणाया वाद्नै समुदीरितम् ।। कैलासवीणाप्रभृति वाद्य स्यात्सकलं बहु । प्रन्थस्य विस्तरधिया नोदीरितमतःपरम् । सालजा पनसी वापि सारदारुभवापि वा। विवितस्तिमिता दैध्यें शिरः पञ्चदशाङ्गुलम् । तत् सर्पपक्षणाकारं तन्मध्ये शेिखरो भवेत्। गलभागे क्रमान्थूनं तस्मादुद्रुतकर्णिका। अश्या अधथितो दण्डो दैध्ये सप्तदशाङ्गलः । स्थूलमूलः क्रुशाग्रश्च क्रमेण वलिते भवेत्। दण्डस्य शिरसश्चैव गर्भशून्यं तु कारयेत्। . दृष्टस्य पृष्टदेशे तु शिरसः क्रेोडतस्तथा । सारीशृहं भवेक्ष्याः खारङ्गयाश्चतुरश्रकम् । दैध्यें पडडुलं प्रोक्तं प्राशास्ये चतुरङ्गुलम् । शून्यो गर्भश्च तस्याथ गाम्भीर्ये चतुरङ्गलः । तिस्रस्तत्रैव मेटिन्यो विन्यस्यास्तद्विलत्रये ।। अतस्तत्र चूडै त्याद्यथा देवकुछे तथा । अस्याशिरः पिधातव्यं कच्छप्या इव चर्मणा । स्थाप्या मकरिका तत्र हिरेखाङ्गष्ठनिर्मिता। शाग्रे कलेिका देया साचिरेकथिता भवेत् ॥ तिशस्तन्यः पट्टसूखभवा स्थाप्या अनुक्रमात् । निर्मायैवं धनुर्वेशष्टस्य विंशद्डुळम् । श्वपुच्छसभाक्टैः बालैरस्य गुणो भत तै छूटं सालनिर्यासैः तेन तन्त्रीस्तु वादयेत्। एषा सारका वाद्या तदूझानामुपदेशतः । साङ्गी-रागः (सङ्कीर्णः) सारङ्गी स्यात्तोडेिधन्यासिकाभ्यां। इयं सारङ्गवीणा किन्नरीवीणेति च कथ्यते हारमती-मेलागः नटभैरवीमेलजन्यः ( ) स रेि ग म प ध नेि स. (अव) स नि ध म म ग रि स (५५ आवेग एव विषये प्रतिभाति निरोधनात्। अलुबन्धी च भूयोऽपि सारम्भत्वं प्रचक्षते ॥ साश्वाहिनी-मैलरागः (खरहरप्रियामेलजन्यः) (आ) स रि ग रि भ पनि स . (अ) स नि ध प म रेि ग रेि स . ७२२ नारायण: मम सारविलम्बी–(रिकाम्भोजीमेलजन्यः) (आ) स:डग स ए नेि स (अव) स नि ध प म ग रेि सप्त स्वल्पतरषड्जमन्द्रा पञ्जमरहिता च तारगान्धारा। न्यासांशप्रद्दधैवतसारखी सारवी भवति । सारवी सहिता न्यासमहांशैधैवतात्मकैः । सारसः-देशीताल सारसो लघुनो दानां त्रयालयतो भवेत्। लघुर्दूतानां ित्रतयं लघौ सरसःस्मृतः। सारसो द्वैर्लघुद्वन्द्वात् सारसतालोडुपय्-देशीनृत्तम् छघुर्दूतानां त्रितयं लघू द्वौ सारसो मत झालेनानेन विहितं । । ० ० ० सारसिका-प्राकृते द्विपदी विषमा- स स स ग मुडुग्मि नरसिंहाचार्यकृतस्य भरतसारसङ्गहख नामान्तरम्। सारीचन्द्रकला-नृते बन्ध थञ्च मध्यचतुष्केऽपि कोणस्थहरिणेक्षजाः । र्धचन्द्रानुकारेण चरन्यन्यास्तु योषितः । भ्रमन्ति चक्राकारेण चारुवेिभ्रमभूषिता सारी चन्द्रकसाख्यासौ बन्धो नयनवन्धुरः ॥ शारी-नृत् बन्ध चतस्रस्सर्वबन्धेषु प्रायशः पावपङ्क्तयः छीगतिः पात्रपङ्कक्तिः ओरेति परिभाषित।। चतुष्करूपबन्धेषु वृत्तिस्सारीति सम्मता। मतः साद्दश्यं क्षोभजसनं सारूप्यमिति संज्ञितम्। आदिशब्देन दर्शनश्रवणानुभवनान्युपलक्षितानि । अत्र रूप- विभ्रान्त्या न क्षोभजननमेव लक्षणस्य चमत्कृति: । वथा-ि तरामे हिरण्मयीं सीतां ऋष्ट्र लवस्य वाक्यम्-कथमेियमम्बेति । अनन्तरं कानमयीति लज्जित उपविशति । अपदेशास्तु परोक्षो यस्मादुत्पद्यतेऽनुकरणेन । क्षणसमानकरणात्सारूप्यं तत्तु विज्ञेयम् सैन्दूरीकृतसान्द्रेति श्क्षेोके यदिति निर्देश्यं परोक्ष्वस्तुतत्वस्था - परिज्ञानादनुकरणेन प्रच्छायमात्रेणापदेइयमालोच्यमिति लक्ष- णेन सैन्दूरीकृतेत्यादिना समानं सप्रमाणकं करणदर्शनक्रिया यस्य ताशे वस्तुनि सारूप्यं लक्षणम् । पौर्णमास्यामपि वक्ररेखे- वेन्दीभगो लक्ष्यते । उद्यावलान्तरितत्वात्सन्ध्यासमये। अन्यत्र पाठः यथादेशं यथाकालं यश्वारूपं च वण्यैते । यत्प्रत्यक्षं परोक्षे वा इष्टं तद्वर्णतोऽपि च ।। सालगः-गीतिजातिः प्रत्यक्षं वस्तु परोक्षमेिव देशकालरूपानुसारेण दण्र्यते । अलङ्कारैस्तु भिन्नेषु यत्वान्नस्य चतुनः छायेन लगतिच्छायां रक्तिमाधुर्ययोगतः। तस्माच्छायालगानि युतानि गीतानि तत्त्वतः। भरतः कुम्भः अझैःस्वरपाटैस्तेनवैर्विरहितः क्षुद्धसाळगो भवति । वाक्यं तु सालगेऽपि भवति । तेन विनतादृशी रञ्जकता जायते । मातृक प्रबन्ध सूडप्रबन्धादिषु जात्या वैलक्षण्यविधानांतु साळगव्यव हारः । शुद्धस्य छाया लगतीति सालग इत्यस्य नाझे लगतीति व्युत्पत्तिः प्राचीनैः प्रदर्शिता । सूड्कल्पितः रझको नवमिस्तालैः गीतवाद्यो व नर्तने । यद्यप्यन्येऽपि मूढकल्पिता मुक्तकाश्च साछगाः सन्ति । तथा सूो नवतालात्मकः । ७२३ , झालगौडः-राग गैौडस्सालगलामश्च नित्रि अपर्युक्चरः। अयं साळगौलः स्यान्निषादस्वरकन्पितः। सालामण्ठकः–देशीतालः सालङ्गः-मेलरागः गान्धारोद्वाहसालङ्गे रिगौ कोमलतीव्रौ । धन्यासेो मध्यमांशश्च सर्वत्र बहुकम्पनम् ।। सदा गेयः। अहोबिलः सालङ्गनाट-मेलरागः शङ्कराभरणेोत्पन्ने गान्धारस्वरवर्जिते। अथ सालङ्गनाटेऽस्मिन् सन्यासांशसमन्विते । बड्रोद्वाहेण सम्पन्ने धावान्नेडितौ स्मृतौ । सालङ्गनाटरागध्यानम् रथाधिरूढमाखेटदारवापसमन्वितम् हरिद्वरुं च सालङ्गमाटरागमहं भजे ।। सालङ्कनेरिस्सज्ञेयो युतायुतकरैः कृतः। सालभञ्जिका-मात्रावृत्तम् चतुर्मात्रिकालयः पञ्चमातिक एकः ल ग । सालवाङ्नी-राग ऋषभांशं धैवतान्तं संपूर्णा सालवाहनी। ककुभात्तु समुद्धता रिसाभ्यां सङ्गता तथा । एतस्या विनियोगस्तु कथितः करुणे रसे । सालवाहिनी-राग अंशर्वभकनिषादग्रहसहितापन्यासधैवतकयुक्ता। आन्दोलितगमकाद्या... ... साळवाहिनिका ।। अगरेक आन्दोलितेन संयुक्ता समन्तात्सालवाहिनी ।। अनन्तरं भवेद्राग: सालवाहनिकाभिधः । संपूो वैक्तन्यासः संगतर्षभमध्यमः। ऋधभांशसमुहूतः ककुभादुदितो बुधैः । झाल्यथुखारी-मेलरागः (सूर्यकान्तमेलजन्यः) (ध्ला) स रेि ग म ए ध नि स । (अ) स नि प अ रेि स . साल्वः-मेलरागः (साल्वगमेलजन्यः) { अव) स नि ध प म ग रेि स . स्ट रि ग २ ० ० म प ध नेि ० ० स सावधानत्वमुदेतै फूत्कारान्तरवर्जनम् । यद्धेशे फूस्कृतः कण्ठतुल्य एव विदुर्बुधाः । अभ्यूोऽनतिरिक्तश् फूत्कारस्ववधानवान् । कथितो ला, देवेन सर्वगान्धर्ववेदिना ॥ सावधानत्वम्-फूत्कारगुण सावधानत्वमुदितै फूत्कारान्तरवर्जनम् । ज्यूनाधिकत्वराहिल्यै फूत्कृतेस्सावधानता ' ततः सावरराजादौ पौत्रताले पौ चतुः। ऽ ऽ ऽ ऽ ऽ ऽ ऽ ऽ वाले सावरराजे त्रिः गपव्योमखानि दः । ऽ ऽ ऽ ० ० ऽ ऽ ऽ ० ० ऽ ऽ ऽ ० ० ० " ७२४ मः , गोपतिपः भाषा रगन्ती ककुभेऽपि मुख्या तदुद्धका सारिका प्रगता । धान्ता गतारा करुणे ममन्द्रा । भाषा रगन्ती ककुभा तञ्जा साबरी तत्समुद्भवा । षडूजग्रहा धैवतान्ता (गतारा मन्दूमध्यमा) । ततः ककुभसंभूता रङ्गन्तीतेि समीरिता । सावरी तु तदङ्गं स्यात् षड्जान्ता धैवतांशका। मध्यमांशमहा तारगान्धारे स्वल्पषड्रजका । पङ्कमेन परित्यक्ता मध्यमे मन्द्ररूपिणी । लक्षणैरिति निर्दिष्टा सावरीत्यभिधीयते ॥ सावित्रः—तान् षड्जप्रामे नारदीयतानः रेि म प ध स ? मध्यमग्रामे षङ्जहीनध्षाडवः। गरेि वेि घ प म सावेरी-मेल: (मांयामलंठगौलमेलजन्यः) (आ) स रि म प ध स (अव) स नि ध प म ग रेि स मेलरा सावेरी तीव्रगान्धारा धैवतोद्वाहसंभवा । मध्यमांशा निहीना चारोहणे गनिवर्जिता ॥ धैवतांशा च तन्न्यासा स्वस्थाने स्यात्प्रकम्पिता। निषादे मध्यमे नित्यं तिरिपा केम्पसंयुता ॥ तारमध्यमषड्जाद्यां पञ्चमेन विवर्जिता । षड्जदेशी निजस्थाने सावेरी सर्वकम्पिता । कुम सावेरीरागध्यानम् कुसुमावृतधम्मिलां चन्द्रकिपिव्छावतंसितप्रकोष्ठाम्। सावेरीं ध्यायामि प्रकटितवीणाधरां सितवसनाम् । रागसागरः साहसम्-सन्ध्यन्तम् स्वजीवितनिराकाङ्के व्यापारत्साहसं भवेत् । सहसैव शरीरमनपेक्ष्य कॉर्ये श्रवृत्तिः साहसम्। सहसजातम् । यथा-श्मशानाङ्के मालतीदृशैनार्थ माधवस्य महामांसविक्रयः । साहसः-रागाङ्गरागः प्रह्वांशान्यासषड्जः स्यान्ममन्द्रो मध्यतारगः। हिन्दोलसंभवो रागो साहसो गीयतेऽहिभिः। आलेोचनं तु कार्येषु मन्वानो दीर्घसूत्रताम्। अध्यवश्यति यः शीघ्रमसौ साहसिकः स्मृतः । भावविवेकः साहाय्यम्-नाव्यालङ्कार सङ्कटेऽनुगुणभाव । यथा-कुलपत्यङ्के कुलपतिवेषधरस्य रावणस्य भिक्षवसुरूपापत्तेः चित्रमायस्यानुगुणभावः । (उदात्त साहित्यप्रकाशः-श्रयकाव्यम् यस्मिन्नशेषविद्यास्थानार्थविभूतयः प्रकाशन्ते । संहित्य ससाहित्यप्रकाश एतादृशो भवति । साहुली. मेलरागः आ) (अव) कुः स रि ० ० ग म प ० ० नि ० स स ० नि ० ० प ० म ० ० ० रेि स सागः मेलागः (सूर्यकान्तमेलजन्यः) (आ) स ग म प नि स (अव) स नि ध प म ग रि स । मञ्ज साहुलीरागध्यानम् नवशक्रेोपलनीलां प्रविमलवसनां प्रवालमणिभूषाम् शिवपूजापरतन्त्रीमवेिरळमनसा च साहुलीं याये । शोकमलादिभिररालहस्तसन्दर्भ स्मृतः । हृम्भीरकालः भी, ए. 1800 इति कृत्वा तत्पूर्वमेवा सिङ्गण् इति निश्चयः । सङ्गीतसुधाकरग्रन्थनिर्माता । अयं संगीतटुधाकर, सङ्गी मतङ्ग, नैषध, वेदान्तकल्पतरुः बिचारचिन्ताभ,ि प्रयोगास वकनामकदतिल मन्थव्याख्या, वाचस्पत्यप्रभृतिग्रन्थे । भट्टशब्दस्य: भट्टनायक इति अनेन व्याख्यातम् ! अट्टाग्ढ़ेला भट्टभिनवगुप्त इति ग्रन्थकर्ता वस्तुतस्तूदिष्टः। सिद्धत्वम्--निर्वहणसन्धै (द्वतीयमङ्गलं) साद्वधस्य सिद्धभूचकवाक्यम् । यथा-अगाश्रदाल असु सिद्धा-श्रुति षड्जस्य प्रथमाश्रुतिः । इयमेव सिद्धिरिति केचित्। सिद्धावली-मेलरामः (धीरशङ्करामणमेलजन्: (अ) स रि ग म प ध नि स (अ) स नेि ए म रेि स सिद्धिः--निर्वहणसन्धौ प्रथमम्ङ्गम् अभिप्रेतार्थस्य अपूर्णप्राप्तिः सिद्धिः । यथा-सुबाहोः मदालसायाश्च समागमः मायामदालसे --प्रकृते मात्रावृत्तम् त्रयश्चतुमात्रिकाणाः अथवा पञ्चमात्रिका यः ! ल: : लक्षणम् बहूनां तु प्रधानानां नाम यत्राभिकीयैते । अभिप्रेतार्थसिद्धथर्थ सा सिद्धिरभिधीयते । प्रधानानां स्पृहणीयानां प्रयोजनान्तराणामतकिंतेोपलब्धान् परिकीर्तनम् बहूनां च प्रधानानां मध्ये यन्नामकीलैते । एकार्थसाधनकृतं सा सिद्धेिरिति कीर्तिता ।। सिद्धानां मध्ये एकमित्यप्रसिद्धं धझाम झीयैते त्यासाधार - अन्धस्व प्रयोजनस्थ संपत्तये करणं तल निवेशनम् । यस्य ताट्टः त्कीर्तनम् । सिद्धिहेत्वात्सिद्धिः। वथा-भद्रेश्वर झादि सिन्धुः-मेलागः (सूर्यकान्तमेलन-वः) (आ) स गरि म प ध नि सप्त (अव) स ध प म ग रेि ग स सिन्धुतरङ्गिणी-मेलरागः (मायामालगौलमेलजन्यः) (अ) स रेि ग म ध नेि स ( अव) स'नि प ध भ ग रि स सिन्धुदेश्यं-मेलरागः (जलार्णवमेलजन्यः) (आ) स रि ग म प नि स (अब) स लेि ध प म ग रि स सिन्धुभ्याशी-मेरुरागः (खरहरप्रियामेलजावः) ( आ ) स या म प ति स (अव) स नि ध घ म ग रि स सिन्धुमध्वः-देशीताल गुरुद्वयं प्लुतद्वन्द्वै लप्लुतै सिन्धुमध्यके। भान्विमु सिन्धुवलिता-राप सिन्धुरामक्रिया-मेलरागः (मायझालगौलमेलजन्य (आ) स रेि म प ध नि ध स (अब ) स नेि प . रेि ग रेि स ऋषभाल्पा सबद्दला या सिन्धुचलिता तु सा । निरुपाख्यगमकताना रिपभाल्पा षडूजबहुला च । किन्नरप्रियतानाख्यकुञ्चिता मूर्छान्विता। स्मराधिदेवता ता सु सा सिन्धुवलिता मता। कारः मञ्ज ७२६ मञ्च सिंहकः-देशीताल सिंहकेषष्ठपुतं । गुरुलधुप्तो गोलेो गुरुतलघुतः। | ऽ ऽ । ऽ ऽ । ऽ (१) सिंहवारितम्-नृतकरणम् चतुरश् शिरस्तिर्यक् खिपताकौ यदा भवेत् । अत्र चतुरस्र, स्थानं । शिरतिर्यक्रू । इतस्ततःकृतपदा पादेक्षेपस्लमाकुला। विकासिताक्षिसंयुक्ता गतिरेहाद्भता मता । सिंहध्वनिः-मेलरागः (हेमवतीमेलजन्यः) ( आ ) स रेि स ग म प ध नेि स (अ) स नि ध प म ग स युस्सिंहनड्के गौलः पलगा दद्वयं गुरुः। खपौ लौ गलद्वन्द्वं निश्शब्दं लचतुष्टयम् ऽ ऽ । ऽ । ऽ । ० ऽ । ऽ । ऽ ऽ ।।-- सिंहनन्दनः-देशीतारु तपौ स्रगौ तैौ लैल: पळपा गश्ध लद्वयम् । निश्शाब्दं लचतुष्कं च ताले स्यासिंहनन्दने । ऽ ऽ । ऽ । ऽ ऽ ० ० ॐ ! ऽ ऽ सिंहनादः-देशीताल सिंहनादे लघुट्टौगौ लधुर्गुरुरिति क्रमात्। ऽ ऽ । ऽ सा री गा ग म ए ध नि सा --मेलरागः (नीतिमतीमेलजन्यः) (आ) स रि म प ध नि स (अ) स नि ध नि प म रेि स सिंहपदः-प्रबन्ध गेयसिद्दपदाख्येन बालेन छन्दसाऽपि च । दः जगदे सिंहृपछन्दसा शाकाटाख्यतालेन गीयते सिंक्षपदः स नकार - जुगलजयसजलगैः गदितस्तमनुथति हिपदम् । चालसान इयेनाङ्गया न्यासः कार्योविचक्षणैः । सिंहम्-करणम् स्थानके नागबन्धाख्चे देहं यत्र निक्षीदति । नैवेशितै हृदि करावरालैौ सिंहनाम तत् । सिंहम्ध्यहस्त बाहुमूले व्याघ्रहस्तः युरोभागे तु मुष्टिकः। सिंहृमध्याख्यहस्तोऽयं नाश्चारुविशारदैः। मध्यभागे सिंहमृध्य: मध्यभाग निरूपणे । सिंहमुखः-हस्त मध्यमानामेिकाग्राभ्यामङ्गुष्टो ििश्रता भवि । शेषे प्रसारिते यत्र स सिंहमुख ईरितः । पुरोमुखः पुरोभागे गोमुखस्य निरूपणे। अधोमुखस्तु चलिते होमे दर्भस्य चालने । ऊध्र्धभागे तु चलितो वैद्यपाकनिरूपणे। घुरोभागे चोध्र्वमुखं चलितश्चुम्बनार्थके। एवमर्थेषु युज्येत करटीकाविचक्षणैः । सिङ्गरवः--मेलरागः भैरवीमेलसंभूतो गान्धारेण विवर्जितः। आरोहे तु निवज्र्य:स्यान्पादिः सिंहरवः स्मृतः । मेलरागः (हेमवतीमेकजन्य) (आ) स रेि म प नि स (अव) सनेि प म रेि ग रि स . सिंहला-मेलरागः (हाटकाम्बरीमेलजन्यः) (छा) स रेि म ए घनि . ( अव) स नि ध ५ म ग रेि स । विनायक विनायक ४२७ सिंइलेिकामोदा—उपाङ्गराग आदिकामोदिकोपाङ्गकामेोद हिली मता। धैवतस्फुरिता मन्दूमध्यमा त्यतैिधत्रता । राग सिंहलाख्याथ कामेदा पूर्वकामोदिका सम्। इयंभेिदा घङ्कजमन्द्रा धैवता कम्पिता भवेत् । सिंहली-राग धैवतांशग्रहन्यासा यञ्चमेन च कम्पिता । संपूर्ण च स्वरैस्सयैः कामोदी हिली स्मृता सिंहलीकामोदा-प्रथमाग तलक्षणा धैवतांशा मभन्दा कम्पचैवता । आहेिकामेदिकोपाङ्गं कामोदा सिंहली मता भाषाङ्गसिंहली केोमोदिकातुल्या विलोक्यताम्। कामोदासिंहली धाढ्या तथवेोपाङ्गिका मता । सिंहलीलः-देशीताल हिलीले तु विज्ञेयं लध्वोर्मध्ये गुरुद्वयम् । सिंहलीले विधातव्यं छध्वाद्यन्तदुत्रयम् । । ० ० ० । स रि ग स प छध्वन्थे द्रत्रयं सिंहलीलः । | ० ० ० ॥ खैरैः पाटैश्च बिरुदैः तेन क्राय न विद्यते । सिंहलीलेन तालेन सिंहलीलं इोच्यते ।। २छ् शैलीला सिंहलीलेन तालेन युश्यात्सिद्दलीलकः ।। तालेन सिंहलीलेन सिंहलीलस्ससम्मतः ।। सिहलीला-मेलरागः (भायाभालवौलमेलजन्यः) ( आ ) स रेि ग म ध नि स (अव) स नि ध ए स ए म ग रि स रा पूर्वोक्तलक्षणेोपेता समन्द्रा तेन कम्पिता । काष्ठोदा सिंहलीलेयं ध्यातः कणtटमण्डले । पूर्वेतेति कामोदालक्षणैः सूचयति । सिंहलेखा-अष्टाक्षरवृतम् रगा सिंहवरालॅी-मेलरागः (मायामालवौलमेलजन्यः) (अ) स रेि म प ध नि स (अव) स नि ध प म रेि ग रेि स सिंहविक्रमताले गत्रयं लपलगाश्च पः। ऽ ऽ ऽ । ऽ । ऽ ऽ सिंहविक्रान्तं पश्यत। --मेलागः (हरिकाम्भोजीमेलजन्यः) ( आt ) स रि ग रेि म प ध पनि स (अव) स नि ध प म या रेि स बन्धः सिंहविक्रमनाभाथ पदैः पाटैश्च संयुतः। सिंहविक्रमतालेन गेया गद्येन वा बुधैः ॥ पदेन वा तथाओोगः पदैरन्यैः प्रकल्प्यते। न्यासः पाटैर्विधातव्य इति स्यात्सिंहविक्रमः । हरिपाल जंग ल जगदेकः । भवः ७२८ हरिपालः | आदितालेन संयोज्यो यक्ष खण्डचतुष्टयम् पद्पाटाष्टकाय: सिंहविक्रान्तसंज्ञकः । सानुप्रासपदद्वन्द्धस्बण्डमेकं प्रगीयते । पदान्ते पाटविन्यासैः सिंहविक्रान्तसंज्ञकें । सिंहविक्रान्तः-देशीताल सिंहविक्रान्ताले तु गाख्यो लपला गपै। ऽ ऽ ऽ । ऽ । ऽ ऽ अयभेवसिंहविक्रम अस्य तालचतुट्रेऽपि मावतालः प्रकीर्तितः । पदान्यष्ट तथापादा: आभोगस्तु पदान्तरैः। न्यासस्तालद्विमानेन सिंहविक्रान्त ईरित सिंहविक्रीडितम्-करणम् अलातांत्रिंपुरः कुर्यादूर्णनाभमपि दुतम्। यदाङ्गान्तरमप्ये सिंहविक्रीडितं तदा । विषयोऽस्य विनिर्दिष्टो रौद्रप्रायः परिक्रमः । तुल्यकालौ करावत्र स्यातां कैर्तिधरे मते ।। पुरस्कृत्वाऽलातपादै यत्र हन्तुमिवोद्यतः । पाणिस्तथापराङ्गं स्यात् सिंहविक्रीडितं तदा । रौद्रगयासिदं प्रोक्तं सुतविधाविशारदैः । । उऊर्णनाभस्थाते" च पेटवत्कृतोहस्तः' इति कुम्भः पठति। सिंहविक्रीडितः-देशीताल सिंहविक्रीडिते ताले लपुतो गलपास्ततः। गलगाः पलपाश्चेति क्रमेण परिकीर्तिताः ।। ऽ ऽ । ऽ ऽ । ऽ ऽ । सिंहविक्रीडित ऽ द्वैलधूपलगौ पञ्ध सिंहविक्रीडिते छपैौ । सिंहविक्रीडितःपुनः।। लपैौगौपौ लाःपलेपिच। । ऽ ऽ ऽ ऽ ऽ । ऽ ऽ । ऽ . सिंहविक्रीडिते ताले लोलुगो धगणात्पुनः । ज्यगः सिंहसूनु-देशीतालः ऽ ऽ । ऽ गुसंज्ञो गुरु सिंहराशैौ विधेयस्यात् करसिंहमुखाभिधः। अपवेष्टितरूपेण ज्ञेयो नक्षवेदिभिः । सिंहाकर्षितम्-करणम् वृश्चिकं चरणे कृत्वा मणिबन्धनिकुञ्चितैौ । स्वस्तिकेन समायुक्तौ पद्माकोशै। यदा करौ । विद्ध्यादूर्णनाभौ वा वर्तनावशतः पुनः । अपसार्य क्रियामेतां कुर्यादङ्गान्तरं तथा । सेंहाकर्षितमाख्यातं सिंहव्याघ्रादिदर्शने। ॐआवेष्टय स्पन्दितां चारीमञ्चितैौ मकरौ करौ अत्र कीर्तिधरो भट्टतण्डुपूरपादिकाम् । दीधण्यादौ यदि चरणे वत्वारि स्थुर्निधनमपि । प्रेोक्ता नान्ना तत इह सा सिंहाक्रान्ता खलु वृहती। चत्वारो लघवः पूर्वं चत्वारोऽथ दुतास्ततः। गुरुरन्ते भवत्येषा सिंहाक्रान्ता तु युग्मजः । मध्यमेोक्तमपात्राणां समरारंभकर्मणि । टङ्करागेध गातव्या सिंहाक्रान्ता ध्रुवा सदा। आकम्पन्तो धरणितल-अकंपयन् धरणितलम् । सिंहालितम्-देशीताल सिंहालिते विधातव्यं लघ्वाद्यन्तं दुतद्वयम् । तन्त्रीस्फोटनेऽङ्गलिवभत्कारः । एकस्थानापसपेणम् । पादाग्राभ्यां भुवि स्थित्वा पुर उत्प्लुत्य वेगतः। कराभ्यां शिखरं धृत्वा भवेत्सिद्दीगतिस्तदा रः सिंहेन्द्रमध्यमः--मेलकर्ता (रागः) स रेि गा ० ० ० म प ० ध ० नि स वसन्ततिलकवृत्तमेव काश्यपा सिंहोन्नतेत्याह । सीत्कृतः-श्वास शीतछेशे गुह्यवायौ शब्दानुकरणेऽपि च । नखक्षते मृगाक्षीणां निर्देयाधरखण्डने ।। सीमन्तिनी-मेलरागः (सिंहेन्द्रमध्यममेलजन्य:) (आ) स रि ग म प ध नि स (अव) स य म ग रेि स रेि स , सीरः-वर्णालङ्कार सरि, सरिग; सरिगम, (१) रिग, रिगम, रिणामप, () गम, गमप, गमपध, (३) मप, मपध, मपधनि (४) पव, पर्धानि, पधनिस (५) सुकलासम्-देशीलास्याङ्गम् विधाय चारी लास्याङ्गपाटादीनां तु चालनम्। मेलनं गीतवाद्याभ्यां विदधात्यन्तरान्तरा । प्रतिभा नर्तकी यत्र सुकलासं तदुच्यते सुकुमारम् व्यायामेनाधिभिर्वापि प्रवालवदुपाश्नुते ग्लानिं यदधिकं वस्तु सुकुमारं तदुच्यते। सुकुमारः-कविवरचामार्ग अभ्लानप्रतिमेोद्भिन्ननवशब्दार्थबन्धुर अयाविहितस्वल्पमनोहारि िवभूषणः। भावस्वभावप्राधान्यन्यकताहार्यकौशल रसादिपरमार्थज्ञमनस्संवादसुन्दरः । अविभावितसंस्थानरामणीयकरञ्जक विधिवैदग्ध्यनिष्पन्ननिर्माणातिशयेोपमः । यत्किञ्चनापि वैचित्र्यं तत्सर्वं प्रतिभोद्भवम् सौकुमार्यपरिस्पन्दस्यन्दि यक्ष विराजते । सुकुमाराभिधस्सोयै येन सत्कवयो गताः । मार्गेणोत्फुलकुसुमकाननेव षट्पदाः । (प्रबन्धे) नाद् वर्णेषु मूर्छनायां च यः कोसलमतः स्वनः । तमाह सुकुमाराख्यै कुमारसमविक्रमः । -- नाटकं सप्रकरणं भाणो वीथ्यङ्क एव च । सुकुमारप्रयोगाणि मानुषेष्वाश्रितानि तु । सुकुमारा-भुवावृत्तम् (ोडशाक्षरम्) आद्यचतुर्थकसप्तमन्वं दृशमपरे यत्र गुरूण्यथ सा सुकुमारेत्यभिगदिता। मध्यभेोत्तमपात्राणां विमानरथगामिनाम् । पादद्वयं कुमाराख्ये रागस्तालस्तु पूर्ववत् । मेहसमूहणिबद्धविदाणे जलभरिदं मेहसमूहनिबद्धवितानं जलभरितं कुमुद्वही धुबावृत्ते उक्तवत् । इयं कसुमवतीत्यप्युक्त पञ्चमस्य चतुर्थी श्रुति |-मेलरागः (वामवर्धिनीमेलजन्यः) ( आ ) स रेि ग म ध नि स (अव) स नि ध प ध म ग रि स नि ध नि त म्भ भरत ७३० न्यः सुखा-मूर्छन नन्द्यावतें षष्ठी मूर्छना। मूर्छनां धैवतो यातेि नन्द्यावर्ते या तदा। ग्रामे सुखा सुविज्ञेया मूर्छना यमिनां प्रिया। पण्डितमण्डली सुगतिः चारी यक्षादैिक्षिणो यत्र तालमात्रं प्रसार्यते। मुहुस्सब्यापसर्प च वामः सा सुगतिर्मता "" | सुगन्धमारुतम्-मेलरागः (रिकाम्भोजीमेलजन्यः) (आ) स रि ग म नि ध म प ध नि स (अक्) स नि ध प म ग म प ग रिं स . मल सुषेोपजी-मेत्रागः (मवनीतमेलजन्यः) (अt } स रेि स म प ध नि ध स ( अव) स ध नि प म ग म स सुचरित्रय्-मेलनर्ता स रेि गा ० ० म प ० ध नि स सुजनप्रिया-मेलरागः (ीरशङ्कराभरणमेलजन्य (आ) स रिं ग म प ध नि स (अव) स ध नि प म ग म रि ग रि स. झुदर्शनः-नृतद्ध अथाष्टौ पङ्क्तवः कार्याः ििमरष्टाभिरेव च। चतुष्ऽष्टिश्च भिलेिता: नर्तक्यः परिकीर्तिताः ।। तत्र मध्ये भ्रममेव कुर्यात्पात्रचतुष्टयम् । विहाय कोशापात्राणि चत्वार्यष्टौ च लासिकाः ।। तारकमयोगेन खेलन्त्यलेोलकालकाः एवं मण्डलमेकस्थमथ मध्ये तु मण्डले । चतस्रकोणगास्छक्त्वा क्रमात्पात्राणि षोडश । चक्रमेण खेलन्ति चक्रवाकोपसस्तथा ।। ततश् मण्डले बाह्य प्राग्वन्मध्ये च कोणगाः। द्वात्रिंशदथ पात्राणि चरेयुर्कण्डलक्रमात्। अत्र कोणगतात्सर्वाः मिथो विनिमयान्विताः । कुर्वन्यो मण्डले बाह्ये कूजत्कङ्कणनूपुराः। प्रतिलोम्यानुलेोम्याभ्यां पात्राणां यत्र नर्तनम्। मध्यस्थपात्रयुग्मानामत्र सर्वासु पङ्क्तषु। सह मध्ये चतुष्कोणक्रमाद्विनिमयो भवेत्। वीरनारायणेनैवै प्रोक्तो बन्धसुदर्शनः। द्रतषट्कं गुरुचैकः कथितश्च सुदर्शने। १० ० ० ० ० ० 5 सुदर्शने दुषट्कं गुः । (दुषट्कै गुः-स्वात्) ८ ० ० ० ० पदैबिरुदतेनैश्च प्रबन्धस्यासुदर्शनः। पदैश्च बिरुदैलेशैः गीयते यस्सुदर्शनः । युन् ० ऽ मध ग पादौ कुट्टनसंयुक्तौ पक्षवतिौ करौ । चक्रभ्रमर्या सहितं देहँचेत्तत्सुदर्शनम् ॥ सङ्गीतेोपनिषत्सारः, सङ्गीतेोपनिषत्सारोद्धारः, एतौ । अनेन तौ। राजशेखरगुरोः जैनाचार्यस्यायं शेिभ्यः । सुधातुभान्-देशीतालः सुधातुमान् गलौपश्च । सुधाब्धिः—संगीतग्रन्थ मुधामनोहरी-धीराङ्करभरणमेलजन्य) (अ) स ग म ग रेि म प ध नेि स (अब) स नि ध प ध नेि म ग रि स . त्रीण्यादौ यदि युरन्ते द्वे च दीर्घ । ज्ञेया सा विधेिझैः नाम्रा सुनन्दा ! द्वे गजमाणा-एते गर्जमानाः । भध्यमाधमपात्रीणां स्त्रीणां चैव विशेषतः । ताल: पादाक्षरेण स्यात्ककुभेन भयानके । सुन्दरः-गीतालङ्कारः (मध्यभेदः दुतद्वन्द्वं लघुद्वन्द्वै ताले खिपुटसंज्ञके। सुन्दरो गीयते तेन वीरे चात्यद्भते रसे । देशीताल मद्वयं सुन्दरः प्रेत्को । हरिपालः लक्ष्मणः नान्यः कुम्भः द्विगत्वादिस्वरयुगै पुनः क्षिप्रस्वरत्रयम्। गीयते यत्र तद्विद्भिः सुन्दरः स निगद्यते । यथा-सरिसरिसरिग इत्याद्यारोहः।व्युत्क्रमतुगरिगरिगरिस इति अवरोहाच आरोह्यवरोही च सुन्दरः। त्रिपुटतालानुगखत्वा सुन्दरम्-करणम् उद्वेष्टतः क्रियापू कार्यक्षेत्रेऽलपलवै शिरखपावलितं सुन्दरं केतुदर्शने ॥ वामपादस्थितान्यस्तु कुञ्चिते जानुमस्तके । इस्तौ च चतुरौ सभ्यञ्जखीनौ पाथैवेशिनै भवेतां यत्र करणे सुन्दरं तदुदाहृतम् । सुन्दरवनम्-मेलरागः (मेचकल्याणीमेलजन्यः, (अ) स रेि ग म प नि स (अव) स नि ध प म रि स सुन्दराब्बुधि-मेलरागः (कामवर्धिनीमेलनन्थ) (अ) स रिप ध नि स (अव) स च म ग रेि ग स सुन्दरी-मीवा तिर्यक् चञ्चलिता ग्रीवा सुन्दरीति निगद्यते । स्नेहारम्भे तथा यत्ने सभ्यगर्थे च विस्मृते सरसत्वेऽनुमोद्वे च सा ग्रीवा सुन्दरी मता । सुपुष्टा-श्रुति तारपङ्गमस्य चतुर्थे श्रुति निद्राभिवः सुप्तम्। इन्द्रियविषयोपगम:मोहनक्षिति नप्रसारणानुकर्षणाद्यो विभावाः। उच्छूसितसमगाखा निमीलनसर्वेन्द्रियसम्मोहनोत्स्वप्नावितादिभिरभिजयेत्। इदं मातृगुप्तसर्वेश्वरादिभिः व्यभिचारित्वेन नोक्तम् । भा. गुप्तस्तु सुप्तस्थाने शौचमाह । शैौचलक्षणमन्ग्रोच्यते । विभ्रम इति सर्वेश्वर आह । सुप्तिः--चित्राभिनय उद्रेक एव निद्रायात्सुप्तिस्यात् । ऊध्र्वभागे पताकैौ द्वौ बौ तु तदनन्तरम् । शिरसः पार्श्वभागे तु पताक्षस्तु स्थितो यदि भुप्तिभावे दर्शयन्ति भरागभवेदिनः ॥; (छा) (अव) स रि ग प नि स. स नि ध प ग रि स. चतुरक्षरा । भगणगुरू। हंसवहू (छाय) हंसवधूः। जिनि- योगस्तु प्रतिष्ठावत्। सुप्रभा-प्राकृते भालावृत्तम् चतुर्भात्रिकः पञ्चमात्रिकः द्वैौ तुर्मात्रिकौ । षड्जस्य चतुर्थी श्रुतिः। सुप्रसन्ना-श्रुतिः मन्द्रनिषादप्रथमा श्रुतिः । नन्द्यावर्ते सप्तमी मूर्छना। सम्मूर्छति स्वरधान्ये यदा त्यात्सुबला तदा । भृगाणां वलभा नित्यं तथा विरहिणाअपि । छास्या बलेति नाम नारदशिक्षायां दृश्यते । आलेपेति नान्य देवः नाम आह । यथा च लक्षणस्थानैः श्लाध्येरवयवैर्युतम्। सुन्दरं तैस्तु संभूतोमं सुभगमुच्यते । मध सुभगा-श्रुति निषादस्य द्वितीया श्रुतिः । मण्डलीमते तानिषादस्य सुमद्रः-ग्राम प्रामशब्दे द्रष्टव्यम् । सुभद्रा-धुवावृतम् (सप्ताक्षरम्) द्वितीयं च चतुर्थे च अन्योपान्त्ये तथैव च । यन्न पादे तु दीर्धाणेि उष्णिक् सातु विलम्बिता॥ विलम्बितेति सुभद्रायानामान्तरम् । बमि सुकरुके-वने शुष्कवक्षे । जरगाः। भरतः | शिरोग्रविन्यस्तसुवर्णकुम्भां सव्येच इति गजपुष्पमालाम्। द्वितीयहस्तेन सत्रींगृहीतां सदाभजेऽहंभनसासुभाण्डीम्। सुमङ्गला-प्रकृते. मात्रावृतम् चतुर्मात्रिकाः चत्वारो गणाः गः सुमनाः--प्राकृते मात्रावृतम् चतुर्मात्रा गणास्रायः एको गुरुः। ललगायण गस्य च न प्रवेश 4+4+4+-ग = सुमनोज्वली-मेलरागः(खरहरिप्रयामेलजन्य) (अ) स रेि ग प ध म ध प नि स . (अव) स नि ध प ग रि स सुमुखेति िक्रािमान्त तद्वन्द्वाङौ लपै। ।

१० । स्मा ऽ । ऽ । सुमुखी-प्राकृते द्विपदी ऽ फ्रड्जतृतीया श्रुति सुमैत्री-मूर्छन जीमूतग्रामे धष्ट मूर्छना धैवतस्य प्रमूर्छत्वाज्जीमूताख्ये प्रजायते । सुमैत्री मूर्छना नाम ज्ञेया मिक्षसमागमे । सुमोहनम्-नृत्तकरणम् अश्वक्रान्ते स्थितिःपूर्व शिरस्तु परिवाहितम्। स्निग्धा दृष्टिस्तदा प्रोक्ता त्रिपताकस्तु दक्षिणः । वामत्वर्धपताकस्यावांरीप्रोक्ता सुमोहना । एवमङ्गान्तरे यत्र करणे स्यात्सुमोहनम् । म जैगमः (अ) (अव) स रेि ग म प ध नेि स स ध म ग fर स म तुम्बुरुदीणाहस्तां शल्वरारिपुसन्निभे समासीनाम्। सुरटां स्वरगुणसुरटां कवचोष्णीषकधारिणीं स्मरामि । रागसाग कुम्भ सुरभिमुखी-भुवादृष्म् आद्ये चतुर्थदशमाष्टभस्तथान्ये च यत्र गुरुचरणे एकादशाक्षराते च स्ा प्रकृत्याश्रयाहेि सुरभिमुखी ।। पच्चूसकालसुइसीदलेण फुलारविंद्वसुरभिमुही प्रत्यूषकांसुखशीतलेन फुखारविंद्सुरभिमुखी । ध्रुवायथाक्षरस्थाने तालदेशस्तु पूर्ववत्। हिन्दीले सुरभिमुखी नायकानां प्रवेशजे । सुरवराली-मेलराग (शुभपन्तुवरालीमेलजन्यः) सुटीराग आरोहे छागधैवतवर्जनम्। ( आ ) स रि म प ध स छागो गान्धार । परमेश्वर स्स (नि ध प म ग रेि स मेलरागः (हरिकाम्भोजीमेलजन्य:) सुरवसैन्-मेलागः (खरहरप्रियामेलजन्यः) (आ) स रि म प नेि स (आ) स रि म ग म प नि ध नेि स (अ) स नि ध प म ग प म रि स (अव) स नि ध प म ग रि स भञ्ज सुरालयः-मेलरागः सुरतलीलः-प्रबन्ध ोरीमेध्ठसमुद्भतो धैवतस्वरवर्जितः पदेपदे भवेद्रागस्तालस्यान्यः पदे पदे । अरीहणे रिहीनः स्थान्निषादादिः सुरालयः । यदान्ते चरपाटाभ्यांगेयस्सुंरतलीलकः॥ सायंगेय सोमेश्वरः । सुरुली-सुषिरवाद्यम् सुरतारम्भचन्द्रहासः-सूडप्रबन्धः हस्तद्वयाधिका दीर्धा ताररन्ध्रचतुष्टया। जयमङ्गलतालेन यद्ये शृङ्गारनिर्भरम्। मुखरश्रेण सं,भा सुली श्रुतिशोभना । पीत्वा पाटा:स्वरास्तेनारच्यन्ते यत्र रूपके ।। अस्या मुरलीति नामन्तरः देवशाखाभिधे रागे सुरतारम्भनामत । सुरेश्वरः—मेलरागः (ऋषभक्रियामेलजन्यः) चन्द्रहासप्रबन्धोऽयं प्रीतिकृत्कमलापतेः । ( आ) स रेि ग म ध नेि स (अ) स नि ध प म प ग रेि स . सुललिता-श्रुति आद्यचतुर्थे पनिधने यत्र गुरूणि प्रति चरणम् । तारगान्धारस्य प्रथमा श्रुतेि गीतविधाने भवति हि सा पङ्कक्तिकृता वै सुरदयेिता। हंसजुवानो परिभविदो-हंसयुवा परिमति । आद्यचतुर्थे च त्वन्त्यमुपान्य च यत्र गुरूणि स्युः । भरतः । सुललिता ज्ञेया-पेछसि सभ्भावं । प्रेक्षसि सद्भावम् । सुरभिः-देशीताल सुरभिः कथ्यते धनाः। चतुर्भिर्लघुभिर्मियैः सुवफूा-मूर्छना लक्ष्मणः । अस्याः सुमुखीति नाम नारदशिक्षायां दृश्यते । सुरभिप्रिया-मेलरागः (रिकाम्भोजीमेलजल्थः) गान्धारमूर्छनादेव सुवफूा मूर्छना भवेत्। सर्वपापहरा सा तु प्रीता हरसन्निधौ । ( झा) स रेि ग पनि स, (नन्द्यावर्तग्रामे तृतीया मूर्छना (अ) सनि ध प म गरि स भज्ञ इयं नागवल्लभा (पण्डिसमण्डली) भरत सुवर्णनाटरागध्यानन्। हारी गौरोऽरुणदृक् हिमसितवसनोऽच्छपाटलेोष्णीषः। छायानाटवराख्यः सुवर्णानाटो भटे रसिकः ॥ लायानाट इति नामान्तरम् । सुवर्णाङ्गी-मेलकर्ता (रागः) स रेि ग म प ध नि स भञ्ज भुवसन्तकः-सङ्गीतश्रृङ्गाराङ्गम् सन्तापकारको दिवस सुपिशाब्दान्मत्वनिष्प्रत्यये सति जावते। सुपिरं नाम सुषिरमेकमाकाशं तुदुणश्शब्द उच्यते। आकाशवासी पवनो व्यञ्जकश्शब्दसंठतेः ॥ पवनेनाहते रन्धे सुषिराणां ततस्ततः । स्वरपाटात्मकाश्शब्दाः व्यक्तिमायान्ति सर्वशः । सुषिरवाद्यानि वैशाः पाव: पाविकाथो मुरली मधुकथ। काहठा तुण्डमिन्यैौ च भुझा श्रृङ्गमतःपरम्। शङ्गदेश्च सुषिरवाद्यभेदाः समीरिताः । कुम्भः भेदाः सुषिरवाद्यस्य वेशः पावश्च पेविका । सुरुली मधुकर्याख्या ततोत्सा च काहला। तथा डणुनिी शङ्का शृङ्गश्रेयथ लक्षणम् । वेमः वंशः पाव: पोवकी च बुक्का शृङ्गोऽथ शृङ्गिका । सिंहनादश्च शङ्खाद्याः सुषिर भिदा मता वंशः पावः पाविका व मुरली मधुकर्यपि वक्रा शहं तित्तिरी च शृङ्गं च काहलादयः । पूर्वे किल निजोद्याने क्रीडासक्तः शचीपतिः । श्रौषीच्छूतिसंहादनिदानं मधुरखरम् नान्यः कुर्वन्नपूर्वभाक्राक्षकाखारं विस्मितस्तदा। एतचोद्यानमुद्दोमपिकस्वरमनेहरम्। पुष्पन्धयैर्मदेनान्वैरन्थकारीकृतमम् । विकासिकुसुमोत्पीडचूडामातरुसञ्चयम्। ग्रसरन्मधुनेिष्वन्दसारिणीभिर्विभूषितम् । परागपटलेोद्भासिसिकतालङ्कतानिलम् चलन्मलयशैलेन्द्रमन्दमारूतवत्स्थितम् । तत्रापश्यदसावेकदेशे वैशाननेकशः । पवनापूरितैरन्धैः स्वरपाटान् पटुध्बनौन् । तेषामाकण्यै वेणूनां......मर्मदध्वनीन् हर्षाश्चर्यरसाडेशः ग्रोवाचाय गायनान् । श्रृणुध्वं मधुरन्निग्धमुचरत्स्वरमण्डलम् । कारथध्वं तु तस्वाङ्गान्गान्धर्वस्याखिलत्य च । क्रियतां सुषिरातोशमेिदभद्य मनोहरम् । हरप्रीतिकरं सर्वे सुपर्वश्रवणामृतम् ।। ततस्तुम्बुरुमुख्यैश्च गन्धर्वपतिभिस्तदा। अकारि सुषिरालोद्यमुत्पाटस्वरकारकम् ततः शब्दादिभिः पाटान्स्वरान्वंशादिभिस्तथा अनुकृत्याभ्यगायुस्ते सन्तानन्दनिर्भरम् । तेषां गतरसास्वादमुदितश्च शचीपतिः । ब्रादात्तदा......तान् भनेः प्रीतिकरानथ ।। एवमेतत्पुरावृतं सुषिरातोद्यमुत्तमम्। प्रवर्तितं च भत्र्येऽयिन्मुनिभिर्भरतादिभिः । सुषिरातोद्यम् बंशाशब्दे द्रष्टव्यम् सुषिरोत्पतेि पूर्वं किल निजोद्याने क्रौडासक्तः शचीपतिः । अश्रौषीच्छुतिसंहादानेदानं मधुरस्वरम्। ततो बदनमुन्नम्य चलन्नयननीरजै कुर्वन्नपूर्वमाकाशकासारं विस्मितस्तदा। एतश्चोद्यानमुद्दाभपिकस्वरमनोहरम् पुष्पन्धयैर्मदेनान्धैरन्धकारीकृतद्रमम् विकासिकुसुमोत्पीडचूडाभतरुसञ्चयम् । प्रसरन्मधुनिष्यन्दसारिणीभिर्विभूषितम् । नान्यः षरागपटोद्भासिसिकतालङ्काननम्। चलन्मलयशैलेन्द्रमन्दमारुतवीजितम् । तत्रापश्यदसावेकदेशे वैशाननेकशः । पवनापूरितैरन्धैः स्वरपाटान्पटुध्वनीन् ।। तेषामाकण्यै वेणूनां कुर्वतां मर्मरध्वनीन्। इर्षात् कर्णरसावत्र प्रोवाचाहूय गायनान्। श्रृणुध्वं मधुरनिग्धमुचरत्स्वरमण्डलम् क्रियतां षिरातोद्यमिदमद्य मनोहरम् ।। हरश्रीतिकरं सर्वे सुपर्वश्रवणामृतम् डतस्तुम्बुरुमुख्यैश्च गन्धर्वपतिभिस्तद् अकारि सुषिरातोद्यमुत्पाटस्वरकारकम्। त: शब्दादिभिः पाटन्स्वरान्वंशादिभिस्तदा ॥ अनुकृत्याभ्यगायुस्ते सन्तानन्दनिर्भरम् तेषां गीतरसास्वादमुदितश्च शचीपतिः । मनः प्रीतिकरानथ । जन्द्रर्षभस्य तृतीया श्रुतिः। सुसन्धिः-देशीलास्वाङ्गम् बाळातालान्तरस्यापि चाश्राद्वायान्तरस्य च । यथा तद्दृश्यते सन्धिः तथैव यदि नर्तकी । नर्तनं कुरुते यत्र सुसन्धिस्सोऽभिधीयते । तारर्षभस्य द्वितीया श्रुति । भाण्डवाद्यात्पृथकू भाण्डवाद्यप्राप्त विचक्षणम् । तालात्तालान्तरप्राप्तौ यथा सन्धिर्न लक्ष्यते । तथा चेन्नर्तकी नृत्येत्सुसन्धित्सोऽभिधीयते । ज्यायनः वैवस्यप्रथम श्रुतिः। मण्डलीमते तारपञ्चमस्य चतुर्धाश्रुतिः पञ्चाशद्भिश्चतुर्भिश्च स्वरैरसूकर उच्यते । ७३५ नव्थः मस्त | दीर्घपृष्ठद्रमुखी रोमशाङ्गी मलान्विता । सुसंक्षिप्तललाटा च कन्दमूलफलमि कृष्णादंष्टोस्कटमुखी पीवरोरुशिरोरुहा। हीनाचारा बह्मपत्या सौकरं सत्वमाश्रिता । आलम्बनगुणस्थयत्संस्कारस्यानुवर्तनात्। अनुयाति विहीनेो यः स सूक्ष्म इति कथ्यते । तारपद्भवमय द्वितीया श्रुतिः । प्रत्यक्षं वा परोक्षं चा लोके स्थावरजङ्गमम्। हस्तैर्वा पादभेदैव विना सम्भाषणादिक्रम् । संसूचितं जनैर्नान्ना सूचकाभिनयो मतः । सूची - करणम् कुञ्चितं पादमुक्षिप्य स्थापयेदूमेिमस्पृशम् । तद्दिकः खटको इस्तो वक्षसेि स्यात्तथा परः । शिर क्षेत्रेऽलपद्मश्च तथैवाङ्गान्तरं क्रमात् करणं सूचिसंझं तद्वदितं िवस्मये वेिदा ॥ जङ्काकुञ्चितपादस्य समुत्क्षिप्य प्रसार्य च । जान्वन्तमूरुपर्यन्तमपि वा धरणीतले । अग्रेण पातयेत्पादं यत्र सूची भवेदसँौ ॥ एकस्य चरणस्योरुपृष्पार्थेन संतृशान् । तीक्ष्णप्रसृताश्रेिषमे सूची भवेत्तदा। स एव सूचीसंज्ञः स्याद्भाविाक्योपजीवकः । स्थित्वा पादाग्रयुग्मेन जानुनैकेन पार्श्वतः। संस्पृशेद्रुतलं पार्श्व सूचीमण्डलमीरितम्। संक्षिप्तपाणिभागस्सम् अङ्गुष्टात्रेण संस्थितः। दक्षिणश्धरणो यक्ष वामस्वाभाविकस्थितः । असै सूर्वी प्रयोगोऽस्य दृष्टो नूपुरबन्धने । नृत्ये विलासावस्थितावपि । तुङ्गवस्तु समाकर्षे मुखचुम्बिजले भवेत्। सूचीग्रहणकला-कला अञ्जनग्रहणेनापि यन्मुहूर्त न वीक्ष्यते। ोचनं जगतां सारं किं पुनस्सूचिकाग्रहे । निधाय पाणी भुवि यस कृत्वा चैत्रेण गृहातेि धरानिषण्णां सूर्वीं सं सूचप्रह एष उक्तः ॥ सूचीमुखः-हृत ऊर्थ प्रसारिता यन्न खटकामुखतर्जनी । हस्तस्सूचीमुखस्सस्यादभिनेयमिहोच्यते। शाखे चक्रामिधे कुम्भकारोपकरणे तथा । रथाझे जनसंघाते भ्रमन्ती तर्जनी भवेत् । ऊध्र्वरुक्ताधोमुखी च निजपागता तथा। पार्श्वन्तरान्निर्ज पार्श्व आयन्तीं च क्रमाद्भवेत् । पताकायां भवेदूध्र्वा साधुवादे च दोलिता । एकत्वे तर्जनी चेथ्वी नासाथ श्वासवीक्षणे। अधस्तले पार्श्वयुक्ते संयुते विरहे पुनः। वियुते च विधातव्ये शाङ्गदेवेन कीतेि । तर्जनी वक्रिता चैव सूचीवक्रो विधीयते । पार्श्वभागे तु यो हस्तः िित्रणीफलदर्शने ननाठयदर्पणे सोमेश्वर गत्ल

. नासापार्श्व तु योहस्तः नासिकाभरणे स्मृतः । कर्णस्थले तु यो हृतः कर्णभूषणदशैने पुरोमुखः पुरोभागे चोष्ट्रस्य मुखदर्शने । सूचीवक्राख्यहस्तस्य विनियोगो नियुज्यते । करद्वयेन सूच्याख्यैः किञ्चिद्वक्रौच संयुतैौ। सूचीवकस्वस्तिकाख्यो भरतादिभिरुच्यते । भ्रथुग्मस्थानके बध्वा सूीवकाख्यस्वस्तिकम् भूयुग्मार्थे दर्शयन्ति भरतार्णववेदिनः । सूचीविद्धः--अङ्गहार अर्धसूची विक्षिप्तावर्तनिछुट्टकोरूद्वत्ताक्षिप्तोरोमण्डलकरिहस्त कटिछन्नानां नवानां करणानां क्रमात्प्रयोगे सूचीवेिदाङ्गहारः सूचीविद्धम्-करणम् पक्षवञ्चिकोऽन्योऽर्धचन्द्रो वा कटेिमाश्रितः । इतरुग्राद्यत्र बिन्तादौ सूचीविद्धं तदिष्यते । सूचीविद्धं तदाश्लिष्ट अन्यासक्तरूशायकम् । सखीमुखात्तदा श्रुत्वा स्थितायां विनियोजयेत् ।। मण्डलम् वामस्तु चरणसूचीं भ्रमरीं वाथ दक्षिणः। पार्श्वक्रान्तां तु चामािितक्रान्तां ततःपरम्। दक्षिणेोऽद्धिस्तथा सूचीमन्योपक्रान्तचारिकाम् पार्श्वक्रान्तां दक्षिणस्तु -वरण: कुरुते यदा । तदा तु सूचीविद्धाख्यं मण्डलं तद्विदो विदुः । विप्रदासेन बारी: पादाव्यत्यासेनोक्ताः । सूच्यन्तरम्-उतिकरणम् करणे यत्र यत्रान्ते समसूच्यादेसूचिषु। एकं कुर्यात्तदा तनत्सूच्यन्तमेिति कथ्यते । आहुर्विषमखण्डादिसूचीनां चात्र केचन यस्य यस्य विरामे तु.सूचीं रच्येत किश्चन । तत्तत्सूच्यन्तमित्युकं करणे नृत्तकोविदैः । सूच्यास्यौ-नृत्तहस्त चतुरश्राकृतिं यद्वा स्वस्तिकाकारतां गंतौ । सूच्यास्मौ सर्पशीर्घौं वा प्राहुरुसूचीमुखौ करौ । मध्यप्रसारिताङ्गुष्ठौ करौ भुजगशीर्षकौ विच्युतस्वस्तिकी केचिदूचुस्सूचीमुखाविति । कृत्वा पताकौ प्रथमं व्यावृत्तपरिवर्तितौ। यद्वा प्रसारितैौ भ्रान्त्वा तसूचीमुखौ करौ कुर्यादिति विशेषज्ञाः केचिद्दत प्रचक्षते । तालारसश्चारिका यत्र पादादिरहिता यदि । आद्यन्तयोः पाटवे तु युतास्ताला यदृच्छया । सूडमध्यप्रबन्थोऽयं ख्यातो दक्तिलसस्मतः । ताला भवादिकां यक्ष बद्धाः पाटाविवर्जिताः। सुप्रबन्धः कथित एकरागनिवेशितः । कृता वाग्गेयकारैस्तु ये गीतास्सूड़तालतः। तेषां.भावानुसारेण नृत्तं स्यात्संप्रदायतः । सूडादिर्गीतनृत्तं तत्कथितं पूर्वसूरिभिः । वेदनाँदैौ सूत्कृतस्यात। अशोकः | . उत्कृतं वेदानादिषु। शब्दानुहरणे वक्ताफ्याज्ये वायौ च, इतेि निम्रकृसस्त्कृ तभेदः तलकस्याप्यंथः कटिभूषणम् । कण्ठभूषणम् गुच्छग्रीवा सूत्रादित्या प्रसिद्धम् सूत्रं धारयतीति सूक्षारः । सूत्रमिति प्रयेोऽास्याशुष्पनै। 49 वेषः | धारः नर्तनीयकथासूत्रं प्रथमं येन सूच्यते। रङ्गभूमैिं समास्य सूत्रधारस्त उच्यते । भूगलीला.-मेलरागः (धीरशाङ्करभरामेछजन्यः) (आ) स रेि म प नि ध नेि सः सुरवाली च देशाख्या मान्नया पहता ह्यप । सूरविक्रम:-मेलरागः (मेचकल्याणीमेलजन्यः) ( छा) स रि ग म प म ध नि स (अद्) स नि ध म ग स स रेि ० ० या म ० प ० ध ० नि प-लोपः म ग रेि स नेि ध । खडैद्वादशभिरसूर्यप्रकाशः परिकीर्तितः। रागैस्तालैः स्वरैः पाटैबिरुदैस्तेझकैः पदैः । सूर्यदेवस्तवैर्युक्तो गातृनेतृविभूषितः । सूर्यमणिः-मेलरागः (सूर्यकान्मेलजन्यः) (आ) स रेि म ग म प ध नि स (अव) स नि ध म ग रि स उद्वेष्टितप्रपञ्च भ्रमणत्सूचिकाकरः। सूर्यार्थे संप्रयुज्येत कचिक्षेोकेषु युज्यते । एकः समथितः पृष्ट द्विवितस्तिः पुरःपुरः। सूलस्थानकमेतत्स्यादेवं चरणरक्षणा । ६8 पुरतः परिो वामः पताकोऽन्यत्तु पाश्र्वतः इतेि ऽवाङनृत्ते सूडुलक्षणम्। स्थानकम् मन्दानिलवलद्दीपशिखेवाङ्गत्य चालनम् । छूपश्य्-देशीनृत्तम् किन्नरीतालसंयुतं तेनशध्देन नर्तनम् । या जिह्वालेढेि सूक्षां सा प्रोक्ता सृकानुगा रुषि । स्वदुभक्ष्ये चैव मन्ये ज्ञेया अभिनया अपि । सेनाग्रणीः-मेलरागः (सेनावतीमेलजः) (आ) म रेि ग म ध नेि - स शीलझान्सत्यसंपन्नः त्यक्तालस्यः प्रियं वदः । परभ्रविधेिश्च यात्राकालविशेषवेित् ॥ अर्थशास्त्रार्थतत्वज्ञो ह्यनुरक्तः कुलागतः । देशवित्कालविचैव भवेत्सेनापतिर्गुणैः । सेनारवः—मेलागः (नटभैरवीमेलजन्यः) (आ) स म ग म प ध नि स (अव) स नेि ध प म ग रेि स सैनवी-मेलकर्ता (रागः) स रि ० वा ० म ० प ध नि ० ० स वर्डिशायङ्गलायामा त्रिंशदङ्गलवेष्टना समाङ्गा सेलुका प्रोक्ता बीजदारुविनिर्मिता ॥ तर्जनी मात्रके कुर्याद्वलामण्डलके दृढे । उद्दली चर्मणानद्वादशाङ्गलविस्तृते श्ड्रन्त्रे रज्जुमेिर्बद्धे वामतन्त्री सुगर्भितम्। दामोदर ७३८ मव धिकारो दक्षिणे तुन्दे िझक्रारो वामवतूके। देवतानर्तने यस्यावादनं परिकीर्तित ।। सेलुका बीजवृक्षोत्था दैध्ये षट्त्रंशदङ्गला । परिधौ सन्निभा कायोविद्वद्भित्रिंशदङ्गल । समा दशाङ्गुले वन्ने मितवैकादशाङ्गुलैः । नद्वव्ये तद्दलीभ्यां तेऽधिकाभ्यामुहुलेन तु । सरन्ध्रषट्कं बिभ्राणा वक्तयोस्तत्र रज्जुभि । रन्ध्रक्षिप्तढं बध्वा वाद्यवादनकोविदैः । सेलुकावामवदने तन्त्रिकागर्भिते सति । वाद्या वामकरेण स्याद्दक्षिणे वदने तथा । दक्षिणेन सकोणेन विकारो वामवक्तग:। धिकारो दक्षिणे व मुख्यपाटविभूषिता। सैकतरञ्जनी-मेलरागः (कुलाभरणम्लजन्यः) (आ) स ग म प ध स (अव) स नि ध म ग रि स सैन्धवः-मेलराग शुद्धमेलोद्भवः पूर्णे धैवतादिकमूर्छनः। आरोहे गनेिवर्जस्याद्रागः सैन्धवनामकः । अन्नेडितस्रैर्युक्तः स्फुरितेन च शोभितः । शुद्धमेल इति । सर्वेश्वराः शुद्धा इत्यर्थः । आत्रेडितवर इति । अलङ्कारवेिशेषः। स्फुरितेनेति। तन्नान्ना गमकेन। सर्वकालगेयः। सैन्धवरार्टी-उपाङ्गराग ममन्द्रा वहुगान्धारा घडूजधैवतकम्पिता । वराटी सैन्धवी तद्भः शृङ्गारे संप्रयुज्यते भाषा स्यात् सैन्धवी नाम जाता मालवकैशिकान्। तदङ्गं गायकैङ्गेया सैन्धवीयं वराटिका। षइजांशन्याससंयुक्ता समन्द्रा सपकम्पिता । गान्धारवहुला तज्ञः श्रृङ्गारे विनियुज्यते । श्र सैन्धवपूर्वासौ वराटति निगद्यते अंशन्यासः भवेत्षडूजाऊाता मालवलैशिकान् । षडूजमन्द्रा कम्पिता च पङ्कजधैवतयोस्तथा । गान्धारखरभूयेष्ठा रागांवांद्भरुदीर्यते । सैन्धविका-राग मध्यमस्वरबाहुल्या सैन्धवी कैशिक्षाश्रया । वैषादस्वरसहिता पञ्चस्पेशला तु सैन्धविका मालववैशिकजनिता सांशन्यासग्रहा भवति । सैन्धव-राग तस्यात्सैन्धवी नाम भिन्नषड्जसमुद्भवा औडुवा धैवतन्यासश्रहांशपरिोभिता षाङ्कजान्ता मध्यमांशा च मन्द्रस्थानसमाश्रया । औडुवा हीनतारासौ गान्धारे परिकीर्तिता । धैवतांशाग्रहन्यासां पञ्चमर्षभवर्जिता । गान्धारमध्यमोदारा सैन्धवी परिकीर्तिता । अपरा सन्धवी त्याता शुद्धपञ्चमसंभवा अपन्यासग्रहांशेषु तथा षड्जस्वरात्मिका ।। द्वारर्षभा षङ्कजमन्द्रा निग्रादेन विवर्जिता । ऋषभे सैन्धवे दीप्ता सैन्धवी ख्यापिता बुधैः । पञ्चमांशाअहन्यासा पन्यासा त्यक्तसप्तमा । महाप्रतिकतानाद्या दृष्यकामूर्छनान्विता । कम्पितैर्गमकैर्युक्ता खरमाधुर्थबन्धुरा। रिषभस्रबाहुल्या सैन्धवीयमेिधीयते । रिषभोत्कटेन रम्यापन्यासांशेन संयुक्ता। त्यक्तनिषादैर्गमकैस्सैन्धविका सा सदा तु स्यात्॥ परिहीना तारभन्द्रो मन्द्रपङ्जध्वनिस्तदा। स्वरलङ्कनसंयुक्ता सैन्धवी परिकीर्तिता ।। नन्: हरिः सोमेश्वरः नान्यः रिपहीना सैन्धविकाभवति सदागमकरव । सैन्वी पञ्चमाञ्ज्ञाता ग्रहांान्यांसपञ्चमः । मध्याहादूध्चैतो गेया शृङ्गारे करुणेऽपि च । सैन्धवी सिन्धुजेति प्रसिद्ध भिन्नघड्जस्य भाधाया सैन्धवी सैन्धवी श्रुता। धैवतांशमहोपेता धैवतन्थासभूषिता औडुवा रिपहीना च देशीरागस्तु सैन्धी । षडूजग्रहांशकन्यासा पूर्णा सैन्धबिका क्षता मृर्छनेोत्तरमन्द्रा च कैश्चि ..... वया मता । रिहीना तु भवेदित्थं रसे धीरे प्रयुज्यते । उपाङ्गा सैन्धयी चान्या त्रिधा षड्रजसमन्वितः भार षड्जग्रांशकन्यासा घइजामकृताश्रया। गनिहीना पभूयिष्ठा पमन्द्रा तारपञ्चमा । सर्वभावनियोगाहाँ जाता मालवदैशिकात् । औडुवा सैन्धी भाषा कालसेनेन वर्णिता एतामाचष्ट संपूर्णा यष्टिको मुनिपुङ्गव । मेलरागः (खरहरप्रियामेलजन्यः) (आ) नि ध नि स रेि ग म प ध नि (अव) ध प म ग रे स नि ध नि स सैन्धवीरागध्यानम् घडूजग्रहांशकन्यासा पूर्ण सैन्धविका गता। रिहीना तु भवेदित्थं रसे वीरे प्रयुज्यते त्रिशूलपाणिः शिवभक्तरक्ता रक्ताम्बरा धारितबन्धुजीवा। प्रचण्डकोपा रसवीरयुक्ता सा सैन्धवी भैरवरागिणीयम् उचतनुस्तनुरतनुर्जधने शेणांशुका त्रिशूलाङ्का। गौरी करिगतिरभिमतयुता सैन्धव्यतिक्षुद्धा । जग सैन्धीदेः भिन्नषड्जससुदूता रिपहीना च सैन्धवी । निषादपेशला ज्ञेया मन्द्रधैवतभूषिता । सैन्धवीवराटी-रागः दराठी सैन्धवी भूरिगान्धारा सधकम्पिता। श्रीइन्मीरेण कथिता भृङ्गारे मन्द्रमध्यमा । सैन्धवी भूरिगान्धारा षड्जधैवतकम्पिता । सन्यासांशान्युषाङ्गानि वराश्याः कथितानि षट् । मोक्षः येोत्कृष्टमारुता नासा सः सोछुसेोदिता बुधैः। निर्वेदा दिष्वतिशयभावेषु विनियुज्यते । सोत्कम्-दर्शनम् ोत् तद्यश्च दूरेण दृश्यमुद्दिश्य धावति । दूरं धावति यत्प्रेभ्णा तत्सोत्कमेिति कथ्यते । सोत्कम्पं तद्यदुलोलताराभूपक्ष्म सर्वत सोलासम्-दर्शनम् परौत्सुक्यं विभाव्येन यख सोत्प्रासमेव तत्। मोत्साहम्-गीतगुणः–रञ्जनगुण उचनीचस्वरं गीतं सोत्साहं शूरवलभम् । सोत्सुकम्-दर्शनम् ट्टे तु भूयो भूयोऽपि दर्शनं स्रोत्सुकं मतम्। हम्मीरः वेमः ॐ मध्यमप्रमे गहीनषाडवः । नि ध प म ग सः राः सोमरागोऽथ वडूजांशग्रहन्याससमन्वित । मध्यमे मन्द्रतादोऽयं संपूर्णस्सप्तभिस्वरै । गान्धारे च निषादे च बहुत्वं समुपागतः । निषादहीनः षडूजादिः..ध्यमकम्पित अवरोइ सगान्धारः सोमरागस्तु पाडवः जातिन्यासमहांशेषु षड्जो वीरे धनागमे । निवारपन्निबाहुल्यः सौमरागोऽत्रगीयते । अस्य मूर्तिस्तु चन्द्रिकायाम् निजाङ्गनां वक्षसेि शाययित्वा कलङ्कदम्भात्सुरतश्रमाताम् । स्खलत्कर; सालसलोचनश्रीः कामात्सुधापाण्डर एष सेोमः।। षड्जे षाङ्जीभवः षड्जग्रहान्तो निगोत्कटः सोमरागस्रभृतो वीरे तारमध्यस्थमध्यमः ।। सोमकीर्तिः पुतो गुरुलधू) द्रुतौ नमगणावपि ऽ ऽ । ० ० ऽ ऽ ऽ वसन्तो गूजरी चैव देवशाखा च तोडिका । पञ्चमश्च धनाशी च रागो गौडश्च सप्तमः । षड्जादिग्दरयोगः स्यात्पदादौ च खराक्षरम् । यत्र श्री सोमराजेन सोमकीर्तिस्सकीर्तितः ।। अत्र चत्पुटस्तालेो नन्दीनाम तथापरः । सिंहनन्दनसंज्ञस्तु प्रोक्तः प्रतापशेखरः । म्भः ज्ञधभङ्गल इत्यन्यः सोमवल्लभ एव च। सोमकीर्तिः क्रमेणैते वसन्तादिषु सप्तसु । सोमकीर्तिप्रबन्धेऽयं गीयमानो यथाविधि । नेतुः श्रोतुश्च गातुश्च जायन्ते सर्वसंपदः । नाट्यचूडामणेिकर्ता । काल निगेोत्कटश्च पूर्णश्च सोमरागोऽभिधीयते । श्रीरागाङ्गं भवेवासै। चीरे च विनियुज्यते ॥ अंशन्यासग्रहधृतषड्जः पूर्णस्य षड्रजिकाजात यस्तारमन्द्रमध्यो गनिषङ्कजः सोमरागोऽसौ । अंशे न्यासे अहे इडूज: मध्यमस्तारभन्द्रये भवेत्पञ्चसमः पूर्ण: सोनरागो निगोत्कटः। श्रीरागाङ्गं सोमराग: पूणों वा वीरसंश्रयः। सोमराजः नान्यः मतः सोमराजः निषादृर्षभगान्धारबहुषङ्जग्रहांशावान्। सोमरागो रसे वीरे तारं मध्यस्थमध्यमम्। षड्जे षाडूजी समुद्रतः सदा प्राः प्रगीयते । भट्टमाव षष्टयत्तरत्वतमेलान् शुद्धविकृतस्वरभेदप्राधान्येन प्रस्तारं कृत्वा जगाद । तेषु वयोविंशतिमेला एव गायकलेोके प्रचारे वर्तन्त इति तेषामेव लक्षणमवोचत्। गुखारीमेलः प्रथमः। सर्वे राः शुद्धः । रेवगुप्तिमेलो द्वितीयः। गोऽन्तरः। (औडुवः) सौ लुत्यौ । तृतीयस्सामवरालीमेलः काकली निषादः । शिष्टाश्शुद्धाः । चतुर्थस्तोडीमेल: । गस्साधारणः। निःकैशिकी शिष्टाश्शुद्धाः । नाद्रामक्री चतुर्थमेलः। गस्साधारणः । निः तुषङ्कजः । (सोमनाथेनाङ्गीकृतो विकृतनिषादभेदः) षष्ठ भैरव मेल:। गोऽन्यर: निकैशीकी । शिष्टादशुद्धाः। वसन्तमेल स्साप्तमः । गोऽन्तरः। काकळीनि. । शिष्टाशुद्धाः । वसन्त । भैरवी मैलेऽष्टम । । मृदुमध्य अयं मेदोऽपि सोमनाः कल्पितः) निकैशिक्तःि । पो लुमः । शिष्टः झुद्धाः ! झे मालवौलमेल:। गोमृदुमध्य:। निःमृदुषड्जः श्रीतिगौलमेल निशिकी । अन्य एकादशो नल आभीरनाट: । रिस्तीघ्रतर: । गात्साधारणः ।

रिः अन्य श गोमृदुमध्य: । मत्तोन्नतमः । भिदुषड्जः । अन्ये शुद्धः श्रीरान: पञ्चदशेो मेल: । रिस्तीवः । गल्झाश्रण: ! धत्तीव्र निकैशिकी। अन्ये शुद्धाः। कल्याणीमेल: षोडशः। रिस्तोन्नतः। गत्साधारण: । मोमृदुपञ्चमः! निदुषड्जः । अन्ये शुः काम्भोजीमेलस्सप्तदशः । रितीव्रत: । गोऽन्तर

५९ ॥ निदुषड्जः। अन्ये शुद्धः । रिधौ तीव्रतरौ सामन्त एकोनविंशो मेल: । रिश्तीत्रतः । गोऽन्क्षरः । छत्ती क्रमेो वर्णितः सोम्राग सोम्रागश्च रागाङ्गो निषादैः परियूरितः। मेलरागः (धेनुक्ल जन्य:) (आ) स ग म प नेि स शुद्धाः। देशाक्षीमेल एकविंशः । रितीव्रतभः । गो मृदुमध्यः। रिरतीव्रतम:। दो मृदुमध्यः । धत्तीव्रतमः । द्वैिदुषङ्कजः अन्ये शुद्धः सारङ्गमेलस्रयोविंशः रिश्तीब्रत्रः।गतीत्रतल मेो मृदुपञ्चमः । धरतीव्रतः। निर्मदुषड्जः। अन्ये शुह्नः सोमराजदवः सङ्गीतरत्रावलिकारः । । चापोत्कटवंशीयः क्षखिथः स्यात् । सौराष्ट्रदेशाधिपत्योः अजथपालमीमदेवयो र्वेत्राधिपतिरक्षी कला: कै. ए. 117 दाट्यवेदविरिञ्चिरिति बिरुद्मन् ि । अयै द्विजानां विदुषां दारिदूथापहारीति असकृदुक्तम् । अस्य पितां अगद्देव: । सः सिन्धुदेशाधीशं समरे जिगायेति ज्ञायते । मगणेो नगणप्रैव द्रुतौ हखो गुरुः पुतः अक्तः श्रीसोमराजेन तालोऽयं सेभवलभः । प्रन्धः स्वरास्सप्ताङ्गपाटाश्च आलिनी छन्दमा परम् । सेोमवलअतालश्ध त्रितालस्तोभको अपि । गातृनेतृप्रधुन्धानामाभोगे नाम सूत्रिणेि। सेोमवलअसंज्ञे स्यात्प्रबन्धे बन्धहारिणि । सोविलासितः-मेलरागः (चक्रवाकमेलबन्थः) (आ) स रेि ग म ध नेि स (अव) स नि ध प म ग स क्षीरागमेलसंभूता सोरठी रिख्रोद्वहा। पञ्चंमाहुंफेिोपेता रिपर्यन्तं पुनस्तथा। सडुफित। मपर्यन्तम्प्रस्थान्षड्जगा। सोमेश्वर अभिलषितार्थचिन्तामणिकारः । त्रिभुवनमलस्य पुत्रः । अनेन विक्रमाङ्काभ्युदय इतेि त्रिभुवनमलदेवचरितं वर्णितम् । | अयं नाट्यसङ्गीतयोः महाप्रमाणिक इति अनेक प्रन्थकारवचनै ह्याते! कुण्डलीनृत्तस्य काङ्केन्निरूपं नृत्तविशेषं स्वयमेय निमय लोकं गोण्डलीनाम्रा प्रकटितमिति ज्यायसेनापतिना उक्तम् । कल्याणनगरी अस्य राजधानी। कालः झै.प. 1127 118 । अर्य देशचरित्रे भूलोकमल इति नाझा प्रसिद्ध । सोम्पटः-प्रबन्ध सेम्पटाख्येन तालेन छन्दसाऽपि च दीयते। प्रत्या ७४२ १ग राजः सोरठीरागाध्यानम् सैौराष्ठिकेति नामान्तर । पीनोन्नतस्तनमोहरहारवली कर्णोत्पलभ्रमरनादवेिदमचित्ता । याति प्रियान्तिकभथ भूत्थबाहुवली सौराष्टिकामरवधूललिताङ्गयष्टिः । सुखप्रयोज्ये यच्छब्दैर्युक्त सुशिष्टसन्धिभिः सुकुमारार्थसंयुक्त सैौकुमार्य तदुच्यते । कचेित्पदस्य स्वयं पारुष्यं भवति । कचित्संहिता। तदुभय रहितत्वं सौकुमार्य शब्दगुणः। परुषेऽपि चार्थे सुकुमारेणार्थेन या सम्पत्तिः तदर्थगुणः सै कुमार्यमपारुष्यरूपम् । अजरठत्वं सौकुमार्यम् । एदैर्भूदुभिराकीर्ण सुकुमारमिहो अकठोराक्षरन्यासः सौकुमार्यमुदाङ्कतम् । सौकुमार्यम्-क्शं फूत्कारगुण सौकुमार्य कोमलता ! सँौत्रामणिः-तानः ग रि म ध प स सौदाभिनी-मेलाग रिधौ-च कौमलौ स्यातावतितीव्रतमश्च गः । मश्च तीव्रतरो यत्र निषादस्तीव्रसंज्ञकः । सैौदामिन्यां तु गान्धारः स्वरोद्रोहः सतां मतः ॥ सौन्दरम्--शिर ऊध्र्वाधोमुखविन्यासात्पश्चाद्भागे तु चालनात्। सौन्दराख्यं शिरः प्रोक्तं सर्वनाट्ये प्रशास्यते । दामोदरः वयोऽवस्थादिसंभूतमैज्वल्यं रामणीयक्रम् । भूषणालेपनाद्यत्र शोभां सौन्दर्यमिष्यते । सर्वेश्वर सौभाग्यकृन्-ानः षड्जप्रामे रिपहीनौडुवः । नि ध म ग स. भूयिष्ठ तेज एवद्धिंबहुलाभिदूकरम्। चक्षुरानन्दजननं तत्सौम्यमिति कथ्यते । सौम्यमनोहरी-मेलरागः (नटभैरवीमेलजन्य) ( अव) स म ग रिं स नि ध स म द्वै पञ्चमात्रिकौ द्वे चतुर्मात्रिकौ ल: गः । मन्द्रर्षभद्वितीया श्रति । पण्डितमण्डली सौवर्णः तान् षड्जग्रामे नारदीयतानः। ध स रेि म प ? सौवीरः-राग षड्जांशन्याससंयुक्तः षडूजमध्यमया कृतः। स्वल्पौ निषाद्गान्धारौ सौवीरः काकलीयुतः । षड्जमध्यमया जात्य सृष्टस्सौवीर उच्यते । षडूजप्रहांशरस्वल्पत्वं स्याद्भान्धारनिषादयोः। निपादे काकलीयुक्तः पूर्णरसौवीर इष्यते । सौवीरकः-राग न्यासांशविस्फुरत्षड्जः स्वल्पगान्धारसम: ड्जोक्तमूर्छनांतानश्रुतिसन्तानसुन्दर षड्जमध्यासमुद्भतः श्रृङ्गारे स्मरदैवतः । जितसौवीरवीरेण सौवीरक उदीरितः । ड्जन्यासांशसंयुक्तः करणं षड्जमध्यमा सौवीरकस्य गान्धारो निधाद्वापि दुर्बलः । इ:ि नन्थः ७४३ | सौवीरं-मेलरागः (सुझ्णङ्गीमेलजन्यः) ( आ ) स रि ग रि म प ध नि क्ष (अव) स लि प ध स ग रिं स सैौवीरी-भाषाराग सौवीरसंभवा षड्जप्रइन्यासाल्पमध्यभा । सौवीरी गीयते भाषा मथो धियोरपि । संवादशालिनी तद्भः भूयसी वाद्यमेव च । --मूना (मध्यमग्रामे प्रथमा भूना) (आ) भ ए ध नि स रि ग { अव) गा रि स नि ध ए । –मूछना (सुभद्राग्रामे चतुर्थी मूर्छना) सौवीरी मूर्छना नाम जायते मध्यमूर्छनात्। . प्रामे सुभद्रसंज्ञे तु प्रवासे गीयते बुधै । भध्यमस्वरमूछेना । षड्जआमे निगद्दीनौडुवः स ध प म रि सैौराष्ट्रः-मेलरागः (मालवौलमेलोऽयं रागः) सौराष्ट्रराग आरोहे निषादस्वरवर्जनम् चैवते श्रुतियुक्तत्वं ततष्षावपूर्णकः । अक्ष धैवतश्चतुःश्रुतिः। —मेलरागः (सूर्यकान्तमेलोऽयं रागः) ( आ ) स रेि म ग म प ध नि स (अव) स ध प म ग रिस अथ सौराष्ट्रपूर्वा तु गुर्जरी कल्पितर्षभा स्क्रसप्तकसंपूर्ण कथिता रागवेदिभिः । सैौराष्ट्रगूर्जरी इयमेव विकल्पाढथा सौराष्ट्रीगूर्जरीमता। मतङ्कस्य मत भाषा योक्ता मालवपञ्चमे ौराष्ट्रिका तदङ्गं स्यात् पन्यासांश च षाडवा । ख्याता सौरराष्टिका लोके ऋषभेण विवर्जिता ।। सौराष्ट्री-मेलकर्ता रागः (मालवगौजन्यः) पूर्णा सैौराष्ट्रका षड्जलयेण समुपाश्रिता। कैर्गीयते सायं कवित्पत्रयभूषिता । बैठवति च निषादे पञ्चमे प्राप्तलोपे। रंग सषड्जांशग्रहन्थासा निषाङ्गेन च वर्जित । मध्यमेन िवहीना स्यात् सराष्ट्री नित्कम्पिता । सोमेशरः भवति भुवनरम्या हन्त सौराष्ट्रिकाख्या । सरिगमधनिशब्दैर्मध्धतरा मन्द्रमध्यमरबा । बलवनिषादयुक्ता सौराष्ट्री भवति पञ्चमेन विना । अंशन्यासग्रहबहुलसत्पञ्चमा तारस्थानप्रथितसगधा मन्द्रमध्यध्वमी च । सौराष्ट्रीं स्याद्वषअरहिता घट्वरत्वैकगभ्या हीनाक्षिर्गमकनिचयैरन्विता पञ्चमांशा । जगदेक: धतारमन्द्रा पबहुसराष्ट्रीरिपवर्जिता । धड्जन्यासमठ्ठांशा च शुद्धनट्टभिधीयते । कः न्य: रिषर्भावहीना भवति पञ्चमगीत्युत्कटा च सौराष्ट्री। पञ्चमजनितल्याप्ता षट्खरगमकैश्ध संयुक्ता ॥ कश्यपः मन्द्रां सपभूयेष्ठ न्यासांशभहपञ्चमाम्। अरिं तारसगधां च सौराष्ट्रीमपरे विदुः । ३५ः ५9४४ ततःपरं स्यात्सौराष्ट्री जातामालवपञ्चमात् । न्यासांशपञ्चमात्यक्तरिर्षभ वाडवा भवेत् । गूलैर्येव रिकम्पाढया सौराष्टीगूर्जरी भबेन्। सैौराष्ट्रीगूर्णरी-प्रथमराग महाराष्ट्र च सौराष्ट्रगूर्जरी विबुधैर्मत । परिपूर्णा भवेदेषर्षभकम्पन संयुना सौराष्ट्रीगूर्जरी प्रोक्ता रिषभाद्या ह्यपाङ्गिका शृषभे कम्पिता पूर्णा सौराष्ट्रीगूर्जरी भवेत्। मध्यकम्पितपूर्णा च सर्वेष्वन्येषु ताडिता । सैौराष्ट्रीरागध्यानम् मदालसविलोचनां मधुरवेणुनादाचितां पुरस्थितरसाधनां जलज्जमण्टपाषासिनीम् । गुडासवघटाञ्चितप्रतिनिवेशिनीं सर्वदा भजामि हृद्यांबुजे सुवसनां च सौराष्ट्रिकाम् । झियान्तिकं यौति विलोलबहु उरः समुन्नतं यत्र कूर्परांसशेिरश्समम् । कटीजानुसमासत्रं गात्रं तत्सौष्ठवं मतम्। अङ्गस्य स्थानविश्रान्तं सन्नमित्यभिधीयते । अचलथितिसंयुतं निषण्णमिति कीर्यते । सौष्ठवाङ्गमनस्युक्मचैचलभक्षुकुब्जकम् तलपादं च तत्कार्य नृतिरुत्तममध्यमैः । हमीर रासागर देशीलास्याङ्गम् यत्पुरा दर्शितं मार्गे स्थानके वैष्णवामिथे तदेव सैौष्ठवं ज्ञेयं विशेषस्त्वत्र कथ्यते । सौष्ठवे खर्वता त्रेधा नर्तक्या अङ्गलैजैि:: चतुर्भिरष्टभिर्यद्वा तथा द्वादृशमिश्य जानुवणयोर्नत्वा कार्या देशानुसारतः नृते शोभां न युष्णाति खर्वत्वं चेत्यतोऽधिकम् ॥ मेिडग्रन्थे लिखितमस्ति । स च ग्रन्थोऽदृष्टपूर्व । स्कन्दोऽथ राद्दृतौ गुरु चेति प्रकीर्तितः। यन्न स्कन्धानतम्--शिर स्कन्धानतं तदाख्यानं स्कन्धे यन्निहितं शिरः । न्निद्रामदमूर्छसु चिन्तायां च प्रबुज्यते । लोलेितावुच्छूितैौ स्रस्तावेकोौ कर्णलमको नप्रैव व्यक्तलक्ष्मागौ स्कन्धौ पविधौ स्मृतै। कुब्भः उङ्कितस्वस्थ एकान्तस्संलो लेोल एव च स्कन्धः पञ्चविधः प्रोक्तो नृते नाये च कोविदैः ॥ स्खलतिः-ध्रुवावृत्तम् (चतुर्दशक्षरवृत्तम्) पञ्चत्वादैौ यत्र गुरूण्यष्टपलवोः पान्ये ज्ञेयं दीर्घकृतं चेद्भवति सदा । शर्येतच्छन्दसि नित्यं मयविहेिता नान्ना भूतलतन्चीस्खलितगतिः इयं नवमालेति, भूतलतन्ीत्यप्युच्यते। उत्तमानां चत्पुटद्वयं चाचपुटोमाठवकैशिके। तारामध्ये मेह विमुक्तो विमलकरे। गा। टुमभ भरतः नन्वः ७४५ स्खलितः-क्र्गालङ्कारः (सञ्चारो) आधं कृतीयं तदनु द्वितीयं द्विसुर्यकं किञ्च ततो द्वितीय । तृतीयमा च पुनश्च गायेदष्टस्वरासौ प्रथमा कलेष्टा ॥ द्वितीयदुयौं सु तत्तृतीयं तं पञ्चमं द्विध तृतीयधुर्यो। गावेद्दितीयं च यदा द्वितीया कलेयमष्टख्रमेछनेन । तैयमादावपि पञ्चमं च तु पुनः षष्ठभनन्तरं द्वैिः॥ तुर्थे पुन: पञ्चमकं तृतीयं भवेत्कलाष्टस्वरयुत्कृतीयम्। गायेद्यदेयं तु कलाचतुर्थी तं पञ्चमै सप्तमषष्टकौ च । एवं विधः पञ्चकलाश्च यत्रालङ्कारए स्खलिताभिधानः॥ सगरिम, मरिगस, रिगमप पगमरि, गपभध धमण, मधपनि निपमैम, एनिधस सधनिप । वंशे फूत्कारगुण स्वस्थानस्खलितादुक्तः स्खलितः । वादनम् (उभयहस्तव्यापारः, उत्क्षिप्तया सारणाया वामतन्त्रीं दूतं यदा । निहन्ति कर्तरीतुल्यो दक्षिण: स्खलितस्तथा । वीणाथामुभयहस्तव्यापार इन्ति वामकरस्तन्त्रीं क्षिप्रमुत्क्षिप्य कन्निकाम्। कर्तरी दक्षिण: पाणिः यन्नासौस्खलितो भवेत् ॥ निष्क्रान्तो योऽतिदुःखेन स्खलितोऽसौ समीरणः । भवेद्दशायामान्तायां व्याधौ प्रवसितेषु च। अन्यावस्थासु सव्याधेः प्रवाझे विनिमयेऽपि स्वस्थानस्खलेितादुक्त स्खलेित स्खलितम्-करणम् गमनागमने डोला पावत्पादं समाचरेत्। एवमङ्गन्तरं यत्र स्खलितं दुरातम्॥ भः ज्यावः आद्यमन्तं चतुर्थे च सप्तमं दशमं तथा । गुरुण्येकादशं चैव सङ्कतै वृत्तसंश्रयम् । लघून्यन्यानि शेषाणि पादे यस्मिन्भवन्ति तु । तदूझेयं शीर्षकं तद्द्वैः स्खलितं नामतो यथा । वङ्कजरेणु परागपिशंगे लुलितकमलकुवलयदले । स्खलितविक्रम-ध्रुवावृतम् (अष्टादशाक्षरम्) तृतीयं च चतुर्थे च सप्तमै चाष्टमं तथा । नवमै द्वादृशं चैव नैधनं सत्रोदाम् । यत्र दीर्धाणि पादे तु धृतिच्छन्दूत्समाश्रये । सा ज्ञेया गीतकविधौ ध्रुवं स्खलितविक्रम । येो भवेन्निष्क्रियस्तब्धस्साध्वसविषादयोः । लब्धम्-दर्शनम् निष्पन्दमानपक्ष्माप्रताराधु सञ्धमुच्यते । स्यातु निष्क्रियता स्तम्भो नवोढाप्रियसङ्गमे । गमद्क्रोधहर्षविस्मयगर्वजः । शारदान हर्वभयरोगविस्मयविषाद्रोवादिसंमवस्तम्भः । निस्संज्ञो निष्प्रकम्पश्ध स्थितश्शून्यजडाकृतिः । स्कन्नगात्रया वैव स्तम्भै त्वमिलयेद्वधः ।। भरः व्याधिमदलासरोषशोकादिस्तिम्म उत्पद्यते । स्तब्ध- शाः गरः ७४६ गान्धारगतिकाया नामान्तरम् । मध्यमेव निषादेनांदोलिता ककुभोत्ता । न्यासांशचैवता पूर्णाकथिता स्तम्भतीर्थिका । स्तम्भक्रीडनिका. देशीचारी पार्श्वप्रसारि यस्यातले बहुशो यथा। स्थितोस्तिाड्यते सा स्यात्तन्भक्रीडनि। तथा ।। स्तम्भपत्रिका-राग पङ्कजांशग्रहणधरा संपूर्णा न्यसधैवतध्वनिका । रिनिपाढ्या गमकयुता ककुभोत्था स्तम्भपत्रिकाभिहिता। थङ्कजांशधैवतन्यासा संपूर्णा साभिस्वरैः। कविभिः ककुभोत्था च कथ्यते रतम्भपत्रिका ।। स्तम्भाः देबस्तम्भो नरस्तम्भः स्थिरस्तम्भस्त्वत:परम्। स्थावराणां स्तम्भ इति मुनिस्तम्भश्च पञ्चमः ॥ स्तम्भितश्शास्मोक्षणे। तिमितं-दर्शनम् खगोचरान्न चाल्येत यत्तत् निमितमुच्यते । ीकला-मेलरागः (रिकाम्भाजीमेलजन्यः) ( आ) स रि ग रेि म प नेि स (अद) स नेि घ ए ६ म ग रेि ग स श्रीमेदः-(अवस्थाकृतः) ते च भेदा अष्टौ । तत्र वासकसज्जां च विरहोत्कण्ठिप्तापि वा । . . खधीलभर्तृका वापि कलहान्तरितापि वा । खण्डिता विप्रलंब्धा वा तथा प्रेषितभर्तृका । तथाभिसारिका चैव ज्ञेयांत्वष्टौ तु नायिकाः। साम्राज स्तोकः-वंशे फूत्कारदोऽ स्तोककः पुन्ः। रन्ध्रापूरणतः प्रोक्तः स्तोकता-फूत्कारदोष स्तेोककः पुनारन्ध्रपूरणतः प्रोक्तः । स्तोत्रम्-रञ्जनगुण देवत्वात्तुतिसंयुक्तं तत्प्रभावप्रबोधनम् । आस्तिक्योत्पादनं गीतै स्तोत्रं भक्तजनप्रियम् । ऋकसामादिसु कलापूरक यथा सान्नां धूमाविशन्तः स्तोभेोऽभिधीयते। यथा काळानामत्रापि पूरकः स्तोम् उच्यते । यानि हि ऋगक्षरेभ्योऽभ्यधिकानि विवर्णभूतानि। यानि च तानि स्तोभाक्षराणि मुनिरह जैमिनिशाखे । ओंकारश्च हकारश्ध स्रव्यञ्जनसंयुतः। रतोभो निधेयो बोक्तव्य: सामगोतेषु सर्वदा ।। ब्रह्मोदितानि यान्यख दृश स्तोभपदानि तु। कलानां पूरणार्थाय चोक्तानि- यथा-इंटुं, जगतिप, बलेि तक, कुचझलगितिकल, पशुपति, दिगिनिगि, दिप्रे, गणपति , कुम्भः नान्यः जैमिनिरिति। मीमांसासूत्रे ९, २, ३९। अधिकं च विवर्ण च जैमिनि:स्तोभशब्दत्वादिति सूत्रमत्र सूचितम् प्रविश्य रङ्गं स्थित्वाऽल चार्यादीः कुर्वते क्रियाः । नर्तका येन तन्नादौ स्थानकानभिदंधमहे निष्पद्यते स्थागििनवृत्तावित्यस्मात्कृते स्युटि। भावेऽयं स्थानशब्दोः स्वार्थे कः प्रत्ययो भवेत्। अङ्गानां यत्सन्निवेशे विशेषे निश्चलेो भवेत् । तदुच्यते स्थानमिति भिद्यते तदपि त्रिधा । ऊध्र्वोपविष्टसुप्ताख्याविशेषणनियोजनात् । तत्रेोध्र्वस्थानकं मार्गदेशीभेदाद्दिधास्थितम्। स्थानकं तूपविष्ट यत्सु चैतद्द्वयोः समम् ॐ४७ करणाधारभावेषु स्थानशब्दोनिरुच्यते भविगत्यनुकूलेन स्थानकेन हि केनचित्। स्थिता गच्छति गान्तापि तिष्ठदियन्न श्वन् । प्रयोगो न विला येन तस्मादेतन्निरूप्यते । शरीरस्याङ्गविन्यासविशेषे भावपेोधकृत्। नेत्रयोः सहजः कोऽपि निश्चयः स्थानमुच्यते । प्राचां चतुर्णामेतेषां प्रयोो नाट्यनृत्तयो नायैकगोचरत्तदृशैरन्ययोः परिदृश्यते । नर्तने स्थानषट्कस्य केचेित्पञ्चविधां जगुः । चतुर्णामिति, वैष्णवसमपाद्वैशाखमण्डलानां अन्ययोः, आलीद्धप्रत्यालीढयो ज्वयः स्वस्तिर्क, बर्धमानं, नन्द्यावर्त, चतुरस्र, परावृत्तं, पाष्-ि पार्श्वगतं, पृष्टोत्तानतलं, एकजानुनतं, एकपाश्र्वगतै, चेति नव स्थानानि नृत्तमान्नेोपयोगीनि । स्वीनि खण्डविषमसमादीनि, कूर्मासनं, नागवन्धं, इति षडुद्धतनर्तने उपयोगीनि। क्षस्त, मदालसं, विष्कम्भितं, छान्तै, उत्सटं, स्रस्ताललं, जानुगतं, मुक्तजानुः, विभुक्तकमिति नवोपविष्टस्थानानि, समं, आकुञ्चितै नतै, प्रसारितं, उद्वहितं, विवर्तितं इति षट् सुप्तस्थानानि च। नाट्यकर्मण्युपयुज्यन्ते । अवशिष्टानि नृतनाट्ययोरिति घेम भूपालेनोक्तम् स्थानक्शोभनः स्थानक्षयेऽपि यः श्राव्यः शोभनेो लक्षणान्वितः ध्वनीनामुत्तमः प्रोक्तो ध्वनिः स्थानकशोभनः। वैष्णवं समपादं च तथा वैशाखमण्डले। आलीढं च तथा प्रत्यालीढं स्थानानि पुंसेि घट् । आयताख्यावहित्थाख्ये तथाश्वक्रान्तसंज्ञकम्। स्त्रीणां त्रीणि युरेतानि स्थानानीति मुनेर्मतम् । अथापि चेति स्वग्रन्थे भवन्नन्योन्यसूचेि यत्। मुनिस्तु यानि चत्वारि तानि स्थानान्यहं ब्रवे । गतागतं व दलितं मोटितं विनिवर्तितम् । अत्रैव केचिदिच्छन्ति पञ्चमै प्रेोन्नताभिधम्। स्वस्थ विष्कम्भितं छान्तभुत्कटं च भालसम्। स्रस्तालसं जानुगतं भुक्तजॉनु विमुक्तकम् । एवं नवेपविष्टस्य स्थानान्यूचे भुनिस्स्वयम्। समाकुञ्चितं चैव प्रसारितविवर्तिते। नतमुद्वहितं चेति युः सुप्तस्थानकानि षट् । षट्पुसां सप्त नारीणां व्युतराविंशतियोः। इथानान्युपविष्टस्य नव सुप्तस्य षट् क्रमात्। एवं युििलेतान्येकपञ्चाशदखिलान्यपि । वैष्णवै समपादं च पुनरुतेन युज्यते देशीये द्वितयं नोचुः तन्नयनोहरम् वैष्णवं समपादं च देशस्थानेषु यस्थितम् । स्रीपुंसयोस्तत्समानं मार्गस्थानस्थितं पुनः। पुंसामेवेति युतैव पुनरुक्तिव्यैवस्थितेः । विनियोगवती नैते विनियुते तु ते उभे भिन्न तयेर्लक्ष्म वेति कथनं पुनरर्थवत् । सर्वेषां लक्षणं वच्मि विप्रदासो विदां वरः ।। झीणेि स्थानानि । कन्दादू चरन् प्राणः ततश्चाने ध्वनिं दधत्। हृत्कण्ठमूर्धसंज्ञानेि त्रीणि स्थानानि तस्य च । द्वाविंशतिप्रकारेणैककस्य युर्भिधावशात्। षट्षष्टिस्थानकान्येवं कैश्चिदुक्तानि येोगतः ॥ द्वाविंशतिविधो मन्द्रो नादः सञ्जायते हृदि । यथोत्तरमसौ ताः पूर्वपूर्वाभिकाङ्कया। ध्वनिः सञ्जायते देहे वीणायां तद्विपर्ययात् । स एव द्विगुणे मध्यः कण्ठस्थाने यथाक्रमम्। स एवं मस्तके वारः स्यान्मध्यादिगुणः क्रमात् ॥ ल्यानवराटिकाचोप षड्जैरेव विभूषिता 9४८ स्था न धृत्ताभियोरन्ते सा प्रोक्ता स्थापना बुधैः । रम् सूतिभुछाकलापेन सूत्रेणैकक्ष वस्तुनः क्रियते सूचना नाट्ये या सा प्रस्तालना स्मृता धारिपाथैकसंयुक्तो दा विदूषकसंयुतः सूत्रधारो वा सूरधारगुणाकृश्रिन्थो वा नान्द्यन्ते स्र प्रविश्व कुत्वा प्रथमं पात्रै प्रवेशयेत् । तदामुखं भजेन्। स्थापनायां तु केवलं वस्तुसूचनान्तरं पत्रवेशः । यथा-भासनाटकेषु। तिसंभोगकुशला प्रतिपक्षेभ्थसूयिका । दक्षा स्फुटा ह्यदाता च गन्धमाल्योज्वला तथा नृपतिच्छन्द्वृत्तां च सर्वत्रेष्य विवर्जिता । उपस्थित चाप्रमत्ता त्यक्तालस्या ह्यनिष्ठरा। शान्यामान्यविशेषक्षा स्थायिनी संप्रकीर्तिता ।। यदि काव्यार्थ संश्रितैर्विभावानुभावव्यञ्जितैः एकोनपञ्चाश् द्भावैस्सामान्यगुणयोगे. नाभिनिष्पद्यन्ते रसांस्तत्कथं स्थायिन एव भावाः रसत्वमाप्नुवन्ति । उच्यते यथाहि समानलक्षणाः स्थायिभावा हुल्यपाणिपादोद्रशारीरः समानाङ्कप्रत्यङ्गा अवि पुरुषः कुल - चान्येऽल्पबुद्धयस्तेषामेवानुचरा अवन्ति । तथा विभावानु भावव्यभिचारिणः स्थाविभावानुयाश्रिता भवन्ति । बह्वाक्षयत्वा त्वभूितैः स्थायिो भावः । तद्वत्थानीयपुरुषगुणभूता अन्ये भावाः तान् गुणतयाश्रयन्ते। परिजनभूता व्यभिचारिणः ७४९ स्वा एक एव स्वरो यस्तु स्थित्वा त्थित्वा पुनःपुनः । प्रयुज्यते स तु स्थायी पाठेय कुम्भ यथान्नराणां नृपतिः शिष्याणां च यथा गुरुः एवं हि सर्वभावानां भावः स्थायौ न झाजिकत् स्थाभावा स्थाय्यादिभिश्चतुर्थोऽसौ वर्णो गानक्रिया मंत भावयन्ति वित्तवृत्तय एवालौकिका दाविकाद्यभिनयप्रक्रिया रूढतया स्वात्मानं लौकिकद्शायासनालाद्यमप्यास्वायं कुर्वन्ति । । । एक एव स्वरोयस्तु स्थित्वा स्थित्वा पुनःपुनः । प्रयुञ्ज्यते स तु स्थायी यद्वा भावयन्ति व्याप्नुवन्ति सामाजिकानां मन इति भावाः । स्थायिनो ध्यभिचारिणश्च । तत्र स्थायेित्बमेतावतामेव । जात स्था एव हि जन्तुरियतीभिसंविद्भिः परीतो भवति। तथाहि-दुःख- स्थित्वा स्थित्वा खरा यस्मिन् एक एव श्रयुज्यते द्वेषी सुखास्वादनलालसः। सर्वोरिरंसया व्याप्तः स्वात्मन्युत्कर्ष- तादृशं गानमुदितै स्थायीवर्णो मनीषिभिः॥ मानीतया परमुपहसतेि ! उत्कर्षांपायशङ्कया शोचति। विनि पाताद्विभेति ! किञ्चिद्युक्ततयाऽभिमन्यमानो जुगुप्सते । ततश्च स्थावरस्तम्भः परकर्तव्यवैचित्र्यदर्शनाद्विसयते । किश्विजिहासुस्तत्र वैराग्या स्वरथानं विहाय वायुवेगाद्चलत्ववर्जितानां । सौधामादिषु प्रश्मै भजते । न क्षेतचित्रवृत्तिवासनाशून्यः प्राणीभवन्ति । स्थापितानां तरुलतानां निश्चलत्वै स्थावरस्तम्भः । केवलं कस्यचित्काचिदधिका भवति चेित्तष्ठतिः काविदूना, कस्यचिदुचितविषयनियन्त्रिता । कस्यचिदन्यथा। तत्काचिदेव पुरुषार्थोपयोगिनीत्युपदेश्या । हेमचन्द्र स्थायिरसयोभेदः ननुशङ्ककादिभिरभ्यधीयत स्थाय्येव विभावादिप्रत्याग्यो रस्य भानत्वाद्रस इच्यत इति । एवं हि लौकिकेऽपि किं न रसः इष्टा प्रफुला अधुरा सेरताराभिकाङ्किणी। निधेयं कविता ष्टिः रतिभावसमाश्रया। असतोऽपि हि यन्न रसनीयता स्यात्तत्र वस्तुसतः कथं न भविष्यति । तेन स्थायेिप्रतीतिरनुमितिरूपा वाच्या न रसः। अत एव स्त्रे स्थायिग्रहणं न कृतम्। वत्प्रत्युत शाल्यभूतं स्यात्। स्मितारा साभिलाषेक्षिप्तधूर्वा विकासिनी केवलमौचित्यादेवमुच्यते स्थावी रसीभूत इति। औचित्यं तु कटाक्षिणी सहर्वा सा दृष्टिः स्निग्धोदिता बुधैः । तत्स्थायिगतत्वेन कारणादितया प्रसिद्धानामधुना चर्वणोपयोगि दक्षेपः केचिदुभयोधैवेोराहुर्मनीषिणः ॥ तया विभावादित्वावलम्बनात् । तर्हि लौकिकवितत्यनुमाने या रसता । तेनालौकिकचमत्कारात्मा रसास्वादः स्मृत्यनुमान- | यितम्-गीताङ्गम् लौकिकस्वसंवेदनविलक्षण एव । नाव लौकिकप्रत्यक्षादिप्रमाण : | स्थाग्विर्णपदोपेतं यश्रतालोद्भवं यथा-सः सामयाजुरक् व्यापारः । किञ्च लौकिकविभावादिसंयोगबलोपनतैवेयं चर्वण । | वसु वरिपठितदिव्यमूर्ति सा च प्रत्यक्षानुमानागमेोपमानादि लौकिकप्रमाणजनितत्याव बोधत: तथा योऽिप्रत्यक्षजतटस्थपरसंवितिज्ञानात्मकलवैषयेिको परागशशून्यशुद्धपरयोगितत्वानन्दैकधनानुभावाख विशिष्यते। दूरीभूतेऽपि विषये स्थितं यत्तत्थितं भवेत् । अत एव विभावादयो न निष्पत्तिहेतवो रसस्य । तद्वेधावग मेऽपि रससंभवप्रसङ्गात्। . अलौकिक एवायं चर्वणोपयोगी तत्थितं यत् विषये दुरेष्यन्ततेि स्थिते। विभावादिव्यापारः । अभिनव न्य अन्वजनुिस्खलिझता इक्षिणस्तद्संचरः प्राप्तवानन्यपादस्य पार्श्व संश्रयते यक् । वामः पातु विश्लिष्य स्वकीयं पार्श्वभश्नुते । स्मितावत तदा चारी कथिता नृत्ववेदिभिः।। व्याधवगुरिकाधा सुष्किादि भटदर्शनमात्रेण । गन्तुमशक्तीनां भृगपक्षिणां कातर्य स्थिरस्तम्भः । "" स्थिरहतः-अङ्गहार निकुट्टकोरुद्धतस्वस्तिकाक्षिप्तकनितम्बकरिष्टस्तकीछेिन्नाख्यानां करणानां क्रमात्प्रयोगे स्थिरहस्ताख्याङ्गारः । आविभूय तिरोभूय रसमध्ये कचिद्रसाः । आपादयन्ति प्रथने स्थैर्यं चेति स्थिरः स्मृतः । गुरुयुग्मं भवेत्तत्र इतिपादं चतुर्वपि। विलम्बितलयः प्रोक्तो रागस्थानसमन्वित । (अ) (अ) स नि व ए म द रेि स स्थूलहस्तः-हस्तपाट आदौ कृतोथ्र्वघातैौ द्वै पटहस्य पुटद्वयम्। वाद्यते तलहस्तेन थूलहस्तो भवेद्यदा। धर्मार्थकामसैयुक्ताच्छुभाशुभसमन्वितात्। ... । ७५७ नान्यः स्वरुथालेऽपि यः श्रव्यः स्निग्धो ध्वनिरसैौ मतः। विग्धता-फूत्कारगुण क्षिश्धमधुसूदनरासावलय मालवश्रीः स्मृतो रागस्तालो निस्सारुसंज्ञकः । वोग्गेयकारनामाङ्कात्पद्तस्तेनसन्ततिः । ततः पाटाः पदानि स्युः पञ्चषाणि रसोऽत्र च शृङ्गारो वासुदेवस्य क्रीडनं शसकादिभेि । छन्दोऽपि रासको ज्ञेयं स्वेच्छयाविष्कृतं भवेत्। निग्धमधुसूदनेोऽयं रासावलयनामकः। प्रबन्धः पृथिवीभर्ता प्रवन्धः प्रीतये हरे ॥ कुम्भः वस्तुसिद्धिं प्रतिप्राहुरुदूतां कारणैः स्वकैः । सुखावहां च तत्सिद्वौ स्नेहाख्यामात्मविक्रियाम् उछुसत्पक्ष्मताराभ्र स्फीतमित्यभिधीयते स्फुटसू-वीणावादने गुण पद्मपलपतद्वषबिन्दुवद्यख घातलम् तत्कुटं गदितं वादं श्रोतृचितमुखावहम् । स्फुरिका-पादपाटः पुरस्सँमाभ्यां पादाभ्यां सरणं त्फुरिका भवेत् । कैश्चिद्याश्चरणयोरङ्गुलीपृष्ठभागतः। पुरः पश्चात्पार्श्वयोर्वा गतेिरुक्ताऽथवा स्थिति ॥ स्फुरितः-वादनम् (वामहस्तव्यापारः) सुफुरिते कम्पिता तन्त्रीः पृष्ठलमेव सारणाः । ---वीणायां वामहस्तव्यापारः तन्त्रिकापृष्ठसंश्लिष्टा सारणा यत्र कम्पते । तदा स्फुरित इयुक्तो विस्फुरन्मतिशलिना कुम्भः एकैव ललितोत्कम्पा फुरिता भ्ररुदाहृता। एतेष्वेव प्रयोक्तव्या स्फुरिता धूलता बुधैः। एतेष्विति मोठ्ठायिते कुमितविलासेषु । देशीचारी स्फुरिता पादपर्धाभ्यां सरणं सत्वरं पुरः। स्फुरिता पिता प्रोक्ता शीतशीतज्वादिषु। त्फुरितौ स्पन्दितै प्रेोक्तावीध्र्यायां विनियोजितौ। कुम्भः तन्त्री कम्पलपेण चमत्कार : |- कम्पन च पुनःपुनः क्रियत स्फुरितं कल्पनादुक्तं शीते शीतज्वरेऽपिच । (श्मशाने-माळ ५, ९) अभीष्टार्थे प्रवर्तनम्। श्मशाने तत्पश्येयमिति माधवोक्तिः। द्रो जगणयुग्मं च पौ च त्फोटसंक्षके दृष्ट श्रुतेऽनुभूते वा वस्तुनो रामणीयके। अभिलाषो भवेद्यस्तु सा स्वृतेि प्रकीर्तिता । यथोद्धरचरिते-कुषळयदशेल्यश् ि(४-१९) जनवाक्यं । 12 मात्राः । बमः मिसहेतावपि प्राप्त योऽतिहासयति स्फुटम् । कांश्चिदेव नरानन्या स भावः मयसंज्ञकः । अशोकः सागः तालप्रतः ' यभिचारिभाव अथै सार्वस्थाने सर्वेश्वरेण पठितः । स्मयस्सर्वजनोन्मार्दी गर्व ऐवेह कथ्यते । ऐश्वर्यबललावण्यरूपेभ्यस्तत्समुद्भव अत्रावज्ञावेिलासाङ्गविभाषालटहादयः । खितम्-हास्यरसभेद हास्यशब्दे द्रष्टव्यम् । स्मृतिः--विलाभिनय समानवस्तु सन्दर्श स्मरणं भूतपूर्वकम्। शिरःकम्पभपस्मारभ्रविक्षेपस्मितादयः । पार्श्वभागे तु सूची खाद्धद्ये मुकुलः कर । पताकस्तु पुरोभागे तिर्यग्भावेन चालितः । नेस्रस्थाने तु हंसायं बन्नीयात्मृतिरूपणे ॥ व्यभिचारिभाव सुखदुःखकृतानां भावानामनुस्मरणम्। सा च । स्वास्थ्यजघन्यरात्रिनिद्राछेदसमानदर्शनोदाहरणचिन्ताभ्यासाि मिरुत्पद्यते । शिरः कम्पनावलेकनसमुन्नभनादयोऽनुभावाः। सज्ञानचिन्तादैः संस्कारात्मृतिरत्र च । सदृशज्ञानाद्यथा-मैनाकः किमित्यादिजटायुषर्णनम्। स्मर्यते स हि वामेोरु वश्च्युती हृदयाद्वहिः। शङ्का न कार्या वितर्कात्मा भवेचिन्ता स्मृतेरन्या प्रतीयते इत्युक्तत्वात् । चिन्तायाः स्मृतिं प्रति करणत्वात् । कार्यकारणभावश्च भेदेन विना न घटते ॥ स्मेरम्-दर्शनम् सेमरं तु तद्भवेधश्च कुसूदूक्ष्मतारकम् स्फुरदूपक्ष्मतारं यत् वत्स्मरमिति कथ्यते पञ्चतालान्तरं तिर्यकू प्रसारस्यन्दिता मता । स्राएं शरीरमलसं यत्र स्रस्तमुक्तौ करावपि । श्रान्ता दृष्टिश्च तत्स्थानं स्रस्तोलासमुदीरितम् । स्रस्तयोििनयोगः:स्यान्मदे दुखे श्रमे तथा इसौं स्रस्तौ षिमुक्तौ च स्थानं स्रसालसै मतम् । व्याधिमूछमद्ग्लानिहनिभीषुि तन्मतम् । कुम्भः शरीरभलसं यत्र स्रस्तमुक्तौ करावपि श्रान्ता दृष्टिश्च तत्थानं स्रस्तीलासमुदीरितम् । मः अधोगतो भवेत्कन्धः स्रस्त इत्यभिधीयते । श्रमे मदे च मूर्छयां दुःखे स्रस्तः प्रयुज्यते यथा मन्दानिलाधाताञ्चलदीपशिखा तथा । चलेयुर्यत्र गात्राणि सा झुवा परिकीर्तिता। खवाद्याद्री)गीतमाश्रित्य पूर्वोक्तनियमान्वितः। करोति नाढयाभिनयै खगीतो वाविके भतः॥ नः ७५२ भन्नः वेमः सोमेरः ।

। स्यः सरः चतुर्थतन्ठया संभूतः शुद्धेोऽयं मन्द्रपञ्चम द्वितीयायां सारिकायां स्वयंभूरिति कथ्यते । तस्माद्दितीयसार्धा ये जावास्सर्वेऽपि ते स्वर । द्वितीयसर्या जातत्य सन्ध्या चवि िद्वतीयया। अनुम्न्द्रस्य शुद्धस्य निषाद्स्य प्रमाणछ । चतुर्थसार्या सञ्जाते तन्ध्या चापि तुरीयया। मन्द्रे शुद्धनिषादाख्ये सत्रमाणे कृते सति !! चतुर्थस्रायः सञ्जाताः स्तरात्सर्वे स्वयंभुव प्रमाणयुक्ताः केनापि न शक्याः कर्तुमन्यथा । तुरीयसार्या तन्ध्या तु सञ्जातस्य द्वितीयया. च्युतषड्जनिषादस्य चालुमन्द्रप्रमाणतः घष्ठसार्या तन्खिकया चतुथ्य जनिते खरे । च्युतषड्जनिषादाख्ये मन्द्रे मामयुते कृते । धष्टसार्या समुत्पन्नाः खरास्सर्वे स्वयंभुवः । पञ्चम्यां सारिकायां तु षङ्जमध्यमसंभवात् । तज्ज्ञानां प्रविभागाश्च ते सर्वे स्युस्वयंभुवः। पञ्चम्यां सारिकायां तु तन्त्र्या जातस्य तुया ।। मन्द्रस्य कैशिकाख्यस्य निषाद्स्य प्रमाणत । तृतीयायां सारिकायां जाते तन्न्या द्वितीयया । अनुमन्द्रे कैशिकाख्ये निषादे मानसंयुते । कृते सति तदुद्भताः खरास्सर्वे स्वयंभुट्टः । वृतीयायां सारेिकायां सञ्जातस्य तुरीयया । तन्त्र्या मन्द्रस्वं शुद्धस्य धवतस्य प्रमाणतः ।। आद्यसार्या समुद्धृते तन्या चापि द्वितीयया । अनुमन्द्राभिधे शुद्धे धैवते भानयोधिनि कृते सति समुत्पन्नाः सर्वे प्रामाणिकाः स्वराः । । स्वयंभुवो नाम स्वराः लोहमयीष्वेव तन्त्रीषु जायन्त इति मन्यन्ते । स्नायुमयीयु नोत्पद्यन्ते । स्नायुमयी तन्त्रीलक्षणकौरः मशोकः | प्राचीनैर्मतङ्गादिभिः स्वयंभूस्वरोद्रमनं नोक्तम्। किञ्च स्वभुवः सपमाः नियतश्रुतयोऽपि कल्पिता नो तु। वच्मि स्फुटमिह हेतुं सारीतन्त्र्योर्विनाश्रेषम् । अपरस्तुरीय तन्द्रयां द्वितीयसाध्र्वमणुरवास्ति समः। तन्मन्द्रपः स्वयंभूर्भध्वे च समध्यमौ स्वभुवौ। ये रिधरिमृदुपमुख्यास्तन्मूलं स्थापिन् यथाशाञ्जम् तेषु स्वयंभुव वाष्टम्यूध्वै तिसृषु तन्त्रीषु श्रुयैकयाधिकत्वं न्यूनत्वं वा न दोषाय । अनुमन्द्रमन्द्रतारेष्विति स्थितिरपि स्वरस्वरूपविदाम् । स्वधिया मयेति गदितं तत्प्रामाण्यं निजानुभवात्। अश्वरन्नशार्दू च स्वराणां कीर्तितं कथम्। प्रत्येकं वर्तनं लोके समाचक्ष्व महेश्वर । एतेषां स्वरभेदं हेि जानीत गानबान्धव ऋतिस्वरेण जानन्ति गन्धर्वः पन्नगाः किल । सर्वस्वरमविज्ञाय मनुष्याः स्वरसप्तके । वर्तन्ते साम्प्रतं देवि दुर्वोधं स्वरभेदनम् स्वत्रिपञ्चकं षङ्कजे षोडशै वृषभस्वरे दश साप्तान्तरं गान्धे विषट्कं मध्यमस्वरे ॥ एकोनविंशतिश्चेति पञ्चमे विंशतिस्तथा । धैवते च निषादे च स्वराणामेकविंशतिः । एकं शतं क्षचत्रिंशत्सहेितं च चतुष्टयम् मन्द्रं मध्यं च तारं चानुतारं चतुर्विधम् भन्द्राख्यत्रिगुणं मध्यं मध्यात्तारं तु यद्भगुणम् ॥ इयेव वर्तते लोके भध्ये केोध्र्वे रसातले । खरमण्डलिका-वीणा खादिरी चान्दनी रक्तचान्दनी सारदारुजा । गाम्भीरी पानसी वैष स्वरमण्डलिका मता। सप्ताङ्गलाधिका दैट्वें वितस्तित्रितयान्विता । प्राशास्यै तूनविंशत्यङ्गुलिका परिकीर्तिता । लाबुको दक्षिणे भागे वामभागे तु काकुभः। कोलम्बकस्तयोर्मध्ये श्रुतितन्त्रीस्थितःपुनः। सप्तविंशत्यङ्गुलात्मा तारतन्त्रीन्त्र्यस्थितास्ततः। अङ्गुष्टचेोलाबुकः स्यात्करभस्तु यवाधिकः। 50 ७५३ | स स्यात्करभकाकारः क्रमेण वलितो भवेत्। तद्वामेद्वषङ्गलं सारी महं च चतुरश्रकम् दक्षिणेऽलाबुकस्य स्याद्दशतन्त्री निबन्धनी । मध्यभागे मिता सा तु सार्ध द्वयङ्गलविस्तृता कायेस्तत्पूरकत्वे स्यात्पञ्चाङ्गल उद्दाहृत शून्यगर्भतु कर्तव्यः सपिधानाभिमण्डितः । लाबुकः सपिधानः स्वापिधान रहितोऽपि वा। क्रोडस्तु द्विदल: कार्य: तस्य स्वादन्तिमे दले ! कोष्टस्रयसमानत्वे तस्य दक्षिणतः पुन चतुरङ्गलकं शून्ये गाभीये विस्तृतवपि तन्मध्ये सारिका न्यस्या वर्तुलेषु बिलेष्वथ। न्धैरसारिगृहरन्धैस्सारभटैरपि । रन्धैर्यथैकता तु तथा कार्य विनिर्मितः । एवं विनिर्मितायां तु वीणायामिह वैणिकः । तन्त्रीरसंस्थापयेद्त पट्टकालिसरा अपि । एकैकगुणरो न्यूनाइशस्ताश्शुद्धा विपश्चिकाः। अङ्गुल्यप्रमाणे तु तन्त्रीणामन्तरा भिथः । करभस्तासु तन्त्रीषु प्रत्येकं कलिकां न्यसेत्। वैशुपृष्ठभवा सूक्ष्मा यथानुरणनं भवेत्। लावुकोपरि दातव्था विश्रान्तिनालिका पुनः। खादियैन्यभवा वापि वृद्धाडुलेिसमाश्रुिता । सारी सम्मेोटनान्यं च भोटनासार ...... सा। नवाङ्गलमिता दध्चें मुष्टिग्राह्या स वर्तुला । चतुरश्रे बिलं तस्याः सारीवृत्तप्रमाणत । नवाङ्गुलमिता सार्धा स्थूलमूलाग्रसूक्ष्मका मुख्येयं सर्ववीणानां त्रिस्थानैरसप्तभिः स्वैरै अस्यास्तु वादनोपायाः ज्ञातव्या उपदेशतः । त्रिस्थानैरिति वचनादेकविशतितन्त्र्य: । ता: एकसरा, द्विसरा, त्रिसराः पट्टजाः । इदानीं रञ्जकतालाभाय पट्टजाः सप्त लोहजाः सप्त पित्तलज्जा सप्त एव तन्त्री खरमण्डलमिति मत्तकोकिलवीणाया नामान्तम् निद्रायां बितातार्थालाप । यथा-कीचकभीमाङ्के--एतां सागरः | स्वो निद्रान्तरे मन्त्रभेदकृद्वचनं मतम् । यथा-भलकियाँ इरावतीमतिक्रमन्ती भवथ इति विदूषकत्वायितवाक्यम् स्वभावः-शब्दगुण मुख्यतागौणूतादिभेदः स्वभाव स्वभावकृतिः -उपाङ्गराग षड्जग्रहन्यासवर्ती स्यात्स्वभावकृतिः स्फुटा । सिंहलीतेि प्रसिद्धेयं लोके मन्द्रविवादिनी । वादिनीति विवादिभूतनिषादो यस्य इत्यर्थः। अखस्वप्नशब्देन इह स्वापेो वा स्वप्नदर्शनं वा स्वप्नायितं वा विवक्षितम् । सर्वत्रेदमेवोदाहरणं सर्वेषां संभवात् । यथा-- घइजांशस्सयहन्यासी मध्यमेन विवर्जिता। धैवतोत्का निमन्द्रा च स्वभावकृतिरुच्यते । करुणे विनियुज्यते मन्द्रा निषादे विज्ञेया सा स्वभावकृतिर्बुधै । ७५४ स्वभावकृतिकायाध पदालापकरूपकम् । तदस्यामपि विज्ञेयं.........मनोहरम्॥ स्वभावपूर्वाऽथकृतिष्षदजन्यासग्रहाँशाका भमा स्वभावक्रिया---राग न्यासांशप्रहृषड्जरावरुचिरा मन्ना निषादस्वरै युक्ता पञ्चमथैवतेन बहुला मध्यध्वनौ सर्वत छष्टिोमिकतानवत्यपि तथा या शुद्धमव्यान्विता ज्ञेयाभावकृतिस्खपूर्वपरग- ) सा तारमध्यध्वनिः ।। नान्यः

| धैवतपञ्चमहीना सललितगमका स्वभावकृतिरुक्ता । निमन्द्रा मध्यमव्याप्तिः मुक्तपञ्चमधैवता । न्यासांशाग्रहृषङ्कजश्च स्वभावकृतिरिष्यते । स्वयम्भूश्छन्दो नान्नो ग्रन्थस्य कर्ता । प्राकृतछन्दः अधिकृत्य प्रणिनाय । अस्य मतं हेमचन्द्रण गृहीतम् । नान्यदेवजगदेकः प्रछौ स्वयम्भुनाम्रो ग्रन्थादुदाहरतः । तस्मात्तये: प्राचीनोऽयमिति | गन्यते । प्रायः अयं दशमशतके स्यान् । निमित्तविशेषाप्रियायां गमने रवयं वा तत्र गच्छेदिति स्वयं वा गमनम् । भौज पुरोदितासु सारीषु तन्त्रीभिध चतसृभिः । अनुमन्द्रस्तथा मन्द्राः प्रोद्दिष्टास्ते स्वयंभुवः । पुरोदितासु सारीषु प्रामाण्यं तेषु विद्यते । गुरुणा मे यथोद्दिष्टाः वीणायां सुप्रपश्चिताः। अत एवान्यथा कर्तु मुवि को भवति क्षमः । पुरोदितास्विति । शुद्धमेलवीणालक्षणे । स्वरयन्ति मनांसीह श्रोतृणां स्वार्थतो यत । राजूदीप्ताविति धतोः स्वशब्दपूर्वकस्य स्वयं यो राजते यस्मात्तस्मादेषः स्वरः स्मृतः । आत्मेच्छाया महेितलाद्वायुरुद्यन्निधार्यते । नाडीभित्तौ तथाकाशे ध्वनिरुक्तस्वरः स्मृतः । स्वतो रञ्जयति श्रोतुश्चित्तं सस्वर उच्यते । कुम्भः मतः स्वर इति । स्पृशब्दोपतापयः । स्वर आक्षेप इत्यनयोः स्यर शब्दः। तेन शब्दस्वभाव:चितवृतिं मध्यस्थतारूपस्वास्थ्यावस्था परियाजनेनोपतापयन्तो हृद्यतातिशयघशात् स्वतामाक्षिपन्तः स्वविषयेऽमिरञ्जनं कुर्वन्तः स्वरा इत्युक्त : । अथवा स्वयं स्वेष्वेवजातिरागभाषाभेदेषु राजन्त इतेि स्वराः। स्वयमात्मानं रञ्जयति निपातनात् इति स्वदनिरुक्तिः । श्रुश्यनन्तरभावी यः स्निग्धेऽनुरणनात्मकः। योगाद्वा रूढितो वापि स स्वरः श्रोतृरञ्जकः । तस्माण मार्गशब्दे द्रष्टव्यम् स्वरकरणं जगदेकमलेन उद्वाहादिधातुभेदेन मङ्गलारम्भक, कीर्तिलाहरी, आनन्दवर्धनेति त्रिधाभेदे दर्शितः उद्वाहेण प्रमुच्येत त्वराख्यं करणं तु तत्। ोमेश्वरः वर्णनामाङ्किता भोगेस्वरैरेव तु केवलैः । गीयते करणतालेन स्वराचं करणं हि तत् । अस्य भेदस्सप्तधा वण्यैते जगदेकमलेन लक्ष्यते करणस्याथ स्वरपूर्वस्य लक्षणम्। धातुद्वयं स्वरैरस्य नैरन्तर्येण गीयते । दूतशेखरनामात्र तालः प्रमथ ईरित ततःकरणतालस्यादैिरेवस्वरैहः॥ परद्वितयमस्यांशः प्रथमो गीयते बुधैः ।। द्वितीयोंशत्तृतीयश्ध गीयते सकृदेव हि । ध्रुवै गीत्वा ततोन्यासः उद्वाहेणैव कारिते ॥ एवमेव भवेत् पट्कं करणानामतः परम्। भेदेऽपि किश्चिदस्यति कथ्यते तद्धःक्रमात्॥ हरिपालः खरचातुर्विध्यम् वादी विवादी संवादी चानुवादीति संझिताः। सपगमेस्तरतर षड्जान्ता बहुपञ्चमा । मृदवो मपगाश्चान्न रिहीना पश्चमी मता ॥ पश्चात्रूरपदादिके करणे धातु युगलं गीयते मधुरैरश्रै ॥ ५५५

. पािल स्वरभेदः-चित्राभिनय आलोलिताख्या दृष्टिस्तु परावृत्तशिरत्तदा। मुखस्थाने तु हंसास्यः पुरोभागे तु कर्तरी । स्त्रभेदो भयहर्षक्रोधजरारौक्ष्यरोगसद्जनित स्वरभेदोऽभिनेतव्योभिन्नगद्दनिस्वनै स्थानभ्रष्टः स्वरैयः स्खलिते गदैरपि दर्शयेदिति शेष स्वरभेदो भयक्रोधमद्द्दपेशेवैरुत्पद्यते । गद्रदालापोऽनुभावः स्वरभेदो गद्मदक्रोधहर्षभयज्वरैः॥ नीराजनकराग्रस्यां भारतान्तस्य सन्निधौ श्वेताम्बरां नीलदेहां चिन्तये स्वरमङ्गलाम् ॥ विनयः रामामात्यकृत: । अत्र एकोनविंशतिमेलकतर उपन्यस्ताः । तेषु पञ्चदशा मुख्याः भिन्नलक्षणा भवन्ति । चत्वारोऽन्ये प्रहांश न्याससंवादिविवादिभेदेन तद्भिन्ना भवन्ति । अयं ग्रन्थः वेङ्कट मखिना बहुधा दूषितः । वीणातन्त्रीसारणासु स्वयंभुव इति ख्यातानां नादानां स्थितिं निरूपयति । यथैव रूपदेव श्रीकण्ठ विठ्ठलादिभिरपि स्वयंभूनादस्वरूपमुक्तम् । कालः झै. प. 150 शानः भरतः खरश्रुतिकार्यत्वम् स्वराणां श्रुतिकार्यत्वमिति केचिद्वदन्तिं हि । मृत्पिण्डदण्डकार्यत्वं घटत्येव यथा भवेत् । कार्यकारणभावस्तु स्वरश्रुत्यो संभवेत् श्रुतीनामिह सद्भावे प्रमाणं नैव विद्यते । अर्थापत्या यदि वा व्याप्तिग्रहपूर्वकं प्रमाणबलात्। सिद्धस्वरजनकानां गगनगुणानां स्वरो भेदः ।। कार्यकारणभेदोऽस्ति यद्यपि स्फुटमेव हि। तथापि कारणत्वं च श्रुतीनां नैव संभवेत्। कार्थेषु विद्यमानेषु कारणस्योपलम्भनात् । घटादौ विद्यामानेऽपि मृत्पिण्डोऽप्युपलभ्यते । रुषरश्रुतिादात्म्यम् स्वरश्रुयेस्तु तादात्म्यं जातेिव्यक्तयोरिपालयो । भेद्य लक्षणानां सामान्येनान्यबस्तुवत्सिद्धः । तद्धि विशेपैस्तु भति पुनः खपुण्थसङ्कशम् । नानाबुद्विगृहीतत्वात्स्वरश्रुत्पोस्तु भिन्नता । आश्रयाश्रयिमेदाच तादात्म्यै नैव सिद्धयति । खरश्रुतिपरिणामिता श्रतय: खररूपेण परिणामै भजन्ति हि । परिणभेद्यथाक्षीरं दधिरूपेण् सर्वथा।। परिणामो ह्यभिव्यक्तिः न्याय्य: पक्षस्सतां मतः । खरश्रुतिविवर्तत्वम् नराणां तु मुखं यद्वद् दर्पणे तु विवर्तितम् । प्रतिभान्ति खरास्तद्वच्छूतिष्वेव विवर्तिनः यद्भाणि विवर्तत्वं श्रुतीनां तदसङ्गतम्। विवर्तत्वात्स्वराणां हि भ्रान्तिज्ञानं प्रसज्यते । तादात्म्यं च विवर्तस्यं कार्यत्वं परिणामिता। एकस्वरस्वाचैिकाख्येो द्विस्वरो गाधिकामेिधः । त्रिस्वरा सामिको नाम चतुर्धयः चतुःस्वरः। सस्वरान्तरनामान्यैौ ज्ञेयाचौडवषाडवौ। षड्जांशाप्रहपन्यासा तारे मन्द्रे रिधान्विता। रिधदीप्ता निहीना च शुद्धपञ्चमसंभवा । सैन्धवीयं समाख्याता अमर्षे विनियुज्यते । ७५६ मृतः मतः पखितमम्दनै स्रे क: पदैरेको वेिरुदैश्च तथाऽपरः । एवं दैश्च बिरुदैः दर्शितं खण्डयुग्मकम् । खण्डमादं स्वैरैर्गेयं एवं खण्डलयं भवेन्। अभोटं नायकं कृत्वा द्वेवं वा वसुधाधिपम् । तालेन सङ्गतेगेय: स्वराङ्केो वयकारकैः ।। स्वरैः पाटैरिहोद्वाही गीयते विरुदेरपि तालेनैकेन वा द्वाभ्यां त्रिभिर्वा गीयते पुनः । गीत्वा गीत्वा स्वरे न्यास: स्वराङ्ग इति लक्षितः । अयं त्वरांशः, त्वराङ्कः, इति च कोशेषु दृश्यते स्खराङ्गानि विच्छेोऽर्पणे विसर्गेऽनुबन्धेोद्दीपर्न असङ्गमितेि षडङ्गानि । यत्राभीष्टस्वरैरर्थ: सप्तभि: प्रतिपाद्यते । स स्वरार्थो द्विधा ज्ञेयः शुद्धमिश्रकभेदतः । धिया रागश्रुतिस्थानान्वितया तत्प्रवध्यते । केवलैस्यमभिर्यक्ष स्वरैरर्थ: प्रबध्यते । स शुद्ध इति विज्ञेयः स्वशास्त्रानुसारतः । स्वराणां वाजेिसंख्यानामेकैकं प्रथमाक्षरम् । कृत्वा यत्रार्थसंयुतं गीयते स च मिश्रकः । एकादिस्वरभेदेन स्वरार्थस्सप्तधा मतः । पादैरन्यतरैरस्याभोगात्संबध्यते बुधैः । खरावली-मेलरागः (रिकाम्भोजीमेलजन्यः) (आ) स म ग म प नि ध स (अव) स नि प म ग रि गा रेि स स्वरिती-श्रति निषादे द्वितीया श्रुतिः । हनुमन्मतेऽष्टादशैव श्रुतय विशुद्धवाद्यप्रकृतिः समपाणेिकृतस्तथा स्वरूपानुगावश्व विज्ञेयं वाद्यसंश्रयः । स्रोत्पत्ति उदात्तश्चोनुदात्तश्च स्वरितप्रचिते तथा । निखातश्चेति विज्ञेयः स्वरभेदश्च पञ्चधा। अन्ये तुङ्कष्टदिस्वरेभ्यो सह समसामग:परिकल्पयन्ति । कुष्टस्य मूर्धनि स्थानं ललाटे प्रथमस्य तु। भुवोर्मध्ये द्वितीयस्य तृतीयस्यास्यकण्ठयोः । कण्ठ: यानं चतुर्थस्य मन्द्रस्योरसि चोच्यते। अतिस्वरस्य नीचस्य हृदिस्थानं विधीयते । अनुदात्तस्य परस्य संभूतिरिति । अनेन प्रकारेण निषाद बान्धारषडूजमध्यमपञ्चमरिषभधैवता यथायथं सप्तस्वरा बिभङ्गा जायन्ते । तथा च नारद खरितप्रभवा होते षङ्कजमध्यमपञ्चमt: । स्वर्णचूडामणिः मेरुरागः (खरहरप्रियामेलजन्यः) ( आ ) स रेि म ग म प ध नि स (अव) स नि प ध नि ध प म ग रेि ग स खर्णमेरुः-देशीताल लगौद्रतत्रयं त्रिःस्यालौदौ लपगदादौ । पौदौलपगाः प्रोक्ता गारुगिश्च तृतीयकः। द्रुतो लघुर्गश्च स्वर्णमेरुरयं मतः भरतः अथवानुचतुष्कं स्यात् क्रीडा गारुगिका तथा। अनुद्रतास्तु चत्वारो दविरामो लघुट्टयम् । गौ गारुगेिलौ दश्च इोऽनुदूतयुग्मकम्। तविरामस्तु विज्ञेयः स्वर्णमेरुर्निगद्यते । ५ ७० ॐ ०००० ५ ७० ।।ऽऽ ८०००' ।। ०५७ ४ इति वा दामोदरः खल्पचिन्ट्य्-देशीनृतम् आभोगसहित वेदखण्डैश्चातिमनोरमम् । भिन्नतालं पिलमूरूमानाभ्यां च विराजितम् ॥ नान्यः | ७५७ सविलासचमत्कारं चारिकाभिरलङ्कतम्। स्वल्पविन्दं तदेव स्यान्नाम्रा च कलचारिका । द्रविडी भाषया बद्धमयवा सुरभाषया । शब्दं स्ववचसाचाय नर्तकेन समं नटी । स्वस्तिकः-पादपाट स्वस्तिकीकृतयोरङ्गयोः छुट्टनात्स्वस्तिक्षेो भवेत्। पा व्यत्यासतोऽळौ बाहूस्वस्तिक ईरितः। रवेर्भवेदुपस्ने प्रणामे परिरम्भणे । अरालौ वा पताकौ वा यद्वा तौ खटकामुखौ । अन्योन्यभणिबन्धस्थावुतानौ वामपार्श्वगौ । दृश्यझेक्षगौ स्यातां यद्यथै स्वस्तिकः करः । विच्युत पतिवः कार्यो गमने सागरे घने ।। विरतीर्थे भूतले स्रीभिरेवमरिवति आषणे विधेयौ भण्डलाकारौ यथा स्यातां स्वागौ । उत्तानौ वामपार्श्वस्थावन्योन्यमणिबन्धकौ । अरालो यत्र हस्तोऽसौ स्वस्तिक परिकीर्तितः। विच्युतस्वस्तिकस्सेोयं अधोदेशप्रसारित । विस्तीर्णदेशनिर्देशे सरसङ्गररूपणे ।। तथैव मध्यदेशस्थो दिक्पुरारण्यदर्शने। ऋजुजीमूतगगनादीनामभिनये पुन यथेवितं प्रयोक्तव्यस्तद्रू ध्र्वप्रदेशगः ॥ स्वस्तिकाधोमुधौ रात्रौ विच्युतोसानितौ दिने मेध्यप्रछादिते तरिमन्विच्युताधोमुखाचिमैः । एकत्य मणिबन्धेऽन्यमणिबन्धस्थितौ करौ। देहस्य वामपार्श्वत्थावुत्तानौ स्वस्तिको सत विच्युतःस्वस्तिकः श्रीभिरेवमस्तीति भाषणे। गगने सागरादौ च विस्तीर्णे संप्रयुज्यते । अशोक तपाट हस्तैौ तु स्वस्तिकाकारावेकं पटहपुष्करम। ताडयेतां यदा तद्द्वैः तदा स्वस्तिक उच्यते । धों धों धों नकिट नकिट धो नकिट यस पोडशमावाभिः युक्तोऽयं स्वस्तिो भवेन् । यणिबन्धसभाष्टिावर्धचन्द्रावधीमुस्रौ । सर्वाङ्गल्यश्च विरला नाम्रा स्वस्तिकचन्द्रकः । शतपक्षाख्यविहगे योज्यस्वस्तिकचन्द्रकः । झतपक्षः गण्डभेरुण्ड स्वस्तिकचारिणी-गति मुहुत्वस्तिकयोगेन गतिस्वस्तिकचारिणी । एकत्समश्थितस्थाः पश्चात्स्वस्तिकबन्धनम् । आचरन्नडुलीष्ट तिष्ठेद्न्यस्य पार्श्वतः । पूर्वस्तु चरणो भूमैौ तलेन यदि ताडनम्। विदधात्येवमेव स्याद्यदि पादान्तरेण च क्षुदा नृतविशेषज्ञेः प्रोक्तं स्वस्त्रिकताडितम् ।। खतिकत्र्यभ्रम्-चालक प्रथमं स्वस्तिकीभूय कुञ्चितावृध्र्वगैौ पुनः। तत्स्वस्तिकत्र्यस्रसं क्षेमराजेन भाषितम् । स्वस्तिकत्रिकोणम्-चालक स्तै प्राक्त्वस्तिकीभूय कुञ्चिताबूधूर्वौ तदा। उद्रतै यदि वामांसपर्यन्चलङ्गलेि । स्वरितकभ्रमरी-तित्पिनृताङ्गम् तस्मिन्नेव स्थितः स्थाने पूर्ववत्करयोजनम् एद्योः स्वस्ति कृत्वा शिखरौ च स्तनोपरि । दक्षिणावर्तते भ्रान्त्या स्वस्तिकभ्रमरी भवेत्। . ४५८ नन्दीश्वरः , | वेभः ' तस्मिन्, पूर्वदिति । प्रपदीभ्रमरी लक्षगै रेवेत्यर्थः । निष्क्रमय्य करौ यस्मिन् उद्वेष्टितपुरस्सरौ । व्यावर्तने सहोत्प्लुत्य करयोः ५ाद्येोरपि ॥ स्वस्तिकैौ युगपत्कुर्युः तत्स्वस्तिकमुदाहृतम् । अपरान्वेषणे वेगान्निषेधेन प्रयुज्यते । स्वस्तिकाख्यं नियोज्यं तवेिक्षयुक्तिपरिक्रमे ।। दक्षिणेत्तिरतः कुर्यात्पादे पादै करे करम्। व्यत्यासेन तदा प्रोक्तं स्वस्तिकै नाम भण्डलम् । मञ्जीरधाम्रि संबद्धस्वस्तिकैौ कुविलाङ्गलि मिथःसंश्लिष्टकानेिष्ठौ भवेतां चणै, यदा । अन्योन्यं पाणिना बांहून्योन्यै यतु गृह्यते। त्वरितकमिति प्रोक्तं रम्यमेतद्वरानने ।। स्वस्तिकरेचितम्-करणम् चतुरस्रौ करौ कृत्वा ततो रेचककर्मणेि । धृतभ्रमैौ इंसपक्षौ कृत्वा व्यावर्तनेन तु ॥ प्रापय्य मस्तकादूध्र्वमधस्तु परिवर्तनात् । आनीय च तथाविद्धवक्रवर्तनया करौ ॥ वक्षसि स्वतिकीकृत्य विप्रकीर्णौं ततःपरम् । पक्षवचितकैौ हस्तौ कटीतटनिवेशितैौ ।। परिवतीं ततःकुर्यात्पक्षप्रद्योतकावपि । कृत्वा करानुगां चारीमन्ते चेद्वहित्थके ॥ स्थाने तिष्ठेच करणं तत्स्यात्स्वस्तिकरेचितम् । प्रयोगोऽस्य प्रहर्षादैौ नृताभिनयनेऽपि च । वैशाखरेचितवृश्चिकवृश्चिकानेकुट्टककटीछेन्नानां करणानां योगे स्वस्तिकरेविताङ्गहार स्वस्तिकरेचितम् स्रतिकरेचितम्-करणम् यत्र तत्करणं ज्ञेयं बुधैः स्वस्तिकरेवितम् । चतुरस्रः स्थितः कृत्वा हंसपक्षी दुतभ्रमैौ। व्यावृत्तिपरिवृत्तिभ्यामधश्चौथ्वै शिरस्थलान् ॥ आनीयाविद्धवौ चेद्वक्षसि स्वस्तिकौ कृतौ । विप्रकीर्णौ ततः कायाँ पक्षवञ्चितौ करौ। पक्षप्रद्योतकौ पश्चाचारी तद्वशगा भवेत् । अन्तेऽवहित्थकं स्थानं तदा स्वरितकरैचितम् । नृप्तभिनय तच प्रहर्षादौ नियुज्यते । व्यावर्तनक्रियापूर्व क्रियेते स्वस्तिकौ यदा तदा सद्भिस्समादिष्टा बर्तना स्वस्तिकामिधा । स्वस्तिकविच्युतम्-पादमणेि स्थितावङ्गपृिष्टन चरणावुत्प्लुतैौ स्वस्तिकं तस्य विश्रेषं कुर्वांते युगपन्मुहुः । यत्र तन्नृतत्वशैरुतं स्वस्तिकविच्युतम् । तद पताकयोस्सन्नियुक्तकरयोर्मणिबन्धयोः संयोगेन स्वस्तिकाख्यः करटीकाविधक्षणैः । पुरोमुखः पुरोभागे बद्वस्तु भयदर्शने । विवादे कीर्तने चैव स्वस्तिकाख्यकरो भवेत्। स्वस्तिकाम्बुजः.-हस्त स्वस्तिकावपि संयुक्तौ नर्तनान्तौ विघट्टितै। पद्मकोशौ यमैौ कायौं स्वस्तिकौ स्वस्तिकाम्बुजे । नागमल्लः संप्राप्तयोस्वस्तिकत्वं हस्तयोरंसदेशतः । वलनं चेद्विलासेन स्वस्तिकाश्रेष उच्यते । ७५९ स्खतिकोट्टत्तम्-पदमणि उत्प्लुत्य स्वस्तिकाकारौ विन्यस्तैौ चरणौ मिथः । तिष्ठन्तो धरणीपृष्ट तलाभ्यां ताश्नं मुहुः । कुरुतो यक्ष तत्प्राद्वैः स्वस्तिकोत्तमुच्यते । स्वस्तिकौ मणिबन्धान्ते भूत्वैवेतै सलक्षणौ। एतावितेि हँसपक्षकरौ । आश्लिष्टहंसपक्षाभ्यां स्वस्तिकास्वस्तिकौ करौ । स्वस्यम्-देशीस्थानम् वक्षरसमुन्नतं यक्ष, पादौ विस्तारिताञ्चितैौ । हस्ताबूरुफटिन्यस्तैौ स्थानं तत्त्वस्थमुच्यते । वीणावादने गुण तत्त्वस्थं स्वरनेिष्पत्तिर्यथावद्यत्र दृश्यते । वक्षस्समुन्नतं यक्ष पादौ विस्तारिताञ्चितैौ । स्वस्ताबूरुकटीन्यस्तै स्थानं तत्वत्थमुच्यते । स्वभावजाविमैौ वायू स्वस्थौ स्वस्थक्रियापुतै। स्वागत-एकादशाक्षरवृत्तम् रना । कटकावर्तहस्तेन कर्तव्यः । खातिहस्तः (स्वतिर्माणिकक्त्) खटकाभुखहते तु तर्जनीशिरसा यदा । अङ्गुष्ठपर्वसन्धेस्यात् िश्लष्टा च परियुज्यते । रत्राख्यकटकावर्तः कोहलेोक्तमतीवितः । स्वत्यर्थे च प्रलापे च योज्यो नक्षत्रभाविभिः । स्वात६

सान्द्रामोदगुणम्राप्ता भवेत्वाधीनभर्तृका

खङ्गधपतिका सा तु यां न मुञ्चतेि वलभः । आमोद्गुणो हर्षः सौभाग्याभिमानश्च । सहजो मुख्वरागस्तु स्वाभाविक इति स्मृतः। अनुकूलेषु भावेषु प्रयोज्येोऽसैौ मनीषिभिः। अपयेव सहज इत्यप्युच्यते । स्वाभाविकी-नासिका अनाविष्टषु भावेषु नासा स्वाभाविकी थिता । सेनापतेरमायानां दण्डनां तत्परश्च या । तनया नामतत्रैव स्वामेिनीत्यभिसंज्ञिता ।। शीलरूपगुणैयां तु संयुक्त नृपवला। स्वामिसत्कारसंपन्ना स्वामिनीति हि संज्ञिता । स्वयंभुव:कपालेन षट्टै गार्न समीरितम् । तालश्चत्पुटस्तस रागो वेसरषाडवः । करतलविलसनेत्यादिगानम् । मध्यमग्रामे गहीनषाडव । मध्यमग्रामे गनिहीनैौडुवः । -तानः (रि-लोषाडव ) नि ध प म ग स समानकुलशीलेन येनोढा वह्निसाक्षिकम्। भरतः ७६० भरतः कुम्भ कुम्भः ततः स्वामिन्येवानुरक्ता स्वीया । न च परिणीतायां परगा मेिन्यामतिव्याप्तिः। अत्र पतित्रताया एव लक्ष्यत्वात् । तस्याः परगामितया एरकीयात्त्रमपि समायाति । अस्याश्रेष्टाः । भर्ते शुश्रूषा शीलसंरक्षणं आर्जवै क्षमा चेति । भोगेप्सवस्युस्त्रीय न मुञ्चति प्रियं स्वीया संपत्स्वपि विपत्स्यपि । शीलसत्यार्जवेोपेता रहस्संभोगलालसा । मैलरागः (नष्टमैरवीमेलजन्म (आ) स रि गरि म प नि ध नि स ( अव) स नि प नि ध प भ ग म रेि ग म र ग स स्सीयाशुआः–(नायैकागुणा संपत्सु चापत्सु च या न मुञ्चयात्मेश्वरं सा रमणी स्वकीय । शीलार्जवायै: स्वगुणैरुपेता स्वेनैव चेोढाहेि पतिव्रतायात् । स्वच्छत्वं नखद्स्तकेशवसनादीनां समस्तक्रिया चातुर्य स्मितपूर्वनल्पभकटुव्यक्तं च संभाषणम् दाक्षिण्यै विनयस्सुशीलवभवोवक्रादिवाक्यज्ञता प्रायोऽमी कुलपालिकासु विहिताः कल्याणनियागुणा । स्वेदः-सात्विकभाव क्रोधभयहर्षलज्जादु:खअमरोगतापघातेभ्यः । व्यजनग्रहणाचापि स्वेदापनयनेन च । स्वेद एवाभिनेतव्यः तथा वाताभिलाषतः ।। स्वेदो धर्मः लज्ञाश्रमक्रोधसंबाधरुत्पद्यते । व्यजनालिक सम्मार्जनवातेच्छाभिरभिनयेत् । स्वेदः सम्पीडनात्वोधरतिव्यायामभीतिभि । धर्महर्षज्वरग्लानि सुखलज्जादिभिमैवेत् ।। भरतः सागर शारदातनथ धर्म, ग्रीष्मादिजनितोभा । हर्भः पुत्रजन्मादिजनितस्सन्तोषः।। | ज्वरः शीतोष्णादिभेदभिन्नः देहपीडाकरो रोगः। ग्लानिः अभी प्सितकायाँसिद्विरातक्षुधादिजनिता मनशारीरव्यापिनी निष्प्रा चित्राभिनय रतिश्रमापनोदार्थ सूचीहस्तः प्रचालेितः ।। कण्ठस्थले व्यजनार्थनिरूपणे। पताकतु खेदभावै दर्शयन्ति करटीकाविचक्षणाः ।। धिनायकः अन्वर्थशिल्पयुक्तो बहुपुस्तोत्थानवित्रनेपथ्यः । विक्षेपालापासंभ्रमतादिभिरनुभावैरभिव्यज्यमानः प्सित - संक्षिप्तवस्तुविषयो ज्ञेयस्संक्षिप्तको नाम । स्यां लभते इति संक्षयाक्षिप्तानि बस्तूनि विषयो अस्येति संक्षिप्तकः। तानि स चतुर्धा, प्रथमानुरागानन्तरो, मानानन्तर, प्रवासानन्तर , वस्तूनि दर्शयतैि अन्वर्थेति । अर्थनप्रयोजनेन अनुगतः शिल्प करुणानन्तर इति चोक्तम् । संज्ञा तु नैषा परिभाषिक्येव । युक्ताः कुशलशिल्पिविरचितः अर्थाः यत्रेति। प्रकृतिप्रत्ययोपसर्ग विभागाकल्पनायां अन्र्थस्यापि विद्यमान अत्रैव दिशं दर्शयति। बहुविपुलं। पुस्तस्योत्थापनं प्रकटत्वम्। त्वात्। तथाहि-संक्षेप सङ्करसंपूर्णत्व सभ्यक्त्वद्योतकसमुप विचित्रं च नेपथ्यम्। खङ्गचर्मवर्मादि यत्र पुस्तयोगे । यथा - सर्गपूर्वस्य पालनकौटिल्याभ्यवहारानुभवकर्मणो भुजेः भावे मावाशिरोनिक्षेपे रामाभ्युदये चित्रं नेपथ्यं । यथा वा अश्व - कर्तरि अकर्तरि च कारके संज्ञायां सर्वकालेषु घपि संभोग इति त्थाप्तः वेण्याम् रूपं भवति । कः पुनरिह प्रकृत्यर्थः । क उपसगर्थः । कः अनियः प्रत्ययार्थः । कोवा प्रत्ययोत्पतिङ्काल इति ! उच्यते--सैक्षा संक्षिप्तवस्तुविषयः प्रयोगाश्रितशिल्पवान् शब्दानां यथाकथञ्चिदुत्पतिरिति दुइँले संज्ञानुरोशादेव योऽर्थो यत्रोपपद्यते स तत्रैव व्यवह्रियते इति । तत्र प्रकृत्यर्थविभागे बहुपुस्तोत्थानकृतैः वेषेस्संक्षिप्तको मतः ॥ नाये यानि रथचर्मवर्मध्वजादीनि क्रियन्ते तानि पुस्त इति | चत्वारो धात्वर्था पालनादयः। चत्वारश्चोपसर्गार्थाः। संक्षे पार्थादयः । यथा-संप्रीयते कथा गाथकेन । संसृज्यते सूौ ीर्तितानि । यथा-नारदेन शिल्पमादश्यै नरकः क्षयं नीत लवणेन । संयिते याग उपकरौः । संप्रयुज्यते इयितः कान्त यथा वा-सैषस्रामायेन कन्या मायावती कृता। अन्ये पुनरन्यथैव येति । प्रत्ययार्थविभागेषु पुनरष्टौ प्रत्ययार्थाः । भावेो संक्षिप्तकमिच्छन्ति। पूर्वनायकनाशेनापरनायकसंभवःसंक्षिप्तकः षट् च कारकाणि । प्रत्ययोत्पत्तिकालाः भूतो वर्तमानो व्यक्ती बवा-रामेण रावणमपनीय विभीषणस्य राज्ये कृतमभिवेचनम् भूतविशेषो वर्तमानविशेषो भविष्यद्विशेो व्यक्तविशेष इति । अथैतेषां मिथरसमवायोपादानापेक्षित प्रथमानुरागाद्यानन्तार्थः सस्या-तन तिथैगादिसाधारण:सामान्येनैव पालनसंक्षेपङ्गार्थविषयः संभोग ति -लोपः षाडव शब्दार्थो विवक्ष्यते । यथा चतुर्णामपि भुज्यर्थानां चतुर्णामपि ध प म ग रेि स समुपसर्गार्थानां चतुष्र्वपि प्रथमानुरागानन्तर्यादिषु संभोगेषु वत सृष्वपि संभोगावस्थासु सर्वेरपि प्रत्ययाथैरविशेषेण सार्वकालिक संप्लुता-पुष्करवाद्य जात संबन्धो भवति । तत्रेोष्ट्राह्रियते सर्वाङ्गलिचलनकृता सर्वमृदङ्गप्रहारसंयुक्ता कुसुमैकपात्रे पौ प्रियां तामनुवर्तमान भीतनभोयानगतैौ संप्लुतजातिर्विधातव्या । पण संस्पर्शनिमीलिसाक्षीं भृगीभ कण्डूयत कृष्णसारः। ददौ सरः पङ्कजरेणुगन्धि गवायगण्डूषजलं करेणु अधपभुक्तेन विसेन जायां संभावयामास ग्धाङ्गनामा । नानाकरणैवैहुभिजतिः करणाश्रितैर्या तु। विक्षिप्ताहुितमिश्रा संप्लवसंज्ञा तु जातिरियम् । गीतान्तरेषु श्रमवारिलेशैरीषत्समुच्छसितपक्षशोभम् नेपालपाठ भरत पुष्पासवाघूर्णितनेत्रशेमि प्रियामुवं किंपुरुषश्चुम्ब॥ भरतः । अथातो विप्रलम्भापतिप्रकर्णसम्पदः सैभेोगस्य स्वरूपमुपृ देक्ष्यामः । कः पुनरयं सङ्गमेो ना । ननूतं-नायकयोः प्राग सङ्गतयोः सङ्गतविथुक्तयोर्वा मिथस्समागमे प्रागुत्पन्नसदानींती वा रत्याख्यस्थायिभावेोऽभिलषणीयालिङ्गलादीनामवाप्तौ सत्य समुपजायमानैर्हर्षभृतित्मृतिमतिभिव्यभिचारिभचैस्सृज्यमान ऋतूद्यानोपगमनजलक्रीडा क्रीडायतोपवेशप्रसाधनप्रक्ष्णमधु संभोगशब्दार्थविचार

संप्राप्तपुष्पस्तम्बकस्थलीभ्यः स्फुरप्रवालेोष्ठमनोहराभ्यः। अनया दिशा कौटिल्यस्य सक्षेप्सांकर्यसंपूर्णत्वसभ्यक्त्वानेि छतावधूभ्थस्तरोप्यवाप विनन्नशाक्षाभुजबन्धनानि चतुपुंश्लोकेषु व्यज्यन्ते । तथैवाभ्यवहारस् संक्षेपादयश्चत्वारः। अनुभवस्यापि तथैव । एवं पालनकौटिल्याभ्यवहारानुभूतिभिः । अत्र च प्रियावृत्तविषाणकण्डूयनपानोपच्छन्दनस्वाद्वाहारदान दर्शिता कालिदासेन प्रेप्रस्थानपद्धति चुम्वन्चाटुपरिध्वङ्गप्रीतिदायी सरीसृपमृगपशुपक्षिपुमानाभास प्रकृतिप्रत्ययार्थानामपि भोजेन श्रृङ्गारप्रकाशे एकोनत्रिंशे सरविशेषाणां अविशेषेण सर्वसाधारण. प्रेमपालनार्थो गभ्यते। अयमेव च प्रयेोज्य रञ्जनाय बुद्धिपूर्वकं प्रयुज्यमानः कौटि विपुले विवरणं दत्तम् ल्यार्थोऽपि प्रथते । वाभिप्रायनिवृत्यथै उपकल्प्यमानोऽ४थवहा रार्थ संपद्यते। प्रेमपारवश्थातु स्वयमुपजायमानोऽनुभवशब्दः उक्त च प्रथमासुरागालन्तर मानानन्तरप्रत्रासानन्तरकरुणा वाच्येो भवति । नन्तरा: संभोगशब्दवाच्या इति । तत्र प्रथमानुरागानन्तरे रतिप्रकर्षनिमित्ताभिलषणीयाद्यालिङ्गनादीनां अवाप्तिहेतवो वेि उपसर्गेऽपीह पालार्थसुपकल्प्यमानं संक्षेपार्थमालम्बते । | अम्भशयनोपक्रमाद्यः, समागमे । नायकयोः परिजनादेश्च प्रयोज्यरञ्जनाय बुद्धिपूर्वकं प्रयुज्यमाने संकरार्थः स्पृशति । चेष्टाविशेषः संभेोगशब्दवाच्या भवन्ति। के पुनर्विस्रमणादयः। प्रयोज्या: कथमनुरज्येरन् इति बुद्धयः संकीर्यन्ते । स्वाभिप्राय विखंभ, प्रेक्षोदीक्षणं, परिहारः परिहारविासाः कन्दुकक्रीडा निवृत्यथै प्रवर्तमाने मैपूर्णत्वमवगाहते । अये चेह संपूर्णतार्थो केलितानि, ऋतूपचयसमाचारः, समायातकालावस्थानुभव भदुभयेषामपीन्द्रियाणां आनुकूल्येषु स्वेषु स्वेषु िवषयेषु श्रद्धतिः पूर्वाहिकं, भाध्याहिँवं, अपराह्निकं, अस्तमयं, सन्ध्या, तमः शयात्प्रवृति:। प्रेमपारवश्यात्स्वयमुपजायमाने सभ्यक्त्वार्थ चन्द्रोदयः, ज्योत्स्ना, प्रादोषिकं, निशीथः, रात्रिपरावृत्तिः मभिनिवेशने। तत्र सभ्यक्त्वं नाम वेयमालिङ्गनादिष्वनुपदेशः आभातिकै, वनविहारगमनं, वनविद्दारः, पुष्पापचयः श्रमानु बैंका स्वाभाविकी स्त्रीपुंसयोरन्योन्यमनुकूलाभ्युपपत्तिरिति भवः, प्रच्छाया दिवसे जलक्रीडानेपथ्ययोगा क्रीडापर्वतबिहार चतुर्मु श्रेोकेषु पालनादिनियमः । मधुद्विरेफ इत्यादि । इयं हि एकशाल्मली, नवलतिका, पञ्चालानुपात, नवमलिका, कदम् सा प्रेमपालनेोपनिषत् । यद्यदभ्योन्यानुवृत्या एकत्र पानभोजनं युद्धानि, विशाखादिका, इन्द्रोत्सवः, कौमुदीप्रचारः, यक्ष आनुकूल्यतश्च परिचर्येति द्वितीयश्शेके कौटिल्यं यद्यथा-दौ अष्टमीचन्द्रकः, कुन्दचतुर्थ, सुवसन्तः, सहकारभक्षि सरः पङ्कजनित्यादि । इदं च तद्रतेः स्वभावकुटिलत्वं अमि का डोलाविलासः, उदुकक्ष्वेडिका, मदनेोत्सव:, गृहप्रत्यागमनं, यक्यवस्थायामुन्मिषति यदेवै नाम प्रेप्रपरीक्षा प्रवर्तते यद्यहं सहायव्यापार, प्रसाधनप्रहणं, गोष्ठीविहार, वासगृहोपगमनम् ते प्रिया तन्मदुच्छिटं भुङ्क, यह ते दयितः तद्भक्तशेषमुपभुङ्क अभिसारिकाप्रतीक्ष्णै, दूतीविसर्जनं, स्वयंवागमनं, आगतोप तृतीयश्लोकेऽभ्यवहारार्थो यथा गीतान्तरेष्विति । सोऽयं रते चारः, परिवरणं, तद्विसर्जनं, कञ्चुकादिमेोक्षः, रतारम्भः रतं रहृयवहारो नाम येऽयमिन्द्रियाणां िवषयेषु गन्धातिशयारप्रवृति । रतावसानं, निद्रानुभवः, इति चतुष्षष्टिः। हा चेह गतिध्वनिमनोहरे मदवशानयनेन्दीवरे परिपाण्डुगण्ड मण्डले पत्रवीदिशेषाहरणे सुधायमानोष्ठपलुवाखादे मधुर विशेषकषायिते पुष्पासवसुरमेिवदनेन्दौ किंपुरुषेणाभ्यनुज्ञाय - संभोगेभेद माना सर्वेन्द्रियाहाद्माज्ञापयति । चतुर्भश्लोकेऽनुभवार्थो यथा प्रभ: । गते तु कोपे प्रथमे समागमे इयमेव स रतेरनुभवप्रकर्षसीमा यदासादितप्रकृष्टयौवना प्रवासकाले पुनरागमे तथा। यथोक्तगुणवती युवतिः उन्मिषत्सात्विकभावा ख्यंग्रहणे वदन्ति चत्वारि रतानि कामुका तिमानन्दयति। स्तबकस्तीति उपारूढयौवनत्वं लक्षयति। स्ततोभवान् किन्त्वधिकं व्यवस्यति अथैतेष्वेवोपसर्गार्थसंक्षेपादयः प्रतिपद्यन्ते । तेषु क्रमेण अत्र धूमः- -यतावत्प्रथमसमागमें रतं तदप्यलब्धविभायां पाछनसंक्षेपः पालनसङ्करः पालनसंपूर्णत्वं पालनसम्यक्त्वं च कामिन्यां अज्ञातगाथमिव सर: शाङ्कवगाहं भवति । यदपि व्यज्यन्ते । एकत्र पालनसम्यक्त्वे उदाहरणं-योऽयं त्यक्तलज्जाया प्रवासकाले रतं तदपि तच्छोकाभिभूतत्वान्मन्दरागाथासाक्षा इक् योषितः स्वयंप्रहेण पाणिग्रहणोपगूहनप्रकारेष्वभिनिवेशः विलाक्षमुपोह्यमानहृदयोद्वेगकरण अरम्यं करुणं प्रोपसृष्ट स येह छतावधूनां छतावेष्टितक वृक्षाधिरूढाद्यालिङ्गनप्रकार. वन्द्रमण्डलमिव न मां प्रीणयति । यदपि प्रवासादागते रतं विानेनानुमीयते); तेजधनोपगूहूनमिति उपरिलङ्कनं इति । तदप्यकृतप्रतिकर्मतथा प्रियया व्रीलेितया व्यक्षितं दुर्दिनगान्धर्व । संभोगेभेद संभ्रमः १ | मिव मन्दरागं भवति । यत्पुनःकोपापगमादागतं तसुरासुरा विद्धमन्द्रपीडिते सर्वोषधिप्रक्षेपाप्यायितवीर्ये भगवति सलिल धंध कैटां कंटों एभिर्यात्वक्षरैस्समायुक्ता । सा गोसुखीति चेटकरातैौ विधातव्या । निधौ. यदुत्पन्नममृतसंज्ञकं किमपि श्रूयते आयुर्वयोऽवस्थापनं रसायनं तदप्यत्र वर्तते । --अवनद्धे जाति सभ्रम धं के टां द टकिणामेभिर्धात्वरैस्तु संयुक्ता । संभ्रमे न कचेित्स्थानम् । भावतिबेक: संयुक्तकृता जातिः सास्यजेटगतै विधातव्या । म्रतः संभ्रमलीला-मेलरागः (कौरवाणीमेलजन्म:) एकाकिमुखे योगादक्षराणां प्रयोक्तभिः । आ) स रि प धे स चेटानां च गतैौ जाति: संयुक्ता सा प्रकीर्यते । नान्यः (अव) म नि ध प म ग रि स भ५ ' संयुता-श्रुतिः संयुक्ता-पृष्करवाद्ये जातिः एड्जस्य चतुर्थः श्रुतिः धं के दां के दकिण मेभिर्यात्विक्षुरैस्तु संयुक्ता। संयुक्तकृता जातिः सा स्याचेटगतौ िवधातव्या । लयतिपाणीनां संयोजनम् । संयोगस्तु राद्धं विद्धे पर्या अभिनवगुप्तपाट गत च। । १ || १ || १ || १ १ ० ॥ ० ||१५८५ . ८

संयोगमेरु

मन्तः संयोगमेरुः -तालस्तार संयोगमेरुनिर्माणमथ ब्रूते धराधिपः। येन विज्ञायते रूपं दादिसंयोगसंभवम् ।। ऊध्र्वाश्चतस्रः कर्तव्या: श्रेणयः कोष्ठभूषित इष्टतालद्रतमेितैः कोट्टैर्युक्तास्तत:परम् ।। पङ्क्त द्वयै स्वावपूर्वाऽबलेः कर्तव्यमत्र तु । द्विद्विकोष्टमितं धष्ठ आवलौ श्रेणिकाद्वयम् । कोष्टगैकोनितं कार्य ततः स्यादावलित्रयम् । अष्टम्याः कोष्ठकैन न्यूनं तस्मात्परात्रली । द्विद्विकोटैककन्यूनं स्वस्वपूर्वोषले. स्मृते तत स्यादावालद्वन्द्व खल्वपूवावल पुनः । एकैककोष्ठके न्यूनै एवं पञ्चदा भवेन् । अथ संयोगविधिनोपरिष्टादङ्कनं यथा । आद्ये दलगपान्यस्येन् क्रमाच्छेणिचतुष्टये । ततः क्रमात्परामूर्धवै दलैौ दगैौ दृपैौ लगौ । लौ गपैौ च दृलगा दलपा इतेि खगपार्थो दलगपा न्यस्तव्यास्तालभेद्गाः ।। दुपङ्क्तो सर्वकोष्ठः स्यु रकैकाङ्गेन संयुता । एकान्तराः ततःपङ्क्तौ गुरोः कोष्टत्रयं भवेत् । खयुक्त तुवैकोष्ठ स्यादेक एवं परा अपि । प्लुतपङ्क्तौ पञ्चकोष्ठः स्युजोरूपबान् पर एवं सर्वावलिस्साध्याऽभीष्टद्रतपदावधेि । अस्मिंश्च सर्वलघवः सर्वगा अपि सर्वशः । प्लुताश्चतुर्योगभेदाभेदा ये युद्वैियेोगजाः। खियोगसंभवा भेदाः चतुर्योगभवा अपि । संख्यायन्ते यदुक्तस्तन्मेरुस्सेयेोगपूर्व साङ्गष्टास्तु मिथोलमास्सैलग्राः कर्पणे मत संलापः-(सलायकः) सात्वयङ्गम् साधर्षजो निराधर्वजोऽपि वा रागवचनसंयुक्त साधिक्षेपालापो ज्ञेयः सल्लापकः सोऽपि । } साक्षेिपं च वचो ज्ञेयस्संलापको नाम ७६४ कुम्भः अशोकः सहाधर्षणेन यद्दाक्ये साधर्यम् । तद्विरहितं निराधर्षम् । तेन खळीकारकाद्वचनाद्भ्यतोऽपि वासन्, अनन्तरमधिक्षेपं वचन ममिभावकं मानस कर्म तत्सलापकाब्दवाच्यम् । यथा-वेभ्यां अश्वत्थामा इत इतेि श्लोके सत्यवाचेति शब्दः । अन्यस्वाह नाधीतं न श्रुतं सा त्वया मह मया कचित् । इत्यधिक्षिप्तवद्वाक्ये एकोऽन्यस्य क्षमायुत इति संलेखः-वादनम् दक्षिणहस्तव्यापार ) संवादिप्रयोम वीणाय दक्षिणहस्तव्यापार अन्तर्यदा समाहन्ति तर्जनी तन्त्रिकामेिह । तदा वैणिकवर्येण संज्ञा संलेख ईरिना । संक्रमम्-सन्ध्यन्तरम् संवृतिस्त्वयमुक्तस्य स्वयं प्रच्छादनं भवेत् । यथा-शाकुन्तले. दुष्यन्तेन स्वयमुक्तस्य शाकुन्तलाप्रसङ्गम क वयं छ परोक्षेत्यादि दुष्यन्तवाक्यम् । कथान्तरं अनिरूप्यमाणे यथाकार्यापेक्षितया संहरणं तत्संव रणम् । यथा-अनुतापाङ्के चेितामुखवाक्यम् ताम्। संवादिप्रयोग यस्मिन् गीने यॉऽात्वेन परिकल्पिनः षडूजस्थस्य स्थाने मध्यमः क्रियमाणो रागः न भवेत् । यस्मिन् स्थाने मूर्छनाव शान्मध्यमः प्रयुक्तः अस्मिन् स्थाने क्रियभाणः षड्जो जातिराग नाशको न भवेत् । षङ्कजपञ्चमयोः स्थाने प्रयुज्यमानौ जाति करझानिकरौ न भवत एवं ऋषभधैवतयोः स्थाने धैवतर्षभौ जातिरागनाशकरौ न भवत । एवं गान्धारनिषाद्योः स्थाने निषादगान्धारौ उत्पद्येते तयोः श्रुत्योः स्वरौ मध्ये तयोरिह। श्रुतयो द्वादशाष्टौ वा तै स्थः संवादिनौ मिथः । स्वरौ निषादगान्धारावन्येषां रौ विवादिनौ । ऋधयोः वादिनी प्रोक्तौ गन्यशेव स्तो ऋऽधाविद् । शेषाणामनुवादित्वं कुम्भभूपस्य सम्मतम् । समानश्रुतिकालेन संवादित्वेन सम्मतौ । षड्जआमेह्यविकृतौ यथा संवादिौ सपैौ । मसौ संवादिनौ यद्वन् मध्यमग्राम ईरितैः । तद्वन्न षड्जयो त्यागात्पञ्चमस्यान्तिमश्रुतेः। पञ्चमविश्रुतित्वाश्च संवादी ऋषभेण तु।। केषाञ्चिदन्यधा ज्ञेयः संवादस्तद्यथेोच्यते। यथाहि मध्यमम्राभे मन्योश्च ऋधयोस्तथा । विषमश्रुतिकत्वेऽपि मिथः संवादनं मतम् । पङ्कजप्रामेतु ऋधयोः षड्जसाधारणे तथा ।। श्रुत्युत्कर्षापकर्षाभ्यां अष्टअत्यन्तरत्वत समतिकतायां तु संवादः स्यादनेकधा। घडूजग्रामे तु संवादो समश्रुतिकयोरपि । धैवतान्तरयोस्तद्वत् काकल्यन्तरयोरपि । मध्यमेत्वसमश्रुत्योः संवाद: कैश्चिदिष्यते । अष्टश्रत्यन्तरत्वेऽस्य साम्यात्तत्रोभयत्र च ।। काकल्यन्तरयोर्यक्षान्यतरः केवलेो भवेत्। समी संवादिने तत्र विषमश्रुतिकावऐि साधारणे तु षड्जत्य विषमश्रुतिौ सपै। मध्यमग्रामकौ ज्ञेयौ किञ्चित्संवादिनैौ मिथः ॥ काकल्यन्तयेर्यत्रान्नतर: केवलो भवेन न संवादो िमथे। मन्योर्गन्योर्वा तत्र सम्मत । न च संवादिनैौ स्यातां मिथः संवादिनावपि ।। काप्यसंवादिता प्रोक्ता स्वत: संवादिनामपि । असंवादजुषां कापि संवादोऽप्यत दर्शितः । एकस्थानसमुद्भतस्वराणां भूयसां परैः। समानै स्थानमुदितं संवादत्वेन तद्यथा उत्पद्यन्ते स्वरा यत्र पीडनात्सरिगादयः । पधनित्त्रं श्रयन्त्येते तदूध्वै पीड़ने कृते क्रमेणान्योन्यमेतेऽः स्यातां संवादिनै मिथः।। तस्मादेकस्थानव संवाद इति तन्मतम् अस्मादेव तु सैवादी नैव लेोप्यः कदाचन न लोप्यो मध्यमः कापीत्येवमाचार्वसम्मतम् संवादी-स्वर संवादिनस्तु समश्रुतिकत्वे सति त्रयोदशनवान्तरत्वेनावोद्धः व्याः। किं तत्संवादित्वं नम । यद्वादिस्वरेण रागस्वरेण रागत्वं जनितं तन्निबर्वाहकत्वं नाम संवादित्वम् । मतङ्गः ७६५ सैवृत्तिः -श्रृङ्गारचेष्ठ प्रियसंभाषणं लोके परोद्वेदमिशङ्कया। वाकारगोपनं यत् सा बुधेः सैवृतिः स्मृत । अपरिज्ञातः स्वार्थ यन्न वाक्यं समाप्यते। सेऽनेकूत्वाद्विचाराणां संशयः परिकीर्तितः । परप्रसावबनं युक्तं योऽभ्यसूयते । पूर्वोत्तरार्थव्याघातः संशयस्स तु कीर्तितः। अपरिज्ञाततत्वार्थे वाक्यं यत्र समाप्यते । असमाप्तवाक्यत्वात् साधनीयविषयरवरूपे सन्दिग्धावस्था । एोर्थकामप्रधानेषु रूपकेषु निपुणे प्रयुज्यते । यथा-कुन् मालायां रामायणकथावाचकौ कुशलवौ सीतावृत्तान्तं पठन्ौ, ततः प्राणैः परित्यक्ता निराशा अतकारमजा इति तूष्णीं भवतः। रामलक्षणौ किमितः कल्याणआवेदयतीत्यत्र संशयः। किमेषा कौमुदी कं वा लावण्यसरसीसखे । इत्यादि नाम राधायां संशय: कृष्णभाषिते । कृष्णवाक्यम् । सालभखिका---विद्धसालभञ्जिका १-३१ निर्वहणसम्ध्यङ्गम् उप नस्य नामान्तरम् । अङ्कतावाप्तिराधिका संश्रयः कथ्यते बुधैः । भः धीोद्धते सललिते धीरोदात्ते तथैव च। धीरप्रान्ते च तथा पाठं योज्यंतु संस्कृतम् । सर्वेश्वरः स् दकारणध्यपदेशेल प्राङ्कतै संग्रयोजयेन्। एरित्राण्भुतेक्षाक्येषु चोक्षेषु श्रेक्षियेषु च । कलाबस्थान्तरंतं योज्यं पाठ्यं तु संस्कृतम् । सर्वमेततु विज्ञेयं काव्यबन्धे शुभाशुभम् । पपल्या स्पृप्त तस्मात्काले पाठ्यं तु संस्कृतम् । कौडाथै सर्वलोकस्य प्रयोगे च सुखाश्रयम् । कलाभ्यासाश्रये चैव पाठ्यं वेश्यांसु संस्कृतम् । कलेोपचारज्ञानार्थ क्रीडाथै पार्थिवस्य च । नेिोद्दष्ट शिल्पकार्यास्तु नाटके संस्कृतं वचः । आकायसिद्धं सस् शुभमप्सरसां वचः। संबर्गादेवलानां च तद्धि लोकोऽनुवर्तने गान्धारप्रामे नारदीवतान, } स्थाः पौरुषप्राधान्ये संस्था भवन्ति । तामां तु पञ्च पर्वाणि । प्रारम्भश्च प्रयत्रश्च तथा वे प्राप्तिसंभवः । नियता तु फलप्राप्तिः फलयोगश्च पञ्चमः ।। अत्र प्रत्येकं प्रेपसर्गधेोगात्पौरुषप्रकर्षेऽवभासते । पुरुषव्या रेण बलात्कार्यसिद्धिः संस्थाप्यते । इतीमा: संस्था उच्यन्ते। संस्कोटः--अवमर्शसध्यङ्गम् सफोटस्य नामान्तरम् । सहृतम्-जाडु लग्रान्तजांनु यञ्जानु संहतं तुधैर्मतम् । तदौष्र्याकेोपञ्जादिरतिभावेषु योषिताम्। भरतः ७६६ ज्ञानुद्वयस्य संश्लेषाञ्जानु संहतमीरितम्। संवृतास्ये निश्चलं च यौले संक्षतमुच्यते । देशीस्थानम् अन्योन्यसंमेिलद्गुल्फाङ्कष्टावावसंयुतौ । चरणौ यत्रगावं च स्वभावस्थितिशोभनम् । तत्संहाख्यं स्थानं स्यात्पुष्पाञ्जलेिविसर्जने । संहृता-हनुः संहता मिलिता मौने हनुस्तम्भे च योजयते। निधलाद्या यदा सैव संहता मौनतेो वरा । सेति चळसंहता हनुः। संहारः-भाणिकाङ्गम् यथाभिलषितावाप्तिः संहार इति कथ्यते । संहिता-श्रव्यकाव्यम् यस्यां सन्धीयन्ते मनीषिभिर्विप्रकीर्णवृत्तान्ताः । सा संहिते निगदिता यदुवंशदिलीपवंशादि । परमेश्वरेण वीणालक्षणे प्रथुक्तोऽयं श्ब्दः । हतः-वीणावादनप्रण सोमेश्वरो द्रतमित्याह । क्रमेण कर्तरी यत्र खसितः कुहरस्तथा रेफश्च भ्रमरो घोष: तद्वाद्य इतमुच्यते । हतस्वरवराटिका-राग भन्द्रधैवतसंयुक्ता पठ्वमाहतकम्पिता । षड्जांशन्याससंयुक्ता हतस्वरवराटि भन्द्रश्च धैवतस्सोक्ता हतस्वरवराटिका । कुम्भः अतःपरं इनस्वरवराटी नामको भवेत् । षड्जांशन्याससंसक्ता धैवताख्यस्वरे पुनः मन्द्रस्थानभनुप्राप्ता पश्वमाइतकम्पिता । तस्क्रा धमन्द्रा स्यात्कम्पिताहृतपक्षमा । इतस्वरा-प्रथमरागः हृतस्वरवराटी स्यात्पञ्चमाइतकम्पिता । पङ्जांशन्यालसंयुक्ता मन्द्रधवतभूषिना । व्यादीण थेिला वक्रा संहृता चलसंहृता। प्रचला प्रस्फुरा चैव लेोला चेत्यपृधा हनुः। धारर्षभपञ्चमहीना षड्जग्रहांशसंयुक्ता धैवततारा सप्तममन्द्र स्याद्धनुकृतिर्नाम । धैवतांशाइन्थासषङ्जा मन्द्रश्च सप्तमः। पञ्चमर्षभगान्धारहीना हनुकृतिर्मता । हनुमत्ताल-चित्रतालः विन्द्वो लढ्लाः प्रोक्ता हनुमचित्रनामके । ० ० ५७ ५७ .० ८ ७ ) {। ० ० ० । ० ० ० | १ । हनुमत्तोडी-मेलकर्ता (रागः) स रेि ८ ग ८० म ० प ध ० नि ० स. हनुमत्कृता । आञ्जनेयसंहितेयुक्त रघुनाथभूपेन मत्संहिताकार: न्तालेिकः-मेलरागः (हरिकाम्भोजीमेलजन्यः) ( ) स रि भ प नेि स (अव) : स नि ध म ग रेि स . ७६७ । वर्तिना अलाबुीन् प्रभुणामहासमरे कश्चिद्धम्मीरो हृत इति ज्ञायते । अयमेव स इति वतुं न किमपि षाधकमस्ति । काठः ३. १. १३९० रसिको युवा सहासेोऽरुणश्सले दण्डछन्दुकी कुतुकी । ताम्बूलरुची चिरो गौरो वीरस्तु हृन्मीः । ( आ ) मेलागः (मेलकस्याणीमेलजन्य (आ) स रेि ग म प ध नि प ध १ स (अव) स नि ध प म ग रि । मध्यमामे नारदीयतानः । रि म प ध नि स ? ० हृयलीलस्तरङ्गलीलः इयलीले विरामान्द्रुतद्वन्द्वादुओंौ दुतौ। स ० दि गा ० ० ० १ ध ० ० स . स नि ८ ६ १० ए म ४ 7 ० ० ० ० ० हयलीला द्विधा प्रेोला गद्यजा पद्यजा तथा । इयलीलेन तालेन पद्यजा स्याञ्चतुर्विधा । यत्र पूर्वार्धमार्यायाः सतालं परिगीयते । सालमुत्तरार्ध तु हयळीला निगद्यते । इंसद इयसत्था-स्त्री थिरा विभक्तपाश्चरुकटीपृष्ठशिरोऽधरा । सुरूपा दानशीला च ऋजुरथूलक्षिरोऽधरा । कृशा चञ्चलचेित्ता च स्निग्धवाः शीघ्रगामिनी । झुझे गुरुद्वयं लौदौ इरः। { अा) (अव झ .ि १ रेि म ए नेि ध नेि प ध नेि स्म । पाठ्ठान्तरेरेिहाभोगः पादैन्यप्तोऽपि दृश्यते । पदस्सबिरुदैः एटैस्तेङ्गकैये विरच्यते । तथैवान्यपदाभोगः एाटन्याससeन्वितः । मतङ्गमुनिना प्रोक्तो नाझा हरविलासकः । हारे-देशीताल हरिकाम्भोजी-मेलकर्ता (रागः) इरिणः-स्वरजाति धष्टिसंख्यैः स्वैरै; पोसो हरिण: यूर्वसूरिभिः। हरिणवासितः-देशीचारी फुञ्जिते बलितान्ते व तले चरणयेणैदा । स्त कीकृत्य चोत्प्लुत्य संहते यदि पातिते। हरेिणात्रसित चारीं तां वदन्ति विपश्चितः । हरिणपुतम्-उछुतिकरणम् यम्रोत्लुयविवृत्येकां चारी कृत्वा विवृत्य च । निपतन्नुत्कटस्थाने तिष्ठदेमप्लुतं तु तत् । चार्या तदाख्यया ज्ञेयं करणं इरिणप्लुतम् करौ सामान्यतः प्रोक्तौ वक्षपादानुगाविह। चार्ययेव द्विरावृत्य भट्टतण्डुरिदं जगौ ।। कुन्भ भाथ तार मज औमापतम् म नेमः ७६८ ज्यापन । गतागतं शिरः पाश्चैकम्पितन्तूध्र्वमण्डली । भयानके च दृक्चायौं यत्र तद्धरिणप्लुतम् ।। अन्न गतागतं स्थानकं, भयानकचारी भयानकगति । भयानका त्रस्तगतिः पुरः पश्चाच चारीणी । पलायनपराक्षिभ्यां कातराभ्यां समन्विता ।। हरिणपुतः-देशीताल हरिमप्लुतविख्याते पादभागचतुष्टयात् विरामदो लयत्रयं दुतो मिश्रलघुर्भवेत्। इरिणप्लुता-द्वादशाक्षरवृत्तम् नभ हरिणाश्च-मूर्छना भध्यमग्रामे द्वितीया । (आ) या म प ध नेि स रि अल) रि स नेि ध प म गा हरिदेहसमुत्पन्ना गान्धारख्रसंभवा । मूर्छना हरिणाश्वा स्यादिन्द्रश्चास्राधिदैवतम्। हरिणी-सप्तदशाक्षरवृत्तम् समरसला इदं वृतं ऋषभचेष्टितं, ऋषभललितं-इत्युच्यते। पीतनीलमयोगाद्वरितो नाम जायते । भरतः हरिदर्पः-मेलरागः (हरिकाम्भोजीमेलजन्यः) (अ) स रेि ग म प ध नि स (अच) स ध प म रि स हरिदश्वः.-देशीताल अम्बरं हरिदश्वः स्यात् । हरिपाल सङ्गीतसुधाकरकर्ता। अयं सौराष्ट्रदेशाधिपः। श्रीरङ्गे कावेरी तीरे नाट्यविद्यावतीनां स्रीणां प्रयोजनमुद्दिश्य सङ्गीतसुधाकर रवयामासेति ग्रन्थावतारे आह्। विचारचतुर्मुख इति अस्य विरुदमासीत् । कालः कै. प. 1(75 हरिप्रकाशा हरिप्रकाशः-मेलरागः (धीरशङ्कराभरणमेलजन्यः) ( आ ) स रि ग रि ग प नेि स स नि ध प म ग रि स हरिप्रियः-देशीताल पृथकृत्रिस्त्रिदलगपास्ताले प्रेक्ता हरिप्रिये हरिप्रीतः-देशीताल हरिप्रीतो रमाङ्कित ऽ । ऽ ऽ ऽ ऽ हरिमितचम्पकशेखरः-सूडप्रबन्ध श्रीरागो यत्र रागः स्यात्तालस्तु द्रतमण्ठकः । वर्णनं वासुदेवस्य रातिस्तद्विषये त्रिधा । पदेभ्यः पाटसन्तानं स्वरास्तेनास्तथैव च प्रयोगश्च भवेद्यत्र स प्रबन्धवरः स्मृतः । हरिरमित्वम्पकवर्णेभ्यः शेखराभिधः ।। हरिसमन्मथतिलकः-सूलप्रबन्ध दूतभण्ठेन तालेन द्रतेनैव लयेन च । मल्हारे रससगे स्यात्पदानां सन्ततेः पुरः । स्वरमामस्तथा पाटास्तेनापि च यथाक्षरम् । हरिरसमन्मथाद्यस्तिलकस्सप्रबन्धराट्। हरिवत्तूः-देशीताल हरिवन्ते विरामान्तलपञ्चकमुदीरित । हरिवच्छुभाशोकपछवः-सूडप्रबन्ध प्रतिमण्ठेन तालेन रागे देशाख्यसंज्ञके । पदातुर्थास्वरैर्युक्तः पदात्सप्तमतस्तथा । आकारोषचेितालापगमकाकुलविग्रहः। हरिवलभपूर्वोऽयमोकपलवः स्मृतः । पदेबिंरुदसंबद्वैः पाटैस्तेनैश्च शोभितः । नाम्रा रिविलासोऽयै पदेऽत्र न्यास इष्यते। कुम्भः लक्ष्मण ७६९ कुम्भ कुम्भः | छन्दसा मङ्गलाख्येन रवनं गद्यपद्ययोः । धुवः प्रतिपदं रागो ललितरताल इष्यते । आदितालस्वरास्तेनाः प्रबन्धास्ते प्रतिष्ठिताः। सहरिविजयाद्यश्च मङ्गलाचार उच्यते । इरिशरणकदलीपत्रम्—सूडप्रबन्ध रागः स्यात्स्थानगौडाख्यो तालेो वर्णयती रसः। शृङ्गारो विप्रलम्भाख्यः प्रमदामदनाकुलः। पदानामवधेः पाटा: गुम्भिता यद्ध गीतके । तीतं हरिशारणकदलीपत्रसंज्ञकम्। निस्सारुतालरुचिरो ग्रो केदारसंज्ञके । कविनामाङ्कितपदैः पादैः स्वरतरैश्चितः । ततः पद्य विलासेनेलासितं जगतीपतेः । इत्थं हरिसभुद्यात् गरुडपदसंज्ञकः । प्रबन्धः पृथिवी भव हरिभक्तेन वर्णितः । हरिहरतालराजीजलधरविलासितः-सूडप्रबन्ध आनितालः प्रथमतः प्रतिभण्ठस्ततःपरम् । चतुर्मावाह्नमण्ठश्च तुर्वे: स्यादड़तालकः तालेो वर्णयति: पश्चान्नवभात्रिकमण्ठकः । निस्सारुश्च तथा झम्पा द्रतमण्ठश्च रूपक प्रतितालस्त्रिपुटक एकतालीति संज्ञया लयोदशक्रमात्ताला: प्रतिालं पदानि च । यथा शेोभालप्तिश्रुञ्जि तावन्त्येव ततःपरम् । काहला तुण्डिकान्यौ च भुकंच शृङ्गशङ्खकौ । पटहश्च हुडुझा च मुरजः करटापि च। रुञ्जां च उमरू डका पाटा एतत्समुद्भवः ।। करटेति तथैतेषां प्रधानाक्षरयोजना ।। एकताल्यां डक्कुली च खिवली दुध्दुभिस्तथा । घट्टसश्च चतुणा स्यादधिका पाटसन्तति ।। प्रतेितालप्रयोगोऽपि रागा नष्टा निगद्यते । श्रृङ्गारो विप्रलम्भाख्यो रस उत्तमनायकः । दूतीसंवादकथनं नायिकायामिहेष्यते । एत्स्यालक्षणं यत्र प्रबन्धस्सनिगद्यते । हरिहारतालराजीजलधरविलासितः ।। हास्यवस्तूपलब्धेस्तु मनसे। यस्मुखात्मकः । विकारो जायते हृर्षः स उो हासकारणम् । चित्राभिनय मनोरथस्य लाभेन सिद्धियोग्यस्य वस्तुनः । मित्रसङ्गाश्च देवादिप्रसादेन च कल्पितः ।। मनः प्रसादो इर्षः स्यात् ऊध्र्वभागे पताकन्तु देवतानां निरूपणे । अञ्जलिं हस्तकै बध्वा देवतानां निरूपणे । पताकार्धस्य संयोगं चालयेत्तदनन्तरम् पुरोभागे कीलकं च पार्थे तु शिखरं तथ । प्रियसङ्ग इति प्रोक्तं तत्तविह्वानुसारतः । हृदये भुकुलं बध्वा चतुरे चतुरं तथा । वस्तुनीछे दर्शयन्ति करटीका विशारदा । व्यभिचारिभाव इर्वोनाम मनोरथलाभेष्टजनसमागमनमनःपरितेषदेव गुरु राजभर्तृप्रसादभेजनाच्छादनलाभोपभेोगादिभिर्विभावैरुत्पद्यते । नयनवदनप्रसादयिभाषणालिङ्गनकण्टकिनपुलकिताश्रुरवेदादि मेिरभिनयेत्। अभिरूपोपभोगाच बन्धुतृमेस्सुभेोजनात् । अचिन्त्येष्टार्थसम्पत्तेः जायते सर्वदा नृणाम् । मनःप्रसादो हर्षः । कुम्भः सर्वाङ्गीणः प्रमोदस्य व्यापारो हर्ष उच्यते । अभिप्रेतेोत्सवादिभ्यः तस्य जन्मोपलभ्यते । तस्मिन्नेवोपजायन्ते सखेदा गद्दा गिरः नरसिंः हर्षकम्-कण्ठभूषणम् समुद्रकैः सपदिरूपतया प्रसिद्धम् । हर्षपुरी-रा दूराद्वसति धैवतध्वनिविहीना पुनरसप्तमे, तारोदीरितमध्यमा च पदवी गान्धारकोद्दीपिता। न्यासांशाग्रहसंग्रहीतविलसत्षइजाभिरभ्या मनी हर्षे हर्षपुरी न कस्य कुरुते श्रेतुर्जगद्वणैि धैवतरहिता भवतिगमपतारसमुज्ज्वलात् हर्पपुरी! षड्जस्वरगभकयुता षड्जन्यासग्रहांशका भवति । पङ्कजांशा थइजबहुला षड्जन्यासेन शोभिता नादाद्याश्च निरालम्बा ख्याता हर्षपुरी वरा । यद्यस्य मूर्छनामध्या तदा हर्षपुरी भवेत्। अस्येति मालवश्रीः । मूर्छना शुद्धमध्या चेत् सैव हर्षपुरी मता। शृङ्गारे विनियेोगस्यादनयोरुभयोरपि । संति मालवश्रीः। उभयोरिति मालवश्रीहर्षपुर्योः (देशीया) राग अधैवता हर्षपुरी ताग्मध्यमपञ्चमा मालवकैशिकेोत्पन्ना मन्द्रषड्जविभूषिना ॥ हर्षपुरीरागध्यानम् निपात्य तल्पे सुदृढानुरागा कान्तै रते सुप्तमवेय मुग्धा प्रौढाङ्गना पौरुषमाचरन्ती मनेोहरा हर्षपुरी प्रविष्टा हर्षवर्धनम् हर्षवर्धनम्-नृतकरणम् नन्द्यावर्ते स्थितिसिहमुखचैवालपलवः । दूता दृष्टिशिरस्तत्र सकम्पपरिवाहितम् नन्द्यावर्तसमुद्भता धारी तद्धर्षवर्धनम्। संगीतसरणि हर्षवर्धन अस्र, नन्द्यावर्त स्थानं । सिंहमुखो हस्तः। नन्द्यावर्ता गति । सिंहमुखो यथा, मध्यमानामिकाभ्यां अङ्गष्टमेलनं, शिष्टाङ्गुष्टस्य प्रसारणम् नन्द्यावर्ता गतिः-दक्षिणोंधिः समः वामस्य तिर्यग्गमनम् इष्टाभ्यां रागतालाभ्यां पदैस्सविरुदैः स्वरैः । पादैरेवं क्रमैर्यस्य भवेद्वन्धस्य कल्पना। सपञ्चाङ्गप्रबन्धः स्यात्प्रशस्तो हर्षवर्धन विस्रतालाश्रित इति ख्यापितो हर्षवर्धनः । यः पदैर्बिरुदैस्सर्वेस्रैः पाटैश्वसंयुतः । ताभ्यां चिवगुतालाभ्यां विज्ञेयो हर्षवर्धनः । पदैस्सबिरुदैर्हर्षवर्धनस्वरपाटकैः । हर्षः-दृष्टि हलायुधः-देशीताल हलायुधे दौपः स्यात् मण्डलेन तु यन्नृतै हलसकमितिस्मृतम् । एकस्तत्र तु नेता स्याद्वेोपस्त्रीणां यथा हरिः। अत्र प्रविश्य नर्तक्यः चर्चर्यमिव युग्मश गोपाङ्गना यथैकेन माधवेन समन्विताः ॥ तद्वदेकेन सहेिता नायकेन सविभ्रमम् महोत्सवेषु नृत्यन्ति मण्डलाकारलीलया। हलीसकं तदाचष्ट वीरनारायणेो नृपः। तदेव कैश्चिञ्चतुरैरुक्तं मण्डलरासकम् ।। नृत्तपकम् हीसकं तु सप्ताष्टदशस्त्रीजनसुङ्कलम् सप्रयोज्यैकपुरुषं वैशिकीवृतिभूषितम्। ": लक्ष्मणः ७७१ एकाङ्गं स्यादुद्भ्रतीक्तिबहुनाललयात्मकम् । निदर्शनं भवेदन्य कैलिरैवतकं मतम् । अथ छ्लीसकं सप्त नवष्टिशनायेिकम् । सानुश्तेक्ति चकाङ्गं कैशिकीवृतिभूषितम् । एका वा भवेद्वथ विमर्शमुखसन्धिमत्। सगेयलास्य यतिमत्खण्डताललयन्वितम् । एकविश्रामसहितं यथा स्यात्केलिरैवतम् । भागवन्धः स्वस्तिकश्चालगश्शुद्धिस्तथैव च । समस्खलित इत्येते हस्तपाटास्तु पञ्च च । सद्यो जाताद्वामदेवात्तथाऽघोराभेिधादपि । ततस्तत्पुरुषाख्थाच तचैशानसंज्ञितात् । एभ्यो मुखेभ्यः पञ्चभ्यो जाता गौरीपतेः क्रमात्। ब्रह्मविष्णुमहेशार्कचन्द्रास्तेषां च देवताः । एते च सर्वपाटानां मुख्यत्वेन प्रकाशिता नागबन्धे नागबन्धः पवनश्च ततःपरम् एकचैव सरश्चैव ततो दूसरसैज्ञिण सञ्चारश्चाथ विज्ञेय इतेि सप्तभिदा सवाः ॥ अथ स्वस्तिकभेदास्तु स्वस्तिको बलेिकोहलः। तथा च फुलविक्षेपः सञ्चारविलेिखी तत कुण्डली विक्षेपकश्च पूरकाख्यस्ततःपरम्। खण्डपूर्वो नागबन्ध इति सप्त स्मृताः क्रमात् । अलगश्च तथाऽऽसारो विश्रामाख्यसथैव च। ततःपरं स्याद्विषमखेिलीस्फुरणकस्तथा सरिः स्फुरी च सप्तस्युरलगस्य भेिदा इमा । शुद्धस्वरः स्फुरणकश्चाइलिर्वलितकाभिधः]; ततोऽवघटसंज्ञश्च तकाराख्धस्ततःपरम् माणिकवलीका चेति सप्त शुद्वैर्भिधा मतः ।। समस्खलितसंज्ञश्च विघटस्सदास्तथा । खली चाङ्खलीचैवानुत्फुलोखुतसंज्ञकः । समस्खलितकयैते सप्तभेदाः प्रकीर्तिताः । पश्चत्रिंशादमी पाटास्तलपाटा इति स्मृताः । विषमोऽर्धसम: फेोणाहृतस्संभ्रान्त इत्यपि । हस्तपाटास्तु चत्वारो नन्दिकेश्वरसम्मताः। उत्फुलः कलकचैव पाण्यन्तरनिकुट्टकः । दण्डहस्तः पिण्डहत्तः श्रुमहस्तोऽर्धहस्तकः । थूलहस्तेऽर्धार्धहस्तः पार्श्वपाणिस्ततःपरम् ।। समपाणिश्च विषमपाणिश्चैवार्धपाणिकः । पाणिहस्तः कर्तरी च स्तश्च समकर्तरी ॥ ततेोऽवघटसंज्ञश्च स्वल्निकश्च समप्रहः । पटहादिष्वमी हस्तपाटा इत्येकविंशतिः । उर्छाद्यैव निधषः तन स्यात्खण्डकर्तरी । पाटान्तरो दृण्डहस्तः तथा समनस्वाभिधः । बिन्दुर्यमलहस्तश्च रेवितो भ्रमरस्तथा । विद्युद्विलासे लग्राख्थस्तस्यादर्धकर्तरी । रेफश्ध समपाणिश्च पवृित्तस्तथेत्यभी !! पटहादै हुडुझायामपि षोडश कीर्तितः तलप्रहारसंक्षश्च प्रहारो खिलितस्तथा । अर्धसञ्चखिसञ्चश्च तथैव शुरुगुञ्जित वियसोऽभ्यस्त इत्यष्टौ पाटास्तु विषमा भताः ।। त एव वाद्यतत्त्वज्ञेरपाटा इति कीर्तिताः। भ्रमरः कुञ्चितचैव चित्रपाटौ प्रकोर्तितौ। अष्टाशीतिरिमे हस्तपाटास्सर्वे तु मिश्रतः। एषामुत्पादका हस्ताः लक्षणीयास्तु लोकतः ॥ अर्धचन्द्रो ह्यरालश्च शुकतुण्डस्तथैव च । मुष्टिश्च शिखराख्यश्च कपित्थः खटकामुखः। सूच्याख्यः पद्माकोशः सपशेिरा मृगशीर्षकः॥ काङ्गलकोऽलपद्मश्च चतुरो भ्रमरस्तथा ईसास्यो सपक्षश्च सन्दंशो मुकुलस्तदा। ऊर्णनाभस्ताम्रचूडश्चतुवैिशतिरीरिता असंयतात्संयुताश्च गदतो मे निबोधत अङ्गलेिश्च कप्रोतश्च कर्कटस्वस्तिकस्तथा खटकावर्धमानश्च ह्यत्सङ्गो निषधस्तथा । गाजवृन्तोऽवहित्यश्च वर्धमानस्तथैव च। हस्ता मया प्रोक्तास्रयोदशा ७७२ चतुरश्रौ तथोद्वौ तथा तलमुग्वौ स्मृतौ । म्वस्तिकौ विप्रकोणे चाप्यरालः खटकाभुवौ। आविद्धवक्रौ सूच्यास्य रेतिावर्धरेचितौ। नितम्बावपि विज्ञेयों के शाश्वः, नथैव चव लताख्यौ च तथा प्रोक्तः करिहस्तन्नथैव च । पक्षवचिन्तकौ चैव पृक्षप्रदोनौ नथ। ज्ञेयौ गरुडपक्षा च दण्डपक्षावत'परम् मुष्टिकस्वस्तिकौ चापि नलिनीपद्माक्रोशाकौ अलपलवोल्बणौ च ललितैौ बलितैौ तथा ।। चतुष्षष्टिकराहीते नामतोऽभिहिता मय हरिपालस्तु, अर्धधताक, मयू, बाण, सिंहमुख, अपवेष्टित उद्वेष्टित, व्यावृत्त, परिवृत. डभरु, वर्तनेरसंयुतहस्तैः कर्तरी स्वस्तिक, चतुरस्वस्तिक. पताकम्बनिक, कला, उत्सङ्ग, तिलक, नागबन्ध, वेष्णवैः, संयुतहस्तैः, दण्डहस्ताख्यनृतहस्तेन चाथि कतया, कैषांचित्प्रसिद्धहस्तानां त्यागेन च हस्तानां सप्ततिरितेि विप्रदास कुम्भै। तु. उपधान, हिमुख, कदम्ब, निकुञ्चकै रसंयुतैर्योगप्रद, आलिङ्गन.द्विशिावर, कलापक, किरीट, चषक, लेखनैस्संयुतहरुलेश्व, वराभयेन नृत्तहस्तेन च, क्रमादशीति रेव स्युः सर्वे संभूयहस्तका इश्यूचतुः । सोमेश्वरस्तु चतुविंशतिर संयुतान्, खयोदश संयुतात्, सप्तविंशतिनृतहृत्तान्, संभूय चतुष्षष्किरान् लक्षितवान् । स च भरतस्य ललेितवलिताभिः नृत्तहस्तद्वयं मुक्त्वा चतुष्षष्टिकरानाह । ललितवळितामिधैौ पताकस्य नामान्तरेण निर्दिष्टाविति मन्यते । शाङ्गदेवस्तु अलपछवावुल्बणैौ इति भरतोद्देशं | ललितवलिताभ्यां मिलित्वा सप्तषष्टिकरान् वक्ति । रन् यद्येवं मिलितान्सर्वे घट्षष्टित्रिविधा अपि । यतुष्षष्टिकराह्येते नामतोऽभिहिता मया इत्युक्तं ब्रह्मपुतेण भरतेनापि तत्कथम्। अथुछेषु च सूक्यास्यः स्वस्तिकत्सैयुतेष्वपि । {{ पठित्वा तावेवात्र समानाख्यौ नृक्षहस्तौ प्रकीर्तितैौ। यत्तु नामत इत्याह मुत्सित्यं न चान्यथा। पल्लवावेव फलितैौ लताख्यौ ऋलितावृिति निश्चिात्य नृत्यहरुतेषु हित्वा तद्वितयं पुन सोमेश्वरादयः केचित्सप्तविंशतिमूचिरे ।। स्वस्तिकै विप्रकीर्णे च रेवितावधैरेवितै। नामभेदान्मिथेो भित्रै) तद्वद्वापि मन्यताम्। स्यातां येषां मते भिन्नावुल्बणाबलपलौ। मण्डलानां च ध्रुवम् ॥ सामान्यमण्डलत्वमिति सन्यज्य त्रितयै तेषु नृत्तविद्याविशारदैः। एवं चेन्न पृथक् स्यातां रेचितावर्धरेवितैौ । उल्बणावलपौ च भिौ यदि मुनेर्मते । बहुत्वं प्राप्नुतश्चेतावलपद्मोल्बणाविति । अञ्जल्यादेः करद्वन्द्वप्रयोज्यस्य कथं मुनिः । उक्त्वैकवचनं नृत्तहस्ते द्विवचनं व्यधान् । संयुक्तयोस्तयेस्सिद्धिः हस्तत्वे सततं भवेत् । नृत्तहस्तेषु हस्ताभ्यां हत्नैकेन वा भवेत्। हल्तत्वसिद्धिरित्यस्मात्कारणे उभयोरपि । ताम्रचूडाद्वर्धमानाललिताख्यात्परे करा: ये प्रोक्तास्त्रिविधारतेभ्यः पूर्वे ये कथिताः कराः। ु सप्तषष्टिर्भवन्तीति रत्राकरकृद्भ्यधात् । चतुष्षष्टित्वमेतेषां शास्रयुक्तिबहिष्कृतम्। सप्तषष्टित्वमाश्रित्य चतुष्षष्टत्वसिद्धये। उपपतिमवोचद्यां निश्शङ्कस्सापि निष्कला । पछवाख्यावुल्बणयोस्वस्तिकौ विप्रकीर्णयो पश्चिमण्डलिनेोहस्तौ उरोमण्डलिनौ तथा स्यातां विशेषणं तेन न भिन्नाः पलुवादयः । विशेषणविशेष्ये हि न स्यातां भिन्नगामिनी नीलमुत्पलमित्यत्र न हीष्टं पङ्कजाविति यथा लोके देवदत्तदण्डौ सिद्धौ पृथक्त्वतः । पृथक् प्रतीतो भजतो विशेषणविशेष्यताम् दण्डः पुरुषवानेषः पुरुषो दण्डवानिति । पृथक्सिद्धाः पृथक्ज्ञाताः कर्मबुण्यिपेक्षया॥ विशेषणविशेष्यत्वे प्राप्नुवन्ति परस्परम् । एवमन्यतृतीयोऽथेि विपर्यस्तविशेषणः। एवमेते खयो हरता: तदुतैश्च जह त्रिभिः । एवं सति षडन्ये युः विशिष्टा हल्काः क्रमात् । रूपभेदप्रसिद्धेयमविशेिष्ठविशिष्टयोः वेशेिष्टयोऽपि पुनस्सप्तषष्टित्वे पर्यवस्यति। विशेषणविशेष्यत्वे कृतमैक्यं न युज्यते । इस्तेष्वत्प्रिसङ्गस्यात्तथा सति दुरुक्तः सप्तषष्टित्वसंख्याऽपि लेयमैकान्तिकी मता ।। आनन्त्यादभिधेयानां न च लेोकानुसारतः । उत्पन्ना अनयारीत्याप्येतच्छाखेण कथ्यते । आचारैश्च तथैवेत उद्दिष्टा लक्षिताः पृथक् । तस्मादस्माभिरुकैव संख्यास्र ज्यायसी सताम् । अधुनश्चन्द्रकान्तोऽथ जयन्तश्चेति हस्तकाः। त्रयोऽन्ये दर्शितास्ते च प्रदर्यन्ते ऋमादिह ॥ नृतहस्तेषु नैतेषां संभवो दृश्वते यतः । सस्याद्वेतान्विप्रदालेो हरतकान्नानुयुज्यते होरी-मेलरागः (नटभैरवीमेलजन्यः) (आ) स रि ग रे भ ए ध नि ध स ( अक्) स नि ध म ग रेि सः हसितम्-हास्यरसमेद हास्यशब्दे द्रष्टव्यम् सरपरसमारोहे यत्रेकद्वयादिवृद्धितः। भवेत्समेन हसितः सोऽलङ्कारः प्रकीर्तितः एकोसरप्रवृत्ताभिरावृत्तिभिदीरितै स्वरैरारोहणं यत्र इसितं तं प्रचक्षते । द्धिः -वर्णालङ्कारः (अवरोहि) नीनीनीनीनीनीमा धाधाधाधाधाधा पापाgापापा मामामामा नागागा रीरी भ । पण्डितमण्डर हस्तः--(हस्तःपाणिपादाकृतिः) हस्तस्य पताकत्वादूध्वै चलितरूपक पट्वाधम् द्वे वा चत्वारि स्वण्डानि यत्राष्टौ षोडशाथदा। देकारादीनि बाधन्ते स हस्तः स्याश्चतुर्विध चतुरश्रयश्रमिश्रखण्डतालैः प्रकीर्तितः । हतकरणानि आवेष्टिताभिधे पूर्वमुद्वेष्टितमतः परम्। ध्यावर्तितं तदा ज्ञेयं परिवर्तितमित्यपि । चतुर्धवं दिाख्यातं तलक्ष्म व्याहरे क्रमात् ।। हस्तकमाण मोक्षणं रक्षणं क्षेपो निअहश्च परिग्रहः । धूननं श्रेषणे स्फोटेो विश्लेषो मोटनं तथा। तोलनं ताडनै छेदोत्कुष्ठयाकृष्टिविकृष्टयः । विसर्जन तथद्वानं तर्जनं भेद इत्यपि । संज्ञया ज्ञातलक्ष्माणि करकर्माणि विशतिः । हस्तक्षेत्राणि शिरो ललाटं श्रवण स्कन्धोरःकटिशीर्षकम् । नाभीपाद्वयं तस्मादूर्वं चाधः पुरस्ततः । ऊरुद्वयं च हस्तानां क्षेत्राणीति त्रयोदश ।। हस्तनेरिः-देशीनृत्तम् चतुर्विशतिहस्तैश्च संयुतैस्संहतादिभि । दशभिस्थानकैश्रीषट्केण च विनिर्मिता ॥ हस्तनेस्रशिरोभेचमत्कारेण योजिसा । विलम्बादावितालेत दिक्चक्राभिमुखा गतिः । हस्सनेरिरियं प्रेक्ता भरताविमुनीश्वरैः ।।

  • ाः

... ७७४ अशोकः अशोकः चतुर्विंशति हस्ताः असंयुता भरतोक्ताः । दास्थानानि-संहतं मण्डलं, स्वस्तिकं, चतुरश्रे कुञ्चितं वैशासं समपाद अश्क्रान्तं वैष्णवं उत्कट-इति । षट्चायै:-स्तम्भक्रीडनिका, अध्र्यधिका , अड़िता, ऊरुस्खलितंका, पुराठी, करिहरता इति । हस्तपत्रम्-अङ्गुलिभूषणम् ये पाटाः पटहे प्रोक्ताः तेषां विविधगुम्भनात्। हस्तोद्भवाः पाटभेदाः हस्तपादाः प्रकीर्तिताः। उत्तानोऽधोमुखः पागतः पाणिरिति त्रिधा । प्रचारं भरतो मेने पञ्चधात्वपरे जगुः । अप्रगोऽधस्तलश्चेति द्वौ ब्रयश्च पुरामता । तवत्वग्रगमुत्तानेऽधोमुखेऽधस्तलं करम् अन्तर्भूतं वदन् भट्टश्चित्वमेव समादधे जुत्तानोऽधस्तल: पातलो हतोऽमतस्तल स्वसम्मुस्वतलश्चोथ्र्वमुखोऽधेोवदनस्तथा। पराङखस्संमुखश्च हस्नोन्यः पार्श्वतो मुखः । ऊध्र्वगोऽधोगतः पार्श्वगते हस्तेऽग्रगेऽपरः । सम्भुखे गत इत्येतान् प्रचारान् दृश पञ्च च ॥ लाक्ष्यलक्षणतत्त्वज्ञः शादेवोऽभ्यभाषत । उत्तानेऽघः पार्श्वतलौ त्रिप्रकारा इमे कराः । परे तोध्र्वपाश्धोमुखा इति करास्तु षट् । अन्ये त्वग्रतलाद्या ये ऊध्र्वगाधोगताद्य उत्तानादिप्रचारेषु भवन्त्यन्तर्गता इति । निर्णय विप्रदासेन प्रचाराष्घडुदीरिताः । भट्ट इत्यभिनवगुप्ताचार्यः स तु नाट्यशास्रव्याख्यने नैषमे अयाये उत्तानशब्दार्थाख्यायां त्रैविध्यं वक्ति । हस्तप्राणाः प्रसारणं कुञ्चित च रेचितं चापि पुहितम् अपवेष्टितकं चापि प्रेरिसेद्वेष्टिते अपि ॥ व्यावृतः परिवृत्तश्च मङ्केतस्तदनन्तरम्। विहं पदार्थटीकेति प्राणा द्वादश इस्तजाः । शुभङ्करकृता। हृतमुक्तावलीसमुदृतिक इति काचन व्या स्यापि नेपालेषु लभ्यते । काल: 152७ हस्तमुक्तावलीसारसमुद्धृतिका घनश्यामकृता अयं ग्रन्थः शुभङ्करकृतहस्तमुक्तावलीव्याख्याः रूपः अतिविपुलः । काल: कै. प. !618, हस्तली-बाहुभूषणम् पताकहस्तस्थाग्राङ्गलीनां वैरल्येन कर्तव्यः हस्तिन्यामधचतुरो रेचेितौ ह्यपवेष्ट्रिवा। गान्धाराख्यस्वरश्चापि हस्तिनी स्वर इष्यते ॥ ललाटेंसेह्यरस्सीन्नि कुक्षेरप्रेच निश्चलः । हस्तिन्यामपि शह्निन्यां चित्रिण्यां च नृतिक्रमे । पशिान्यां च क्रमेण स्यात् मृगशीर्षाभिधः करः। ललाटस्याग्रभागेऽपि स्वांसदेशेऽपि वक्षसे । नाभौ च मृगशीर्षांख्येो ह्यलपछत्रवेष्टितः । पशिन्यामपि विविण्यां हस्तिन्यां च विशेषतः शङ्किन्यां च क्रमेणैव संयोज्यास्तु नृतिक्रमे । एतन्नन्दीश्वरमतम् हस्तिन्या अभिनय अलपलवमृगशीर्षयोरुरःस्थलधारणेन कर्तव्य ७७५ हस्तिशीला-स्त्री महाइनुललाटाच मांसलोपचयान्विता । पिङ्गाक्षी रोमशाङ्गी च गन्धमाल्यासवप्रिया। कोपनास्थिरंसत्वं च जलोद्यानवनप्रिया । मधुरामेिरता चैव हस्तिसत्वा प्रकीर्तिता । झाः । भरतः ! हाटकवराली-मेलरागः (रिकाम्भोजीमेलजन्यः) (आ) स र म प ध स (अब) स नि ध प म ग रे ग स हाटकाभरणम्-मेलरागः (कीरवाणंमेलजन्यः) ( आ ) स रेि ग म प ध नि स् (अव) म नि प म रि म ग स हाटकाम्झरी-मेलकर्ता (राग;) ० ० ग म 2 ५ ८ १ ध नि स हारः--व्यालम्बमुक्ताला वक्षभूषणम हारदाभावलासः-चालक अंसमध्यगतौ चारुलुठद्ङ्गलेिपलवै पततो युगपद्यत्व इस्तौ विभ्रमशालेिनी । हारदामविलासाय्य: रसे चालक उच्यते । अङ्गजोऽनुभावः । भावहेलाशब्दौ पश्यत भावात्समुत्थितो हावो हावाद्वेला समुत्थिता । भावस्याधिकृतं सत्त्वं व्यतिरिक्तं च योनिषु । नैकावस्थान्तरकृतं हावं तमिह निर्दिशेत् । बहुविकारात्मा भूतारकचिबुकग्रीवादेर्धर्मः स्ववित्तवृत् िश्रल जुह्वतीं ददतीं कुमारी हावयातीति हावः । सा चाद्यापि स्वयं रतेः प्रबेधं न मन्यते । केवलं तत्संस्कारबलात्तथा विकारान्करोति । यैष्ठ तथा कल्पयति । स्तिं किश्चिन्मुग्धमित्याद्युदाहरणम्। सबाष्पगद्दालाप: सम्मितापाङ्गवीक्षितम् । प्रेमदाक्षिण्यवृत्तिश्च तरुण्या हाव इष्यते । स्मिताक्षिभूविकारो यः शृङ्गाराकारसूचकः। मन्मथावेशको ज्ञेयो हावश्चित्तसमुत्थितः । प्रामेषु शृङ्गारसमाह्वयेषु तन्ध्यास्तु कामाङ्करविह्वभूतम् । उत्पद्यते यस्मितवीक्षिनं च यदोपवत्तं कथितस्स हावः । शिणि रविलोचमानलज्यलेिलमदन्तापनिर्वापणसुधासारसोदर लिनं, प्रतिपद्भङ्गिविदग्धवचनं, अपाङ्गगमागमिकलोकितै, मेहनिष्पन्दिप्रेमानुवन्धिकुलपालेिकाचरणसूचिदाक्षिण्यानुवर्ति शष्५९१ऽकण्ठकुटदुःखनिर्वापबाष्पगदूदमालपितं यत्तरुण्या ६६ सागरः हासः-स्थाविभाव हासो नाम परवेष्टानुकरणक्षुहकासंबद्धप्रलापौरोभाग्यम - रूयदिभिरुत्पद्यते । तमभिनयेत्पूर्वोक्तैर्हसितादिभिरनुभावैः । दूर्वोत्तैः हास्यरसोचैतैरनुभावैरित्यर्थ हास्य-स हास्यो नाम रसो हास्यस्थायिभावात्मको भवेत् । ववनालङ्कारगात्रैर्विकृतैः स्वपराश्रितैः । नटेनानुकृतरेषविभावैरुपजायते अनुभावा भवन्त्यस्य स्पन्दो नासाकपोलयोः। मुखरागः पापीडेत्याद्यास्तैरभिनीयते अवहित्थालस्पतन्द्रानेिद्राग्लान्यादयः स्मृताः । सञ्चारिणो द्विधा चायं स्वपराश्रयतो भवेत् । रुीनीचप्रकृतावेष भूयिष्ठो दृश्यते रस भेदाश्चास्य विज्ञेयाः त्रिविधां प्रकृतिं श्रिताः ।। स्मितं च हसितं च स्यादुत्तमप्रकृतौ नरे। भवेद्विद्दसितं. चोपहसितं मध्यमे नरे । नीचेऽपहसितं चातिहसितं च प्रवर्तते । ईषद्विहसितैर्गण्डैः कटाद्वैरप्यनुल्बणै अलक्षितद्विजं धरं स्मितमित्युच्यते बुधैः । त्फुलानननेत्रं यद्रण्डैविकसितैर्युतम् । किञ्चिलक्षेितदन्तं च हसित तत्प्रकीर्तितम् । आकुञ्चिताक्षिगण्डं यत्सुखरं मधुरं तथा। कालागातं स्वास्यरागं तद्वैविहसितं स्मृतम् निकुञ्चितांसशीर्षे यज्जिह्मदृष्टिनिरीक्षणम् । उत्फुलनासिकं यत्स्यान्नाम्रोपहसितं तु तत्। अथनप्रभवं साश्रुनेत्रमुत्कम्पितांसकम् ।। ७७३६ शिरः कम्पयुतं यज्ञ तचापहसितं स्मृतम्। संरब्धसाश्रुनयनं विकृष्टस्वरमुद्धतम् ! करोपगूढपा यत्तचातिहसितं भवेत् वाङ्कनेपथ्याङ्गिकात्मायं शृङ्गारश्च त्रिधा स्मृत यद्यत्प्रहसनं वाक्यं सहासो वाचिकः स्मृतः। विपर्यासेन िवक्षेपो माल्याभरणवाससाम् । यस्सनेपथ्यजो हास्य इति निर्णयते बुधैः । विकटाभिनयत्वं व यदाङ्गानां विलोक्यते । स्वभावाद्वाऽथ कपटात्स हास्यस्त्वाङ्गिो भवेत् । सावहित्थैस्सविकृतैर्नेपध्यैध्र्यङ्गदर्शनैः । असंबद्वैस्तथालापैहाँसः स्यात्कुहकादिभिः। स५॥हित्थालस्याः स्युस्तुन्द्राद्या व्यभिचारिणः । हास्यरसो हासप्रभवः । तस्य ि विकृताकृतिविश्लेषाद्यो विभ वाः । गण्डोलसनयनविकासदर्शनप्रकाशा अनुभावाः । निद्रा लस्य श्रमादो व्यभिचारिण:। द्विविधश्चायं आत्भस्थः:परथश्च। यथा-स्वयं हसति तदात्मस्थः । यदा तु परं हासयति तदा परस्थः । आत्मस्थो यथा-पाणौ कङ्कणमुत्क्षणः पशुपतेहसोमः पातुव: ; इति । परस्थो यथा-भिक्षो मांसनिषेवणमित्यादि। स्मिताद्येो भेदाः षट् । एषां च स्वपरस्थविभावभेषाद्दादज्ञ भेदाः। उत्तममध्यमाधमभेदात्पुनखिध अप्प्रत्ययान्तशाब्दाऽयं ह्रास इत्यभिधीयते घङन्तो हासशब्दस्तु द्वयोः प्रत्ययोरपि । विकृताङ्गवयोरूपभाषालङ्कारकर्मभि जनान्हासयतीत्येवं तस्माद्धास्यः प्रकीर्तितः ।। सागः स्थानकन्त्वेकजान्वाख्यं मस्तकन्तु प्रकम्पितम् । हास्यानि तेन वस्तूनेि यदृष्टौ दुःखितोऽपि तत् । सहसा हसति स्पष्टसुखीवं विगतज्वर भावविवेक यत्रैवै क्रियते नृत्तं तद्धास्यकरणं मतम् । शारदातयः हास्यचारीलक्षणम् विकटा हास्यहेतुश्च विदूषककृता यथा हास्या गतिरिति ख्याता तदङ्गोपाङ्गसङ्गता । हास्यरस सोऽयं हास्यी रसो नाम परिहासनिमित्ततः यत्किञ्चिचेष्टयत्येव पुरुषानपि धीमतः । क्रमशः कुञ्चितपुटा विभ्रान्ता स्क्ल्पतारक हास्या दृष्टिः प्रयोक्तव्या कुहक हास्यकर्मणेि । किंचिदभ्यन्तरालीनं विचित्रभ्रमणेज्ज्वलम् । दधती तारकायुग्ममाकुञ्चितपुटद्वयम्। लोकानुसारो मन्दमध्यतीत्रतयान्वितम् । मनो विनेदिनी दृष्टिहास्या हास्ये प्रशस्यते । हास्या दृष्टिरसाबुक्ता सद्भिर्विस्मापने मता। अव्यक्तसञ्चारवती दृष्टिहाँस्या प्रकीर्तिता हिन्दुघण्ठारवः-मेलरागः (नटभैरवीमेलजन्य) (आ) स रि म प ध नि ध स . (अव) स नेि ध नि प ध म ग रेि ग स राग हिन्दोलको रिधत्यक्तः सस्रयो गदितो बुधैः। मूर्छना शुद्धमध्या स्यादौडवः काकलीयुतः। हिन्दोलः-मेलराग हिन्दोलेऽथ रिपौ त्याज्यौ कोमलो धैवतो भवेत्। द्वितीयप्रहरोत्तरगेय अहोविलः प्रमाणनसिद्धासु सप्तजातिषु धवतीम्। आर्षभीं च परित्यज्य हीन्दोलो नाम जायते। 98 भवविवेक सोमेश्वर धैवतर्षभसंत्यक्तः षड्जन्यासग्रहांशकः आद्यालङ्कारवर्णोऽसौ शुद्धमध्यममूर्छनः । काकलीसङ्गसुभगो हिन्दोलो लक्षितस्ततः। मार्गहेिन्दोलजातोऽथ हिन्दोलस्तारमध्यम घङ्कजन्यासग्रहांशश्च षड्जपञ्चमकम्पितः । अयमेव वसन्तस्याद्देशीहिन्दोल एव व । न्यासांशग्रहसंध्वनिश्च सुरभोगशुद्धमध्यान्वित श्रृङ्गारे स्फुटकोकिलप्रियलसत्तानस्मरैकाधिपः । धैवत्यार्षभिकाख्यजातिरहितरसर्वस्वजातिष्वसौ हिन्दोलो िरधवर्जितश्च वृदयस्यान्दोलिताज्ञायते। षड्जन्यासांशसंभूनो धैवतर्षभवर्जितः। आर्षभीचैवतीवर्ज: हिन्दोलस्सर्वजातिज । रागः (ओडुवः) षड्रजन्यासप्रहांशेोयं हेिन्दोलो रिधवर्जितः । अधैवत्यार्पभाञ्जातो वीरशृङ्गारयोस्सदा ।। धैवतीमार्षभीं विना अन्यजात्युत्पन्नोऽयमित्यर्थः । राग धैवत्यार्षभिकावर्ज शुद्धजातिसमुद्भवः । षङ्कजन्यासग्रहांशस्यात् हिन्दोलेो रिधवर्जितः ।। निमन्द्रः काकलीयुक्तो वसन्ते गीयते बुधै सांशत्वं मध्यमाषाड्जानिषादिन्या निमन्द्रता । पञ्चम्या काकलत्वं च गान्धार्या रिधहीनता ।। -मेलागः (नटभैरवीमेलजन्य :) ( आ ) स ग म ध नि स (अव) स नि ध म ग स राग देशी बसन्तसदृशो हिन्होलो रागजो मंत: नान्यः कश्यपः नारायण मोक्ष मनः रिषभेण निषादेन समष्षड्जो विराजितः । अन्दोलितो निजस्थाने मध्यमादौ विलम्बितः । पञ्चमे मध्यमे चैव नित्यं भवति नान्यतः । एष पूर्णः स्वरैस्स: ख्यातो हीन्दोलकेो वरः । हिन्दोलवसन्तः-मेलरागः (नटभैरवीमेलजन्यः) (अा ) स ग म ध नेि (अव) स नि ध प म ध म ग रे ग म हिन्दीलरागध्यानम् नितम्बिनी मन्द्तरङ्गितासु डोलापू खेलासुखमादधानः। न्यग्रोधाग्रजटाग्रवद्वकनकप्रद्योतडोळामने श्रीकृष्णे कमलैश्च पूजनपरां भक्तिप्रयुक्तात्मकाम् । गौराङ्गीं मणिभूषणां मुरलेिकागानप्रियां मे मने । हिन्दोलां वरचिक्रधरूलसितां तुङ्गस्तनीं ध्यायति । हिन्दोली-हस्त हेिन्दोल्यामर्धचतुरम्। सप्तमकांशन्यासा धैवतषङ्जेन सर्वथा त्यक्ता । गापन्यासगतारा हिमकृतैिरत्रेोदिता कविनिः । निषादांशग्रहन्यासा षइजधैवतवर्जिता । गापन्यासा गतारा च सदा हिमकृतिर्मता। हिमजः-मेलरागः (शुभपन्तुवरालीमेलजन्यः) ( आ) स रेि ग म ध म प ध नि स (श्रव) स नि ध प म रि ग रि स

  • ारः

७७८ नान्यः | हिमवर्धिनी-मेलरागः (हनुमतोडीमेलजन्यः) ( आ ) स र म ए नि स (भव) स नि ध प म ध म ग रेि स हिमवन्तिकः—मेलराग (गमनश्रममेलजन्य (सा) स रेि ग प ध नेि स् (अव) स नि ध प म प ग र स हिरण्यक्रिया-मेलराग (माया, लवगैलमेलजन्यः) (आ) स म ग म प ध स (अव) स नि ध प म ग म स हिरण्यलता-मेलरागः (हनुमतोडीमेलजन्यः) ( आ ) स रि ग रेि म प ध नि स (अव) स ध प म ग रेि स हुङ्करः-वर्णालङ्कारः (सञ्चारी) गतप्रत्यागतत्वेन समन्द्रा द्विस्वरा कला अन्यारत्वेकैकवृद्धाः स्युहुङ्कारे षट्कलाः स्मृताः । स्वरमेकैकमारुह्य प्रत्यागच्छेत्पुनः पुनः। विदधीत कलाच्छेदं हुङ्कारे प्रथमे स्वरे । सरिसा, सरिगरिसा, सरिगमगरिसा, सरिगमपमगरिसा सरिगमपधपमगरिसा, सरगमपधनेिघपमारिसा। झुडुफा-अवनद्धम् एकहता हुडुका स्यान्मध्येऽष्टाङ्गलसम्मता । सप्ताङ्गलापि मुखयोः पिण्डे त्वेकाङ्गला मता सपादाङ्गुलिनेन वलीवलयनिर्मितम्। षट्छद्रवेष्टितं सूलैः तव स्यात्कुण्डलीद्वयम् । प्रान्ते तिस्रोऽर्गला ..... एतास्तु कला मताः। गर्भ च रज्जुमभ्यस्यां कुर्यादुद्रपट्टिकाम् विस्तारे त्र्यङ्गला तस्यां वामतस्तन्तु निक्षिपेत् । रज्वा समञ्चिते पक्षद्वयेप्युत्कक्ष्योस्तयो योजनाथै विधातव्या द्विगुणः स्कन्धपट्टिको हुसुझायाश्चतुर्थाशे छिद्रं पादाङ्गलं मतम् । कुर्यान्नादार्थमेतस्याश्चाक्षराणि प्रचश्महे रकारश्च हकारश्च प्रोक्तान्येतानि षोडश। सर्वेषामक्षराणां तु क्षकारोऽक्ष प्रशस्यते । चतुर्विशाङ्गलायामाष्टाविंशतिवेष्टना पिण्डेऽङ्गुलमिता सा स्यादष्टाङ्गुलमितान्तरा । एकादशाङ्गले कार्ये वलीमण्डलिके शुभे। उद्दलीपिहिते क षडून्धे सूत्रगुम्भिते अर्गलानि पुरत्रीणि द्वे पार्श्व कलशानि च पश्चाद्देऽथ विधातव्ये तद्वत्कलशसंयुते। मध्ये सूखान्तराले च भवेदुरपट्टिका तदन्तर्वाङ्गकाले तु वामहस्तं विनिक्षिपेत् । पक्षद्वयेप्युत्कक्षौ तयो तयोजनाय द्विगुणा कर्तव्या स्कन्धपट्टिका । अङ्गलस्य चतुर्भागै छिद्रमेकं प्रकल्पयेत् ।। कृतं भूलोकमलॅन स्कन्धवाघस्य लक्षणम्। झेङ्कारोऽत्र हुडुकायां प्रधानः परिकीर्तितः । लक्ष्यते हरिपालेन वाद्य स्कन्धावजाभिधम्। लेायामेो हस्तमात्रः स्यान्मध्योऽष्टाङ्गुलसम्मितः। पिण्डोऽजुलमितः कार्यो मुखं सप्ताङ्गलं मतम्। पादाङ्गुलप्रमाणेन कल्पयेद्वलयद्वयम् । सृङ्गवेष्टनमात्रेषुरन्भ्रषद्कं च कारयेत्। पूर्वोतेिन प्रकारेण कल्पनीया तथोद्दली द्वे द्वे सकलशे कार्ये पार्श्वयोर्वलयद्वयोः। भ-५९७५म्परालेच कुर्यादुरपिट्टकाम् । पट्टिकायां करं वामै वादनावसरे क्षिपेत् । हुदुकायां चतुर्थाशे नादहेतोश्च वाकः । अपुष्यचिरां श्लक्ष्णां कुर्वीत स्कन्धपट्टिकाम् ॥ सोमराजः सोमेश्वरः ७७९ स्कन्धायुजत्य वाद्यस्य वामहस्तविधा भवेत् । स्कन्धश्च कूर्परः पश्चान्मणिबन्धनमित्यपि ।। सूचीपूर्वीकर्तरी च तथा डमरुकर्तरी बोलवणी वर्णकञ्च बाधा दक्षिणहस्तकः । प्रोच्यतेऽथ डुकाया लक्षणं सूरेिसम्मतम् । वितस्तियुगर्दध्येऽष्टाविंशत्युङ्गलका पुनः । परिणाहेऽङ्गुलं मात्रा िपण्डे सप्ताङ्गुले मुखे। वलीनिर्मितकुण्डल्यावेकादशाङ्गुलके मते। सपादाङ्गलका: स्थौल्ये उद्दलीकृतबन्धने । मुखाभ्यां भवतो रश्रे िद्वगुणैस्त्रिभिरन्वितैः। कर्तव्यं तत्र कलशमप्रभागेऽर्गलात्रयम् अर्गलायुगलं पृष्ठ बन्धरज्वन्तरे ततः । अङ्गुलयविस्तारां सुशुझेोदरपट्टिकाम मध्वां क्षद्वये गाढं तल चेत्कक्ष्कावुभौ। तयोद्विगुणितां स्कन्धपट्टिकां सुदृढां न्यसेत् । छिद्रमङ्गलनुयशसम्मितं नादोधकम् । भवेद्यस्यां हुडुका सा प्रोच्यते वाद्यवेदिभिः । वामं वादनकाले च करं स्यात्पट्टिकान्तरे ।। क्षिप्त्वा स्कन्धे तद्रकन्दपट्टिकां दक्षिणेन तु। पाणिलावादनं कुर्याद्वादको नियतस्सुधी । देङ्करवर्जितान्वर्णान्भवन्ति पटहनिह। झेङ्कार हुडुकायां तद्शैर्मुख्यतयामतः इमां कन्धावजं केचिलक्ष्म ज्ञात्वावजं जगुः । हुदामतिः-मेलरागः (धीशङ्कराभरणमे ( आ) स रेि म प ध स (अव) स नि ध प म ध म ग स हुरुमयीध्वाडः-देशीनृत्तम् सूलपूर्वं वामपादे कुट्टनादुतिर्यदा संलग्रेो दक्षपाद्य जानुभूध्नि पढ़ेसर तिर्यक्प्रसारितो वक्षेो वलनाद्वामपादग उक्ता हुरुमयी सद्धिध्र्वासविद्या विशारदैः । हुछन्-देशीनृत्तम् (उडुपाङ्गम्) कुर्यालताकरो तोतानौ नम्रतया पपु. । अलातां चारिकां कृत्वा चतुर समाश्रयेत्। एवमङ्गान्तरं कृत्वा पुनः पाश्र्वद्वये तथा । अलाता दक्षिणे द्विःस्याद्वामपार्श्व तथैव च । हृदि स्यात्सध्यशिखरो वामपार्श्व प्रसारितः । दक्षपार्श्वमुखो भूत्वा गारुडं स्थानकै चरेत् । पुनःप्रसारणं वामपताकस्य समाचरेत्। दक्षिण: प्रस्तृत: पार्श्व भ्रमरीं वामतश्चरेत् । एवमेव विधातव्यं वामदक्षिणयोर्नटैः । सम्मुख गारुड प्रक्ति यथापूर्व पुरातन्. । चामवर्तेन तिरिपं ततश्चरणकुट्टनम ।। पुरोऽलपक्षद्वितयं पर्यायेण व्रजेदथ हृदथे वामशिखरो दक्षः पार्श्व प्रसारितः । तकारलक्षणं प्राहुः सङ्गीतज्ञविचक्षणाः । लघुशेखरतालेन हृलोडुपमुदीरितम् । हुसेनी-मेलरागः (खरहरप्रियामेलजन्यः) ( प्रा) स रेि ग म प नेि ध नि स (अव) स नि ध म प म ग रेि ग स हृच्छका-रागः (षाडवः) आन्दोलितसपा धान्तग्रहा मथ्यमवर्जिता । गेया यामद्वयादूध्वै श्रृङ्गारे दृच्छिका बुधैः। हृदयोन्मूलिनी-श्रुति धैवतस्य तृतीया श्रुति हृष्टा-दृष्टि हालगभी विशातारा चञ्चला च निमेषिणी । किञ्चिदाकुञ्चिता दृष्टिष्टा हासे नियुज्यते । स्मिताकृतिविंशत्तारा फलूगलुयुगात्रला । नारायणः हृष्टयका-मूर्छना (मध्यमग्रामे सप्तम्) ( आ) प ध नि स िग : म ग रिं स नि ध प १अ ना पठ्चमक्येयं दृष्यका चार्कदेवता । ऋषिकाशाब्दे द्रष्टव्यम् । हेज्जुजि.-मेलराग (गायनप्रिथमेलजन्यः) ( आ! ) म रेि ग रि म ग म प नि ध स्म (अत्र) म नि ध प म रेि स हेणावली-लरागः (खरहरयिामेलजन्यः) (आ) स रि ग म ध स ( अव) र नि प म ग रिंग स यत्प्रयोजनसामथ्र्याद्वाक्यमिष्टार्थसाधनम् समामोत्तं मनोग्राहि स हेतुरिति संज्ञितः ।। हेतुचिन्तनम्.-सन्ध्यङ्गम् मातृगुप्तमते मुखसन्ध्यङ्गम् (द्वितीयं) प्रार्थनाविषये कार्यकारणविचारः । गालवराजसंवादो मायामदालसनाटके । पण्डितमण्डली नान्यः म फक्षसाधनाक्तियुतं मितशब्दार्थ विचिवभक्यक्तं वचनं हेतुः । यथा-तापसवत्सांजे-षष्ठेऽङ्गे कृतमरणनिश्चयां वासव दत्तां परिबोधय-यौगान्धायण आह । आस्टेः प्रतिपार्थिव मित्यादि । अव देव्या यत्कृतं तदिष्टार्थसाधनमेव । अचिरेथैव शुभफलमनुभवसीति । त सागरनन्दी हेत्ववधारणम्-सन्ध्यन्तरम् निश्चयो हेतुनार्थस्य मतं हेत्ववधारणम्। यथा-शाकुन्तले स्त्रीणामशिक्षितेत्यादि दुष्यन्तवाक्यम् । अत्र परभृतनिदर्शनोप हितेन स्त्रीत्वहेतुना मृषाभाषणस्यार्थस्य निश्चयौ हेत्वव हेतोर्मिथ्याकल्पना हेल्यवधारणम्। यथा- मुद्राराक्षसे-राक्षस भोः दृश्यते जागर्ति खलु कौटिल्यः-इति चाणक्यवाक्यां राक्षसप्रयुक्त हेतौ अवधारणम्। हेमक्रिया-मेलरागः (नटभैरवीमेलजन्यः) (आ) स रि ग म प ध नि स ( अव) स ध प म रेि ग म रेि स हेमक्री—उपाङ्गराग धैवत्यङ्गं तु हेमक्री पग्रहन्यासमन्द्रगा हेमन्दारः—मेलरागः (हरिकाम्भोजोमेलजन्यः) ( आ) नि ध नि स रि म व म प ध नि ( अव) स प म ग म रि स नि ध स हेमवती-मेलकर्ता (राग स रि ग ० ० ० म प ० ० ० ध नि स हेमसारङ्गः-मेलरागः (हरिकाम्भोजीमेलजन्यः) (आ) स रि ग म प ध नेि प ध प स (अव) स ए म ग रि स हेमार्णवः-मेलरागः (कामवर्धिनीमेलजन्यः) (आ) स ग म प ध नि स ( अव) स नि ध म ग रि स हेमा-मूर्छना (जीमूतग्रामे चतुर्थी मूर्छना) मूर्छना मध्यनस्यैव हेमा नाम प्रजायते । प्रातस्संकीर्तिता सा तु नूनं वित्तप्रदा भवेत्। हेलप्रभातं-मेलरागः (ीरशङ्कराभरणमेलजन्य) (आ) स.रेि ग म प ध नि ध स . (अव) स नेि ध प म रेि ग रेि स भमाधवः मधु ७८१ मितः हेला-भङ्गलाल लचतुष्कं गुरुद्वयं पुनर्लचतुष्कं गुरुद्वयम्। ऽ ऽ 5 ऽ अनुभावः (अङ्गजो विकारः) य एव हावास्सर्वेषां शृङ्गाररससंभवाः । समाख्याता बुधहेंला ललितामिनयात्मिका ।। यदा तु रतिवासनाप्रबोधासां प्रबुद्धां रतिमभेिमन्थते केवलं समुचितविभावोपग्रहविरहान्निर्विषयतया स्फुटीभावं न प्रपद्यते तदा तज्जनितबहुतराङ्गविकारात्मा हेला हाचस्य संथन्धिनी क्रिया पसरत्वावेगवाहित्वमित्यर्थः । वेगेन हि गच्छन् हेलतीत्युच्यते लोके । एवं चोद्भिद्योद्भिद्य विश्राम्यन् हावः । स एव प्रसग्णैक स्वभावो हेलः। यथा-कुरङ्गीवाङ्गनीत्यादि । अत्र ह्यन्तर्गस् रतिप्रबोध मlवमुक्त, न स्वाभिलाषश्श्रृङ्गार इति मन्तव्यम्। भाव हावहेलात्रितयं ब्राह्मणस्योपनयनमिव भविष्यत्पुरुषार्थसापीठ बन्धत्वेन योषितामामनन्ति श्रृङ्गाररसप्रवृद्धौ या रत्यभिनिवेशनिष्ठा सा हेला। प्रौढेच्छा याभिरूढानां नारीणां सुरतेोत्सवे । श्रृङ्गारशास्तत्त्वज्ञ हँला सा परिकीर्तिता । स एव हावः कार्यक्षरूपेण हेलाकारेण परिणमते । सुकुमार शृङ्गारचेष्टात्मिका मनोगता नानाप्रकारेणामिव्यक्तश्ङ्गाररसं सूचयन्ती हेला हैरण्यगर्भकपालगानम् हैरण्यगर्भ तातीयं शुद्धपञ्चमरागत खिपुरयुवतीयादि गानम् हैरम्बम्-करणम् पादौ चाषगतिर्यख पाश्मण्डलिनौ करौ। वामदक्षिणयोशीघ्र देहं तदनुगं भवेत् । एतद्वैरम्बकरणं प्रोक्तं हरिमहीभुजा ॥ पश्रीः वीणाक्षन्त्री प्रहारेचमत्कारः । होयुलं प्रथमं कृत्व' तो हुरुभयी भवेत्। तिर्यगूर्व पदा यत्र कुट्टनेन विना यदा। होय्लाद्या हुरुमयीं तण्डुना प्रतिपादिता । होय्लोडुपम्-देशीनृत्तम् ऊध्र्वसचे मण्डले त्याद्वामेोध्र्वे च प्रसारितः । पताको दक्षिणं तत्र लताहस्तं च कारयेत् ॥ उत्थाप्य दक्षिणे पादं वामाङ्गे नम्रतां चरेत्। जान्वन्तिकं वामपा शि९: स्थाध्य हृदम्बुजे । शिखरद्वन्द्वमास्थाय.दृक्षिणावर्ततस्ततः । कृत्वा भ्रमरिकां चारीं भवेत्पृष्टमुखो नटः पताक्षयेः प्रसरणे पार्श्वयोः कारयेत्तदा । उत्थाप्य बाभजातुं च सव्यवद्धदये तथा शिखरद्विनयं कृत्वा दक्षिणावर्ततस्ततः । पूर्ववत्सम्मुखो भूत्वा वलनद्वितयात्मिकाम् । मण्डिभ्रमरिकां कुर्यादेवमङ्गान्तरेण तु। वामदक्षिणयोः पाइवें पूर्ववत्सर्वमाचरेत् ।। वामपाश्र्वमुखे दक्षपनाकस्य प्रसारणम दक्षपाइवें विधायाशु तमेव शिखरं हृदि । कृत्वा पञ्चान्मुखो भूत्वा गारुडे स्थानमाचरेत्। प्रसारितपुरसत्र दक्षिणस्तु पताककः । तथैवाङ्गान्तरेणापि पञ्चाक्रस्तु नर्तकः। सम्मुखे सुरभेऽन्न प्रसारितपताककः ।। दक्षपाइवें दक्षिणस्तु वामं शिखरमाचरेत्। हृदये दक्षिणावर्तभ्रमरीं दुसमानतः। वलनतियां धान्ते मूरुं कृत्वा तकारणम् । क्रियते यत्र तत्प्रोक्तं द्वादशै होयुलोडुपम् । अष्टौ आग्लभषो यह नवमेऽन्ते गुरुर्भवेत् । तन्त्र्यामाहन्यमानायां स धातुदसंज्ञकः॥ द्वादोऽष्टलधुरन्तगः वेदः वेदः नान्य ७८२ हादान-वर्णालङ्करः (सञ्चारी) मन्द्रातृतीयकै गच्छेद्दितीयं पुलरादिमम् तद्वदेकैकहीनाश्च द्वादमाने कलाः परराः । सगरिसा रिमगरी गपमगा मधपमा पनिधपा ह्रीः-सन्ध्यन्तरम् यथा- तापसवत्सराजे पद्मावती लज्जावनतमुखी स्मितं करोति । पुंसोऽपि ह्रीः-पार्थविजये चित्रसेनभद्धं दुर्योधनं प्रति अर्जुनवाक्यम् । यथा-खैवैरित्यादि तच्छूत्वा यधन । अन्य धीं इति द्वियं पठन्ति ह्यादि तदृष्टमात्रे यच्छोकादिव्यपनोदनम्। गान्धारस्य प्रथमा श्रुतिः । हंसः--ानः (षड्जआमे नारदीयतानः) ग म प ध नि स रेि ? गनिभ्यां वर्जिते हंसो रिषकोमलसंयुतः। द्वितीयमहरोत्तरगेय हस्तौ विधाय इंसास्यौ यत्र हंसीव नर्तकी । अतिरम्याििवन्यासैः नानागतिमनोहरम् यदा नृत्यति हंसाद्यः कलासस्स सदोदितः॥ मोक्षदेवः ललितैश्चरणन्यासैः यत्र हंसीव हस्तकौ । हंसास्यौ संविधायाध विवित्रगतिपेशलम् । यस नृत्यानि स प्रोक्तः कलासो हंससंज्ञकः ॥ कुम्भः ---(प्रथम मकरं दक्ष पाइर्वस्थं पताकं वामहस्तकम् । पुरतो यत्र इंसीव यायाद्वेदस्स आदिम ।। (द्वितीयः) मुकुलं हस्तमारभ्य पादाभ्यां पृष्ठतो ब्रजेत्। विचित्रलास्यभेदज्ञा हंसीवासौ िद्वतीयकः। (तृतीयः) हस्तं हंसात्यमाधाय पाइर्वयोर्ललितां गतिम्। आलापवर्णतालानां क्रमतो यत्र नृत्यति हंसीवासौ तृतीयेऽयं भेदः प्रोक्तः पुरातनैः।। हंसध्वनिः-मेलरागः (धीरशङ्कराभरण मेलजन्यः) ( आ ) स रेि ग ए नि स (अव) स नि प ग रि स . हंसनादः-देशीताल हंसनादे लपौ द्वौदौ पुतश्चान्ते प्रकीर्तितः। ससारीगाधपमा । हंसपक्षः-हस्त यदि किञ्चिन्नमन्मूलं तर्जन्यावङ्गुलित्रयम्। पताकस्य तदाहस्तं हंसपक्षं प्रचक्षते । अयमाचमने कार्यश्चन्दनाद्यनुलेपने । हनुदेशागतस्तु स्यादृखिजे हनुधारणे । मण्डलीकृतवाहूतौ महास्तम्भप्रदर्शने। आलिङ्गने च प्रत्यक्षे परोक्षे स्वस्तिकीकृतौ। रोमाञ्चाद्यनुभावैस्तु रसेष्वेव यथारसम् । अनुभावा रसवशात्कार्या हस्तान्तरेष्वपि ।। कुम्भ मश्च वे ७८३ । उद्भाहो देवभाषाभिः भुवो मानुषआधया । आभोगश्च वयोऽप्येते सानुप्राधमनोहराः । यत्र हेसपद्स्स स्यादृक्ष ताले यथेप्सितः । हंसपदी-देशीतालः ततो हंसपदी भवेन्। सविरामैश्चतुमेिलैरन्यनिःशब्दसंयुतैः। तालाक्षरशब्दे द्रष्टव्यम् । हंसमञ्जरी-मेलरागः (मायामालवौलमेत्यजन्यः) f आ ) स रेि गा प ध स {{अव ) स नेि प म रि स. हँसमुखः-देशलाल भगणो भगणचैव गुरुश्चाथ प्लुतत्रयम् । सगणश्च प्लुतश्चेति ताले हंसमुखाह्वये । हंसलीले तु संप्रेोकं सविरामं लघुद्वयम् । स रेि ग रेि पदैः पाटैश्च रचेिता यस्योद्वाहादयः परम् । हंसलीलेन गीयन्ते हंसलीलरस उच्यते । हंसलीलेनेति । हंसलीलाख्यतालेनेत्यर्थः । हंसलीला-गति हंसस्येवगतिर्भन्दा मन्दूव्यावर्तनान्तरा । हंसलीलागतिस्सा प्रेोच्यते नदैः ।। मः तास्ताः आद्यपङ्क्तौ द्वितीयेऽस्मिन्थित्वा स्थाने तु नर्तकी । स्वपदावातिा गच्छेत्पङ्क्त. प्रथमं पदम् । प्रश्मा च द्वितीयं च तृतीयास्योत्पदृष्क्रमात्। तृतीया स्यातृतीयं च चतुर्थे च ब्रजेत्पदम् । तुर्यपङ्क्तेस्तुरीयं च तृतीयं च द्वितीयकम् । ब्रथमं च पदं प्राय तृतीयः स्यात्तथादिमम् । द्वितीये च द्वितीयं स्यात्तृतीयं च चतुर्थकम् । क्रमात्प्राप्य यदाद्यायाः चतुर्थस्य तृतीयकम् ।। न्नजेद्न्या तु तत्पत्तेः तृतीयं स्थानमाश्रिता । चरेतत्प्रातिलोम्येन चञ्चरणविभ्रमाः। यत्रासौ हंसलीलाख्यो बन्धो बन्धुरविभ्रमः। वेमः लाखेताग्रिसंस्थानास्तर्जन्यङ्गष्टमः शेषे यत्रोऽर्च विरले हंसास्य: सोभिधीयते।। अयं मृदुनि निस्सारे श्रुक्ष्णेऽल्पे शिथिले छघौ । मर्दितं मथितं क्षिप्त दधदग्रं विधूनितम् । औचित्याय्युतयुक्तं तु कुसुमावचयादिषु । हंसवधूः-प्राकृगाथा त्रिपन्नाशलघव द्वै गुरू हंसवारिधि-मेलरागः (मालवौलमेलजन्य) (आ) स रि म प ध स . (अ) स नि ध प म रि स. ७८४ | हंससूनुः-देशीताल हैससूनुर्गपुद्रौषु । पुरिति प्लुतो मदनपालप्रन्थे । हंसास्यम्-ध्रुवावृतम् दशमं सप्तमं यत्र चतुर्थकमथ षष्ठम् । तृतीयं निधनै गुरु कथितं नकुंटं जगतीगतम् । णलिनी पत्तमझे परिहिंडेिद्घमणा आसखिण्णभमरावली नलिनीं पवमध्ये परिहिंडितगमनायासखिन्ना भ्रमरावली। करद्वयेन हंसात्यैौश्लिष्टौ स्यातां तथा पुनः। तर्जनी वकितात्याचेद्धेसात्यस्खतिको भवेत् । पुरोभागेत्वयं हस्तः रमायां नासिकार्थके हँसिनी-भालावृत्तम् परावृत्तनूपाश्वै वितत्यनतरितं शनैः। एकैकं तत्पदं न्यस्य कपित्थं करयोर्वहन् । हंसवडूमनं धत सा हँसीगखेिरीरि: । –प्राकृते मात्रावृतम् चतुर्मात्रिकः एकः पश्मात्रिक एकः । चतुमौखिकः पञ्चमासिकः गः । 52 परिशिष्ट म् श्रोतसां वेगवत्कम्पो यल्वरेषु वहस्तु सः। यत्राक्षराणां दृश्येत स्फूर्तिराडम्बराकृतिः । मुख्यास्ते परिविज्ञेया अक्षराडम्बरोद्भवाः। अशकेशवकुञ्जरातिलकप्रवन्धः गीतो भैरवरागेण तालो वर्णयतौ तथा। आभोगान्तस्थितैः पाटै सर्वेः पद्यांचितस्ततः । अछेलाकेशवादिमकुञ्जरात्तिलकाभिदः ।! स्थितं प्रवृत्तं च तथा माहाजनिकमेव च । यङ्गोऽन्तः यादथ यझे माहाजनिकवर्धितः । एकाङ्गोऽपि विधातव्यो माहाजनिकसंयुतः । एवं व्याससमासाभ्यां बहुधाङ्गविधिः स्मृतः ॥ अङ्गहारान् सविष्कम्भात्रैव चव प्रयोजयेत् । केवलं पौरुषेर्भावैर्वाक्यै नाट्यथितेन तन् । अङ्गद्दारविनियोग अङ्गेषु पूर्वरङ्गस्य विज्ञरुत्थापनादिषु। वर्धमानासारितेषु मद्रकाद्यासु गतेिषु । पणवैरुरुभिर्भासैभैरीपदहडिण्डिमैः। मृदौ गोर्मुखाचैश्च वास्ताललयानुगैः। अङ्गहाराः प्रयोक्तव्याः परं कल्याणभीप्सुमेि समभूमौ परिस्थाप्य ताम्र कुम्भाधरे मुखम् । अङ्गुलीभिः समुद्राभिः कुर्याद्गुरुवादनम् ।। । सोमराजदेः | भूतवाक्यार्थमाश्रित्य वेितवृत्यर्पणक्षमाः । दृष्टिप्रधानव्यापाराः कथ्यन्तेऽङ्करसंज्ञया ७-८६

कुम्भः । विप्रदायः सूच्यः स्युरङ्करा एव भाविाक्यार्थसूचनात्। अरिभश्यां स्थिता शाखा सात्वत्याभङ्करः स्थितः । कंशेिक्यां वर्तते नृत्तं त्रयोऽप्येते तेिस्सृष्वपि । वर्तते तत्त्वतो भेदो भावकैरेव भा5यने ।। देशकालवचोऽवस्थावेषभूषणशक्तितः । आङ्गिक्रोऽभिनयो वृत्तित्रयवाचिकसंश्रित ।

भूतार्थस्थानुसारेण कृतश्चेदङ्करो भवेन् ।

अङ्कचारिणीलक्षणं तद्वदाश्च वाञ्छितेनैव तालेन विविधैर्विरुदयुता स्यादङ्कचारिणी सा तु षट्प्रकाराः प्रकीर्तिता । चासवी कलिका चैव वृत्ता वारावती तथा । वेदोत्तरा जातिमती विज्ञेया भिन्नलक्षणा । वसुचन्द्रकला दनैर्वीरैर्जलधिखेन्दुभिः । बिरुदैः पञ्चभिस्तालैरेकाचैश्च यथाक्रमम । जातिमत्यां न लियमस्तालेषु बिरुदेषु च । पदान्तरः स्यादाभोगो न्यासस्तालद्विनामकम् । अस्या एव अङ्गमरी वितस्यन्तरितैौ पादैौ कृत्वाङ्गभ्रमणं तथा । तिष्ठद्यदि भवेदङ्गभ्रमरी भरतोदिता । अप देशं कालं च जातिं च भूमेरुद्देशमेव च समवेक्ष्याङ्गरचनां प्रयुञ्जीत यथोचितां । देवाश्चाप्सरसो गौरवणहार्ये निरूपिताः । सोमः समुद्रो हिमवान् शेिवः शुक्रो बृहस्पतिः ।। वरुणो नारदश्चैव बलभद्रः सरस्वती । गङ्गा च वेतवर्णास्यु श्यामौ नारायणार्जुनौ कुमः अङ्गरचना वासुकिः पर्वतश्चैव दैत्यदानवराक्षसः । कृतान्तश्च पिशाचाद्या मेचकाः परिकीर्तिताः । विद्याधरा मातरश्ध गन्धर्वा गुह्यकास्तथा । नानावर्णा विधातव्या नावे नाट्यविचक्षणै ब्राह्मणाः क्षत्रियाश्चैव कार्या गौरास्तु वर्णतः। नाट्य वैश्याश्च शद्राश्च श्यामः कार्याः प्रयोक्तृभि किरातजर्जराद्यास्तु म्लेच्छाः कृष्णप्रभा मताः ॥ अङ्गरचनालक्ष्णम्-(आर्याभिनयः) सा भवेदङ्गरचना यद्रझै रङ्गवर्तनम्। एतेषां सङ्कराद्वेदा जायन्ते बहुशः पुनः । अङ्गलक्षणम् शेभा सर्वेव नित्यं स्यात् सौष्टवं समुपाश्रिता नैव सौष्ठवहीनाङ्गं शोभते पाठ्यनृत्ययोः ।। अङ्गहारा अङ्गप्रयोगायेगेन ये हारा हरिनिर्मिताः । मध्यस्थपदलोपेन तेऽङ्गाराः स्मृता बुधैः । नामुचिते देशे प्राप्ता सर्वलसिनम् । करणोत्करसंपाद्यमङ्गहारोऽभिधीयते । हरेतारचिताहाराः प्रयोगपदलोपनात्। अर्चाप्रयोगा ये हरा: तेऽङ्गहारा इति स्मृता । यद्वा हारोरन्नस्यायं अयोगोऽरिति स्मृताः ॥ सङ्गीतनारायण अङ्गानामुचिते देशे प्रापणं सविलासकम् मातृकोत्करसम्पाद्यभङ्गहारोऽभिधीयते । औचित्यान्मेलनेऽङ्गानां प्रयोगः क्रमपेशलः। करणे कीयैते तद्वैस्तद्वयं मातृका स्मृता। विमिः कलापकश्चैव चतुर्भिः खण्डको मतः सातः पञ्चमश्चैव संज्ञाभेदा इतीरिताः । (१८७ अङ्गहात्स्य विनियोग् मूहविशेषाश्चाङ्गहारत्तत्परः स्मृत तिसृभिः पञ्चभिर्वा स्यान्नवभिर्वा यथेोदितम् । अङ्गहारो मातृकाभिरेकः स्यान्मुनिनोदितात्। त्रिभिः कलापकरणै: चतुर्भिः खण्डकैरिति संघात: पञ्चाभिस्तस्य संख्याभेदान्तरे जगु करणन्यूनताधिक्यं न दोषायेह जायने । द्वाभ्यां त्रिभिश्चतुर्भिर्वा नवभिर्वेति कीर्तनात् । दामोदरस्तु षडादि दशपर्यन्तैरङ्गहारास्तु तं भवेत् । तत्रादौ षोडशोच्यन्ते अङ्गहारा हरिप्रियाः । सङ्गीतनाराणे अङ्गहालक्षणम् अथाङ्गहारान् वक्ष्यामि दृष्टादृष्टफलाप्तये । पूर्वरङ्गे प्रयोगान् चित्रे मुनिसमाश्रयान् । अङ्गानां सविलासै यत्प्रदेशमुचितं प्रतेि । प्रापणं करणोत्पन्नसङ्गहारः स उच्यते । शाकप्रियादिपाठाद्वा प्रयोगपदलोपनात् । हरस्याङ्गप्रयोगायैतेऽङ्गहारा इति स्मृताः । उभाभ्यां करणाभ्यां स्यान्मातृका करणस्त्रिभिः। कलापः स्याश्चतुर्भिस्यात्खण्डकः पञ्चभिः पुनः । सङ्घात इति सङ्कतसंज्ञाभेदान् परे जगुः। तिसृभिर्मातृकाभिः स्यात्पञ्चभिर्वा प्रवर्तते । एकाङ्गहारः करणं न्यूनाधिक्यं मुनिः स्वयम् अमन्यताङ्गहारेषु नवभिर्वेति कीर्तनात् । करणोऽन्यत्समानत्वधर्मसमान्ययोगतः । सर्वेऽप्येते कलापाद्या अङ्गहाराः प्रकीर्तिताः । मलिका कथिता ताभ्यां कलापः करणैक्षिभिः । चतुर्भिः करणैः खण्डै सातं पञ्चभिस्तथा षभिः सप्तभिरष्टभिर्नवभिर्वा यथारुचि । करणैरङ्गहारः स्यात्तलक्षणमथोच्यते । सारसा केकिहंसैौ च स्थलानन्यांश्च पक्षिणः । रेचकैरंगहरैश्च निर्देिशेन्नाट्यकोविदः । अश्देभोष्ट्रिखरव्याघ्रसिंहांश्च महिषादिकान् । अंगैतिप्रकारैश्चाभिनयेन्निपुणो नटः । ये यक्षा राक्षसा दैत्याः पिशाचाद्यास्तथापरे । परोक्षास्तेऽभिनेतव्या अङ्गहरैः प्रयोक्तृभि ॥ धधैरो विषमै गीतै कृविवावस्तथैव च । भावाश्रयश्च व्याचष्ट पश्चाङ्गानि नृपोत्तमः । अङ्गलिगुणा प्रयुक्तरन्ध्रयुक्तश्च युक्तिश्चेत्यङ्गलेर्गुणाः । सङ्गीतनारायण अङ्गोपाङ्गानां पादानुगामित्वम् हस्तः पादोऽथवा यत्रायं प्राधान्येऽन्ववर्तते । स भवेत्प्रथमं पश्चाद्न्यस्तदनुगो भवेत् । (अक्ष पौर्वापर्य एकक्षणस्पन्दनादभिप्रायेण दृष्टव्यं न तु क्रियान्तव्यवधानेन) प्रथमं पश्चाद्न्यस्तदनुगो भवेत् । तथान्यमुभययत्र तत्र स्यात्समकालता । पादे यतस्ततो हस्तो यत्र इतस्ततस्त्रिकम् । तस्मात्पादानुगान्याहुरङ्गोपाङ्गानि तद्विदः । पादौ स्विस्तकमावयै तिर्यगूर्व यदक्षिपेत्। यत्र प्रस्तारितावी पुतं कृत्वा परपरम् । गगने तायैतां चेत्तद्भवेतक्तातिाडेता । कुम्भः | ७८८ न्तः | 3 स्थानके समपादे तु संस्थितोत्तानमुत्लुतम्। क्रियते यत्र करणं तद्भवेदविताह्वयम् । अञ्जनश्चन्द्रकान्तश्च जयन्तश्चेति नामभिः । ललेितं दक्षसः क्षेत्रे कपोतं कर्णदेशगम्। सन्दशाविधिनैवं त्यादञ्जनो नाम इस्तकः ।। अणुविषये मुनिमतम् = अञ्जनश्चन्द्रकान्तोऽथ जयन्तश्चेति हस्तकाः । ऋयेऽन्ये दर्शितास्ते च प्रद्र्यन्ते क्रमादिह । स्तनयोर्ललितं वक्षेो देशे चेद्वलितं करम् । कपोतं कर्णयोर्नेत्रक्षेत्रे सन्दंशानामकम् । रचितं जगदुः केवेिदञ्जनं नाम हस्तकम् ।। अटतालः-तालः लधुद्वन्द्वे द्रुतद्वन्द्वं मात्रा द्वादश यत्र सः । चतुरश्रोऽटतालः स्यादितेि तालविदो विदुः । अट्टहास असंवृतमुखं हास्यं ललञ्जिह्वान्निरीक्षितम् प्रचण्डाट्टरव भूयानट्टहास उदाहृत ।। अङ्कत्स्विितका तिर्यक् स्खलेिते चरणे भवेत् । श्रृङ्गाररससम्भूता तदूतगुणशालिनी । सापेक्षभावा हृद्या या सा भवेदतिा ध्रुवा ॥ अणुविषये मुनिमतम् दुतार्धमणुरेवं स्यात्प्रमाणं मुनिसंमतम् । हम्मीर कुम्भः तिक्रान्ता पादं कुञ्चितमुत्क्षिप्य गुल्भक्षेत्रे द्वितीयके । प्रसार्य पुरतः किंचित् पात्रप्रकृतिभेदतः ।। अतिक्रान्तस्य लक्षणम् यत्र चारीमतिक्रान्तां प्रयोगामुगतौ करौ। कुवैत तदतिक्रान्तां प्रयोगानुगतौ करौ । हस्तौ गरुडपक्षाख्यौ भट्टतण्डुरिहाब्रवीत् । अर्थक्रिया लोकेषु स्थावराणां च जङ्गमानां तथैव च। नामजन्मोक्तनक्षत्रा हतैरर्थक्रिया भवेत् । एवं काव्यस्य च गुरोः सम्भतिः पूर्वसंमता। अट्टतालेन तालेन यदोद्वाहादिधातुषु । गीयमानेषु नृत्तेषु विलम्बितलयांश्रयैः । गीयमाने ध्रुवे कैश्चित्करैरतिमनोहरैः। तदा द्रताख्यावृत्तं स्यात्सामाजिकमनेहरम् ।। काँश्चनच्छविधीरलोचनो सुन्दरो हि परमेष्टिदैवतः। पञ्चविंशतिकहायना सृतो वैवयवंशज इहाडुतो रस । शृङ्गारशेखर सुदुर्घटपदार्थानां दर्शनश्रवणादिभिः स्तम्भसंभ्रमरोमाञ्चजडतागदितादिभिः । अभिव्यक्तगतैर्भावैरेमियें व्यभिचारिभिः । चित्तविस्ताररूपोऽयं चर्वणीयत्वमागतः । विस्मयस्थायिभावोऽसौ तज्जैरुक्तोऽदूतो रसः । अधमनायिकालक्षणम् अकस्मात्कुप्यति रूपं प्रार्थितापि न मुञ्चति सुरूपं वा विरूपं चा गुणवन्तमथागुणम् ॥ स्थचेिरै तरुणे वापि या वा कामयते दुतम् । ईष्यकोपविषादेषु नियता साधमा मता । ७८९ अनवधानकः स्थायेिस्वरादीं त्यक्त्वा यो गायेत्सोऽनवधानकः। अनाशी स्वर पञ्चमं मध्यमग्रामे षड्जग्रामे तु धैवतम् । अनाशिने विजानीयात् सर्वत्रैव तु मध्यमम्। आकाशसंभवो नादो यः सोऽनाहतसंज्ञितः । तस्मिन्ननाइते नादे विरामं प्राप्य देवताः ॥ योगिनेऽपि महात्मानः तदानहतसंज्ञके । मनो निक्षेिप्य संयान्ति मुक्ति प्रथवमानसाः ।। वन्तुंमात्रमनेिर्युक्तमिदानीं विधिरुच्यते । उद्वेष्टितपरावृत्त्या करयोर्जिह्वाया दशा नतेन शिरसाऽस्पर्शमंनिष्टं दर्शयेद्वधः ।। पताकेन तु हस्तेन तिरोधाय निजं मुखम् । पयःपांसुपतङ्गानां भ्रमिभ्रमणतेजसः। उध्णस्य पवनस्यापि वारणं संप्रदर्शयेत् अनिष्टराक्षरपदम् अनिष्ठुराक्षरपदं गान्धारीजातिमाश्रितम् । चवत्पुटेन योक्तव्यं त्रिमूढं द्विकृतेन तु । अनुकूलः-नायक एकस्थामेव रमते सदा त्यक्तपराङ्गम सीतायां रामवत्सेोऽयमनुकूलः स्मृतेो यथा । गायेद्यो नासिकायां तु सोऽयं स्यादनुनासिकः। भः अनुसन्धा-श्रुवा थतिं लयं वाद्यगतिं पदं वर्णयथाक्षरं । दिभावांश्चानुभावांश् भावांश् व्यभिचारिणः । गीते रसे च नियतमनुबध्नाति या क्रमात् सा ध्रुवा चानुबन्धाख्या नाट्यविद्भिर्निरूपिता। अनुभावं भावानां यानि कर्माणि लाश्यान्ते कुशलैनेटैः । तेऽनुभावा हेतवते स्वहेत्यनुभवे विस्मृतां बोधयन्येवमुनुभावाः प्रकीर्तिताः । रसतां गच्छति स्थाय्य कार्ये यदपलभ्यते । अनुभावः स विज्ञेयो आवसंस्थानसूचकः । अनुभावलक्षणम् काव्येषु कविभिर्नाटव नटैः साक्षादेिवार्पिताः । अनुभावा इति प्रोक्ता भावानामनुभावनात् नटनलीलां विलोक्य सभापतिसामाजिकै अव्यं श्रवणयोगेन दृष्टं दृष्टिविचालनै आत्मस्थं वा मध्यस्थं हेि मध्यस्थं च विनिर्दिशेत् ।। एवमन्येष्वपि तथा नानाकार्यार्थदर्शनात्। विभाषेो वानुभावे वा विज्ञेयोऽर्थवशाद्वधैः ॥ अनुमन्द्रजाः एकैकरागमेलोक्ता वीणावादनतत्परैः। ऊर्व मञ्जुलवीणायां लोहतत्रीचतुष्टमय दक्षिणेऽधश्यं तन्या बध्नीयालुक्ष्यवेदिभिः । ऊध्र्वतन्त्रीषु या वामे ते तस्यामनुमन्द्रकै पञ्चमां वानुमन्द्राख्यां द्वितीयायां निवेशयेत्। मन्द्रपहर्ज तृतीयायां चतुथ्र्या मन्द्रमध्यमम्। प्रथमाधस्थतन्त्रीषु मध्यमेन समश्रुतिः ७९० म्मीरः

    • |

मः | कर्तव्यारताः पुनना निगद्य: श्रुनयो बुधै सारीनिवेशनं युक्तया क्रम: प्रतिपाद्यते । अनुमन्द्रसतामाद्या शुद्धो रिः स्याद्यथा तथ निवेश्या प्रथमा सारी तया तत्ञ्या द्वितीयका ।। शुद्धगान्धारसिध्द्यर्थे तया तन्त्र्या तृतीयिका साधारणाग्न्यगान्धारसिद्धये क्रमशास्तत तवा तन्त्र्येव तुर्थापेि च्युतमध्यमहेतवे । शुद्धमध्यमसिध्द्यर्थे सारिका पश्चमी तया । तन्मया तया पुनः षष्टी पतपञ्चमसिद्धये शेषाभिश्चित्रतन्त्रीभिरुक्ताः सारीषु थे स्वराः। वण्यैन्ते ते क्रमेणैव गुरुणा मे यथोदिताः । पञ्चमेनानुमन्द्रेण या तन्त्री समुपाश्रिता । तया द्वितीयया तन्त्र्या जायते शुद्धचैवतः । ततःशुद्धेो निषाधाख्यो निषाधः कैशिकी पुनः । तत्पुरस्तात्पतः षड्जः शुद्धषडूजस्तःपरं ततःस्यादृषभः शुद्धः षडेते गदिताः स्वराः ।। जानौ द्वितीयया तन्न्या विशुद्धौ सौ सरीस्वरौ । थाप्यौ नैकप्रयोगे तौ यतस्तन्या तृतीयया । जायेते तौ पुनर्मन्द्रौ शुद्धौ वीणाविनोदितौ । एतेऽनुमन्द्रजाः प्रेोक्ताः कथ्यन्ते मन्द्रजाः क्रमात्। ।। अनुराधा- नक्षलहस्त पूर्वोक्तो मुष्टिहस्तौ तु तर्जन्यो ... प्रसारितै । मुष्टिसूविरथ प्रोक्तोऽप्यनुराधानिरूपणे । अनुलोमविलोमे चारात्रिकोणचाराये अनुलोमविलोमगा । स्वस्थाने स्थापितपदा ततस्तत्रापि कुट्टिता । तदा निगदितासद्भिरनुलोमविलोमाका ।। अनुश्रवीका ऊध्र्वाधो वीक्षणे वेगादनुवृत्तनिरीक्षणम् । अनुश्रवणिका-पाटः पुनःपुनर्यदा पाटः श्रूयते वा तदक्षरम् अनुश्रवणिका नाम तदा वा निगद्यते ॥ कुम्भः अङ्गाङ्गभोटलम् अनङ्गाङ्गमोटनम् यदा भण्डलतो हस्तो लुठित्वा स्कन्धदेशयोः तद्वश्लशिरःक्षेत्रे नयनानन्ददायकैः। लोडितैौ तदनङ्गाङ्गमेोटनं कार्तितं तदा । विलोड़योरः स्थले हस्तैः क्रमादादत्तमण्डलैः विलासेनांसपर्यन्तं गत्वाभ्यन्तरभागगौ । उद्वेष्टितक्रियापूर्व यलाधेस्सदनी यद् विद्वद्भिस्तत्समादिष्टमनङ्गोद्दीपनं तथा। अन्तःकरणम् 'बाह्यवस्तुविशेषाभिमुख्यापेसा विना कृतम् । इत्वादिरूपसापेक्षअन्तःकरछामुच्यते । अन्तरधातु आभेोगः पूर्वकाले स्यात्संगीतान्ते निगद्यते। धुवाभेोगान्तरे जातः धातुरन्येऽन्तराह्वयः। तस्यान्तरं मध्यस्थतयेत्याहुरपरेबुधाः । जवस्थिरत्वं रेखा च भ्रमरी ऋष्टिरश्रमः। मेधा श्रद्धा व चोरीतिरन्त:प्राणा दश स्मृताः ॥ भरतकल्पलतामञ्जरी स्वराणां तानवैचित्र्यात्कारुण्यां शान्तिसङ्गतौ । स स्यादन्धिरीनत्वादीषत्पर्शनयोगतः ॥ यदारोह्यवरोहिभ्यां शक्तियुक्तो भवेद्यदि । स एवान्तरभागैः स्यात् विकृतास्वेव जातिषु। प्रयोगगतदोषाणां प्रच्छादनपटीयसी । बिच्छेदे वान्तरालस्य तत्सन्धानविधायिनी । मध्ये मध्ये प्रयोज्या या सा विज्ञेयान्तरा वा । प्रदासः कुम्भः बेमः ७९१ विषण्णे मूर्छिते भ्रान्ते वस्त्राभरणसंयमे । दोषप्रच्छादना या च गीयने सान्तरा ध्रुवा । अन्तराक्रीडः- ताल विरामान्ता द्रतत्रया । स भवत्यन्तैराक्रीड: अन्तविधि द्यङ्गमेकाङ्गमपि वा स्थितं कार्य समासतः । तल युग्मं भवेद्टयङ्गं त्र्यश्रमेकाङ्गमेव च । प्रवृत्तमपि विज्ञेयं चङ्गमेकाङ्गमेव वा। माहाजनिकमेकाङ्गं व्यङ्गं संहरणं स्मृतम् । सितादिकः प्रवृत्तान्तः एवमन्तविधेिर्बुधै ॥ अन्तश्छाया-करणम् प्रसारितस्तदा प्रोक्तमन्तश्छायाभिधं बुधैः। सङ्गीतमुक्तावली देवेन्द्रकृत अन्तरन्तर ध्रुवकाभोगयोरन्तरन्तरः परिगीयते । अन्यकाः अपकृष्टा-(ध्रुव) नातिदीधैर्युता वृतैर्विलम्बितलयान्विता । अपकृष्टाक्षरा ज्ञेयाऽपकृष्टा करुणाश्रया। अन्यो नितम्बनिकटमपक्षेपा तदा स्मृता । अपत्याभिनय हस्तेन हँसपक्षेण शिरसेोद्वाहेितेन च । अपत्याभिनयं कुर्यादुच्छादुच्छं यथोचितम् ।। कुम्भ उद्वाह्य वामतो हस्तअरालं मूर्धदेशात:। आन्तं गतै निवृत्तं च वस्तं चाभिनयेद्ध उवारभङ्गिवणांनाभपभ्रंश उदाहृतः । लुवनं मण्डलाकारं नाभिकण्ठप्रेडशयः। वामदक्षिणतो यत्स्यादपवेिद्धमितीरितम् । अपवेष्टितः-हस्तप्राणः अधस्तान्नमनं यस्य हस्तो नाझापदेष्टितः । भरतकल्पलतामक्षरी अपवेष्टितम्-हस्तप्राणः अधस्तान्नमनं यत्तु हस्तानामपवेष्टितम् अपस्थानम् तद्यत्र विद्यते छायास्तेऽपस्थानसंमताः मृतावेशादिकृतचेतनानाठोऽपस्मारः । गानकाले स्वरैहन अपस्क्र इति स्मृतः। प्रसन्नमृदुरित्युक्तो रागेष्टः स तु कथ्यते। रागेष्टः खरपूर्यथै यः स्थायो गेयकर्मणि । स स्याद्पस्कराभासेो योऽपस्वरवदीक्ष्यते ।

श्झारशेखरः कुम्भः शुभइरः ७९२ तलप्रहारः प्रथम: प्रहारो वलितस्तथा । गुरुगुम्फितसंज्ञश्चार्धसञ्चख्रिसंचकः। विषसोऽभ्यस्त इत्यष्टावपाटा हस्तपाटका ।। अपाथस्वरलक्षणम् अर्थहीनमपार्थं च गतिक्रम इतीरितः । स्थायं स्थायेन पूर्वेण पूयैर्थ योऽभिकांक्षति । अपेक्षितस्तु स ज्ञेयः अभिनयलक्षणम् अभिपूर्वान्निधातोरर्चि कर्तरि योजिते । प्रयोगमाभिमुख्यं यन्नयत्यभिनयरत शाखोपाडैरुपाद्वैश्च प्रयोगेण विभावयन् । अर्थान् बहुविधान् प्रापयत्येवाभिनयो मतः। नातिदुतं नातिमन्दं भ्रमरीप्रचुरं तथा । अङ्गद्दारोऽङ्गविक्षेपः सूच्योऽर्थोऽभिनयः स्मृतः । नृत्र वक्ष्यन्तेऽभिनयानादौ वर्णयामि सविस्तरम् । लघूपायानभिज्ञेन शक्या पेयावधारणा । रत्यादिकानभिव्यक्ति नयन्ते वासनामयान् । रसावसाना व्यापारः कथ्यन्तेऽभिनया इति ॥ आङ्गिको वाक्किाहार्ये सात्त्विकश्चेत्यसौ पुनः। चतुर्धा कलितो यत्र सर्व नाट्यप्रतिष्ठितम् भरतः कुम्म स्तम्भेन गात्रस्य मुख्वशेषरुरः कम्पेन च रोमहर्षेः संग्वेददृङीलनदुर्विलापैः स्वभावजेऽयं कृतिनाभिनेयः॥ वठी स्लीयान्यदीयसंबन्धविशेषप्रविहाणत: साधारौरभिव्यक्ती वास्सन्नात्मतया स्थित रत्यादिकः स्थायिभावो वेदान्तरविनाकृतः। . स्वीयाकार इहाभिन्नसभ्यः स्वविषयीकृतः । विभावादिभिाव्यत्वात्तद्भवावधिजीवितः । वव्र्यमाला: पानक्रवदन्यत्सर्वं विलप्य च मानसैक्थग्विागच्छत्सवङ्गीणां भवत्स्वयम् । अलौकिकचमत्कारकारी कोऽपि रसः स्मृतः । सा कापेि परिहारेणालौकिको ज्ञाप्यकार्ययोः । उयञ्जितैश्च विभावाद्वैश्चर्वणीयैः स्मृतो बुधैः लोकोत्तरस्यसंवेद्यः प्रत्ययोऽथुपपद्यते । उपचारिककार्यत्वमाछास्तस्य भूषणम् लोको घेद्रुतवाध्यात्मं प्रमाणं विविधं स्मृतम् । प्राकू द्वयापेक्षयास्यादनुमानप्रमाणता द्वष्टश्रुतार्थावगतस्यार्थस्य प्रतिपादनान् ।। धर्मार्धसाधकत्वेन रसभावोपदेशिनम् यथा कवीनां हृदये याऽभूद्रामादिवासना । तत्काव्यार्थगभ्यमानरसादेर्भाजनं जना: ॥ सामाजेिका यथा रामः सुवी दुःखी तथा पुनः रामावस्थां भावयन् सेोऽहंभस्मीति नर्तकः। अनुभावी भवन् भावो भवति प्रेक्षकान् प्रति। तद्वासनावासितान्तःकरणं नर्तकस्य तौ । दृष्ट्र स राम एवायमनुभावविभावनात्। तद्भावभावितस्वान्तःत्यू रसास्वाद्भाजनम्। अनुमेयो रसेो जात इत्याचार्यमते स्फुटम् । अभिसारिका-नायिक रोमाञ्चकण्टकितलोकतलं वहन्ती । निःशङ्किनी व्रजति या प्रियसंगमोत्कां सा कामिनी किल भवेदभिसारिकेति । कुम्भः शुमट्टरः | अभिसारिकाद्वैविध्यम् क राचा [ ग न्वित यथा- गणगिणणं गिथागगिणणैरीि नडिििक धिकिस आधिक्षेपावमानजनिताभिनिवेशोऽमर्षः । तदाल्पनरता...वलंघनंचेति कश्यते । तीनां यदि संभवेत् पोडवोन्न समोस्रतेत्यनभ्यासलंघने (?) ! क्रमात्स्यातां पञ्चमी स्यादध्यस्थः परितोपिताः ।। सङ्गीतसूर्योदयः पताको मध्यमा मृलरुग्रादुष्टो निकुञ्चकः । स स्वल्पाभिनये वेदाध्यायले च प्रयुज्यते । अयोगविप्रलंभप्पृङ्गारः प्रागसन्तयेोनोरनुरागेऽपि जाग्रति । अयोगः पारतन्त्र्याद्यविप्रलम्भेऽभिलाषजः । प्रवेशानिर्गमैौ तूष्णीं तष्टिपथगामेिता व्याजोक्तयश्च विजने स्थितिरित्यादयेऽपि च । तत्र सञ्चारिणो ग्लानिःशंकासूयाभ्रमेो भयम् । निर्वेदौत्सुक्यदैन्यानि चिन्तानेिद्रे प्रबुद्धता। विषादजडतोन्मादा मोहो मरणमेव च । शुभङ्कर ३६ तत्तत्सञ्चारिभावानामुचेितापि दशा भवेन् । प्रायेण प्राप्तनैरस्यदशावस्थास्समासतः । प्रेोक्तास्तदनुसारेण भरतेन महात्मना । अरालखटकामुखयोर्लक्षणम् एताकवस्तिकं कृत्वा व्यावृतपरिवर्तिौ ऊध्र्वथौ पद्मकोौ च व्यावृत्तपारवर्तिहौ ! क्रमात्कृत्वा यत्र नाममुक्तानारालमाचरेत्। स्वस्तिकेनाथ वा यद्वा कृत्वारालौ करौ कृतौ । खटकामुत्रसंज्ञौ तावरालखटकामुखौ ।। वणिजां सविवादानां वितर्केऽसौ प्रयुज्यते । अन्ये त्वाहुः सरोग्रस्थः प्राञ्जावः खटकामुखः (?) । आरालोन्नताग्रेोऽन्यस्तिर्यगीषत्प्रसारितः । तालान्तरौ यदा स्यातामरालवटकमुखौ । अर्जुनभाणाभिधरूपम् दक्षिणे चेत्करे तालेो अष्टवारं समागतः । वामे करे चतुर्वारं तद्धं द्विपरित्यजेन्। षट्ता दक्षिणेऽौ च हत्वा वारद्वयं भवेत्। चतुर्देिशः द्रतान् हत्वा वामेऽङ्गे एकवारतः । एकेनैव हि तालेन चैवं रूपेण नर्तकः । नृत्यतत्स्थानसंचारी भेदेन लयभेदतः । सङ्गीतमुक्तावळी देवेन्द्रकृता अर्धकर्तरी-पाटः मात्रार्धकर्तरी प्रोक्ता यत्रानामिकया सह । प्रदेशिनी मध्यमा च ध्नन्ति वाद्यधुट लघु ॥ यत्रार्थकर्तरी प्रोक्ता यवानामिकया सह । प्रदेशिनी मध्यमा च ध्नन्तिमध्यपुटं लघु । अर्धनिगृहीतम्—मृदङ्गप्रहारमेद सार्धनिगृहीतं तु करस्यैकस्य मोक्षणम् । कुम्भः सङ्गीतनारायपे ७९४ अर्धपाणिः-हस्तपाट यश्रेणैकल्य इस्तस्य धातात्स्याद्धैपाणिक्र एकं वक्षस्सले स्थाप्य अन्य:पार्श्व प्रसारित नारिकेले चूतफले कृष्णे पर्वतधारणे । भरतकल्पलतामञ्जरी अर्धषुशटिका उद्वत्तत्येकपादस्य चरणेन निकुट्टनम् । अर्धमण्डलिका पादौ यदा बहिनीतै भूमेिघर्षणत: शनै आवर्येते तदा प्राहुरर्धमण्डलेिकां बुधाः । अर्धमागधी गति अर्धकालनिवृतैस्तु वर्णाद्यान्चार्धमागधी । निपीड्याङ्गष्टमथ्यान्तं मध्यपर्वद्वयेन तु प्रदेशिनी मध्यमयोरर्धभुष्टिः करोत्तमः । दोहने स्यान्महिष्योष्टयां शङ्खचापापकर्मणे । संगीतनारायणे एकेन चतुरस्रण तौ स्यातामधैरेचितौ । अर्धसञ्चः-पाट दक्षिणानामेिकाङ्कष्टवलनाभ्यसनक्रमात्। तथा रमकरोल्लासाञ्जायते गुरुगुम्फितः । नितम्बचलनाद्वामचरणस्य अकम्पनात्। तथा पाणितलेोच्छासादधैसङ्क: प्रजायते । यथा-खें दें दरि खें दरैि खे खें ट खें ट कुम्भः कुम्भः अर्धसम पूर्वलक्ष्मविपर्यासाद्भवेद्र्धसमो यथा। द्धगिद्गगिरिगिड दद्दगि द्वेधां गिधे गिद् । अर्धस्वस्तिकलक्षणम् चरणौ स्वस्तिक हस्तः करिणो यत्र दक्षिणः अपरो वक्षसःस्थाने तदर्धस्वस्तिकं विदुः । अर्धार्धपाणिः-हस्तपाः यन्न प्रहन्यते चाधमधौधे हस्तयोर्द्धयोः। खै द २ अलक्तम् विस्थानसम्भवं यस्यात्तद्विज्ञेयमलकृतम् । व्यक्तं ज्ञेयमभिव्यतैः प्रकृतिप्रत्ययाक्षरैः । प्रसन्न कर्कटाथै स्याद्वैदर्भfरीति संस्मृतम् । सस्रो विच्छुरितश्चेति पाटावलगसंज्ञकौ। अधॉङ्गलाप्रघातेन तव सञ्चः प्रजायते । शुद्धेन करसश्चन धातेनाङ्कष्टहेतुना। क्रमादुत्पद्यत पाटोऽलगो विच्छुरिताभिधः । अलगभ्रमरी वैष्णवस्थानकै कृत्वा तिष्ठत्सव्याङ्किणा ततः। देहं भ्रामयते तिर्यगलगभ्रमरी भवेत्। बद्धे निरुद्धे पतिते व्याधिते मूर्छिते मृते । अवकृष्टा ध्रुवा कार्या भावे च करुणाश्रये । अंलगभ्रमरीलक्षणम् वैष्णवं स्थानमास्थाय कुर्याद्वामाङ्गिणा यदि । तिर्यग देहपरिभ्रान्तिरलगभ्रमरी तदा।। कुम्भ कुम्भ कुम्भः इम्मीरः ७९५ | अलाः क्रमेण पाक्ष्योठ्येन्नि कोमलं यत्प्रकम्पते । स ह्यलगवाड: स्यादित्युतं नृत्यकोविदः । अस्पृष्टाकुण्डली कोणघातेनाळमको भवेत्। तमलां जगुर्यत्र कुण्डाभ्यां जायते करः । अलमन् सन् **************** वक्तान्तकेऽलपदोयं स एवोध्वै प्रचालितः। उत्साहप्रभुशाक्यर्थे युज्यते नाट्यमर्मगैः । भरतकल्पलतमञ्जरी अलातचक्राख्यम् अलातचक्रमाख्यातं सद्भिरन्दर्थनामकम् । यथा राखिश्चन्द्रईना यथा रुी त्यक्तभूषणा । अलङ्कारैवि रहिता तथा गीतिनै शोभते । एकान्तरैस्वरैर्यत्र स्यादारोहः क्रमाच तैः । अभ्युचयमलङ्कारं मेनिरे तै पुराविदः । अवकुञ्चिता क्रमतोऽभ्यिां कुञ्चितभ्यां तु पृष्ठतः । गत्यावकुञ्चिता ज्ञेया । दुष्करोऽवघटो मत पुटमेकैकपाणिश्चेत् साङ्गुलीभिः क्रमाद्यदा । म्भः म कुम्भः सखेन हत्वा प्रहरेत् एटः सोऽवधटो मतः । न गिड गिडदगिटनगिन गिन गिन नगि ततोऽवतरणं तच गायकानां निवेशनम् । रङ्गस्योत्तरदिग्भागे गायकाः स्युरवाडुखः । ततो यवनिका धायां मध्ये रङ्गमनोहरा । मभ्ये महेश्वरं तस्य पार्श्वयोत्रह्मकेशौ । त्रयाणां पार्श्वयोश्चन्द्रः सूर्यो दक्षिणसव्यये। । परितः कालेिकं च देवीः कोणेषु लेखयेत् । सरस्वतीं वायुकोणायान्नेये तारकामथ ।। गोर दक्षिणे भागे सिद्धनाथं तु पश्चिमे । मीनार्थे पूर्वभागे चतुरङ्गं तथोत्तरे। पूर्वयेः पूजयेदेताः ध्वेतेषु देवताः । तृतीयस्यां यथा स्थानमेता मूर्तीः प्रपूजयेन् । त्तिथैवाप्रभावेन प्राङ्कास्तेऽवधानजाः तक्षादौ पटहः प्रोक्तो हुङ्का मुरजस्त करटापटवावं च भेरीी त्रिबलिद्दुरौ ।। दृकुली डमरुडैछा ढका धमस एव च। निस्वनस्ताम्रकीरुञ्जा कटुवालश्च सेलुका । उच्यते च प्रसिद्धानां लक्षणै क्रियतामपि ।। प्रोक्ता प्रवृत्तिर्याऽवग्ती बुधैनश्यप्रयोकृभिः। सौराष्ट्रीं यवनाचैव शाकावेदिशिकास्तथा । अनंत माळज्ञाश्चैव सौवीरा अपि सैन्धवाः । अन्य एते चान्ये च चे देशा अवन्तीमाश्रितास्तुते । सास्वत्यारभटा वा या प्रयोगं स्वल्पभाश्रिता । कुम्भः विप्राप्त कुम्भः । सः अवन्त्या दाक्षिणात्यायाः प्रदक्षिणपरिक्रमः । श्रबेशोऽपि तयोर्नाटयमुत्तरद्वारतो भवेत् । पाञ्चाल्याश्धोदमागध्याः प्रचारः स्वप्रदक्षिण । प्रकीर्तित: प्रवेशेऽपि दक्षिणद्वारतो भवेत् । भयहर्षसमुत्थानो विनिपातससम्भ्रभः । प्रवेशनिर्गमोद्युक्तः सोऽवपात इति स्मृतः । अवपातस्तु सम्भ्रान्तविदूतानेत्रभूषण कनिष्ठाङ्गुष्ठकाभ्यां तु दक्षिणाभ्याभधोमुखम् तन्त्रीषु त्रिप्रकारं चाप्यषमृष्टं प्रकीर्तितम् ।। विधूतश्ध विस्य तथोद्वाहित एव च । उङ्गीतश्च तथा बेणुर्विज्ञेया ह्यावरोहिणः । अवरोहन्ति स्वरा यत्रैकेनैव क्रमेण तु। स चावराहा शब्दे तु समनन्तरगः स्वर । यत्र चैवावरोहन्ति सोऽवरोहीति भाव्यते । यो भन्द्रादप्यधो याति योऽवस्त्रलिप्त उच्यते । अवहित्था--व्यभिचारिभाव कुम्भः नः गहूदण्डनिना युक्तः सोऽभ्यक्त इति कथ्यते । भरतकल्पलतामश्री अव्यवस्थित इत्युक्तः स्थानकैरख्यवस्थितः अयन्तम् तथोत्साहो नन्दनश्चन्द्रशेखरः । कामदेो विजयाख्यः कन्दर्पजधमङ्गलौ। अष्टौ ध्रुवा: समाख्याता राजयोज्या सदा खुवैः । जामदक्षिणपांश्ध ... ... त्परोदेशेषु सर्वदः । मण्डलस्वस्तिकौ यत्वा... ...क्रमी स विलासकौ । आशास्वष्टासु चे......लुठितौ यत्र यत्तदा छष्टवन्धविाराख्यमादिष्टं नृत्तकोविदैः ।। असमे लोगुरुद्वन्द्वे । विश्रामोदरेणेोक्ता अभी हस्ता असंयुताः। असंयुता अर्थवशादेते युः संयुता अपि । अयं वस्तु डष्टषाकेकरया शश्वदुपरिष्टाद्विलेोकयन् । अस्पशश्च तथोद्वेगान्मुखस्य च विकूणनात् । अट्टणमभिनेतव्यं वस्तु नाट्यविचक्षणैः। रागश्च यस्मिन् वसति यस्माथैव प्रवर्तते । मन्द्रतारविषण्णा च पन्नस्क्रपरागतिः अनेकस्वरसंयोगे योऽत्यर्थमुपलभ्यते । अन्य क्षलिनो यस्य संवादी चानुवावपि ।। कुमः । ग्रहाऽन्यासविन्यासन्याससंन्थालोचरः। परिचार्य स्थितो यस्तु सोंऽशः स्याश्लक्षः । आक्रमस्य ते ज्ञेया ये गीते गायलेः सदा । सूत्रभृतार्तकी तद्वत्झूमधारस्य चार्चयेत् । तदाक्षिप्तकिका ज्ञेयां ध्रुवाछात्रं बथा भवेत् । सुन्दरचन्द्रकलालितं शम्भुमहं प्रणमामि विभुम् ।। धृत्तान्योजकृतानि स्युःखे यानि भवन्ति हि तानेि तासुयोग्यानेि लधुयुग्मष्ठतानि तु । यानि चाल्पाक्षराणि युरल्पच्छन्दः कृतानि तु तानि स्थिताङ्कृष्टासु कार्या ह्यापेक्षिकीधु गुर्वादिस्तु गुरुः कार्यो लध्वादिश्य लघुस्तथा ये त्वोजछन्दसां युक्ता ज्ञेयात्वाक्षेपिकी तथा । लधुयुग्मकृता था स्यात्स्थिता साक्षेपिकी अबेत्। विषमांशाक्षराणिः स्युः पदैरर्थक्झानुगाः । शक्या तालेन ता योज्या वृणेनाकर्षितेन तु । क्रममुलक्य विधिजैः क्रियते य दुतलयेन नाट्यदिधौ । आक्षापकी ध्रुवाऽसौ द्रा स्थिता वापि विज्ञेया । बेणीकृतास्तथा मुक्ताबद्धस्ततेष्व मताः (१) । भीटको जूटको वीरग्रन्थफिलकस्तथा। नारङ्गी चैव धम्मिलकुन्तल: सन्निवृतक । मूलग्रन्थीस्तदा मध्यप्रान्तभन्धीस्तथैव च । इत्याद्यनेकश्चैव क्षातव्याः संयुतः कथाः। इति बेणीधमिलपरिपूर्ण इंयाङ्गिकनृत्वमः। कुश्छ: अङ्गिकसात्विकः संसृतो स्त्यशब्देनाङ्गिकोऽप्यत्राभिधीयते । लक्षणावृतिमाश्रित्य नाट्यशब्दोऽपि वर्तते । अझैः शिरःप्रभृतिभिर्तृित्या आङ्गिका मताः। वाग्भिर्ये रचिता गीतप्रबन्धाद्यास्तु वाचिकाः ।। श्राहा भूषणादि स्यादाहार्यास्तत्प्रदर्शिताः। अश्वं मनोक्षाविताः युस्तेन ये सात्विकास्तु ते । शद्यप्यलङ्कयेशेषः अलङ्कारास्तथाप्यसी । प्राधान्येन भिावादीनानयन्ति यदा तदा। विवक्षितप्रधानत्वाद्भवन्त्यभिनयाभिधाः । अर्थप्रतीत्युपायत्नाद्वावेिनोऽपि न भुख्यतं । दाचिकोपकृतस्तस्मादाङ्गिको मुख्य उच्यते। आङ्गिकोऽपि पुनस्त्रेधा शाखानृताडुरैर्भवेत् । करप्रधानो व्यापारस्तेषु शाखेतेि की ते । स्थानकाद्यरुपक्रान्तं हरतकापैः प्रवर्ततम् । करणैरङ्गहारैश्च निष्पन्ने नृत्तमुच्यते । याङ्गिकलक्षणम्-अभिनय शारीरो मुखसञ्जातश्रेष्टया च विनिर्मितः । शारीरस्तत्र मुखज: केवलो वाङ्गनिर्मितः । चेष्ठाकृतस्तु चेष्टाभिः सासासनगतादिभिः (?) । शाखा याङ्गेरुपाद्वैश्च रचितः परिकल्पितः ।। पा आचार्यः शृतिकोविदः पदुमतिर्वाक्ये सुवेषो रसे झाता लक्षणलक्ष्यतत्त्वविषयो तूर्यलये पण्डितः । हास्यक्षो नृपसंसदि प्रगुणधीरास्योद्भवे वादने नानाशाििचत्रकाकुरचनाप्रावीण्यविद्याध्वगः । कुम्भ विप्रदास म् । ७९८ तौथैत्रितये लक्ष्यवेिद्यावायै: प्रकीर्तितः । वाग्मी रूपवेत्तासौ सरसः श्रुतिकोविदः । सभासु रिहासज्ञेो अबेद्वद्नकाद्य वेित् । आतोद्यम् ततं चैवावनद्धं च घनं सुषिरमेव च। चतुर्विधं तु विज्ञेयमतो लक्षणान्वितम् । ततं तन्त्रीकृतं ज्ञेयमवनद्धं तु पौष्करम् । धनं तालस्तु विज्ञेयः सुषेिरो वंश एव च । आत्मानुभावयोग्यार्थ आत्मार्थ इति कथ्यते आत्मोपक्षेपकम् शृङ्गारस्थाएकै. हास्यं बहुलं करणश्चितं । आत्मोपक्षेपकं नर्स विप्रलम्भरसोज्ज्वलम्। आदिकूर्मावताराख्यम् वामदक्षिणयोर्मुझे युगपत्क्रमतोऽथवा । बर्तनास्वस्तिकापार्श्वयुग्मे मण्डलवृतैि। वहन्मण्डलघूण वेत्पुरोविलुठतर आदिकूर्मावताराख्यं भणितं पूर्वसूरिभिः ॥ आनन्दवर्धनी लहरी उद्वाहध्रुवकौ प्राग्वत् ध्रुवार्ध पश्चिमं ततः आभेोगधुवकेद्वाहाः सकृदानन्दवर्धनी। अन्दोलित पर्वतारोहणे वनरान्दोलेितः (?) । भूमेकुिट्टनं पातालाश्चापडयो () भवेत्। गठछ्शा कुम्भः मोक्षदेनः नष्टो रागस्तृतीयाख्यः ताली अध्यलयः क्षचिन् । पदानां शोअयालापगुम्फनै गानहेतुकम् अन्ते पाटाः स्वरास्तेनास्तदन्ते पद्यशुम्फनम् एषोऽमन्दमुकुन्दाद्यमकरन्दाभिधानवान् । अभिीरीभाषा पञ्चमांशग्रुहन्यासा शुद्धमध्यमसंभवा! प्रचुरैर्यमकैर्युक्ता गान्धारर्षभवर्जिता । सङ्गमे विनियोक्तव्याभीरीवीररसावहा। संपूर्णाप्यस्ति भाषेयं याष्टिकाचार्यसंमता । न तु नौडुवतानेषु गान्धारर्षभयोः कचेित् लेपे विधीयते सद्भिरिह किं तस्य नोदना । उच्यते नैष दोषोस्ति भाषात्वादिह भाषणात्। आचार्थश तदुक्तयैन् प्रामाण्यमुररीकृतम अभोगः सम्भवेद्येन प्रबन्धपरिपूर्णता आभ्यन्तरं बाह्यमिति नाट्यमेतनूद्विधं मतम् । सुकुमाराङ्गविन्यासमसम्भ्रान्तविचेष्टितम् ॥ परिस्फुटपदालापंयुक्त वाचैरनुद्भवैः। असम्प्रदायशिक्षावन्नाट्याचार्यप्रयोजितम्। लयतालकलापातप्रमाणनियमान्वितम् इस्तसञ्चारललेिताभिनयं लक्षणान्वितम् । रसभावसमायुक्तं नाट्यमाभ्यन्तरं स्मृतम्। स्वरा मन्द्रादिके स्थाने पृथग्व्याप्ताः पुनः पुनः। आरं स्याच्छात्रवं तस्य योगाद्येोधा भटाः स्मृता तद्वतिरिव या वृतिभैवेदारभटी तु सा । झुम्म कुन्म ७९९ | आरै शत्र समूहोतमोद्योगः पुरुषा भटाः। तेषां वृत्तिसमां वृतिं विदुरारभटीं बुधाः । ततः स्वल्पेष्ववहितेष्वङ्गमारभ्भसंज्ञितम् । तद्यल गायका: साक्षात्मप्तस्वरपरिप्रहम् । कृत्वा कुर्युस्तालयुक्तं गीतं तत्तद्ध्रुवा पुनः। समस्रोद्भवास्ताः स्युः सङ्गतिश्च सुगन्धिनी । रौद्री पाञ्चतनी नद्वत्पाञ्चालिन्यथ दैवती । अश्विनीति क्रमादाभिप्रैहणं स्यात्प्रसादनम् । चतुरश्राभिधास्तिस्रस्सुगत्याद्यासु तत्परः । तिस्रस्त्र्यश्राभिधास्वेवं दैतिनी (दैवती वदिाश्विनी । एतद्राथमिरातोद्यवादनं राजशिक्षया दीर्धाण्यादावष्टौ द्वादश च लघूनि नैधनं चैव। चत्वारि गुरूणि तथा दृवान्यष्टौ च दीर्घ च । लघुसंज्ञानि चतुर्धानिधनं द्विगुणीकृतानि दीधे द्वे । अष्टौ लघूनि नैधनमित्यारम्भेऽक्षरविधानम् । एते भेदास्तु चत्वार आरंभाद्याः प्रकीर्तिताः। आरोहिण निष्कम्पेऽभ्युछूयश्चैव हसितो बिन्दुरेव च। प्रेोलिवस्तथाक्षिप्तो विस्तीर्णो ललेिस्तथा । हादमानः संप्रदान: सन्धिः प्रच्छादनस्तथा । प्रसन्नादिः प्रसन्नान्त इति चारोहिणः स्मृताः ।। आरोही-स्वर आरोहन्ति स्वरा यत्र आरोही स'तु संज्ञितः । नवमुष्टिर्वेणुदण्ड्स्व ङ्गलद्वयविस्तरः । अङ्गलद्वयविस्तारः ककुभो बतू उन्मुखः टिपशा दन्तनामिसमायुक्ता दोरीन्धनर्वाजिना । बिन्दुनादसमेोपेता तुम्छेर्निक्षिप्य वक्षसि । गायेदसौ रूपकमञ्जनीति प्रोक्ता पदालप्तिरियं पुराणैः। अणैरलङ्कारगुणैः सुपूर्श स्थायाश्च नानागमकैर्विचित्रा । आळप्तिरुक्ता प्रगुणा मनोज्ञा। गुनि:िपुराणैश्चित्राद्यभङ्गी वा द्विधा गदिता रागरूपन्नभ्यां िवशेषणात् । रागालप्तिस्तु सा या स्यादनपेक्ष्य च रूपकम्। स्थानैः सा चतुर्भिः स्यादिति गीतविदो दुिः ॥ बोपवेश्यते रागः खरे स्थायी स कथ्यते । खाद्यश्वरद्वये झाली युख्यस्यादुपजायते स्क्यानं प्रथमं ख्यातं नारदेन मनीषिणा । चतुभैस्तु िद्वतीयं स्याद्धैस् तत्प्रकीर्तितम् स्रैश्चतुर्भिद्वाभ्यां वा यद्भवेत्ततृतीयकम्। चतुर्भिद्विगुणैः प्रेत्तं चतुर्थ स्थानकं बुधैः ।। तोकस्कैः सदा स्थायैर्विचित्रैर्बहुभङ्गिभिः । ीवस्वरध्याप्तिमुख्यै रागस्य स्थापना भवेत्। एभिश्चतुर्भि: स्वस्थानै रागालझिर्मता सताम्। वक्ष्यते रूपकालप्तिः सर्वशाखेषु संमता। पकत्थेन रागेण तालेन च विधीयते । बा सेोका रूपझाल:ि सा पुनर्विविधा भवेत्। अतेिप्रदकैिकान्या भञ्जनीत्यभिधीयते । विधाथ स्थायमालझे रूपकावयवा यदि। प्रतिगृह्यते चान्यथा गायेदसौ रूपकभञ्जनी । अपर्णालङ्कारसंयुक्ता गमकस्थायचित्रता। ८०७ स्थाय्यादिवर्णादाह नानालङ्कारधारिणी। स्तद्रमभीट्राने वीणी संयुता गमकाञ्चिता(?) समस्तगीतवस्तूनामालप्तिः प्रथमं मता । मण्डलादिवाद्यघोषाश्ध यनिक्रान्तरे बदूरूपमादाय स्थिति आगामेिरूपकाङ्कशब्दप्रकटनं बालम्भनभात्रः । बालातलक्षणम् दक्षिणेनाङ्किणालातां कुवैस्तेनैव पाणिनः नितम्बं चतुरश्रे च वेिधाय श्मशः करम् ।। वामेन चरणेनोध्र्वजनुचारीं प्रकल्पचेन् वामाङ्गेनापि कुर्वीत भूयोऽलातादिदिकूक्रमम् यस्मिन्निदमलाताख्यं ललिते नृत्य इष्यते । हित्वा नितम्बमत्राह डोलं कीर्तिधरः कम्। करोति त्वेष्टरागेण शुष्कालापं तु गायकः । नर्तकीनृत्ताले तु सा प्रोक्तालापचारिका ।। आलापिनीलक्षण आलापिनीगतं लक्ष्म वक्ष्ये लक्ष्मविदां मतम् । नवमुष्टमितो दैध्यं वैणवः सुषिरोऽन्तरः । अङ्गलद्वन्द्वपरिधिः प्राग्वद्वन्यादिवर्जित । अङ्गलद्वयविस्तारमङ्गलार्धायतै तथा । तदर्धपिण्डसंयुक्तमुन्मुखै पत्रिकाऽभिधम्। एकदण्डमधो भागे शङ्कना च विराजितम् । चतुरङ्गुलदैध्येण बहिर्मध्योन्नतेन च।

  • ार

आलापेनीभेदा आलापिन्यामने दण्डः श्रुषिरो वेणुसम्भवः () ह्यङ्गलपरिधौ वृत्तौ भवेदानवमुष्टिकः (? ॥ स्यादस्यास्तु प्रमाणेन प्रोन्नतः ककुभः शुभः । बध्नीथाच्चुम्बकं दन्तचारुचुम्बिक्रयान्वितम् । तेषां त्रिसूत्रिता तन्त्री कस्यामपधनिस्वराः। अमीषामेव भेदेन वाद्यन्ते रसिका अपि । सोमराजदेवः किञ्चिन्छिष्टभुजावेव पताकौ स्वस्तिकीकृतौ । आलिङ्गनोद्भवो हस्त आलिङ्गनविधौ मतः ।। आलिप्ता द्विविधा ज्ञेया स्वरसंयेोजने तथा । रागलिप्ता रूपलिप्तां द्विविधा परिकीर्तिता ।। तकल्पलतामञ्जरी चलत्सन्देशहस्तश्चेत्करस्यालेखनस्तदा। लेखने विनियोज्योऽयं नृत्याभिनयगोऽपि च ।। या हस्तसम्भिता दैध्र्येऽष्टाविंशत्यङ्गला पुनः। परिघोऽधङ्गलमिता पिण्डे सप्ताङ्गले मुखे । मण्डल्यौ वक्तयोर्वीमष्टावेकदृशाङ्गले । आविद्धः-धातु क्षेप:पूतोऽतिपातोऽतिकीर्णमनुबन्धसंज्ञितत्रैव । आविद्धो विज्ञेयो धातुर्वै पञ्चविध एव । द्विस्त्रिश्चतुष्कनस्रकैः प्रहारैः क्रमशः कृतै । आविद्धधातुर्विज्ञेयः सानुबन्धवि । भुजाश्रयोः कूर्परयोरंसयोः सविलासयोः। सतोः पताकैौ व्यावृतिं विधाय भवतोऽदुतम् ॥ ८०१ नाट्यशाले अधस्तलैौ चेदविद्धवक्रौ हस्तौ तदोदितौ। विक्षेपवलने प्राहुः प्रयोगं कृतिनत्तयो । आवेगः–व्यभिचारिभाव वातवेगामिकुश्रोद्भमणप्रियाप्रियश्रवणव्यसनाभिधाशादि जनितसम्भ्रम आवेगः । आवेद्यम्-भूषा आवेद्य भूषणं तत्स्यात् श्रवणाभरणादि यत्। अक्षादिशब्देन तथा नानाभरणमुच्यते ।। एवमातोद्य विन्यासं सारभ् विनियुज्यतु। आश्रावणादीन्यङ्गानि प्रयुञ्जीत यथाक्रमम् । ईषदादौ क्रियमाणं मृदङ्गपरिमार्जनम्। फणिखयक्रमादेतदाश्रावणमिति स्मृतम्। अस्याक्षराणां विन्यासो विप्रदासेन भण्यते । आदौ गुरुद्वयं पश्चालध्वष्टकमथो गुरुः । लघुद्वयं गुरुद्वन्द्रं लघ्वष्टकमथो गुरुः। एवमादो भवेत्खण्डो द्वितीयोऽप्येवमिष्यते । तृतीये तु तृतीयः स्यादुरुर्लघुचतुष्टयम् । अष्टमोऽथ गुरुः पश्धालघुषट्कं ततो गुरुः । एवं खण्डश्यात्मेयं त्रिषष्टयक्षरनिर्मिता ।। पाणिविद्धस्य यौ पादौ चेद्विलियोपसर्पतः यदापसर्पतः प्रोक्ता साश्लिष्टा गतिरुद्धते । मङ्गीतमुक्तावली देवेन्द्रकृता आपूर्वात्सरतेर्धातो रूपे पाताः पुरोदिता । आसान्त इति प्रोक्ता बुधैरासारिताभिधाः आसारिताङ्गानि मुखं प्रतिमुखं चैव देहं संहरणं तथा। अङ्गान्येतानि चत्वारि सर्वेष्वासारितेषु च ॥ कुम्भः ह्योमै भुखै तेषां युग्मं प्रतिभुखं भवेत्। इत्येवं तुरङ्गानि ज्ञेथान्यासारितानि तु । चतुरामारितैर्बद्धं विज्ञेयं वर्धमानकम् ।। सोऽप्याहृतः पञ्चविधेो नादस्तु परिकीर्तितः । नखड़बाबुजचक्षणि लोहशारीरजास्तथा । अखं वीणादयः प्रोक्षः वैज्ञाधा वायुपूरकाः। देहनादेन ते युक्ता नादाः पञ्चविधाः स्मृताः । आहार्याभिनयः नैपध्यस्य िनधानं स्यादाः खचतुर्भुजः। पुस्तभूषाङ्गरचनासजीवः परिकल्पितः । आहार्थाभिनयो नाम नैपथ्यविधिरुच्यते । नाट्यप्रयोगः सर्वेऽपि यतस्तस्मिन् प्रतिष्ठितः । नाट्यस्य योग्यालंकारो नैपथ्यमिति कथ्यते ॥, नानावर्णाः प्रकृतयः पूर्वमाहार्य सूचिताः। आङ्गिाधरनिवैध्यैज्यन्ते तदनन्तरम्। हस्तो भाषाङ्गरचना सञ्जीवश्चेत्यनुक्रमात् । परावृत्य र शिरसो हाम्रा नेत्रनिकुञ्चनात्। २५ ईहामृगस्तु विज्ञेयश्चतुरङ्कख्रिसन्धिकः । बलात्कारांशशायै च नरविद्याधराश्रयः नाव्यशाले १९ ९ ८०२ शान्तश्श्रृङ्गारहास्यैस्तु जिसो हृदयङ्गः वधप्राप्तत्य कुवीं वधं तैसाहृथलः । सैरन्भं वरमानीय युद्धव्याजान्निधारयेत् । अनभ्यां नायेिकाभस्मिझायको मृगवदीक्षते । एष ईहामृगोऽयै सन्मुनीन्द्भरतोदितः । देवानामर....जार्थचरितो चैरक्रियाद्यन्वितो देव्यादिः अतिलायको न च वधः प्राप्तस्तधातोरणे ।

गर्वामर्षधिहीन एष कथितो वेदाङ्क ईहाछ्गः । साधिक्षेपैः पदैर्युतं चिलगीतार्थोजितम् । कोपप्रसादजनितमुक्तमत्युक्तकै विदुः। उग्रता-व्यभिचारिभाव मध्यमादिस्वराभष्मुमै च परिकीर्तितम् । देहस्य तिर्यग्भ्रमणात्समपादानन्तरम् तिभ्रमरीं नाम ऋते शङ्करकिङ्करः । समपादानन्तरं चेतिरश्चीं भ्रामयेतनुम्। क्रियते यत्र तामाहुरुचेितभ्रमरीहि नृत्तरन्नावली कुम्भः कुन्म उच्छास उच्छास आघ्राणे कुसुमादिनः । उडुः-पाट उडुवस्तु सकोणेन ललितेन प्रवादनात्। तलहस्तेन वामेन पाणिना दक्षिणेन तु । समौ पादावासनं च समस्पृष्टन्तु भूतलम् । स्थानं तदुत्कटं योग्ध्यानसन्ध्याजपादिषु।। वैष्णवं स्थानकं यत्र समुन्नतमुरस्थलम् । कठिनाभिपरौ हस्तौ युगपत्कमोऽथवा । चतुरश्रमिदं प्रोक्तं अङ्गं नेत्रसुखावहम्। अंसैर्युद्धे यथान्याय्या धनुषःकरणं तथा । परिमार्जनमदानं ...... मुत्कटमुदाहृतम् । देवादितर्पणे सन्ध्या जपहोमादिषु स्मृतम् ॥ उत्कण्ठिता-नायिका नैवागतः समुचितेष्वपि वासरेषु प्राणेश्वरोऽतिगुरुकार्यवशेन यस्याः। दुर्वारमन्मथमहाज्वरवेपिताङ्गी मुत्कण्ठितां वदति तां भरतः कवीन्द्रः । पादमाकुञ्चितं पृष्टपुरतो वाक्षिपेद्यदि । जानुपर्यन्तमुत्क्षेपस्तदा चारी प्रकीर्तिता उत्प्रविष्टः उत्प्रविष्टः स विज्ञेयो यक्षारोहे स्रो घनः उपुत्य पार्श्वयुगलं कटिदेशे तु विन्यसेत् वण्या कराभ्यां शिखरे अलगोट्यूवनं भवेत् ॥ कुम्भः उन्म ८०३ | कर्तरीविन्यसेदेषा स्यादुपवनकर्तरी । उत्पुतभ्रमरी स्थित्वा समाभ्यां पादाभ्यां उत्पृत्य भ्रामयेद्यदि सप्तांगमन्तर......स्यात् उत्तभ्रमरीत्यसौ । उत्प्रतिभेदा अश्चितं चैककरणाञ्चितं स्याद्वैरवाञ्चितम् । दण्डप्रमाणाञ्चितं च कर्तचेितमेव च । तिर्यगञ्चितकं तद्वत्समपादाञ्चितं तथा। भ्रान्तपादाञ्चितं च करणे स्यात्ततः परम् । अलगं कूर्मालगं चोध्वलगं चान्तरालगै । लोहडी च तथा चान्यैकपादलोहडी तथा । कर्तरी लोहडी चैव स्याद्दर्पसरणं तथा । जलादेिशायनं नागवन्धं कपालघूर्णनम्। नतपृष्ट तथा मत्स्यकरणं च प्रकीर्तितम्। करस्पर्शनसंज्ञे च तथा चैवण्प्रतै मतम् तिर्यकरणसंज्ञे च तिर्यक्वस्तिकमेव च । स्कन्धभ्रान्तं खण्डसूचेि समस्तं च ततःपरम् ।। ततो विषमसूचीति बाह्यभ्रमरिका ततः । अन्तधैमरिका चैवचोक्षवैभ्रमरिक तथा । तिरिपभ्रमरी चाथालगभ्रमरिकेतेि च । चक्रभ्रमरिका नामोचितभ्रमरिका तथा ।। शिरोभ्रमरिका चैव तथा दिग्भ्रमरीतेि च एषामुपतिपूर्वाणि षट्त्रंशत्संहितानि च । उत्फुलः--हस्तपाट अलपत्रेन हस्तेन स्यादुत्फुलो नखाहतेः । उत्तमन्नायकालक्षणम् विदधत्यप्रियं पत्यौ प्रियमाचरति स्वयम् । घलभे सापराधेऽपि तूष्णीं तिष्ठति सोत्तमा। अशोक: कुम्भः ऐ गुणैरोजःप्रसादाद्वैर्विविधैरुपशोतिम् । अजुमासोपमाथैश् शब्दार्थोभयसंश्रयैः । अब्कृतमलङ्करैः पाध्यमुत्तममुच्यते । १rवं स्याझर्तनाधारो नर्ते स्यात्सव वर्णका । बन्त्यति मनोहारि क्षेयै तत्पात्रमुत्तमम्। विविक्षश्लोकबन्धं यन्नानारससमाश्रयम् । अद्यमोहमकं तत्स्यालीलाहावमनोहरम् । अथाक्षरैः सन्निपातैस्तथा द्वादशभिर्युतम्। नैष्युििवविश्वथै पौरु भावमश्रितम् । एकाङ्गं शीर्वकं गत्वा द्विमूढं परिकीर्तितम्। क्षतभेोतमकेत्यादौ नकुंटं संप्रयोजयेत् । श्रीकं विचेिक्षार्थपर्द तथा चैवोपपादयेत् ॥ ततस्तु वस्तुकं कार्यमपरान्तकशाखया अशाक्षरेण कार्य तु शीर्षकं पञ्चपाणिना। इक्षोत्तमकं प्रेत्तं हेलातृत्तविभूषितम् नः लसानैो वामहस्तचेत्पताकस्तदुपयपि । वेभः मृत्रावली | त्रिपताकौ करौ किञ्चितियैश्च संमुरौ स्थिः । अंसकूर्परयोः िकञ्चिलतोरूर्धतस्सली क्षणं भूत्वा प्रचलितौ ज्ञेयावुत्तानवञ्चितौ । अंसकूर्परयोः किञ्चित्पुबनं मन्वते परे । उप्लुतावुत्सवे प्रेक्तौ । नेनोद्वह्यते शीतमित्युद्राक्षः प्रकीर्तितः उद्वाहः प्रथमे पादे भवेत्पूर्वं पदद्वयम् । पलवस्य त्रयं पश्चादेवं पञ्चविधानेि हेि । एवमेव द्वितीयेऽपि तृतीये पखवं विना । पदद्वयं भवेत्तस्मादुद्वाहे द्वादशां स्फुटम् । धुवे त्रीणि तथा भोगे पद्मेकं प्रकीर्तितम् । एवभेलाप्रबन्धे युः पदानां षोडा क्रमात् ॥ गीतमुद्राह्यते पूर्व येनोद्वाहः स उच्यते । पञ्चक्तिविधुप्सजगती तथातिजगती पुनः । शक्षरी चेति िनर्दिष्ट उद्धतानां तु जातयः । उद्धष्ठो विरसेो घोषात् ज्ञानतो गायनःस्मृतः । उद्धष्टो विरहाद्रष्टो गायेद्वीररसं च यः । ॐ हम्नाः आशैः शरीर धर्म कजलं परिकीर्तितम्। छान्तरं जाठरं च नाम्रः स्थायिमुद्दली ॥ पराङखौ हंसपक्षौ व्यावृत्तपरिवर्तितौ । जयशब्दे प्रयोक्तव्यावुद्धती मेनिरेऽपरे। हारो वाससर्जन्या उद्धष्टमिति संज्ञित्म् । धूपैरधिष्टित्क्षोणिस्कन्धाश्धस्यशेिरस्तदा। सुमुद्वाहितं प्रोक्तं प्रओललाव्यवस्थितौ । उद्वेष्टनं चेष्टयेिवा पृष्ठतोऽङ्कौ प्रसारिते। पताकखण्डविन्यासादुपधान इतीरित निद्रांयामथ चिन्तायामुपधाने अयुज्यते । पताकंगण्डविन्यासादुपधानकरो भवेत्। निद्रायामथ चिन्तारामुपधानो विवर्तते । नायकस्य गुणोत्कर्षकथका उपनायक वचोभङ्गीषु चतुराः सखाया. कार्यसाधने । पीठमर्दो विटचैव विदूषक इति त्रिधां । सोमेश्वर इम्मीर नाशा कुम्भ : सङ्गीतनारायणे शुभङ्करः ८०५ | श्रलोभ्यान्य स तूपपत्तिरित्युक्तः विद्वद्भिरिह शास्तः उपविष्टस्थानानि स्थानानि चोपविष्टस्य क्षानीदानीं प्रचक्षते । स्थे विष्कम्भिते ऋान्तं मुकुटं च मदालसम् । अस्तालसै जानुगतं मुजानुलेि मुक्तकथ् । दन्तानामवलोकनै प्रचलिता गात्रे विकाशो दृशोः प्रफुलोऽपि च नासिकाय जठरः खलः सकम्पो भवेत् । वत्रं स्याद्विकृतं शिरः प्रचलितं दूतनौ पीनता तत्पूर्वं कथितं पुरोपहसितं लिङ्गं मतङ्गविला ॥ कविच्छायानुकारित्वादुपाङ्गमिति कथ्यते । उपाङ्गेषु अपस्थानवराटी ज५९था+५टी स्यान्मनिधैर्मन्द्रभूषिता षड्जांशन्याससंयुक्ता गीयते शुचिहासयोः । उथाध्यायः रूपवान्नृत्यतत्त्वज्ञो वाद्यवादनवेदिता । वाद्यप्रबन्धनेर्माणकुशलो लयतालयोः । कोविदो मुल्यवाद्येषु शिष्यलक्षणदक्षिणः। प्रतिष्ठपयिता गीतनृत्यवाद्यव्यवस्थितः । रक्षकः स्थादुपाध्यायेो नृत्यदोषविधानचित् ॥ भूयस्त्वं निजसंप्रदायधिषणो मोहअझैः कृशै सेंधावान् ध्वनितस्ववित्सु निपुणस्ताले लये कोविदः । शिष्यं शिक्षयितुं नवीनरवना वाद्यप्रबन्धे सुधी रुद्रेताखिलनृत्तभङ्गिभणितैर्गाठ्यागमे पारगः ।। स्थामानामधिको नो सुकुशलो माधुर्यवेित्सुध्र्वनो वाद्येऽधोमुखवाद्यजे निपुणधीः स्यान्त्यगीतादिनः। साक्षात्स्थापयता स्थितौ जनमनोहारी स्वयै रञ्जकः पात्रस्यापि हृदेव रूपकविधौ निर्माणकर्मो दुरः । नृत्यस्याखिलनृत्यवित्समंमुखमायाप्रणीरग्रणी देोक्षाणामपिधानवित्स्वयमसौस्यान्मृत्यगीतादितः। प्राप्तमौढिलुशास्तवाक्यविधुरो धीरो गुणोद्भासको नाट्ये शुद्धगुणार्णवो निगदितस्तज्जैरुपाध्यायकः । उषेोहनानां वर्णसङ्गह यान्यक्षराणि तान्यख वक्ष्यन्ते गाणकृत्तये । लघवः षोडशाचे स्युर्भानुसङ्कथा द्वितीयके । लघवेऽष्टौ तृतीयस्य चतुर्थे वेदसम्मिताः । उपोट्ने क्रमादेषमादान्ते व विन्यसेत् ।। आदौ दिन्ने युगं प्रान्ते झण्ठमित्यक्षरद्वयम्। दिझण्ठान विन्यासः कलामानानुसारतः । उपोहनानां पञ्चानामित्युक्तो वर्णसङ्कहः । उमातिलकताले तु द्रतौ लघुगुरु मृतै । वाराख्यस्वडताल: स्याद्विद्वद्भिस्तेन गीयते । पद्माकोशाभिधौ हस्ताधुरोदेशसमाश्रितौ । व्यावृत्तचलिताकारावुरः पार्श्व इति स्मृतः । नाले च पायुगले मर्मोक्यां च विशेषतः। मुखनाट्यानुयोगेऽपि युज्यते पूर्वसूरिभिः भरतकरूपलंतामधरी एकशोऽरस्थितोत्तानेऽन्यस्मिन् पार्श्वप्रसारितौ। ॐयावर्तितालपत्रीकृत्योरस्थो यदा करः । तदेवारालातां प्राप्य यन् पुरा मण्डलाकृतिः । स्वपा नीयतेऽन्यस्तूद्वेष्टितक्रियया गतिः । अन्येऽप्येवं करो न्यासादुरःपार्धार्धमण्डलै ॥ गान्धर्ववेदे ८०६ । स्वस्तिकाकृतिां नीत्वा निन्तौ वहेिरेव तत् । करौ निवृत्तौ वेगेन मिथस्सांमुख्यधारिणौ । यत्रोरोभ्रमसंबाधचालयं ततुदीरितम्। विंशत्यङ्गुलदीघा स्यात्सप्ताङ्गुलमिता मुखे। मुष्टिप्रविष्टमध्यासा त्रिवलीलोहमण्डली । कवचानद्धवद्न सप्तरन्धैः सुयन्त्रता । मध्ये च वेष्टिता रज्वा सूत्रनिर्मितया दृढः ॥ ऋच्छास्कन्धे विधायैषां सव्यदक्षिणपाणिना । तदाहादाक्षरैः एटैर्वाद्नीया विचक्षणैः । मधुपानप्रमत्तानां येषितां लास्यनर्तने । वादनीया विशेषेण उरुलेोः ध्वनिसंयुता । उल्बणौ तु करौ कृत्वा नन्द्यावर्तकुलीरकौ। क्रमेणेोलालयेद्यत्र चरणौ गगने नटः । उछालः स तु िवज्ञेयः चारिका मूर्धसंस्थितः । सङ्गीतमुक्तावली देवेन्द्रकृत। यः क्रन्दु कवदु.......... प्रतिगृह्योलासितोऽसौ स्थाय उक्तो मनीषिभिः। प्रतिगृह्याविलम्बेन क्रियते यो विलम्बितः । गीतत्वविदा यन्न स्यादालम्बविलम्बकः । प्रस्ताकुञ्चितः स स्याद्यः प्रसार्यावकुञ्चितः । वेगेनोऽर्घ स्वरा यत्र प्रेर्यन्ते गीतकोविदैः । उलासितो भवेत्स्थायस्तत्र संप्रतिपत्ति । घ्राणेन भन्दमापीतो मरुदुलासितोमतः । हृद्यगन्धे च सन्दिग्धेष्वर्थेष्क्ती विचक्षणैः। सोमेश्वर कुम्भः स्थालीया शाः ञ्जितख्तासां संप्रवक्ष्याम्यहं गतिम् । कृत्वावहित्थं स्थानं तु वामं या कटीतटे । आदै चारालमुत्तनं कुर्यान्नाभिस्तनान्तरे न निषण्णे न च लब्धं न चापि परिवाहितम् । कृत्वा गात्रं ततो गच्छेतेनैवेह क्रमेण तु। प्रेष्याणामपि कर्तव्या गतिरुदूभ्रान्तगामिनी ।। किंचिदुन्नतैिगांत्रेराजिद्धभुजविक्रभा। स्थानं कृत्वावहित्थै एा वर्म चाधोमुखं भुजम् ॥ नाभिप्रदेशे विन्यस्य सव्यं च खटकामुखम्। अर्धनारीगलिः कार्या पुंसाभ्यां विमिश्रिता । दक्षिणः प्रतिलोमेन व्यवस्थेन युते। यदि। अङ्गुष्ठेन तद् वामः सोच्छासो यन्न कर्मणि । १थ दक्षिणेोोलहत्तेन सान्तराङ्गुष्ठयोगिना । सोलासेल तु कामेन केनेिदुलेलमूचेिरे मध्ये पुटं पऐ प्राहुर्दक्षिणाङ्गष्टधातः ॥ एकपादे स्थिरे स्थाने स्थितो भूम्याणिा तु चेत्। ऊरु ताड्यसेि प्रोक्ता दोरुदाडिता बुधैः । पार्वाभ्यां यत्र धरणावूरुभ्यां स्वस्तिकाकृती। अड़ेः पाध्णुन्मुखी सञ्चारूढ़तेति कथ्यते। भः ८०७ कुम्म | ऊध्र्वजानुः-चारी अरालाख्यकरौ चोध्र्वभागे चेत्प्रस्तौ च तौ । ऊध्र्वमण्डलेिकाहृतः प्रेोच्यते भरतादिभिः । अरालौ हंसपक्षौ च ललाटं प्राप्य वक्ष तवस्थावेव तौ भाछपार्श्वदेशमुपाठातैौ । मण्डलावृत्तिवितावृध्र्वमण्डलेिौ करौ। नाभिं प्राप्यात्र वितभ्रान्तावित्यपरे जगुः। चक्रवर्तनेिकेल्येतै नृतज्ञाः संप्रचक्षते । ऊष्मण्डलिलक्षणम् मग्छलभ्रान्तिविताबूथ्र्दमण्डलिनौ करौ। ललाटप्राप्तिपर्यन्तमन्ये लक्ष्मानयोजैणुः । चक्रवतैनिकेत्येतौ प्रसिद्धौ नृसवेदिनः । यदोध्र्वघातः क्रियते दक्षिणेन तलेन हि । तदोध्र्वधातो विज्ञेयो दां नयेण गिलद्वया। गिड गिड दां दां दां तिर्यग्यत्र क्रमादेतत्समपादाश्चिरुं विदुः । क्षिणा िभ्रामयित्वा तदीयतलपृष्ठः । वामाङ्गिजङ्घामध्यै चेद्वष्टभ्याञ्चितं ततः । कृत्वा धरित्रीस्कन्धाभ्यामधिष्ठाय विधर्तनम्। विधायोलालयेत्पादौ भ्रान्तपादाञ्चितै तदा । उत्प्लुत्याधोमुखोऽग्रे च पतित्वा अर्कटासनम् । यस याति तत्स्रोक्तमलगं करणेोत्तभम् । यदि स्यावलो कूर्भासन क्रूमौलगं वेत् । भ् ऋतुः यद्यस्य वि वेषां वा कर्म वा रूपमेव वा । निर्देश्यः स ऋतुस्तेन त्विष्टानिष्टार्थदर्शनात्। भ नन्ति ऋषभा यस्मात् तस्मादृषभ उच्यते । जानुनी भूमिसंलझे संयुते वियुते तथा। सेोष्ठवाधिष्ठितावाङ्गं तदा स्याद्वधभासनम् । एकपादाचिंतं तथा । यद्येकपादेन नििर्मतम् । समपादाग्रतः किञ्चिदपरश्चरणो यदा । बाह्यपार्श्वगतस्तिर्यक् स्यादेकपागतं तदा। समस्य चरणस्यान्यश्चतुरङ्गुलमानतः । तिर्यङ्कञ्चितजानुः स्यादेकजानुनतं भवेत् । लघुरेकश्चतुर्मात्रश्चतुरश्रस्तथैव च यत्रैकताल एकताली-ताल एकताली सूतकेन । कुट्टितश्च खपार्थे च स्थापितोऽङ्गुलिष्ठतः। पुनर्नेिछुट्टितस्थाने सा चैकपद्कुट्टिता ॥ भरतकल्पलतामञ्जरी संगीतसार एकपाम् सभस्यैकस्य पादस्य जानुभूत्रं यदीतरः । बाह्यपाइर्वेन लझे हि बाह्यपाश्चों तदादिशत् । एकपादं मुनिश्रेष्ठः स्थानकं स्थानवित्तमः । एकपादाचितकर्तव्यलक्षणम् तदेवैकाङ्गरचितमेकपादाचितं मतम् । अश्चितं स्वस्तिकाङ्गिभ्यां कर्तव्याञ्चितमुच्यते एकमौलिका बाह्वोपताकौ सन्थस्य भ्रमणादेकमौलिका शिरः पलविका चाथ द्वितीया कथ्यतेऽधुना । सदृशांशेो यथा नष्टवराल्यः शुद्धयेोर्मिथः परस्परसदृशयोरेकांश: परिवर्तते । एकाग अर्थहीनं तु वो गायेदेकोन इति कथ्यते । भरतकल्पलतामञ्जरी एणप्लुतम् कृत्वोट्वनं सूचीमन्यतनां खे विधाय चेद्भजते । भूमावूध्र्वस्थानं यदोत्कटासनं तदाप्लुतं चैणवम् । कुम्भ तदा जयन्तस्य रसे च ताले ध्रुधः पदं बाधिकमक्षरेषु । छष्ट तदा स्यात्स जयन्त एलः प्रोक्तोऽत् इम्मीरनरेश्वरेण ॥ स्याद्वर्गनियमः सर्वखण्डे खण्डद्वये तथा । तदा खण्डानि चान्यानि भवन्ति नियमै विना ॥ पदद्वये यदा वर्णनियमः क्रियते बुधैः । तदा पदानि चान्यानि भवन्ति नियमै विना । अन्येऽपि चैव ध्रुवकाः युरत्र यथोक्ततालेषु रसेषु सर्वे। दूष्यानते सूरिभिरक्षराणां दोषादिभिः प्राह नरेन्द्रवर्यः ॥ पृथ्वी यत्र शुरुक्षयादिलघवत्वापेो नलो मध्यलो। वात:ीतगुरुः नभोऽन्तलघुभृत्प्रद्योतनो मध्यगुः । चन्द्रादिगुरुः पुरन्द्रपुरी सर्वव ला सर्वतो । वक्तयेलाराणसंहतिं हतरिपुःश्रीसोमराजो िवभुः । एलानां संख्या हंसावत्यादियुग्मस्य निकारा एवमेव तु। सर्वे त्रिनयतीभेदा एलान्थसमुद्भव एलापदानां नामानि झामी च अघवान् शान्तिजितोमत्रो विकारवाम् । मांधाता सुमतिः शोभी सुशोभी गतिोऽश्चित । विचेित्रो वासवोदुः सुचेिन्न क्षति पोडश। नानान्येलापदान स्युःोडशानामनुक्रमात् ॥ एलावणेषु देवता अकारे देवता विष्णुरिकारे मकरध्वजः । लष्कारे लक्ष्यते लक्ष्मीरेलावर्णेषु देवताः । उद्वाहो द्विस्ततःखण्डं यस्यां द्विभूरिवाद्यकम्। तत्किञ्चिद्दधिकं वारे द्वितीयेऽथ तृतीयकम् ।। कियहीधै सकृतञ्च कैश्चित्पाटैर्विमिश्रितम्। प्रयोक्तव्यं ततो दीर्घखण्डै वर्णस्वरात्मकम् ।। ततोऽल्पं बहुपाटाधं ततोऽन्ते छण्डणो भवेत्। उद्धतो ध्वनेिरस्रस्यात्प्रायोमानं विलम्बितम् । क्षेोता सेोला परे प्राहुः खण्डचालिं मनोहरम् ।। धन्यासी औश्वः प्रोक्तः सावेरी धविवर्जितः। औडवो गुर्जरी प्रोक्तः सादिर्वज्यौं रिधौ तथा । मोक्षदेषः ८७९ | रिधौ वज्य अध्यमादिरौडवा मधुमाधवी। मेघरञ्जी मध्यमादि धनिक्ज्यौं तथौडवः । बेलावल्यौडवः स्यातुमोदिर्वज्य सरीस्ट्रौ रामकृत्यौडवः स्यातु गादिर्वज्य रिधौ स्वरौ । नारायणी निषादादिरौडो धपवर्जितः । भयोगं यादृशं प्राप्ता प्रवृक्षिोढूमाश्धी ! परं च नैपालवत्सप्राग्ज्योतिक्षास्तथा । कामरूपाः पुलिन्दाश्च वैदेहालात्रलिप्रकाः एतासां तु प्रवृत्तीनां रङ्गपीठपरिक्रमा साव्यापसव्यरूपेण विज्ञेया विांचधा क्रिया । औदार्यम्-पौरुष औदार्य सुमहान् प्रियभाषण अ नेता व तारमन्द्राणां येोऽत्यर्थमुपलभ्यते । प्रहापन्यासविन्याससंन्यासन्यासगोचरः अनुवृतश्च यश्चेह सोंऽशः स्यादंशलक्षणः । औडुवशब्दनिष्पत्ति उडवो वान्ति गच्छन्ति तस्मिन् तदुडवं नभः । भूतसंख्यामितं निष्ठा भूतानां पञ्चमं हेितत् ॥ औौद्धवीपञ्चसंख्यासा येषां ते ह्यौडवा सतः । तस्मात्परवररात्मानरतानाद्या औडवाः स्मृताः । सीतझरन्दे अंशच्छाया येष्वंशेो दृश्यते स्थायातेशस्य परंकीर्तिताः । कुम्भः रागान्तरस्य यो राषेोऽथर्वोऽशस्य उच्यते । झारणो यथा राख्छौ कोलाहलांदाक: {{ अंशांशः स तु बांऽशशान्तरः सञ्चरेविह । अश्वातु स्वस्तिकं पूर्व कलाससमये यदा । परागाधोमुखत्वेन लुउिँसैरुरसः पुरः। युगपत्क्रमतो यद्वा भूयते यक्ष तत्तदा । औसषर्तनिकं प्रेत्.........लक्षविशारदै । य६ ॥ भरोक्तप्रकारेण रचिते नाक्ष्मण्डपे । नारार्णवशैलादेः स्वर्गादेर्भुवनस्य च । नानाविधानां देशानां मनुष्याणां दिवैौकसां । स्थानप्रदेशयेरेषां व्यवस्थापरिकल्पनम् । भ्रमणमिह करोति सर्वदिक्कं यदिह कटिकटिरेधकै तमाहुः प्रसूििवरलिताङ्गुले तिरश्च लस्य कुम्भः कुन्तः कुम्भः कण्टगुणानां लक्षणाणि यक्षाक्षिप्तामपक्रान्तां चारीं कुर्वन् क्रमात्ततः । स्वस्तिकीभूय विश्लष्टौ करौ नाभिकट्टीचरौ । पाइर्ववैष्णवमादध्युस्तथावेवं पुनर्विधिः । सूलधारप्रयोक्तव्यो जर्जरस्याभिसंभ्रमः । श्राद्याक्षरं निर्मितं च नृत्यं तदूलमानतः पुन:पिलमूरुपश्चातृत्तं च विधिपूर्वकम् पुनशब्दाक्षरैर्तृत्यं सूलयेन यथेचितम् । रचयेद्दथशब्वेन द्विरावृत्तपदेन च । विधाय नर्तनं चारु शब्दे न्यासं समाचरेत्। एवं करेिनृत्यं स्याद्यथायोगं समाचरेत्। नियमात्कट्टरि ज्ञेया रसिकानां सुखप्रदा । प्रायेण श्लिष्टवर्णश्च दीं वृकादि समन्वितः। आदिमध्यावसानेषु तव्हॉन्ते च बन्धकः । भाधुर्यं श्रावकत्वं च स्निग्धत्दै घनता तथा । त्रिस्थानशोभा द्वैते प्रेोक्ताः कण्ठगुणा बुधै मनःप्रह्माद्कं कुर्यान्माधुर्यमिति सूरयः। श्रावणं च ध्वनिर्दूराच्छावकत्वं प्रकीर्तितम्। तारस्यरूप्यता यस्या स्निग्धता साभिधीयते । घनता तु तथा प्रेोक्ता सुस्वरा ध्वनिसान्द्रता ।। शिरस्युरसेि कण्ठे च त्रिषु चेन्मधुरो ध्वनिः। ब्रिस्थानशेोभा कथिता तद्दा शीतविशारदैः । अथवा स्यादसैः पाणेर्विरलप्रस्ताङ्गलेः । तिर्यग्भ्रान्तिरथेो यस्यात्कण्ठस्य विधुतभ्रमः । स कण्ठरेचकः प्रोक्तः कण्ठरेचककोविदैः । फणिभाषायुते वीरे रसे कन्दुकतालुके। लघुद्वयं विरामान्तं ताले कण्दुकसंज्ञके ।। संहिताङ्गुलयो यन्न सन्त्यो वर्तुलतात्मताम्। कदम्बोऽसै रसास्वाद् हस्तके विनियुज्यते । संहतानाभङ्गुलीनां वर्तुलाकारमेलनम् । कद्भ्धहस्तकं प्राहु रसास्वादेश्वसैौ भवेत् । स्फुटै रतं विभक्तं च समं शुद्धप्रहारजम्। नृत्यानुगै वर्धमाने वाद्यवादनमिष्यते । कनिष्ठासारितन्यायविधिरुक्तः सविस्तरः । अन्येष्वासारितेष्वेष विज्ञातव्यो विधिबुधैः ॥ अहाकल्पविभेदेन नामान्तरजुषो विधेः । कपालंरष्टभिर्गतिं प्रथमामित्यगात्ततः। समपादस्थितो भूमौ शीर्षस्पृश्य च भूतलम्। नागवृतिं वितनुते कृपालघूर्णितं हि तत्। ८११ न्यूनाधिकश्रुतिगयन् स्वरान् कपिल ईरेिः कपिलस्वरसन्दर्भक्रमान्न्यूनाधिको भवेत् लघुद्वयं गुरुश्चैकस्तालोऽयं दर्पणः स्मृतः। यस्मिन्ताले रसः शान्तः कमलो अण्ठको भवेत् । म्पः कम्पितस्तु सुरते गायक त्वस्या गानकाले तु कम्पनात्कम्पितो मतः त्रिस्थानेषु स्वराचैरु बेोक्ताः कल्पितं विदुः। गीतं स्वरपर्यु प्रदेशे कुण्डलस्य च । स्थितेन पञ्चमीजातिमुपजीव्य लयान्वितम् । तद्भार्न कम्घलं नाम प्रसिद्धं मार्गश्त्र्मने ।। अल्पमध्यमगान्धारं धमपन्यास पञ्चभम् । स्वराणां बह् ... ... धरल्पता बहुतावशात्। अन्वितं कम्बलं गानमीरितं मार्गवेदिभिः । श्रत्व कम्बलनागाय रं प्रादान्महेश्वर कुमः विंशतिःकरकर्माणि न तु लक्ष्माणि लक्ष्यते धूनने श्रेषश्लेिषौ दाक्षेो क्षणोक्षणे ताडनै तोलनं छेदभेदौ स्फोटनमेोटने । विसर्जनभथाहूनं तर्जनं चेति विंशतिः । एकविंशत्यङ्गुला या दैध्यैइसमिताथवा। सार्धहस्वमितं आर्न चतुरङ्गुलकाभिधम् । परिधौ दधती वत् द्वादशाङ्गुलकेऽथवा । चतुर्दशाङ्गुले चर्मबन्धनैस्तत्र वेष्टिते । अण्डल्यौ लोइजौ चैव दधती परिधौ पुनः। ततश्चतुर्दशच्छिर्दू वलयद्वितयं तथा । मुखयोः कलव्याहं तन्त्रीतिययुक्तयेः । निक्षिपेद्विमिकास्तत्र रन्धेष्वेवान्तरक्रमात् । द्वाभ्यां द्वाभ्यां ततस्तासां विनिकाभ्यां यथाक्रमम् ।। मत्स्याकृतं दृढं स्कन्धं कृत्वा कृच्छामकल्पयेत् । शान्तयोः संयुतप्रान्तै स्कन्धे वापि कटीतटी ॥ धृत्वा तां वादयेत् विद्वान् कोणाभ्यां बीजवृक्षजाम्। खदिरद्रुमर्ज वापि चर्चिकाद्वयदेवताम् । करटेति पदुशायं पाटवर्णविराजितम् । टेिकरीमि कटीरीति पाटद्वन्द्वं यदुक्तिगम् । न्म: न्। कॅझारत्वम् सुल्यस्याद्देवता स्तोभलडे झन्ये पाटाः प्रयोरुतव्याः पट ये प्रकीर्तिताः । विन्नस्तिभाक्षझर्तव्यः सोऽष्टाङ्गुलमुखद्वयः । बिली वत्सनाकक्षा मशे द्धसरुको भवेत् । झुखयोश्चर्मणे नद्धो मण्डलिद्वयमण्डितः । छद्धः सूक्षगणैर्गाढं मध्ये चैव निपीडिता । चत्वारिंशाङ्गुलावेष्ठा एकविंशाङ्गुलायता । द्वादशाङ्गलवत्ताव कीजवृक्षेोडूछा सा । बलयेन च कर्तव्यो लोहजे सूत्रवेष्टते । तयोर्वेष्टनमुद्दिष्ट त्रिचत्वारिंशाङ्कव्ठम् करदास्यविधातव्या तेिस्रश्यंशसमावृता । वधिके दक्ष संयोज्ये एन्धेष्वेकान्तरेषु च । सम्मुखे तेन बध्नीयान्मध्ये मत्स्याकृतिर्भवेत्। अच्छया वेष्टयेत्प्रान्तं शेषं स्कन्धिकयैन्यैसेत्। करटास्यविनेिर्दिष्टा वक्फूद्वयनिवादिनी । उत्सवे च विवाहे च यान्नायां नृपमन्दिरे । इत्यादिसर्वकार्योषु करटा विनियुज्यते । रिभितोश्यनीरिंभितो द्वादस्तु तथानुबन्धः स्यात् । पङ्गविधो विज्ञेयो वीणावाद्ये करणधातुः । स्थालानां मृतहृत्तानां चारीणां य: सभामः । छवितानां समाख्यातं सेयं करणभातृका मुहुःप्रसारिताविद्धाहू तदनुसारिौ चरणावादितालेन प्रसरन् मध्यमानतः स्वराथै पाटपूर्व च धन्धादं पदपूर्वकम् । तेनाथं विरुदादं व.वेिक्षवं मिश्रकं तथा । इत्यष्टधा स्यात्करणं लक्ष्माणं महेऽधुना। झरणैः पञ्चदशभिर्युक्तः करणनैरिकः। सिंहाकर्षितमादौ स्यालतस्ळविलासितम् ।। वृश्चिकं च ततः प्रोक्तमग्दृश्चिककुट्टितम् लतावृश्चिकसंज्ञे स्याद्दण्डदेचितकंतत:। ट्न्तपक्षे चोध्र्वजानु तलसंस्फोटिताभिधम् । विद्युत्प्रान्तं दण्डपादं ललाटतिलकामिधम् । एतानि द्वादशेोखानि पूर्वेषां मतलो यथा । सङ्गीतमुक्तावली करणेषु क्रम प्रायोपक्षःस्थितः कायों वामतु करणे करः। दक्षिणस्तु करतत्र करणस्यानुगः स्मृतः । तलपुष्पपुटल्यादौ प्रयोगात् ज्ञायते किल । पुष्पैः स्याद्देवतापूजा मङ्गलार्थतयेति च । गङ्गावतरणस्यान्ते कीर्तनान्मङ्गलं ततः । सर्वकार्येषु विज्ञेयः सोऽवदद्भरतो मुनिः। वामः करोऽक्ष करण: प्रायो वक्षस्थितो भवेत्। दक्षिणस्तु करस्तत्र करस्यानुगतः स्मृतः । तलपुष्पपुटस्यादौ करणस्य प्रकीर्तनात्। प्रारम्भे देवताधूजा पुष्पैः कार्येति सूच्यते ॥ भङ्गलं सर्वनृत्यानां समाप्तौवाचरेदिति । गङ्गावतरणस्यान्ते कीर्तनादवदन्मुनिः । कुम्भः ८१३ सभवति क्रमाद्या परितेऽतितूर्णजाता कररेचकः भ्रमणतति:। विरचितवरहंसहंसपक्षाकृतित इति प्रचुरोपस्त्यकत्रीं। कुम्भः संयातस्थतिकौ स्यातां झटिसूर्धगतै थिः । वर्तनात्विस्तकं कृत्वा अतो भूलसंयुखौ ॥ भ्रभियित्वा विलासेन कर्मणां दोलनेन छ । अंसांते लुठिौ स्वैरमेकै भण्कुलोऽबैौ। निर्गतामिमुखौ स्यातां भुजौ पर्यायतो यदि । पश्चात्स्वस्तिकबन्धेन रमणीयेषु केष्वपि ।। करहीनः कम्प्युक्तशिर उीय गायति कराणां भिन्नामिता करौ हि त्वरितकीभूय विच्युतैौ विप्रकीर्णकैः । उध्र्वमण्डलेिभावेयं पार्श्वभण्डलिनवि । विशेषणे चोल्बणयोः कर्तव्थावलपलवौ। विशेषणविशेष्ये च स्यातां तौ भिन्नाभेिनैौ। नालमुत्पलमेित्य नहीहं पङ्कजद्वयम्। प्रसिद्धरुपपत्त्यर्ध युक्तिरेता मयोदिताः। आचार्याणां तु सर्वेषां पृथगुद्देहालक्षणम् । गानेन गतिो यस्तु करालेयभिधीयते करिहस्तलक्षणम् स्पृशन् करिकराकारः पाश्र्वोश्चलताकरः। उन्नतो दोलितोऽन्यस्तु कर्णस्वः खटकामुखः। म् क्षिप्ताकोऽध वा यल करेिहस्तममुं विदुः । तत्र द्विवचनै घटबचतुरस्रवत्। झिाब्दै विजानीौ यौ वा द्विवचनं तयोः यथा'धटपटौ स्याताम्रालखटकामुत्रौ । करिस्ताकृतिस्त्वेको दृश्यतेऽत्र लताकरः। इति कर्तव्यतात्कन्या स्यादेकवचनं ततः ।। न चात्र करिहृत्सत्वमेकैकत्र पटत्ववत्। न चात्रैकः ऋरिहस्तशुब्दवाच्योऽपरः करः । नैकशेषो न च द्वन्द्वो यतो द्विवचनं भवेत्। आप्रेडितं चैकवचनं मुनिना सर्वदर्शिना । संहितस्थानमास्थाय चरणो यत्र घर्षति । धरणीं याश्र्वदाभ्यां करिहस्ता तु सा स्मृता । 'संहतस्थानकै स्थित्वा पार्श्वभ्यां घर्षतः क्षितिम् । चरणौ यत्र सा पारी करिहस्ता प्रकीर्तिता सङ्गीतमुक्ताबली देवेन्द्रकृता कहितालक्षणम्-देशीचारी संहृतं स्थानमाश्रित्य घर्षतश्चरणौ भुवं । पाश्र्वद्वयेन यत्रैषा करिहृत्ता प्रकीर्तिता ।। करुणे गुरुणैकेन कूरुषः करुणायाश्च ते १थाया येषु स्यात्करुणो रसः । असंयुतः कियन्तोऽपि कियन्तः संयुताः परे । नृत्यहस्ताः कियन्तः स्युरित्थं हस्तारुिधां मताः । हस्तेनैकेन कर्माणि येषां ते युरसंयुताः। येषां हृप्तिद्वयेनैव कर्माणेि ते तु संयुताः । मोक्षदेवः ८१४ नृत्यमाखास्थिता ये तु न किञ्चिद्वस्तुवाचकाः अङ्गहारेण सहिता-नृत्यहस्तास्तु ते मता । कर्णधुग्भप्रकीर्णकम् उपकर्णे यदातिर्यग्लुठितौ क्रमतः-करौ । निजे पाश्र्वे पुरोदेशपर्यन्तै यत्र तत्तदा । कर्णयुग्मप्रकीर्णाख्यं चालयं कथितं बुधैः।। निपधत्रितयं यत्र संपूर्णो वा रिधोन्क्षितः । दिनान्ते गीयते नित्यं कर्णाटोऽथं सुखावहः । कर्तरी वामहस्तेन चञ्चलाङ्गुलेिनाहतेः। तिरिटि रिटेिरि किटथे। िडिगितरकिरेि किडटेंहें किट एक: पादलुठेितं वा लोहडयैव स्वस्तिकाही रविता छोहडी मता। यदाचितवदुहत्य दृण्डवन्नृत्यकोविद । चरणाभ्यां स्वस्तिकाभ्यामञ्चिते परिकीर्तितम् । शुः ऊरुबेणीगतिथैव तालः स्यालघुशेखरः। ऊरुवर्तनिकायुतं तत्कत्रैमभिधीयते । झीतमुक्तावली देवेन्द्रकृत भाधुर्य यत्र बाहुल्यात् ध्वनौ । कुम्भः पोद भुष्टिविलुठितस्यैकस्तदूध् एवं सति पुनर्थेत्र ध्यत्यासात्करयोः क्रियाः । चालयशैस्समाख्यातं मण्डलामिदं तदा । अङ्कष्टाभ्यां समं तन्ध्योः स्पर्शनं च कलें तु तत्। अन्योन्याभिमुखौ वार्धचन्द्रौ कलशसंशिक भूचारी नटने पूर्णवस्तुनिर्देशभावने जलावगाहे कलशे युज्यते कलशः करः । भरतकल्पलतामञ्जरी झलहान्तरिता-नायिका चाटुकारमतिजीवितनार्थ कोपतः समुदीर्य पुनर्वा । तप्यतेऽनुशयमन्मथभावैः कथ्यतेऽल कलान्तरिता सा ॥ त्रिविधा सा च विज्ञेयां त्रिमार्गनियतादुधैः चेित्रे द्विमाला कर्तव्था वृत्तौ सा द्विगुणा स्मृता। चतुर्गुणा दक्षिणे स्यादित्येवं त्रिविधा कला । अष्टमात्रा कला ज्ञेया मार्गे दक्षिणसंज्ञके ! वर्तिकस्य चतुर्मात्रा कला चिसा द्विमात्रिका । दुतो चित्रतरे तस्या लघुश्वित्रतमो मतः। नाट्यशा कलाः पञ्च तथा सप्त पुनर्नव च कीर्तिताः । दशैकादश चैवैते सङ्कीर्णा. समुदीरिताः। न शेषामुपयोगोऽस्ति सप्तरूपे धुवासु वा।। सङ्गीतअकरन्दे ८१५ । । धृष्ठतोऽस्य द्वितीयेऽपि तदङ्गुल्यन्तरङ्गुलिः । निवेश्यः करयोः प्रान्ते यथाडुट्टै बहिर्गतै } स्यातां तथाविधमिमं छलापं हस्तकं विदुः । कचिच्छेषफलं प्राहुरभिनेयेऽत्यहीश्वरे । रङ्गतालेषु विज्ञेयो लघुश्चैको शुरुद्धयम् कलापो मण्ठकस्तेन रसे रौद्राभिधानके ।। सम्मुखावावुखी चैव पुनयैव हसन्मुखी । पादास्फाली विलम्बीच हातोऽनुगतस्तथा। चिखका पञ्चका रूढेत्येवैष ििवधेक्षिा । सर्वगात्रेषु शिथिलो यथा नृत्यति केवलम् । चक्षुषा श्लाध्यते वाचं रेखा स्याश्चित्रवालात् ।। ) ; चकितेव निरीक्षन्ती पश्चाद्वामेतरं मुहुः । प्रचारं धृतन्वङ्गी च तन्वती विविधं दूत । प्लुतमानादसंबाधे विद्धती करानपि । यत्रार्धचन्द्रभृतीन् स खङ्गाद्यः कलासक्तः नायको वण्यैते यन्नेोत्तमः स कविचारकः । गन्धर्व शुः कलासमे विद्युत्खौ मृगबकसंशैौ वसंझमपरमपि िद्वतीयम्। एते हि षट्रप्रभेदाः पृथग्विभिन्नाः कलासकरणस्य ।। विद्युत्खौ प्लुतो गुरुणा द्वैौ मृगबकैौ च मण्डूकः। लघुता द्रतेन इंसः परिमीयन्ते क्रमात् षडमी. ॥ विद्युत्कलाख टः सोढा खङ्गश्तुविधः कृतिभिः एको छ्गकलाशेो वन्कसंज्ञः स्याञ्चतुर्धात् ।। दुर एकोऽपि चतुर्धा इंसकलास्तु विधा ज्ञेयः। एवं द्वाविंशतिधाः कलासभेदाः समासेन । स्वस्तिकं कैट चैव मुष्टिकं च पताककम् । तुरः भातः कुर्यात्करान् यत्र तु नर्तकी । कृतै हे त्था याते पाते स स्याश्चतुर्थकः । धातस्तन्न.चतुर्धा स्यादूर्वाधः पाश्र्वोद्वेये: खङ्गापूर्वकलासस्य भेदा एते चतुर्विधाः । सर्जन्येो तिर्यगाकारे मिथुनं मध्यपर्वणि । ईषच कुटिले स्वच्छो तदोक्तः कलेिहस्तकः कळहे निशद्वे द्वे प्रयोज्यः शत्रतर्जने । ४ तालस्य यैः कलापूर्तेः क्रियते ते कलेोद्भवा उतानवञ्चिताद्यन्तु नलिनी पद्मकोशकम् अथेमाने विधायैतद्धरतोढशकं परम् । संयुतैर्वियुतैर्वाथ करैत्यं सभाचरेत्। मध्ये नध्ये भ्रमरिक गीतान्ते च प्रदक्षिणम्। निस्सारुरासधं वाधस्तालः त्वेच्छाकरकरः । आलापोऽपि स हस्तः स्यालयो हस्तानुगः स्मृतः। दूरे पावप्रचारः स्याज्क्षपयामिति तद्विदः। झाल्बडे हस्तको शेयः स्वेच्छया तु लयालयः॥ षट्स्वेतेषु चैव गीतेषु कलासः स्याद्विकल्पत झल्यतालविधिज्ञेयो मण्ठकत्येव सूरिभिः । ८१६ कुम्भ: कुम्नः । न्भ कल्याणनाटो थिः संपूर्णे त्रियो भवः । पङ्कजवयेऽपि कैश्चितु संप्रदिष्टो मनीषिभिः। कृपाणपार्गिजदन्तपत्रसुवीरवेषः समरे प्रविष्टः । प्रचण्डमूर्तिः किल रक्तवर्ण:कल्याणनाटकथितोमुनीद्वैः ॥ रेि ग म प ध नि सरेि स रेि ग म प ध नि छ सङ्गीतदर्पण फैबुजः-शासक रासकः कंबुजस्तेन गीयते गीतकेोविदैः । साधारणं भवेत्तञ्च द्विष्कारतया द्विधा । स्वरसंयोगतो जातिसंयोगात्तत्पुनर्मतम् । चतुर्थाद्वयं निसर्गा मध्यमाश्रयतो भवेत्। काकलीसाधारणै स्यात् षड्जसाधारणैः पुनः। निषाधर्धभाभ्यां च षङ्जाद्यन्तश्रुतिद्वयम्। गानं क्रूरतरं यस्य स काकीत्यभिधीयते स्वरजाता रागजाता चान्यजा देशसम्भवा क्षेत्रजा यन्त्रजा चेति तासां लक्षणमुच्यते। काण्डारुणा तु कथिता तारस्थाने सुशीघ्रता । गमकैर्विविधैर्युक्ता कौशल्येन विभूषिता । स्तम्भादिषु यथालोके पाद्यत्करणं तथा । यत्र काण्डारणा रागे स्थायास्तेत्युः समुद्भवा कुम्भः तरः लघुद्वयं विरामान्तं ताले कन्दुकनामनि । द्रतं लयेन गातव्यं कातरो भवति स्फुटम् । कान्तारणम् जाता हर्षविषादाभ्यां दृष्टिः कान्ता समन्मथा साधूक्षेपकटाक्षा च रसे श्रृङ्गारसंज्ञके। अत्युपायास्तु चत्वारा भदा रातिगणा मता । किन्तु लपूर्वा ये तेष्वादावधिको लघुः (?) । एवं मध्यभवा भेदा अष्टौ कामगणाः स्मृताः । कान्ता-शृङ्गारोपदर्शनम् भोक्ता प्रधाने भोग्ये तु कान्ता तदुपदर्शनम् । अतोऽन्तरान्तरा शक्तिस्तस्याः शृङ्गारभङ्गिकृत्। हम्मीरः ब्रह्मणः पूर्ववदने ऋग्वेदात्सम्भवो मतः । अह्मणी देवता त्वस्या ब्राहीशम्भुर्गणाधिपः। प्रथमेन्द्रो द्वितीयेन्द्रो वद्ये मासे भवेद्यदि । कामयं रतिचैकः प्रत्येकं च तृतीयकः ॥; रत्यन्तश्च चतुःकामो मध्याद्यप्राससंयुतः नादावती सुरेखेयं कर्णाटैः परिगीयते । दक्षिणात्ये यजुर्वेदात्संमूर्तिः क्षत्रिया मता । सावित्री देवता यस्य गोविन्दोऽथ गणाधिपः । आद्या चन्द्री चतुकामौ समासावाद्यमभ्ययोः । क्रमातरतृतीया रिष्टाभिर्मान्मथैर्गणैः । दद्वयं च गुरुः कामे गान्धर्ववेदे अन्ये द्वाविंशतिमस्र द्वितीयेऽपि च तन्मिताः। तृतीये विंशतिर्मात्रा कामलेखा तु मान्मथैः ॥ 54 हम्मीरः हम्मौरः ८१७ कालनियम अधुना कालनियम: पादोत्क्षेपस्य कथ्यते । चतुष्कलेो भवेत्पादोत्क्षेपस्तु पतनावधिः । उत्तमानां मध्यमानां द्विकलः परिकीर्तितः। अयमेककलत्तरधमानामुदीरितम् । कालनियमेऽपवाद रङ्गभूमौ नृपाज्ञायां कालदोषो न विद्यते । ऋग्या कावोदो गायते पूर्णो निशादौ सत्रयान्वितः । ईषद्वेदो बुधैः प्रेक्तः कल्याणाख्यहम्मीरयो । उभयोगाँडमल्हारमल्हाराभिधयोर्मतः । किञ्चिद्विभेदो भेदशैरन्योन्यं रसपुञ्जयोः । पूर्णा धशयसंयुक्ता मल्हारनिकटस्थित । गेया प्रत्यूषकाले सा कावोदी कामदीपनी। काव्यनाटकभेदेन पाठ्यद्वैविध्यम् काव्यनाटकरूपेण पाट्यमेतत्प्रवर्तते । तद्वान्तरभेदानां गुणादीनां च लक्षणम् । प्रन्थेऽस्मदीये साहित्यचिन्तामणिसमाह्वये । प्रपञ्चितमशेषं तत्तस्मादेवावगम्यताम् । काष्ठानृत्यं प्रभवति कृतस्वस्तिकमण्डलम् । ' सङ्गीतनारायः कास्यताललक्षणम् पनिीदलसंकाशं युगलं कांस्यतालयोः । त्रयोदशाङ्गुलं वक्रे कुर्वीत थझुलै तले । भिन्नत्वमङ्गलेनान्तस्तयोः शेषं च तालवत् वर्णाश्चात्र विनिर्दिष्टः शिष्ट संनकटा:फुटम् (?)। सोमराज किमरी द्विविधा प्रोक्ता मार्गे देश्यां तु सा त्रिधा । मार्गस्थाने कृतै कार्यो देशीस्थाने तु यद्दयम् । तद्वर्तते मध्यमाथास्तासां लक्षणमुच्यते । मध्यमाया दण्डदैध्यै त्रिचत्वारिंशदङ्गलम् ।। परिधिद्वैश्यते तत्र द्वयस्तेन षडङ्गलम् । सार्धयङ्गलविस्तारं विदर्य काकुभं शिरः । अध्यकूर्मोन्नतां लौहपत्रिकां शिरसि क्षिपेत् । परितोऽर्धाहुलन्यूना शिरसेऽसै प्रकीर्तिता। क्षिपेत् ककुभदृण्डस्य वीणादण्डेऽङ्गुलद्वयम् । तावांश्च परिशोष्योऽसौ यावन्तः परिशेषिणे । किििकचालक्षणम् ऊर्द्धस्फाटितसद्वेणुपर्वाद्राकृतिरथसी दृन्तुरा किरिकेिचा स्याद्वाद्या लेोहशलाकया । केिरिकिटालक्षणम् भवेद्यङ्गलविस्तारं दैध्यें च द्वादशाहुलम्। वंशादिकाष्टघटितं मसृणे कत्रिकाद्वयम् । मणिबन्धप्रकम्पेन प्रत्येकं हस्तयोद्वैयेो:। धृत्वा तद्वाद्येदत्र बली केिरिकिटादयः । किलेिकेिचितः-सात्विकभाक् क्रोधहर्षादिभीत्यादिसाङ्कर्य किलिकिञ्चितः । यद्वा रुदितं हसितं कोपं कारणेन विनापि यत्। कामेनीहर्षमाश्रित्य कुरुते किलिकिञ्चितम् । तोषामिलापरुदितः स्मितभीत्यादिसङ्करः । हर्षेण रचितो यस्तु तद्भवेत्किलेिकिञ्चितम् । शुभ र कुम्भः ८१८ अत्युत्पन्नमिदं सूत्रमिति कश्चिद्नूलुदत् । अहेतुत्वेन भावानां हेतुत्वस्यानुकीर्तनात्। प्रमाचे लोल्लटोऽत्राह घटेतेदं यदा भवेत्। यष्टीसमासः किन्त्वत्र समासेऽयं तृतीयधा ।। विभावायैः स्थायिनोऽत्र संयोगस्तन्मते मतः । अर्थाक्षिप्तस्थायिनोऽत्र भवेत्सापेक्षिता ततः ।। सापेक्ष्यमसमर्थ स्यात्सामथ्याभावतस्ततः । समासाभावतः षष्ठीसमासः संमतस्त्विह । इति कीर्तिधराचार्यमतस्यानुमतेन हि । उद्वाहस्यान्तिमो भागो धुवार्धस्थानके यदि शेषं च पूर्ववत्सर्वं स्यात्कीर्तिलहरी तदा। झीलकः-हस्त कनिष्ठ कुञ्चिते शिष्ट मृगशीर्षे तु कीलकः। स्नेहे च नभलपे च विनियोगः:प्रकीर्तितः ।। कीलस्वरूपम् वः क्षणैरष्टभि: स्यात्काष्ठा स्यादृष्टभिर्लवैः स्यामेिषो सकाष्टाभिर्निमेषैरष्टभिः कला । कलाद्वयी चतुर्भागः स एव खटिरुच्यते। चतुर्भागद्वयेनैव विद्वद्भिः परिकीर्तितः । अणुद्वयं द्रतः प्रोक्तो लधुस्तदद्वयमुच्यते । कुचुम्बिनी-पाट स्वस्तिकेन तु हतेन खाकारबहुलाश्रितम् । उद्दलीपिहितं वर्तृ वाद्यते सा कुचुम्बिनी । एकैकमग्रतः पादौ न्यस्येदुत्क्षिप्य कुञ्चितैौ। यस्यां सा कुञ्छिता नाम । कुम्भः एका िकुञ्चितं कृत्वा द्वितीये एार्श्वतः स्थिते । यथेोलासं करौ तत्स्याद्रुमणात्कुञ्चिता भता । कुट्टमितम्-सात्विकभाव सानङ्गं रोदनाख्यै यस्तु कुट्टमितै विदुः! यद्वा:- रक्ष निर्दय मामित्थं किं झोपढयसेि प्रभो । दुःखाविष्करणं सौख्यादिति कुट्टमितं विदुः केशस्तनाधरादीनां ग्रहणे हर्षसम्भ्रमात् । सञ्जातस्य सुखस्यापि दुःखवन्नटनं तु यत् तत्कुमितमाचष्टे कुडुपादुद्भषा यत्र पाटा ये बाद्यसंश्रय तद्वाब वाद्यमाचख्युराद्याः कुडुपचारणाम् । कुण्डलीनृत्तम् अथ वेभनृपो वक्ति देवमार्गक्तचारिकाः । एकस्मिन् कुण्डलीनृत्ते सूडद्वयमुदाहृतम् । प्रथमै वाद्यसूडः स्याद्रीतसूडस्ततो भवेत्। नवतालश्च झङ्कारो रिगणेि तुडुकस्तदा । प्रबन्धाः सप्त विज्ञेया वाद्यसूड़े मनीषिभिः । एषु वाद्यप्रबन्धेषु नृत्तं स्यादुचिताङ्गकम् एषां सुसन्धिरुचिरः पद्धतिक्रम उच्यते । तसादौ देवताग्रीत्यै रङ्गविभ्रोपशान्तये । शुष्कवायं विधातव्यं गम्भीरध्वनिबन्धुरम् ॥ ततः सभायाः कुण्डल्या मध्ये यवनिकालयम् । पादपाटविशेषाणां वैचित्र्यालैौकसिद्धये । कर्तव्यं तत्र नीरन्ध्र स्निग्धा यवनेिकादिमा । अपरे द्वे यधनिके नीहारावरणोपमे । येन यवनिकास्तिस्रः क्रमाद्धाय यथोचितम् सकञ्चुकाभ्यां नारीभ्यां प्राग्भूतै चापसारयेत्। कुम्मः | कुम्भः ८१९ | आद्ये धृते तु नैपथ्ये नृत्ताचार्यस्तदन्तरे । स्थितो गणेश्वरं वाणीं रुद्राणीं च महेश्वरम् स्तुत्वा सभां सभानाथमाशीर्वादपुरःसरः। पाटै प्रसाद्य तद्नु पुष्पविक्षेपमाचरेत्। ततः संौन्दर्यलावण्यसै कुमार्यंतरङ्गि पादपाटैर्बहुविधैश्यमानैर्मनोहरैः। प्रेक्षकाणां वितन्वानां नयनानन्दकन्दली ! नैपथ्योत्तालित! भूत्वा नर्तकी नृत्तमाचरेत्। तत्रादौ भवताल: स्यादुद्वाहपरिवर्जितः। ध्रुवखण्डानि षट् तत्र त्रयस्त्वाभोगखण्डकाः ।। चञ्चत्पुटचैकतालेो द्वितीयश्च ततःपरम्। पञ्चताल रूपकश्धाङ्कतालश्चाथ मट्टकः ।! प्रतिमट्टश्चेति तालाः खण्डेषु नवसु क्रमात् । तालाः प्रोक्तास्ततस्तेषु कथ्यते नर्तनक्रमः । आद्यायां प्रतिसीरायां तालश्चचत्पुटो भवेत् । मानश्च दक्षिणः प्रोक्तो गोपुच्छश्चलनिर्मितः ॥ वेितालोचालनश्चाचकारस्त्वादौ भवेदिह। तृतो विलम्बिते माने गुरुकालै प्रयोजयेत् ।। मात्राद्वयं चिक्षमाने द्रते भास्राद्वयं तथा । एवं मानत्रयेऽप्यस्य तत्तन्मान्नानुसारतः । यथोवितं प्रयुञ्जीत पाटाक्षरकदम्बकम् पार्श्वद्वताभिधे पाँटं चाचकारे प्रयोजयेत् ।। पाटा; स्थित्वा प्रयोक्तव्याः पार्श्वयोरुभयोरपि तलताडेिकमादौ स्यात्सरेिकावेष्टने तत उद्वेष्टनं निकुट्टश्च पुराटी तदनन्तरम् । कुत्तोरुताडितै पृष्टोत्क्षेपः स्वस्तिकताडितम् ।। त्रिताडितै ततश्चार्थस्खलेितोत्क्षेप एव च । पर्यायताडितं पाश्चरुताडितसमाह्वयं ततश्चाद्धेपुराटी च क्रमताडितमेव च। ततः परं लताक्षेपः पाश्र्वताड़ितसंज्ञितम् सम’ स्वलितका चेति पाटा विंशतेिरीरिताः । एते पुनःपादपाटाश्चारुसन्धि समुज्ज्वला । पूर्वविधाद्विसाराणां तस्यान्ते च यथोचितम्। चतस्रष्वाद्यमात्रासु योज्यमाने विलम्बिते । अवशिष्टासु भात्रासु पादानेकान् यथोचेितम् । अश्चितं घरणं कृत्वा पूर्व माने तुमध्यमे ।। त्रिताडितं कृते भाने पूर्व कृत्वा यथाक्रमम्। सम्भवेन प्रयुञ्जीत शोभातिशयनिर्भरम् कुण्डलिचाकम् सम्पूर्णाभिनयस्तालेो जोडना कथ्यतेऽधुना । संधायकै वर्तमानं भविष्यत्याशयेो मिथः । नानापाटमनोहारि यद्वा सा तु जोडना । तालश्चत्युटोऽत्रापि जेोडनायां प्रकीर्तितः। अत्र वाद्याक्षरोद्धारं ताला वृतिसमन्वितम् । यथोचेितं प्रयुञ्जीत बुध्या युक्तिविशारदः । पाटतालेोद्भट्टितश्ध समेोद्वृत्तस्रिताडितम् । स्वस्किश्चापि पाटाङ्गान्युलदिस्तु ततःपरम् ।। सरिकालुटितचैव पाश्र्वोद्वत्तो यथोचितम् । पाटाश्च जोडनायाश्च क्रमे कार्या यथोचितम् । एवं नृत्तं विधायाई प्रपञ्चमपसारयेत् । कुण्डविचारकम् विलोञ्जयते यत्र करो वामदक्षिणयोर्यदि । गतागतेद्दद्दिक्षु तिर्यग्व्यावर्तिता पुनः । कुटितोत्समकुतपदिष्टं तद्वाकुण्डविचारकम् (?) । ततः कुतपविन्यासी गाथनः सपरिग्रहः । वैपश्किो वैणिकञ्च वंशावादस्तथैव च । मार्दङ्गिकः पाणविकस्तथा दार्दरिकोऽपरः अवनद्धविधावेप कुतपः समुदाहृतः । कुन्तल-ताल वणैः षोडशभिः पादः कुन्तलेो लघुशेखरे। दूतमेकै भवेद्यत्र स ताल: खण्डसंज्ञितः । द्रतैर्लयेन गातव्यः कुन्दश्च प्रतिमण्ठकः ।। कुम्भः-राशिहस्त कुम्भराशौ प्रयुज्येत भरतार्णववेदिभि शावरी वेषयोर्गुञ्जापुञ्जभूषणयोः स्त्रियोः । नित्यं कुरञ्जीति विदुः गायन्त्योश्च स्वभाषया।। नाट्यशास्त्रे गन्धर्ववेदे ८२० नन्द्यावर्तस्थितावट्टी पादौ तिर्यक् गृलै तदः कुलीक्षिा लो ददै गपौ कुविन्दः स्यात् । मृ फुलीरिकेति सा प्रोक्ता चारी नृत्यविशारदः ।। तम् कण्ठे निरुपवनः कुश्रो नाम जायते । कूटमानम्-नाट्याङ्गम् धेरक्तकतकं चादेौ धीगुणांगं तु मध्यमे (१) कूटमानमिदं प्रोक्तं पाठाक्षरविचक्षणैः । कूर्मः -हस्त कुञ्चिताग्राङ्गलेिश्चक्रेयक्ताङ्गष्टकनिष्ठिकः मासनम् समेोऽग्रे कुंश्चितः पश्चादन्य: पादतु आनुना पृथिवीं संश्रितो यत्र गारुडं स्यात्तदासनम् । वामः सभः परो जानुबाह्यगुल्भ मेलन्क्षतिः । चरणोविद्यते यत्र तत्कूर्मासनमीरितम् । पार्श्वदेशैौ स्वितौ पार्श्वमस्तुशान्तौ गतौ शिरः । तदा नेितम्चत्केशान्निष्कस्य च पुनःपुनः । पृथगुक्तानितौ यौ तौ केशबन्धौ करौ मतौ । कुर्भ

श्याद्धे कुम्भः हम्मीरः कैथ्यङ्कदिस्तु वकतोधिकतो धिगतधि च। वृत्तहस्तानुगामी च पादचार्यस्तु कैय्यडुः । भर्तकल्पलतामञ्जरी ध्यमश्रामेऽपि साधारणत्वम् । अस्य तु प्रयोगसॉक्ष्स्यात्कैशिक

भन्द्रमध्यमसंधुक्ता निपेोज्योत्सवकर्मणि । कैश्चिदेता: पुन: प्रोक्ता भाषाङ्गमिह सूरिभिः। वामेव विभाषेति यष्टिको मुनिरन्वशात् । निखिलेषु च भावेषु विनेिथोडास्तथान्नवीत् ।। वृि कशानां वृत्तिरिव या वृत्तिः सा कैशिकी मता । उज्ज्वलभूषणरुविरा नानाविधललेितनाद्गीता च । कामेोपचारचतुरा सुगन्धकुसुमाभिराभवेषा च । निर्भरश्रृङ्गाररसा नित्यं स्त्रीभिः प्रयोक्तव्या । सौन्दर्यजीविता या सा वृत्तिर्भवति कैशिकी नाम । नर्म च नर्मस्पन्दो नर्मस्फोटश्च नर्मगर्भश्च । कथेितानि नाट्यचतुरैः कैशिक्यङ्गानि चत्वारि । कुम्भ वाचेिकाभिनयः सर्वे भारत्यां सुप्रतिष्ठिताः । ८२१ | आङ्गिकाभिनयः सर्वे तिस्पृष्टवन्यासु वृत्तिषु । आमुखाद्यास्तु ये भेदाः भारत्याद्यास्तु धृतिषु। ते विस्तारभयाद्विप्रदासेनाख न लक्षिता: आङ्गिकाभिनयेध्वेव पर्यवस्यन्ति सात्विकाः । यस्मान्मुख्यावभिनयौ ज्ञेयावाङ्गिकवाचेिकौ । कैशिक्यादीनां वेदप्रभवत्वम् ऋग्वेदाद्भारती जाता यजुर्वेदातु सात्वती। गलपाः स्युः । कनिष्ठाङ्गुष्टयोगेन शेषाङ्गलेिविवर्तनात्। कोणाहतो हस्तपाटः परिज्ञेयो बुधर्यथा । खु खं धरि खु खु धरि करग्ति कििगत कोमल कोमलेोऽकर्कशः प्रोक्तो कोमला कान्तिः कोमला दृश्यते कान्तिर्येषु तैः स्युः छवेरिह। कोलाहलवृन्दलक्षणम् अधिकं हृश्यते यस्मिन्नुत्तमोत्तमवृन्दतः । बृन्दं विद्यावतां प्रोक्तं तच कोलाहलाभेिधम् । भ्रमर्यादिषु वंशादी रज्जुसंचारचञ्चुकः। भारस्य भूयसोवोढा बुधैः कोहाटिकः स्मृतः । नाध्याङ्गम् पाठाक्षरेण संयुक्त देवताविषयात्मकम् । नानार्थचित्रसंयुतं कृतं कौतुकमुच्यते विप्राः कुन्: कुन्म कुम्भः पार्श्वदेशोत्थपवनैरभवः कौलुरुच्यते। येन वायायुधा वायमायोवा मह हवे (१)। न विभेषति वचनं गीतं कौलुरिति स्मृतम्(?)। पूरवत्फुलमाभोगो पदं चेहिगुणं भवेत् ॥ भ्यासस्तदावृतिरत्र भारतीयायुधः करः । नर्तयेत्पाक्षमिथुनं मध्यमानेन धीमता । थाभोगनर्तने पुष्पस्तबकायुधगौ करौ । परान्स्वरयुगान्कुर्यादान्दोल्यप्रेखितो अवेत्। केचिदेनमलंकारं क्रममाचक्षते बुधाः। किञ्चिद्वाष्पाकुले नेत्रे बाहुशीर्षगतं शिरः। चिबुकक्षेतगौ हस्तौ क्रान्तमेतदुदीरितम् । शेोके ग्लाने निर्जिते च निगृहीते नियुज्यते । क्रमपादनिकुट्टिता पाद्द्वयकृता सैव क्रमपावनिकुट्टिता । क्रियाङ्गलक्षणम् करणोत्साहसंयुषा क्रियाङ्गस्तेन हेतुना । यथा शारुप्रयोगेण मार्ग देशीयमेव च । यो गायति कियादोषात्कथ्यतेऽसौ क्रियापरः ।। सीलक्ष्र्पणः | क्रीखासाल ध्रुवः स स्यात्पदैर्वर्णागनिर्मलः। शृङ्गाररससंयुक्तः श्रेतुस्तेजेदिवर्द्धनः।

  • एक एव पुतो यस्मिन् क्रीडाङः स कथ्यते ॥

कुम्भ कुम्भः

  • |

क्रोधः अवज्ञादिछताविते विकृतियां भवेत् खलु । स्वल्पा च न भवेत्क्रेोधेो भावविद्विरुदाहृतः । प्राणाः सौष्ठवतो श्रेशनिर्वाह्याः स्युः सुखस्यते। वामेन शिखरं तिर्यक् धृत्वान्येन पताककः। धृतो यदि क्षत्रियाणां हस्त इत्यभिधीयते । ऊध्र्चमूर्व प्रसारः स्याद्यस्यासौ क्षिप्त उच्यते । रागे नानाविधच्छाया प्रतिक्षेत्रं निसर्गजा। सा क्षेत्रकाकुर्विज्ञेया क्षेत्रं देहे यतः स्मृतम्। रागस्योत्पतिभूक्षेत्रं शरीरं जगदुर्बुधाः। तस्यैवानुकृतित्वा क्षेश्च्छायेति सा मता । खञ्जरीटा-चारी तत उत्कटसंस्थिया चलििद्वपताककम् । श्रुतमानेन सा चारी खञ्जरीटाभिधा स्मृता ॥ क्रमेण प्रसृताङ्गष्ठशुकतुण्डेन वा विरलाडुलिभिर्वा प्राहुस्तं खटकं बुधा । दोंगिड दांगिड द्वां करं द्विशेिखरं कृत्वा कुञ्चित च समं नयेत् । शिखरश्च कपित्थश्च खटकामुखसंज्ञिकः ॥ . कुम्भः परशुरामसंहितायां तु शराभ्यासप्रकरणे तर्जनीमध्यभामन्ध्यपुखोऽङ्गुष्ठेन पीडयते । तस्मिन्ननामेिकायोगात्स हस्तः खटकासुखः । उत्तानोऽसौ स्रगादौ स्याधस्तश्चामरधारणे । कुसुमापचये छवन्नामधारणे तथा । शरमन्थाकर्षणे च सम्मुखे दर्पणमहे कस्तूरिकादिवस्तूनां पेषणेऽधेिस्तनौ करौ । ताम्बूलवीटिकावृन्तच्छेदनादौ त्ययं मृतः। वल्गाब्रजनपात्राणां ग्रन्थेदां शुकदर्भये: (?)। स्तुवतुची धारणे च नीवीमोक्षे च बन्धने । खङ्गः पतार्क तिर्यगादाय ततः स्वङ्गभिधा पुरा । स्रङ्गकलासः-प्रथमः सव्यापसव्यतो यन्न नर्तकी चकिता मुहुः। विलोक्य च परा पश्चाहृतखड्गलतेव सा । आचरन्नप्रचारं चे द्विचेिवमथ हस्तकान् प्लुतमानकृतानर्थ चन्द्रादीन् रचयेत्फुटम् तदा खड्गकलासेोऽसौ विद्वद्भिः परिभाषितः । द्वितीय वामं करं कटौ न्यस्य परं खङ्कगकृतं करम्। कृत्वा सकैपं चेद्र्धचन्द्रमास्ते तदादिगः ॥; कृत्वा कपोतमूध्र्वचेदधोमुष्टि करं ततः । यत्र तिर्यक्पताकाख्यं करं कुर्यात्तदाभिधा । द्वितीया खड्गपूर्वस्य कलासस्य निरूपिता विधाय त्रिपताकौ द्वौ यस्य यश्धरणः पुरः। घातयन्निव तत्रैतं योजयेत्स तृतीयकः। स्वस्तिककर्कटमुष्टिकपताक पाणीभ्थाचतुरः। धृतिमोहापातक्रियां कुर्याचतुर्धा सः ॥ एवं खड्गकलासस्य भेदाश्चत्वार ईरिताः । अङ्गुटेन करो दक्षे विरलाङ्गलिसंहतिः। हन्ति वाद्यपुटं यत्र वामहस्तो निपीडयेत् । तत्र संपद्यते पाट: खण्डकर्तरिसंज्ञकः । यथा-दां खं खं द्वा खुखमहे थे टेंडे () हं अङ्गष्ठन करो दक्षे विरलाङ्गलिसंहति । इन्तिवाद्यधटं यत्र वामहस्तो निपीडयेत्। तत्र संपद्यते पाटः खण्डकर्तरिसंज्ञकः ।। विजयाख्यो ध्रुव .........स्याद्विंशत्यक्षराधिकः । सन्निपातेन संयुक्तः शृङ्गाराभीष्टदे रसे । एक एव गुरुर्यत्र सन्निपातः स कथ्यते यथाविंशतिवर्णाष्ट्रिध्रुवः कन्दर्पसंज्ञकः । वीरे वा करुणे वा स्यात्खण्डताले विधीयते। द्रतमेकं भवेद्यत्र तालोऽयं खण्डसंज्ञितः । खण्डयतेिः खण्डपाटयुतं कृत्वा यतिवाद्यदि () वाद्यते । आवर्तनेन च तदा बुधैः खण्डयतिः स्मृता ॥ खण्डयतिलक्षणम् गलपा; युर्विरामान्तौ लघू नि:सारुकेो भवेत् । भूमिलओरुपाणिः स्यादेकसितर्यक् प्रसारितः। अन्योऽङ्किः कुञ्चितो यत्र खण्डसूचिमतं तदा। () टें न् २ः न्म:

कान्तानखक्षतविशेषविचित्रिताङ्कः यस्य कृतेऽपि गृहमेति पतिः प्रभाते सा नायिका निगदिता खलु खन्डितेतेि । नायकं नायकां वादात्याख्यमावितायदि (?) । गर्जत्य रोदकं येन स गर्जरुरिति स्मृतः । एकमात्रदि षण्मात्रा पर्यन्ते तालवत्र्मनि । सालै च तद्दयेनैव पल्लवाख्यमुखै भवेत् । तदुष्कशायुतं पदं नामार्धसैभवम् ()। घतुरावृत्तालेन आभोगो युग्मनामकः । पुनः पल्लवकेला वृत्तिरारभटी भवेत्। आयुधो दन्त एव स्यात् चार्युत्प्रेरणसंभवा युग्मपात्रं नाभिनयभूनैकस्यायुधपाणिना। द्रुतेन गतिना दूतीनयिका तु तदन्ययो: () । सङ्गीतसूर्योदय भ्रमेण स्फुरिताङ्गुष्ठशुकतुण्डेन वाद्यते विरलङ्कलिभिर्वाधं प्राहुस्तं खलकं बुधा । दोङ्गिड दाङ्गिड दाम् । भूम्यां चरणाप्रेण घातितः। खुक्ता निगद्यते । जुत्ता चैव तथेोत्फुला तोर्लक्ष्णमुच्यते। विलन्त इव दृश्यन्ते यस्यासन्नस्वरास्तु खुतेति परिविज्ञेया सेोत्फुलेत्युदिता पुनः । प्रपदस्थितवामाः पाण्यौर्यत् कुट्टनं भुवः। तद्वत् स्थितस्य चाङ्गस्य भ्रमः सव्यापसव्यत ोऽसौ खुलुहुलुः प्रेोक्तो घर्धरो नृत्तकोविदैः । कुम्भः कुम्भः ८२४ गडष्याणी-वाद्यम् (झडप्पणिः) सा स्यात् गडपाणी यस्यामादौ मध्येऽवसानके वाद्यन्ते सर्ववाद्यानि नानाकादैरनेकधा । यन्ना एकं द्वे त्रीणि चत्वारि पञ्च षट् सप्त वाष्ट च । तथा नव दशेत्येवं गणनाऽङ्गलिभिर्भवेत्। या ६ संख्यां दशशतसहस्राद्याप्रकीर्तिता। तामिमां तु पताकाभ्यां विरलाभ्यां प्रदर्शयेत्। हीनस्वरेण सञ्जाता स्वरश्रुतिविवर्जिता त्य हंसहंसगजाश्वाश्च मीनखंजकनकुंटा कुरङ्गातित्तिरे लाबो गतयो ता वशेोदितम् । उत्तमे मध्यमे तद्वद्धमे च प्रयुज्यताम् । गतिप्रचारो द्विविधः प्रकृतिष्ठितिस्तथा । प्रकृते तूत्तमगते जानुकार्य कटीसभम् । विकृते युद्धचाग्रगमने स्तनसम्मतम् । गतिभेदाः भानवी मैनवी चैव गजलीला सुरङ्गिणी। हंसी भृङ्गी खञ्जरीटी सतैता गतयो मताः ।। सङ्गीतमुक्ताक्ली देवेन्द्रकृता उतभा मध्यभास्तद्वद्धमाश्चेत्यनुक्रमात्। गतिर्भदा निरूप्यन्ते सैश्रित्यप्रकृतीरिमाः । ते च पात्रैः प्रयुज्यन्ते प्रविटै रङ्गमण्डलम् । दूता विलम्बिता मध्या द्रतमध्या तथापरा। गतिर्दूतविलम्बा स्यात् षष्ठी मध्यविलम्भिता । कुम्भः इति गद्यस्य षट् प्रोक्ता रातयः पूर्वसूरिभिः । लघुभिर्बहुलैरल्पैः समैरारं त्रयं क्रमात् ।। पृथक् सलागभिप्रैस्तु लागैस्तद्वत्परं त्रयम्। प्रत्येकं तिषट्केन षट्त्रिंशद्भद्यजा भिधाः । अष्टाभिर्यदि बा घडूभिः पदैः प्राससमन्वितम्। प्रणवाद्यमतालं व बुधैर्गवं निगद्यते। कार्योऽनुयायिनो वाद्ये गीतस्य नियमेो बुधैः। मध्ये मध्ये तु गद्यस्य स्युर्वेण गमकोत्तराः । स्वरप्रान्तेऽथवा स्थातामविलम्बविलम्बकौ। ततः प्रबन्धनामाङ्क तालयुक्तं धवद्वयम् । ततस्तालान्वितं गातुर्नामनेतुश्च गीयते। कृत्वा यतिं ततो गो न्यासं तालं यच्छया । गाने गद्यप्रबन्धस्य सर्वास्तृप्यन्ति देवताः । वर्धन्ते वर्णनीयस्य मङ्गलानि बलानि च । सोमराजदेव तिरेिपः स्फुरितो लीनः कम्पितान्दोलितै बलिः। प्रावितेोलालितौ चैव त्रिभिन्नकुरुलाहृताः । घुम्फितो मुद्रिताश्चैव नामतो मिश्रितस्तथा । एते पञ्चदश प्रेोक्ताः प्रसिद्धगमका बुधैः । तिर्यक् प्रसारितौ चार्धचन्द्रावद्रुष्टयोगतः। गरुडाख्यरसविज्ञेय: गरुडार्थ नियुज्यते । मदे दुःखे श्रमे स्रस्तौ एकेच्छौ मुष्टिकुन्तयोः। प्रहारे कर्णलम्रौ स्तः शिशिराश्रेषयोरपि ।। ट्या ये गालयैव दृश्यन्ते छाया गात्रस्य ते मताः 104 कुम्भः कुम्भ ८२५ । गाथाप्रबन्धे लक्ष्म स्यादाययां यदुदीरितम्। आयो संस्कृतया वाचा गाथोक्ता प्राकृतेन तु धन यत्तु वाग्गेयकारेण रचितं लक्ष्णान्वितम् । मागध्या वार्धमागध्या पानं चेित्रे शस्यते । स्यात्सम्भावितया मेिशे गानं पृथुलया पुन पूर्वरङ्गे भवेच्छुद्धे वृत्तीनां लक्ष्यदर्शितम् । प्रवेशाक्षेपनिध्क्रमप्रासादिकमथान्तरम् । गानं पञ्चविधं विद्याद् ध्रुवायोगसमन्वितम् सर्वलक्षणसंयुतं देशीरागादिभि: कृतम्। यञ्च वाग्गेयकारेण तद्वानं भुनयो जगु । नाट्यशाछे तुरः गाने स्वरनिर्णय यो यदा बलवान्यस्मिन्स्त्रो जालेिसमाश्रयः। तत्प्रवृत्तं रसे कार्य गानं गेये प्रयोक्तभि । मध्यपञ्चमभूयिष्ठगानं शृङ्गारहास्ययोः। षडूजर्षभप्रायकृतं वीररौद्रादुतेषु घ । गान्धारः सप्तमप्रायं करुणे गानमिष्यते । तथा धैवतभूयिष्ठ बीभत्से सभयानके । एकैव षड्जमध्या ज्ञेयातु सकलरसाश्रया जातिः । तस्या ह्यशाः सर्वे स्वराश्च विहिताः भयोगविधौ ।। मोक्षदेः २५२ अनादिसैदायै यद् गन्धवैः प्रयुज्यते । नियतं श्रेयसे हेतु तद्भन्धर्व जगुर्बुधाः । न गायति मनुष्योक्तं गीतं ये शिवतत्पराः । गायन्ति मन्त्रगीतानि ते गन्धर्वाः प्रकीर्तिताः । यत्र जायादिगन्धवैर्गीयतेऽभ्युदयाश्रये । सर्वदा सन्निधौ शम्भोस्तद्रान्धवै बुधैः स्मृतम्। गान्धारः गान्धारस्थाश्च गायन्ते तस्मान्वार उच्यते । पादकौ समौ यत्र गान्धारत्रिश्रुतिर्भवेत्। विशुद्धासमपानिस्थुर्मलदेशाक्षिकोद्भवे। पूर्णा देशाक्षिको ज्ञेया भूषित गवयेण च । वीरे रसे प्रयोज्या सा प्रातःकाले प्रगीयते । गान्धर्मः यदाधन्निश्रुतिः षड्जे मध्यमे तु चतुःश्रुतिः। मियोः अतिरेकैका गान्धारस्य समाश्रया । पचमअतिरेकैका निषादश्रुतिसंश्रय गान्धारमाममाचष्ट तदा त नारदोऽब्रवीत्। लक्ष्मीनारायणाख्येोऽयं सुङ्गीताम्भोधिपारगः। गान्धारमूर्छनाग्रामं व्यवहारक्ष्मं यथा करोति लक्ष्ययोगेन पूर्वलक्षणयोगत:। गान्धारो रिमयोर्यस्मिन् एकैकां शुद्धमेलने ।। श्रुतिं भजति भेदस्तु पञ्चभस्य श्रुतिं ततः। निषादा पश्रुतिं पश्येन् तत् श्रुतिं स्वीकरोति च । तथा गान्धारविख्यातो प्रामोऽयं नारदोदितः । अस्यापि मूर्छनाः सप्त तन्नामान्यधुनोच्यते । नन्दा विशाला सुमुखी चित्रा चित्रवती शुभा। आलापा चेति गान्धारग्रामे स्युः सप्तमूर्छनाः अस्यापि मध्थगान्धारमूला प्रथममूर्छना। षण्मूर्छनाः पूर्वक्रमेण परिभाषित मोक्षदेव तिसारः ८२६ ! चतुःश्रुतिरिधौ यत्र भवेतां नियतं स्वरौ साधारणोऽपि गान्धारो निषाधः कैशिकी पुनः । वीणिकाविषये शुद्धाः षड्जमध्यमपञ्चमाः। श्रीरागस्यापि मेलोऽयं गदितो गायकोत्तमः । गाण्भीर्य शोकहर्षादाविङ्गिताकारगोपनम् । गायकभेदा यकलो यमलो बृन्दो गायकास्त्रिविधाः स्मृता । उत्तमं पुनरिहा िमध्यमं तत्कनिष्ठमेिति लक्षितं पुरा । तत्र गायकचतुष्टयै वरं गायकाद्विगुणितास्तु तत्समाः । द्वादशाङ्गचतुरास्तु गायकास्तत्रवांशिक वतुष्टयं वरम् । वेदनामितमृदङ्गवादिभिर्युक्तमुत्तममिदं निवेदितम्। गायकश्रेष्ठ त्रिस्थानालापक्षेो गमकलयकला काकुविज्ञेोऽतिधीरो नध्येोक्ती रोपरिक्तः सकलजनमनोरक्षुकः सावधानः । शुद्धच्छायालाञ्चः श्रमरहिततनुः कोकिलप्रख्यकण्ठ स्तालाभिज्ञेो ग्रहृज्ञः स भुवि निगदितो गायकानां वरेण्यः। गायकलक्षणम् वाडौडुवसम्पूर्णगायने जनरञ्जकः काकुवर्जितशारीर गायका राजवलभाः । कुम्भः विविधालापचतुरो ग्रहे मोक्षे च शिक्षितः। स्थानत्रयविशेषज्ञेो गम्भीरमधुरध्वि नानारागविशेषज्ञस्तालभेदप्रयोगवित् । वशी जितश्रमेो रंक्तः कण्ठस्वरविधानवित् ॥ पुनःपुनश्च राज्ञस्तु श्रौढचित्तोपरखित । शिक्षितः सदुपाध्यायात्स्वरसंप्तकभेदवित्। अकाकुलिंपिभावज्ञः गायकः परिकीर्तित ।। सङ्गीतमकरन्द कुम्भः नानालप्तिकरोऽवधारणपरो रागाङ्गरागग्रह न्यासोशाखिलवस्तुगालनिपुणखिस्थानकृतालवित् गम्भीरो मधुरध्वनिः शमयुतः स्वाधीनकण्ठस्थिरः सद्यो रागविशेषवेद्यविबुधः स्यादुत्तभे गायकः । प्रबन्धगात्रनिष्णातो विविधालयकारकः। रागरागाङ्गभाषाङ्गक्रियागेयोऽङ्गोविदः। शायनी तारुण्यप्रतिमप्रपञ्चचतुरा माधुर्युधुर्योक्तयो लावण्यामृतदुग्धक्षागरका रूषोंधरव्राकराः। नानाभावकलाकलापकलिताकृद्वावितार्थप्रिया गायन्चो गदिता हि गायनवरैः तुल्या नृपेणाभुना। लयतालकलाभिज्ञाः स्वभावमधुरप्रियाः। शुद्धछायालगालप्तिप्रगल्भा नवयौवना । गीतवाद्यविदः श्यामा रूपसम्पदलङ्कताः । गायन्यश्च प्रशस्यन्ते मूर्ती स्परजयश्रियः । तिर्यक्प्रसायैकपादं पश्चाज्ज्ञानु भुवि क्षिपेत् । सम्यक्प्रसाथै बाहू द्वैौ भ्रामयेङ्गारुडी भवेत् । गाग्यैतालेन गीयेत कारुण्ये मधुरो धुवः । चतुतो विरामान्तरतालोऽयं गाग्र्यसंज्ञक । गीतं स्वरसमूहस्तु गीतमित्यभिधीयते । तदेव कैश्चिद्विद्भिद्धातुरित्यभिधीयते । ध्रुवादिधातुरचितं विद्याद्वादैरलङ्कतम्। गान्धवे कुम्भ ८२७ मोक्षदेवः अशोकः ! गीतनृत्यदिषु औडि पदेन बिरुदेनाथ तालेन च विराजितम्। गीतमित्युच्यते तद्द्वै: सामान्यै गानमात्रकम् । गीतगुणा व्यक्तं पूणे असन्ने च सुकुमारमलङ्कतम् । समं सुरतं मधुरं श्लिष्ट विक्षिप्तमेव च । गीतं स्याद्दशूधा तव सुव्यक्तं व्यक्तमिष्यति। दिश्यते पूर्ण सम्पूर्ण छन्दोरागमुपस्वैः। तत्प्रसन्ने स्फुटार्थे यन्निःसन्देहमगदूदम्। । सुकुमा पुनर्गतिं कण्ठस्थानमृतं मतम् । स्थानवितयनेिष्पन्नमलङ्कतमिहोच्यते । वर्णस्थाने लये सम्यक् साम्चेन सममुच्यते । सुरक्तधलकीवैश: कण्ठध्वन्येकता मता भूदुलावण्यसंयुक्तं मधुरं श्रुतिसौख्यदम्। श्लक्ष्णं च पुतीचेश्वद्रतमध्यविलम्बितैः। विकृष्ट कथ्यते गीतमुचैरुवारितं सदा । गीतमद्यसमुद्टं शङ्कितं सानुनासिकम् () विरसै काकस्रै ... स्थानवर्जितम् । व्याकुलं तालहीनं च विषमाहतमेव च । शिरोशतं च विश्लष्ट गीतदोषाश्चतुर्दश ॥ गीतवृत्तगम् गीतपात्रानुवग धं तद्भवेढ़ीतनृत्तगम्। गीतेन संगतं यत्तु तीतानुगमुच्यते। नृत्तेन सहितं यच तन्नृत्तानुगमीरितम् गीतनृत्यादिषु प्रैर्डि यथा गीते सदा भोग: शेिखरत्वे निरूपितः । तथा नृत्य च तासां तु वर्तनं कलशेोपमम् ।। आभोगनर्तने प्रोक्ता भ्रमण्या मुख्थता बुधै विशेषाद्भमकादीनां सुप्रभास्ताः प्रकीर्तिताः ॥ सोमेश्वरः सोमेश्वर कुम्भः ी गायन्ति ये भक्तियुता ममात्रे । यो वृतिलोभेन सुखेन वापि शाठ्येन वा गायतेि पीतमात्रम् निबद्धमणिबद्धं च मिश्रे गीतं विधा भवेत्। भीतमाहात्थ्यम् वनेचरस्तृणादंऽपि कुरङ्गोऽप्यनुरागत श्रुत्वा गीतभतन्त्रश्रीर्दतेऽस्तु सुखदलालसः ।। अतः परं प्रवक्ष्यामि गीतानां वस्तुकेष्वपि विवर्धकवृतानि त्रीण्यङ्गानि समासत । विधधैककवृत्तानि त्रीण्यङ्गानि भवन्ति हि । एकैकं तु विद्यैका ीण्येोजे विवधः स्मृतः । विधैककयोः प्रायो मन्द्रके तु प्रयोजनम् । गौतलक्षधम् अष्टभाषा पदैर्युक्त शब्दज्ञेकारसंयुतम् । स्वररागैः प्रगायन्ति गीतमित्यभिधीयते । सोमराजदेव सोमराजदेव ८२८ अधमा झुद्धगीतिः स्यात् द्वितीया भिन्नका भ्रभवे । तृतीया गौडिका चैव रागीतिश्चतुर्थिका ।। आषागीतितु षष्टीस्यान् विभाषा चैव सप्तमी । गीतयः पश्च विज्ञेयाः शुद्धा भिन्नाथ वेसरा । इति दुर्गाक्तिमतम् । प्रथमा भागधी ज्ञेया द्वितीया चार्धमागधी । संभाविता तृतीया च चतुर्थी पृथुला स्मृता । इति भरतमते । भाषागीतिभिाषा च मतङ्गेनाप्युदाहृता । भाधागीतेिस्तथैकैछ शार्दूलमतसग्मता । गीतेन देवताग्रीणनम् रराज वस्तुध्वनिना रमेशेो गीतेन देवो मुदुरेति शम्भुः। रतो विरिञ्चि:किल सामगीत्यः सक्ता सरस्वत्यपि वीणेिश्राथाम्। दक्षिणानामिकाङ्गुष्ठवलनाभ्यसनक्रमात् । तथा रामकरोलासाज्ज्ञायते गुरुगुम्फितः ।। गुरुताल सद्द्वयगुरोद्वैन्द्वे गुरुताले गुरोर्भतम्। अपञ्चमा महाराष्ट्री गूर्जरी ताडितस्त्रा ऋषभांशान्यासयुक्ता निमन्द्रा गीयते बुधः । महाराष्ट्री च सौराष्ट्री जैरी विबुधैर्मता । परिपूर्णा भवेदेषार्षभकम्पनसंयुता ॥ मध्यस्फुरणसंयुक्ता संपूर्णा ताडितस्वरा । ऋधभांशप्रहन्यासा दाक्षिणात्या च गूजेरी । तं कुमः सन्पूर्णद्राविज्ञी शेया गूर्जरी हर्षदायिनी । एतस्यां तारभन्द्राभ्यां ऋषभन्फुरणं भवेत् । संपूर्णरागो दशाक्षी मध्यमादिः प्रकीर्तितः । वसन्तभैरवी शुद्वभैरवी मादितः क्रमाः संपूर्णमालवीरागो गान्धारादिः प्रकीर्तितः। नाटरागश्ध सम्पूर्णः सर्षड्जादिरुदाहृतः ।। मुखहारी च सम्पूर्ण धैवतादिर्निगवते । संपूर्णश्चाहरी प्रोक्तो मध्यमादिरुपक्रमः । बलहंसश्च संपूर्णे गान्धारादिः प्रकीर्तितः। वसन्तः शुद्धसंज्ञश्च सपडूजादिरुदात्तः । वराटिका शुद्धसंज्ञा सपडूजादिरुदाहृत यम् अतोऽन्यवनितारतं रमणमप्रियेऽपि थितम्। ब्रजामेि सखि रोदिनीभपनयामि लज्जामपि ।। यत्रासने सुखासनस्तै ऋचाध्यातोद्वादने () । गायन्ति गाथकाः स्वैरगाहुर्गेयपदै हेि तत् । चिन्ताशोकाकुलत्वेन वाक्ये चाभिनयेऽपि । विमूढाः खण्डिताः कान्तात्तदासनमिहोच्यते । प्रसरति दिनमणितेजसेि विगलितमसि प्रकाशिते नभसि। अपनीताधररागं पश्य वयस्थं समागते रमणम् वाद्यः प्रबन्धैः कठिनैस्त्यक्तमेलादिभिस्तथा । गतैः साळासूडस्थैः प्रबन्धैश्च ध्रुवादिभिः । लास्यांगैरन्वितं यत्र मृतं यद्द्रुतमानतः। स्वयं गायति वाचं च त्रिवलीं वादयेत्स्वयम् । विलीधारणं स्कन्धे ग्राम्यत्वं कुरुते स्रियः । अगायन्तीत्वशारीरा सैव स्यान्मूककुण्ली । गोण्डल्यां मण्डनं प्रोक्तं तद्वै: कर्णाटदेशजम् । गीतं सालगमख स्याद्यदुक्तं गोण्डलीविधौ। मोक्षदेवः कुम्भ कुम्भः | एष प्रसिद्धिमगमत्पूर्वीयेः गौड इत्यपि । निग्रहांशेो रिपत्यक्तो गो वहुमन्द्रताड़ित: () { दुरुष्कडिी श्रीरे स्यान्मालवीयः स्मृतो जनैः। द्रविदो िनग्रांशस्तु फुरतै हजपश्मै स्तोक्रे सोमालेिगो मदः () { ६२ शुद्धौ सगौ मर्प शुद्धौ एवादिौ पौ पुन विश्रुतिस्यान्निषाधोऽपि मल्हारस्यापि भेलने । अत्रैव गौडमल्हारकौ तोडौप्रियस्माभिताः (१) ॥ सत्रया धारिक्ता स्याद्वैौडी सर्वाङ्गमञ्जुला गायकैर्गीयते सायं गम्भीरगुणगुम्झिता । नाश्छादर्पणसंगीतवीसङ्गीतशेखरम्। नाश्यलेचनसङ्गीतकल्पवृक्षौ निरूपयन् । दशरूपं रवकोशं भरतोक्तादिकं तथा । सङ्गीतसर्वन्वामि तनोति श्रीजगद्वरः । तत्र श्रहस्तु गीतादिस्थरो पूर्वकीर्तितः ग्रहास्तु सर्वजातीनामंशावन्परिकीर्तिताः। र: प्रवृत्तौ भवेदंशः सोंऽो ग्रहविकल्पितः ॥ कुन्छ: अम् हाधिा समातीतास्तथानागत इत्यपि । तलक्षणं च वक्ष्यामि नारदो मुनिपुङ्गवः। ग्रहातीते त्वतीतस्य तालातीते त्वनागतः । समः समप्रहः प्रोक्तस्तालझैः पूर्वसूरिभिः। समूहवाचिनै प्राम स्वरश्रुत्यादिसयुत । यथा कुटुम्बिनत्सर्वं एकीभूत्वा वसन्ति हेि सर्वलोकेषु स ग्रामो यत्र नित्यं व्यवस्थितः । षड्जमध्यमसंज्ञौ तु द्वौ ग्राम विश्रुतैौ किल । गान्धारं नारदो ब्रूते स तु मत्यैर्न गीयते सामवेदात् स्वरा जाताः स्वरेभ्यो प्रामसंभवः । द्वावेतौ च इभौ ज्ञेयौ षड्जमध्यमलक्षितौ। नन्द्यावर्तीऽथ जीमूतसुभद्रो ग्रामकास्रयः । ८३० मतः स्थाने यावतिथे यस्यां भवेतां षड्जमध्यमं । तावतिथ्येदसौ ज्ञेया सूच्छैन ग्रामयोः क्रमात् । म प ध नि स रेि ग सौवीरी ग म प ध नि स रिं हरिणास्वा रि ग म प ध नि स कलोपनता स रेि ग म प ध नि शुद्धमध्या नि स रि ग म प ध मार्ग ध नि स रि ग म प पौरवी प ध नेि स रेि ग म हृष्यका इति मध्यभन्नाम मूर्छनाः । षड्जआमा मध्यमग्रामश्चेति नाट्यशाले तत्र यो.यदंशः स तदा वादी । यश्च नवकत्रयोदशकमन्तरं तावन्योन्यं संवादिनौ। तद्यथा:- षड्जपङ्कम, ऋषभधैवतै, गान्धारनिषादवन्तौ, षड्जमध्यमाविति षड्जग्रामे । मध्यम ग्रामेष्येवमेव । घडूजपञ्चमवर्ज पञ्चमर्षभयोश्चात्र संवादः। | अत्र श्लोक संवादो मध्यमग्रामे पञ्चमस्यर्षभस्य च । षड्भ्रामे तु षड्जरय संवादः पञ्चमस्य च । नादसंबन्धश्रुतिको प्राम्यं च कठिनस्वैरै भरतकल्पलतामञ्जरी ग्लानिः--यभिचारिभावः तपोनेियमनिन्दायासोपवासव्याधिक्षुत्पिपासासाधुसेवावि जन्तोग्लानि ग्रीवारेचकलक्षणम् ग्रीवाकटिकराङ्गीणां चतुरो रेचकान् ब्रवे । पृथङआग्धविबोधाय करणान्तर्गतानपि । प्रोच्यते विबुधभ्रान्तिग्रीवायाः कण्ठरेचक वायेोरुष्णस्य नास्पर्शात् व्यजनग्रहणादयेि । स्वेदप्रमाजैताचापि ग्रीष्मका निरूपयेत् १टलक्षणम् सहोदरः स्वल्पवक्तू, सुपको मञ्जुले घनः । पुष्करत्रितयप्रोक्तपाटवर्णविराजेितः ।। हुडुकातः प्रायभेदो यो घटः सः विविच्यते । एतस्य तूहली नद्धा दक्षिणास्यस्य मण्डली । कर्तव्या वाभवतूस्य मण्डली रज्जुयन्त्रिता। गोंकारपाटवर्णाद्यो वाद्यते वादकोत्तमैः मुहुर्दक्षिणहस्तस्य मध्यमाङ्गष्ठयोस्तथा । मदनाक्तायदेशभ्यां घटनं घर्षणं तथा । मोक्षदेवः सर्वाभिवामहस्तस्याङ्गलीभिः परिवाद्यते । वामाहुष्टन निष्पीड्यात्युक्तोऽयं धटो मया। घटिता करनूलस्य विकृष्टाङ्गुलिमूलतः। वाद्यतेऽर्ध निबन्धं चेत् झैंकाराद्य ततोर्धकम् । वाद्येदनिबद्धं चेत् स्त्बुद्धया करयुग्मतः । पुनराचे निबन्धं चेत् वाद्ये घत्ता तदा भवेत् । कुर्याद्भननखे वाद्ये निरन्तरधनस्वनम् ।। धनभेदाः अम्किापणवा च घण्टा तोयं च घर्धरम् । झम्पातालश्चमभिरकतियुङ्गर एवच (?)। द्वादशैते मुनीन्द्रेण कथिता घनसंज्ञिताः । ५॥धभेदा इदानीं धनवाद्यस्य बूमो नामानि लक्ष्म च । वाद्ये तु यद्धनं प्रेतं कलापातलयन्वितम्। काळस्तस्य प्रमाणे हि विज्ञेयं ताळयोगतः । सङ्गीतनारायणे घरिकाभेदा तस्य भेदाः घडेवात्र पडिवाडस्तदादिमः । ततश्ध पखवापश्च शेिरपिट्यपि संज्ञिता ॥ उगुरुः किरिकिटुथश्च कम्रा घर्धरिका तथा । सोमराजदेवः | कुम्भः संगीतनारायणे ८३१ नाट्यशी ततस्तुलहरचै ितलक्ष्म व्याहारेऽधुना । वाद्यतेऽधै निगन्धं चेत् घोंकाराद्यन्तोऽर्धम् । वादयेदनुबन्धं चेत् स्वबुध्द्या करयुग्मत । पुनरा निबन्धं चेन् वाधं घुत्ता तदा भवेत् । जलं दोलायते यद्वदधृतार्थभृते घटे। गते लुठन्ति ये तद्वते स्थाया स्थुर्युलम्बिताः ।। अष्टादशाङ्गलेो यस्याः परिधिद्वादशाङ्गला दैध्यें सा घुलरी पञ्चविंशत्या निर्मिला पलैः । कण्ठे सूत्रद्वयोपेता सुषिरद्वयसंयुता । वर्मणा नद्ववदना सुसमा यभदैवता । खाद्या दक्षिणहस्तेन धृत्वा वामेन पाणिना। कुट्टितं चरणं पश्चाद्भामयित्वा च विन्यसेत्। कुट्टयेच ततः स्थाने चक्रझट्टनि कुट्टयित्वा तु विन्यस्य भ्रमितो लुठितो यदि । कुट्टितोंऽभिः पुनःस्थाने तदोक्ता चक्रकुट्टिता ।। दक्षिणाङ्गं समारभ्य वामाङ्गक्रमतो यदा । आवर्जिते पुनस्तालाश्चक्रवक्षक्रधन्धकम्।। चक्रबन्धरूपम् संहतस्थानभेदे तु लक्ष्यलक्षणसंविदा । देवेन्द्रेण नटानन्दहेतुने प्रदर्शितम् ।

श्रुन्मः ऋुी भ्रम सा चन्भ्रमरी प्रोक्ता देशीशास्राविशारदैः । चतुष्कोणनिकुट्टिता थर्ताद्विः कुट्टितः पूर्वं पुरःपश्चन्निवेशितः। स्थाने च कुट्टिता सा स्याचतु:कोणनिकुट्टिता । ऊध्र्व विलुठित: पूर्वे पश्चान्मण्डलवद्भमः। विलासेन चतुर्दिक्षु हस्तो यत्र प्रवर्तते । पर्यायाश्चेत्तद्योतं चतुःपक्षार्थचालयम् ।। अन्तरं चतुरं प्रोक्तं चतुरश्रे मनोहरम् । चवत्पुटश्च विज्ञेयस्तथा चाचपुटो बुधैः । तुरअस्तु विज्ञेयस्तालश्धवत्पुटो बुधैः । ध्रुवेयं चतुरस्रा स्यात्सन्निपातचतुष्ट्रया। शाभ्यात्रैककलाकार्या तालचैककलः पुनः । कुम्भः हम्मीर कुम्भः | इक्ष्म्यैककलया प्रान्ते सन्निपातः कलात्रये। लयः स्यान्मध्यमे गालैं तदुदाहरणं यथा । आदिनटं घर्षितभद्नमदं नागानिवाससमीशानम् । गङ्गाजलधौतजटाभारं तं दानवनाशकरं वन्दे ।। अश्यां तु पीयमानायां ध्रुवाशां सूत्रधृक् स्वयं । चतुरस्रलक्षणम् अङ्गहारोपयोगित्वाद्देियक्ता मुनिना कृता । नर्तनादौ समीपादौ प्रायशास्तौ लताकरौ । स्थितौ वक्ष:युरो देशे वक्षसोऽष्टाङ्गलान्तरे । चतुरस्राविति प्रोक्तो स्रगाहाकर्षणे करौ । चतुरस्रा सन्निपातैरष्टकलैश्चतुर्भिरुपशोभित । चतुरस्रा दुसलया पादैरष्टभिरङ्किका । त्रैष्टभिः पदनिर्माणे वक्ष्ये गुरुलघुक्रमम्। आद्यो गुरुश्चतुर्थश्च सप्तभेो दशामस्तथा । एकादशश्च लघवः शेषाः वर्णाः क्रमस्थिताः । वतुर्थपताकम् केशबन्धौ करौ कृत्वालिके सत्येतरं करम् । वाभं कृत्वा मूत्रिं कुर्यात्पताकौ च चतुर्थके ।। वामदक्षिणयोर्तृत्यं चतुर्धा यल जायते । भण्डूकस्य तदा भेदश्चतुर्थः कीर्तितो बुधैः । चतुर्दन्त्यम् श्रृङ्खलामा भवेदुल्मे लताजालस्वरूपिणी। सन्देशो वाद्यको रूपं चतुर्दन्त्यमिदं मतम् ।। मः चतुर्दशशिरांसि भ्रतमञ्चितमाधूतमवधूतं निकुञ्चितम् । विधुतं कम्पितं मध्ये मुखमाकम्पितं तथा । परिवाहेितमुक्षितं परावृत्तं विलोहितम् । प्राकृतं चेति विज्ञेयं चतुर्दशांवधं शिरः । चतुर्मुखो जगणत: प्लुतेन परिकीर्तितः। चतुर्विधमथ्यनायिका विचित्रसुरता प्रकटस्मरयैौवना क्रोधे प्रगल्भवघबा मध्य - । भौडा चेति शुभः ततश्चतुर्विधं स्मश्रु वक्ष्ये नाट्योपकारकम् शुद्धं विचित्रं इयार्म च तथा रोमशामेित्यपि । । तत्र शुद्धं विधातव्यं पुरोधोऽमात्यलिङ्गिनाम्। दिव्यानां च नृपाणां च तथा राजोपसेविनाम् । श्रृङ्गारिणां कुमाराणां विचित्रं स्मश्रु कल्पयेत् । तपस्विदुःखितादीनां कर्तव्यं स्मश्रु रोभशम्। चतुर्विधत्वमेतेषां विज्ञेयं श्रुतियोगतः । वादी चैवाथ संवादी ह्यनुवादी विवाद्यपि । चतुस्कल कनिष्ठाङ्गलेि निष्क्रामः प्रवेशश्च ततो भवेत् । कनिष्ठानामेिकास्थानं ततस्ताळस्तृतीयकः ।। शम्याताळश्चतुर्थी तु निष्क्रामो पञ्चमीकृतः षष्ठस्तालस्ततो ज्ञेयो निष्क्रामस्तर्जनीकृतः । भ्याष्टमी ततस्तालेो नवमी तु कला स्मृता । कनिष्ठिकाप्रवेशस्तु दशमी तु कला भवेत्। निष्क्रासचैव तर्जन्या तदनन्तरमिष्यते । सन्निपातस्तथान्ते च कलाद्वादशक्रो भवेत् । १] नाट्यशात्रे एष त्वावापविक्षेपव्यवधानेन पण्डिनैः । विधिश्चतुष्कलो ज्ञेयः प्रागुक्ताङ्गुलेिभिः कृतः । नाट्यशाखे चतुष्कोण कुट्टितश्धरणं पूर्वं पुरःपश्चान्निवेशितः। मेिश्रभावात्पुनश्चापि पुरः पश्चात्तदन्यथा । कुष्ठितश्चलितस्थाने चतुष्कोणाख्धधुट्टिता ।। दुत्रयं लद्वयै ताले चन्द्रसंज्ञे प्रकीर्तितम् । --नवग्रहस्त अर्धचन्द्रकरः सेोऽयं चन्द्रार्थे संप्रबुज्यते मगणं पत्रयं लघुः । ताले चन्द्रकला संज्ञे । ऽ ऽ ऽ ऽ ऽ ऽ । प्रवर्द्धन्ते प्रलीयन्ते मात्राश्चन्द्रकला इव । तालश्चन्द्रकलासंज्ञेो यदि चन्द्रकला तदा । क तत चन्द्रकान्तजयन्तौ द्विमावा षोडशकला वृद्धिासयुता यदि । तादृशीभिश्चतुःषष्टीकलाभेिदक्षिणे पथेि । प्राहुश्चन्द्रकलां नाम वाद्ये वाद्यविशारदाः । पन्द्रकान्तं अर्धचन्द्रं विधायादावथेो मकरमाचरेत्। शुकास्यदण्डपक्षाख्यौ करौ जानुललाटये कुर्याद्वेतैश्चतुर्भिः स्याश्चन्द्रकान्ताभधः करः । अर्धचन्द्रं करं कृत्वा ततो मकरमाचरेत् । शुकस्य दण्डपक्षौ च जानुदेशललाटयः ।। चतुर्भिर्हस्तकैः प्रेघ्रश्चन्द्रकान्ताभिधः करः । वामे विधाय मकरं दक्षिणे चारचन्द्रकं । कुम्भ कुम्भः भ्रामयित्वा समं कुर्यात्पताकं वृक्षपार्श्वके त्रिपताकै तथास्पन्दे जयन्तेो हतो भवेत् । चन्द्रिका-एकताली गुरुद्वयं भवेद्यख तालेो ललितसंज्ञकः। यन्द्रिका चैकताली स्यातेन सौभाग्यद्॥यिनी ।। गान्धवैवेदे रागद्वेषमात्सर्यादिजनितं चलत्वं चपलता । चरणोद्भव स भवतेि चरणोद्भवः प्रयत्रा न्नमनमथोन्नमने झटित्युपेतः अतेिचलचरणाप्रदेशभूत्वे द्विपद्या वर्णतालेन चचैर्या बा मनोहरैः । सलासैर्गतिभेदैश्च मण्डलीभूय सर्वशः । अत्र नार्यः प्रनृत्यन्ति प्राझे वासन्तिकोत्सवे । ताळिकाभिरलंकृष्टा द्वेशभाषाविभूषिता। तदुक्त चचेरीनृत्य रसरायालयानुगम् उष्णावुच्छासनिश्वासौ सशब्दैौ वक्तृनिर्गतौ । चलावुक्तौ तु तौ चिन्तैौत्सुक्यशेोकेषु कीर्तिौ । चछावणी-पाट चलावणी तु सा यत्र भण्डली वाद्यते यदा। कूर्परौ पालौ चेत्यातां पुष्पपुटामिधे तदा स्याचषको हस्तः पाणिप्रात्रेनियुज्यते । ८३४ } स्थानं स्थिनिर्गतिश्चारी स्थानमाद्यन्तयोर्गोः । तत्रैकपाद्यनिष्पाद्या चारीशब्देन कथ्यने पादद्वयेन करणं तन्मृतकरणात्पृथक्। करणैस्यातिभिःखण्डो मण्डलं भाणकैक्षिभिः चतुर्भिर्वा क्रमात्ताले थक्षे च चतुरत्रके । चारीमेदा पुरःपश्चात्सरा चारी तथा पाश्चात्पुरस्सरा । त्रिकोणाचारी पश्चाश्च तथैक्रयदुकुसृता । क्रभपादनिकुट्टा च पावद्ववचरी तथा। चारी डमकुट्टख्या डभरुद्व -कुट्टिता । पुरःक्षेपनिकुट्टो व पश्चात्क्षेपानेकुट्टिता । पार्श्वक्षेपनिकुट्टा च चतुष्कोणाख्यकुट्टिता । मध्यस्थापनकुट्टा च तिरश्चीनाख्यकुट्टिता । चारी च पृष्ठलुठिता पुरस्ताल्लुठिता तथ । अनुलोमविलोमा च प्रतिलोमानुलोमिका समपादनिकुट्टा च नखकुट्टनिका तत मध्यचक्रतला मध्यलुठिता वक्रकुट्टिता । पञ्चविंशतिसंख्याश्च कीर्तिता ह्यर्थयोगतः ॥ चारीलक्षणम् नृत्ते तु चारीप्राधान्यादेवं स्यादङ्गयोजना । नावे तु हरतभुक्यत्वात्तान्येवाङ्गान्युपामते अथवा चरणं चाथैश्चारं चारं बहेिः क्रियेत्। । तथा हस्तोऽप्यभिनये कारंकारं व्रजेत्कटीम्। अर्धचन्द्रकरो माछेय कटीग्रान्ते कटीयते । पक्षवञ्चितकौ यद्वा प8प्रद्योतकः करः । कटीनिकटमध्यस्थौ हस्तौ नर्तनकर्मणि। चारीसङ्कयायां मतभेद देशीप्रसिद्धाः सन्त्यन्याश्चतुःपञ्चाशदूविरे। मार्गदेशागतत्वेन घडशीतिरिमा मता ।। बोलावणीव विज्ञेया चारुश्रवणिका बुधैः क्रमाद्वा युगपत्पाटैः पाणिभ्यां सरिभिः कृतैः। पाय स्यादृथक्क्रमते ज्ञेया पाटोपाधिवशाद्यथा । शुद्वै: पाटैः कृता शुद्धा चिचैश्चित्रा भता सताम् । चायः आदौ समनखा तिथैडाखा च रथचक्रिक ततो नूपुरविद्धा च मराला च कुलीरिका करिहस्ता कातरा च विशिष्टा पणिरेविता ऊरुवेणी तलोद्वत्ता ततश्चाप्यूरुताडिता । हरिणवासिता तिर्यकुञ्चिताऽप्यपकुञ्चिता। सञ्चारितोत्कुञ्चिता च फुरिता च मदालसा । सङ्घट्टिता परावृत्तला लङ्घितजविका। इतेि देशीगता भौम्यश्धायैः षडिंशतिताः। विद्युद्धान्ता च विक्षेपा पुरक्षेपा मृगप्लुता । भ्रमरी दण्डपादा च जङ्कावत्तोतिाडिता । अवक्षेपा तथालाता जङ्कलङ्कनिका तथा ।। रिद्धा चान्दोलेिता सूची भ्रमरी चेत्यनुक्रमात्। आकाशिष्यः पञ्चदशश्धार्यस्तशैः प्रकीर्तिता । ताः सर्वा मिलिता एकचत्वारिंशदुदीरित कुम्भः के. चारीषं च चरेर्धातोरणूयुटाङिषि जायते भावे तत्साधकतर्भ चरणो हस्तकाङ्गितः । समाचरणजङ्गोत्कटिनिष्पातिा क्रिया चारीति कथ्यते तत्रैस्तद्वेदानमिदध्महे । अङिऽधणैकेन निष्पन्ना चारी चार्थे च कथ्यते । चरणद्वयनिष्पन्ना चारी करणमुच्यते ।। एतच करणं नृत्तकरणेभ्यः पृथञ्जातम् करणत्रयनिष्प्रन्ना चारी खण्डमिति स्मृतम् ।। स्त्रिभिश्चतुर्भिर्वा चारीमण्डलमुच्यते खण्डैस्त्रिभिर्भवेत्रासे चतुर्भिश्चतुरस्रके सेयं चारी द्विधा ज्ञेया भौमील्याकाशकीति च । मार्गे षोडश भूयः स्युराकशिक्योऽपि षोडश । देश्योऽपि द्विविधा भौम्य आकाशेिक्य इति क्रमात् ॥ नृत्ये नाट्यगतौ वेष: प्रयोक्तव्यो मनीषिभिः । प्रधानं येो यदा यत्र हस्तपादोऽथवा भवेत् ।। सोऽग्रे तदनुगोऽन्यः स्यात्साभ्ये तु समकालता यत: पादस्ततो हस्तो यतो इस्तस्ततस्त्रिकः । चरणानुचराण्याहुरङ्गानि किलसूरयः एवं चारी प्रधानत्वे स्यादङ्गविनियोजनम् ।। प्राधान्ये हस्सकानां तु हस्तमङ्गान्युपासते वारं वारं यथा ह्यार्या चरणा: अयते महीम्। कारं कारं करद्वन्द्वे चाश्राम्यति कटीतटे। अर्धचन्द्रः करो नाये संश्रयेत कटीतटम् पक्षप्रद्योतको नृत्ये पक्षवञ्चितकोऽथवा।। चार्यादिव्यायामभेदा चारी च करणं खण्डो मण्डलं चेत्यनुक्रमात्। चारी भवेदेकपादनिष्ठाद्या गतिसन्ततिः । करणे नाम तत्प्रोक्तं या चेष्टा पादयोर्द्धयोः। न्यायाम एव संक्षिप्तस्स नृत्यकरणात्पृथक् !! खण्डस्त्रिभिः स्यात्करणैव्ययाप्तो मध्यमस्त्वसौ । त्रिभिश्चतुर्भिर्चा खण्डैर्मण्डलं पण्डितैः स्मृतम् ॥ एष प्रेोक्तस्तु विस्तीर्णव्यायाम इति कोविदैः । खण्डैस्त्रिभिर्यंतचैतन्यश्रताले प्रयुज्यते चतु:खण्डै मण्डलं तु ताले स्थाचतुरश्रके अधिकैरपि वा खण्डैर्मडलं तद्विदो विदुः। तन्मण्डलं मिश्रताले प्रयोज्यै मानवेदिभिः । चार्युपाङ्गानि यतः पादस्ततो हंस्तो यतो हरतस्तस्त्रिकम् पादयोर्निर्गमो यत्र तत्रोपाङ्गानि योजयेत् चारीं विधाय चरण: श्रयते भूतलं यथा । तथा इस्तेप्यभिनयं विधायश्रयते कटी । अर्धचन्द्राभिघो हस्ती नाट्छे कटिमुपाश्रयत्। परवञ्चितको नृत्ते पक्षप्रद्योतकोऽथवा । मुख्यत्वेऽङ्गानेि चारीणां चरणौ समुपासते। हस्तकानां तु मुख्यत्वे हस्तमङ्गान्युपासते । चार्युपङ्गानि चरणो वाथवो हत्तो यो यदा मुख्यतां व्रजेत्। तं कुर्यात्पुरतस्तत्यानुगम्य तु ओजयेन् । लक्षणानि क्रमात्तासां चारीणामभिदध्महे । यतिरोता च गजरो व्यापकः श्रुतिभाषणः । पाटचास्तिथा रुद्रभाषणाः क्रमशेो मताः । चालिसंभवा रम्यविश्रान्तिनिर्वात्तद्युताश्चालिसम्भवाः । चित्रम् गतिस्तिडाखा यत्र करश्च त्रिपताकः । तालश्च मलेिकामेद् एतचित्रं प्रकीर्तितम् ।। सङ्गीतमुक्तावली देवेन्द्रकृता चित्रकरणम् स्रैः सहस्तपाटैश्च मुरजाक्षरजैः पदैः । उद्राहृध्रुवकौ स्यातां तचित्रकरणं मतम् । वित्रेऽणुः स्यात् । ---. | श्राकारमपि कान्तस्य पश्यन्ती कामपीडिता यत्र विद्यति दुश्चित्ता प्रिया चित्रपदं हि तत्। मोक्षदेव प्रेोक्तश्चित्रनटो नटी च रचने भाषादिवित्तत्त्ववित्। चित्तज्ञश्च चतुर्विधाभिनयविन्नाश्यागमे पारगः । कुम्भः कुम्भः कान्तं चेित्रफटे विरच्य विदधेद्यावत्तदालापनम् लब्धो जीवनवासरैः कतिपयैस्यक्ष्यामि न त्वामिति तावन्मज्जनतालबाष्पसलिलैः संभिन्नचित्राक्षरम् क्षेोद्स्वेदकपाटकोटिघटितं कण्ठे विशीषं वचः । चित्रपदलक्षणम्-लास यत्र प्रियाकृतेिं छु विनोदयति मानसम्। मदनाललतप्ताङ्गी तचित्रपदमुच्यते । भ्रमराकुञ्चितश्चति चित्रपाटद्वयं परम् । तत्र स्याद्भमरो नाम धातो वलितभेदतः । तलेन क्रियते यत्र विक्पाटो भनीषिभिः । चित्ताभनय अङ्गाछभिनयस्येव ये विशेषः कचित्कचित्। अनुक्त उच्यते विवः सचित्राभिनयः स्मृतः । चिन्ता-व्यभिचारिभावः अभीष्टाप्राप्तिजनितऽथानं चिन्ता। नृत्रहावली चिबुकारोपणा-कला कृत्वा पञ्चविलासकेषु चिबुकै वर्कच सीत्कुर्वती हस्तांत्रिद्वयजां च पृष्ठपदवी यानेन नीत्वा पदौ । आत्याग्रे पुनराकलय्य सजलं पात्रं च ताभ्यां शनै या मूर्श्वि न्यसतीति यत्र निपुणं प्रोक्ता कला चैचुकी। नागेन्द्रसैगीते कुर्यादाद्यविमुक्ति तुं येन तच्छण्डणं मतम् । गीर्वाणवाक्यरूपेण गेया वै चूर्णिकेरिता भरतकल्पलतामञ्जरी निग्धो रूक्षत्वरहितेो ध्वनिर्येष्वत्र दृश्यते । स्निग्धाः स्थायास्तु ये प्रोक्ताः चेोक्षस्थाया प्रकथ्यते ॥ छन्दखती-एला अथ छन्दस्वतीमेतां वक्ष्ये लक्षणसंयुताम्। पञ्च कामगणाश्चैको रतेरेन्ते च मान्मथ शुभङ्कर कुम्भ एवं पादत्रयं यस्याः सेोक्ता छन्दृखती बुधः। सर्वास्वेलासु सौभाग्यशौर्यधैर्यादिवर्धनम्। गणादेरूनताधिक्यादेलाभासा इमे मृताः ।। छान्दसः स तु विज्ञेयो प्रामीणजलवलभः । रागछायाः स्मृताः ये ते रागे छायान्तरं श्रिताः अन्यच्छायाग्रवृत्तौ हि नित्यं रागांशवेदिभिः । गाम्भीर्य चैव माधुर्य घनत्यं येषु दृश्यते । मन्द्रस्थाने स्वरस्यैते छायः पूर्वैरुदीरिताः। छेवाडी भाषा याष्टिकः पुनराचष्ट पूमेितां समस्वराम् । कोमलाङ्गदा नृत्य भ्रमर्यादि विराजितम् । सशब्दा च क्रिया यल ध्रुवसंपादिभेदतः । यत्र चेष्टाविरहितं तन्नृत्य जङ्करिर्भता ।। ईषदाकुञ्चितं पाद्मन्यपादेन लङ्घयेत्। गगने चेत्तदा प्रोक्ता जङ्कालङ्कनिका बुधैः । पुच्छपुच्छकरौपान मतै गीतं स्वभाषया तुरुष्कौ नृत्यतो यत्र तन्नृत्यं जगडीति च । सीतनारायणे बहेिभ्रमस्य चरणस्याङ्गेरन्तभ्रमस्य च तलं क्रमाञ्जानुपा जानुपृष्ठ च निक्षिपेत्। जङ्घावर्ता तदा प्रोक्ता चारी चानर्तचञ्चुना। ८३७ कुम्भः | कुम्भः | लघुर्गुरुलधुर्यत्र स तालो हंसकः स्मृतः । तालश्चायं रसे धीरे कर्तव्यो जयमण्ठकः । हाल कार्या कांस्यम प्रान्तछिद्रद्वयगुणान्विता । पिण्डे त्वेकाङ्गलवृत्ता जयघण्टाकरायता ॥ कोणेन वाद्येतां देङ्कारबहुलध्वनिम् । एवैव निझपर्यन्ता पिण्डे न्यूना च भलरी जयन्तः विधाय वामे करमर्धचन्द्रश्च दक्षिणे युगपद्धमयित्वैतै पताकं क्षपार्श्वके। त्रिपताकै तथा स्कन्धे रचयेद्यख नर्तकी । तत्रोक्तो नृतत्वशैर्जयन्तो नाम हस्तकः ॥ जयश्रीः रगणालेोगः । ततो विन्नविनाशार्थे जर्जरं परिपूजयेत् । पञ्चपर्वयुतो वंशेो जर्जरःपरिकीर्तितः । ऊध्र्वपर्वणि शुछ: स्यात् तद्धो नीलवर्णकः । ततः पीतस्ततो रक्तश्चित्रवर्णस्ततःपरम् सर्ववर्णपताकाभिः सर्वतः समलङ्कतः । अत्र विन्नविनाशार्थे पितामहमुखैः सुरै । निर्मितस्त्वं महावीर्यो वजीमारो महातनुः । शिरते रक्षतु ब्रह्मा सर्वदेवगणैः सह। द्वितीयश्च हरः पर्व तृतीयञ्च जनार्दनः चतुर्थे च कुमारस्ते पञ्चमं पन्नगोत्तमः । अथेदानीं जर्जरस्य लक्षणं तु मयोच्यते । चेतक्षितौ समुत्पन्नपुष्यनक्षत्र योगतः । वेणुप्राहं प्रगत्रेन जर्जरार्ध प्रयोकृति षडुलां भवेदस्य मानभष्टोत्तरं शतम । पर्वाणि पञ्च चत्वारि ग्रन्थयस्तालमात्रतः । कीदादे गन्धमाल्योपचाराद्यरुपास्यो जर्जरो बुधैः । पूर्वरङ्गे सूत्रधारधार्योऽय विघ्रशान्तये । दृण्डकाष्ठं भवेन् वैल्वं कपित्थं वंशमेव वा। त्रिभागचक्रीडादिसर्वदोषविवर्जितम् । धार्य विदूषकेणेदै प्रयोो नाटकाश्रये । जर्जरश्लोक पुनरन्यं पठेत् श्लोकं देवनायाः प्रसादकम् । आनय जर्जरं दण्डं तदुदाहरणं यथा । अभिनवभृगसदृतिलकः करकृतकमनीयवेणुमुख मधुरं व्रजेषु गायन्नव्यादव्थाजसुन्दरः शौरिः नान्दीपदार्थविस्तारश्लोका जर्जरसज्ञकाः । गदित्वा जर्जरश्चोकै पठच्छुष्कापकृष्टकम्। जलाना कामपेि भ्रमरीं कृत्वा सहितस्थानमाश्रिता । करौ कृत्वालपद्माख्याबलातौ यत्र पाद्येोः । नीत्या क्रमेणैकदा चाकम्पयेद्च्युताविव जलछिन्नावधाताख्यः पा िमुकलसंक्षिकम् ।। जलशा,ि पदे तत्स्यादासनं जलशायनम् । जातय तास्त्वहं वर्तयिष्यामि न्यासापन्याससंयुता षाङ्जी चैवार्षभी चैव धवती सनिषादिनी ॥ षड्जोदीच्यवती चैव तथा वै षडूजकैशिकी । षड्जमध्या तथा चैव षङ्कजग्रामसमाश्रयाः । अत ऊध्वं प्रवक्ष्यामि मध्यमग्रामसंश्रया गान्धारीमध्यमा चैव गान्धारोदीच्यवा तथा ।। कम्भ• ८३८ पञ्चसी रक्तगान्धारी तथा रान्धारपञ्चमी । अध्यमोदीच्यवा चैव नन्दयन्ती तथैव च । कामरवी च विज्ञेया यथान्श्री केंशिकी तथा ।। अवशीयधनश्चेति जातयः षडुदीरिता चतुरस्रस्तथा यश्रः खण्डों मिश्रस्तथैव च। सङ्कीर्णाः पञ्च विज्ञेया जानय: क्रमशे बुधैः । जातेिः करुणे रसे निषादोंऽशे तु नैषादी गान्धारे षड्जकैशिकी द्वयङ्गे तारावली जातिः प्रोक्ता त्र्यङ्गेषु पावनी दीपनी चतुरङ्गे स्यात्पञ्चाङ्गेषु अमेदिनी जातिलक्षण जातिः बीभत्से भयानके च धैवती धवतांशे तु बीभत्से सभयानके । ध्रुवाविधाने कर्तव्या जातिगनेि प्रयतः। | - -> जातिलक्षणम् स्यात्षडूजमध्यमाभ्यां निवृत्ता षड्जमध्यमा जातिः । गान्धारीषाइजीभ्यां संयोगात्षड्जकैशिकी चापि । षाङ्जीगान्धारीभ्यां धैवत्या चापि या विनेिष्पन्ना संसर्गाद्विज्ञेया सा षड्जोदीच्यवाजाति षाङ्कजी गान्धारी पश्चमी तथा चैवती च रवल जाति: गान्धारोदीच्यवतीं जाति निर्वर्तयन्त्येता : , गान्धारपळूभाभ्यां मध्यमया विरविता च धैवत्या जातिः सा मध्यूमोर्दूीच्यवती सद्भि' सट्टा ज्ञेया ! गान्धारीपञ्चभयोः सप्तम्याश्चैव रक्तान्धारी । गान्धार्यार्षिकाभ्यां सञ्जायते जातिः ।। योनिस्तु नन्दयन्त्यास्त्वार्षभेिका पश्चमी सगान्धारी । कार्मारवीं निषादी सार्षभिका पञ्चमीं कुर्युः । जातिः- वीररौद्राद्भतेषु रसेषु षाडूजात्वार्षभिका चैव स्वराशिपरिहात्। वीररौद्रातेष्वेते प्रयोज्ये गानयोक्तभिः । जातसाधारणम् जातिसाधारणमेकांशानां विशेषाज्ज्ञातीनां तु समवायात्। प्रत्यक्षेण संज्ञा इति गोडत्वा जभां जातिं समाश्रित्य प्रवर्तिता। कर्णाटाद्याः सजातीयास्तेष्वेकांशेपरत्र यः। स जातीयांशको सोऽत्र विज्ञेयो रागवेदिभिः । जातेर्लक्षणम् लुगतज्ञानकृत्वष्टादशधाथितम्। महासामान्यमित्येता जातयः परिकीर्तिताः । शुद्धत्वविकृतत्वाख्यविभेदेनात्मनैव हि। जन्यत्वं जनकत्वं च भवन्त इति सम्मतिः ।। शुद्धानां तत्र शुद्धत्वं विकृतत्वं च सम्मतम् । अन्यासां विकृतत्वं हेि तद्वै विव्रियते स्फुटम् । षङ्कजधां तु धस्य भन्द्रत्वमाटतै हेि पुरातनैः । मृदुत्वान्मोदकत्वाश्च मन्द्रो यन्मोदने मुदे । तारेर्यपावनार्थस्य तारस्तारयति स्क्रान् आपावयति तत्पूर्णो मध्ये मिश्रखरूपवान् । Iङ्कजयाभेदास्तेषु चाष्टौ पूर्णता परिवर्जितैः। सप्तान्यलक्षणैहींनाः षाड्जया षाडवमेव तत्। षाडवौडुवभेदेनार्षभ्यादिषु च षट्स्वपि । प्रतिस्मष्टावधिकास्त्रयोविंशतिरिक्ततः । एवं ते विकृता भेदा वह्निबाणभुवः स्मृताः।। जानुनी भूमिसंस् चेत्स्थानं जानुगतं तदा। हासे देवार्चने दीनयाचने मृगदर्शने। झुद्धप्रसादने चैतत्कुसत्त्वत्रासने तथा ! नायज्ञान्ने इम्स कुम्भः

क्रीडातालानुगं बाछक्रीडासाधनचक्रवत्। गतीनां यत्र संकोचप्रस्तारौं नेमिरीरितम् ॥ समा च विषमा सूची शुझं स्यान्मध्यमानत:। आदितालेलचेशैिः जारुमानं तदोदितम् । दक्षिणं पादमेकं चेङ्कोल येश्वलितं वपुः। लघुशेखरतालेन मुहुर्बलं तदुच्यते उत्कटस्थानके स्थित्वा खण्डसूच्याख्यमाश्रजेत्। ततो मण्डिभ्रमरिकां कृत्वा दक्षिणवामतः । चतुर्दिक्षु गतेिर्यत्र तदुक्त जारूमानकम् ॥ सङ्गीतमुक्तावली मयूरो दक्षिणे हस्ते भ्रमरो वामहस्तके । जामातरि नियुज्येत करकर्मविशारदैः। अहृद्यवस्तुश्रवणाद्दर्शनादृपि जायते । या चित्ते विकृतिः स्वल्पा जुगुप्सा सा निवेदिता।। जोडणी-पाट अनुलोमविलेमाभ्यां तद्धर्धविभेदतः । खण्डतालाश्च पाटाश्च योज्यन्ते जोडणी तु सा । द्विभवान्मध्यमयैव ज्येष्ठमि त्यभिधीयते मध्यमस्य विधानेन न्यासाश्च द्विगुणाः कलाः । सन्निपातैर्निपातैश्च तेषां वस्तुप्रकीर्तितम् ॥ सा स्यात् झडप्पणी यस्यामादौ मध्येऽवसानके । वाद्यन्ते सर्ववाद्यानि नानावाचैरनेकधा ॥ इम्पः द्विन्नद्वादशवर्णाङ्कस्तालो वै झषको भवेत् । द्वतयं बेिरामान्तर्लवनैकेन झम्पकः । तद्वयं विरामान्तं लघुनैकेन संयुतम् झम्पातालो भवेतेन गेयः शान्तो बुधोत्तमै झम्पाताले गीयमाने मध्यमानेन नर्तकः । यदि नृत्येत्समं देवं दूरपादप्रसारणम् ॥ लसत्कलासैलास्यांगै यो नटः पाणिभिस्तदा । झम्पातालादिनृतं स्यात्कलासैरन्तरान्वितम्। अष्टादशाङ्गलेो यस्याः परिधिः द्वादशाङ्गला । दैध्यें सा झलरी पञ्चविंशत्या निर्मिता पलैः । कण्ठसूक्षद्वयोपेतसुषिरद्वयसंयुता चरागानद्धवद्ना सुसमा यमदैवता वाद्या दक्षिणहस्तेन धृत्वा वामेन पाणिना ।। लपाभ्यां झंकृतिः प्रोक्त चर्मणाकृतदण्डेन वाद्यते वैरिभीषणम्। एवं विधा च या लष्वी टम्मकी सा प्रकीर्तिताः। लथुरेकोऽनुदूतं च दूतमेकं च यत्र वै चतुरश्रस्सप्तमात्रा झंपातालस्त उच्यते । भरतकल्पलतामञ्जरी गान्थर्ववेदे ८४ कुम्भ' } कर्तव्या टाकणी वादौ तयोद्वेदद्वयं मतम् जौडा वैकसरा चेति तयोर्लक्षणमुच्यते । टाकिण्येकमरा चेति तथैकमरटाकिमी । जोडैकसरलेोडा व तथैकसंरजेोधक जोडाबाद् इमे भेदाः पृथक् च द्वयगोचरा तत्र सा टाकणी ज्ञेया थस्तालेषु कलादिके। असस्य वहनी कृत्वाभीष्टताललयानुगः । द्वादशाङ्गलदैक्ष्य च भनाङध्ये कृशा च या । अधर्वाङ्गलमिता पिण्डे स्थातामष्टाङ्गले मुखे ।। वदने प्रतिविस्ताराङ्कवस्ताम्रनिर्मिता तन्त्रीभ्यां द्वावधःाङ्कद्वाधू वे यन्खण्णाय च ।। तन्यो न्यस्येत्तभा पुष्टये तृणनिर्मिताम् । शेषमत्र हुडुकावत् पाटवर्णादिकं मतम् । कोणोऽस्ा वादने प्रोक्त द्वादशाङ्गुलदैट्र्यभाक् । अस्याः करेण कोपेन केचिदूचुः प्रवादनम् । इंकृतिः करघातेन बाधते कुडुपन तु । घटप्तडोडगिश्चेति मुख्याः प्रोक्ताः पुरव तु । निगो कखरटाश्चेति द्वेवता विन्ध्यवासिनी। त्रिधा सा भिद्यते तत्रोत्तमाद्य भेदमाश्रिता । उत्तमा तूक्तमानेनाङ्कलोना मध्यमा स्मृता। अङ्गलद्वितयेनेोना डझा प्रोक्ता कनीयसी । डकुलीलक्षणम् कांस्येन दन्तिदन्तेन गोविषाणेन वा भवेत्। डछली दैध्यैमानेन तिा पञ्चभिरङ्गलै । भवेतां वदने तस्याः सम्मिते चतुरङ्गुलैः। मेषायाप्युद्दलीमध्ये स्वस्ववक्तसमन्विते । कांस्थजे लोहजे वाथ ताम्रजे वाथ ते पृथक् । पञ्चरन्त्रे तथेोहल्या छिद्रविन्यस्तदोरकैः । निबध्द्यते दृढं सूत्रैस्तथा... .. कुन्भः विन्यस्य भध्यतर्जन्यौ निवृते वक्तसंयुते। अन्यस्मिन् वदनेऽङ्गष्ट विन्यस्य मदनान्वितम्। निधायाञ्जनिकामेकां ढकुलीं वादयेद्वध बु पाटवर्णसंयुतां पर्वलोदितैः पाटवणैर्युतामेतां वासित्यपरे जगुः । वितस्तिद्वितयायामो वितस्तित्रितयं तथा। सत्र्यङ्गलं तु परिधौ वलीवलयसंयुते । द्वादशाङ्गलके वक्ते प्रत्येकं कवलद्वये । निबद्ध मण्डलीयुतमेव च दधानः क्षाममध्यश्च निबद्धस्तत्र दोरकैः । दधानो वाद्नस्यार्थ मञ्जुलै गोलकद्वयम् अञ्जनीप्रान्तसंबद्धसिक्यकन विनिर्मितम् । भध्ये विधृत्य हस्ताभ्यां वाद्यो डबडबाक्षरैः। द्वादशाङ्कलका दैध्मुख्येस्याष्टांगुलेमते भण्डलीयुगलोपेते नद्वव्ये श्लक्ष्णचर्मणा। मध्ये तु गाढतां नीतैः सुद्वै: सूत्रदोरकेः । मध्ये स्याद्दोरकद्वस्तूं दृढवाद्यहेतवे । स्थातां तत्प्रान्तसंलग्नौ सम्यङ्मदनगोलकौ । धृत्वा डमरुक मध्य हस्ताभ्या वादयेद् बुधः ! पाटवणौं डुवौमुख्यौ जगुः कखरटान्परैः। वाद्यश्चेत्कटितः पूर्वं लुठितोऽलिपृष्टतः पश्चन्निकुट्टितस्थाने तदा डमरुकुट्टिता । पादयुग्मकृता सैव डमरुद्वयफुट्टिता। सुलं बध्वा तदोतुत्य चरणे पक्षिपक्षवत्। भ्रमित्वान्निपतेद्भमैौ तदा डालमितीरितम् ।। कुम्भः गन्धर्वामरंदैत्यराक्षसगणप्रेताहियदाद्यो (?) नेतारः कपटेन्द्रजालसमरक्रोधान्विताः शोभनाः। हास्यो बत्र न कैशिकी न च भवेच्छुङ्गारमङ्गो रसो ज्ञातव्यश्चतुरङ्क एव सुबुधैर्य...... मर्थो डिमः । पादौ समौ यदान्यस्मिन् पार्मे त्वपरपातः उत्प्लुत्य पातयेचित्रं तदा डंकीति कथ्यते । डोम्निकादिकाव्यानि यो कोहलमतङ्गादैः कृतो मार्गावलम्बन प्रपश्चिता च बहुधा सा देशीति निगद्यते । अथ देशनृित्यकाव्यप्रभेदा डोम्बिकादयः। कथ्यन्ते डोज्बिका भाणः प्रस्थानं षिद्वगोऽपि च । भणेिका प्रेरt च॥थ रामक्रीडु तथैव च । कोहलेोनोक्तमेवल तेषां लक्षणमुच्यते । डोलकतालक्षणम् प्रतिसट्रः स्मृतः प्राज्ञे: भगणः सगणोऽथव ढेङ्की चतुत्रिधा मुक्तावली यादृत्तबन्धिनी युग्मिनी वृत्तमाला च तासां लक्ष्माभिदध्महे । सोमराजदे ढेकीलक्षणम् मेलापको हातालो वा द्वेङ्कीतालेन वा युतः । अन्यो लयस्तथा तालो धुभवकोगयोरिह (?) । सानुप्रासे प्रगीयेते द्वे इण्डे समधातुनी । तृतीयमुञ्चकं यः स्वादाभोगस्तु सकृत्ततः। मोक्षदेव ताण्डवम् मृद्वङ्गहारकरणे चारी चरणकोमल ताण्डवं तद्भवेद्यत्त प्राधान्येन प्रवर्तितम् करणैरङ्गहारैश्च प्रयोगैरुद्धतैरिह । तण्डुना निर्मिते नृत्ये प्राहुर्भदक्षयं परे। विषमं विकटं लष्वित्यत्र तद्विषभं मतम् । यद्भ्यासवशाद्रज्जुभ्रमणादि प्रदृश्यते विरूपवेषावयवव्याहारं िवकटं (विषमं) मतम् । करणैरञ्चितैर्यस्य प्रयुक्तं तद्भवेलधु। सङ्कीर्णे तद्भवेन्नृत्यं यदेतत्रयसङ्करात्। वधमानासारताचः गतस्तत भुवायुतम् । करणैरङ्गहारैश्च प्राधान्येन प्रकीर्तितम् । तण्डूक्तमुद्धतप्रायं प्रयोगं ताण्डवं विदुः विचित्रवाद्यसंपन्न दीर्घ कलशखण्डकम् । तमेव ताण्डिकां सर्वे तलश्रृङ्गारकं जगुः। श्रोतावद्दा यतिश्चात्र तालस्तु प्रेप्सितो मतः । एकवकै ताभक्लू अधोहस्व मुखे वृहत्। खरचर्मनिवद्धास्यं वध्रीबद्धं समानतः । यस्य कण्ठे स्वरोऽधः स्यात्स तु तारः प्रकीर्तितः । विरामान्तं द्रतद्वन्द्वं गुरुश्चैकस्ततःपरम्। सुरङ्गतालेो गीतव्यस्तारश्ध प्रतिमण्ठकः । सुरङ्गताल तारलक्षणम् भवेचतु: स्वरारोहो भध्यसप्तप्रवर्तिन अंशकाः सह लुौश्च तारेऽसौ परमावधिः।। ग्रजीतनारायणे कुम्भः गान्धर्ववेदे ८४३ | कामचारमिदं प्राहुरूनतायां विपश्चितः। आषड्जै नन्दयन्त्यास्यात्तारो नातःपरं व्रजेत् । पञ्चखरान् समारोहेर्दशांदूर्ध च यन्मते विरोधस्तन्मते षड्जयां तारषड्जस्य दर्शनात् । धा धा धनि सनेि धएा सा सा सा । ताराविधिः (?) यस्मिन् ग्रामे यः स्वरोंऽश: षड्जो वा मध्यमोऽथवा । तस्मात्स्वराणा चतुरः क्रमादारोहयेत्तदा । ताराविधिरिति प्रोक्ता सुखदैहिँतकोविदैः विशेषं ब्रभहे तख मध्यमग्रामवेशने कृत्वांशं मध्यस्थाने ताल (तारे) च भावयेत् । मध्यमस्वरमारभ्य निषादान्तं चतुःस्वरान् । क्रमादारोहयेत्तस्य निषादः परमो विधि । षडजग्रामे तदाकारा षड्रजभं विधाय तान् । स्वरान् चतुर आरोहेत् षड्जं त्यक्त्वा स्वरस्थितान् पञ्चमान्तान् स एवात्र ताराविधिरितीरितः आधारषड्जग्रामेऽथ निश्शेषौ तावरक्तिकौ । यदारोहणसंख्यायां वैज्य भवति यः स्वरः । स गण्यस्तेषु सर्वत्र स्वरेषु चतसृष्वलम् सङ्गीतसूर्योदय तालः काल इति ज्ञेयः स कालशम्भुरुच्यते शम्भोरुत्पद्यते नादो नादादुत्पद्यते मनः। मनसो जायते कालः सकालस्तालसंज्ञिकः ।। भरतकल्पलतामञ्जरी तालशब्दस्य निष्पत्ति: प्रतिष्ठार्थेन धातुना गीतं वाद्ये च नृत्यं च भाति ताले प्रतिष्ठितम् ।। संयोगे च वियोगे च वर्तते च तयोर्टयोः । स्थापितोऽपि दशप्राणैः स कालस्तालसंज्ञिकः । पञ्चलध्वक्षरोचारकालो मात्रा तु तालगां । विक्षेपश्च प्रवेशः स्यात्तालः स्यात्सन्निपातयुक् । लयश्च ििवधो ज्ञेयो तो मध्यो विलम्बितः। त्र्यश्रश्च चतुरश्रश्च स तालो द्विविधः स्मृतः । द्विविधस्यापि तालत्थ त्वेका प्रकृतिरिष्यते । काश्मीरादिसमुद्भतं तालमाहुर्मनीषिणः। सुनादं दक्षिणे तालं ततो हीनं च वामकम् । त्रयोदशायवध्यामवक्रपिण्डै यवान्वितम् । यवपञ्चकपलोरै मध्ये च यवसएकम् । विस्तृतं वर्तुलं निझे यवत्रयमितं तत पृष्ठतो मध्यदेशश्च शिवलिङ्गं समावृतम् । मध्ये गुञ्जासमछिद्रं पट्टमूलादिगुम्भितम् अयम्रपैष्टिकस्निग्धशुद्धकांस्यविनिर्मितम् त्स्मरादिसमुदूतं तालमाहुर्मनीषिण तालः त्रयो लयातु विज्ञेया द्रतमध्यविलम्बिता । यस्तत्र तु लयो मध्यस्तत्प्रमाणा कला भवेत्। कलाकालप्रमाणेन ताल इत्यभिसंज्ञितः ।। एकतालयुते चान्ये तालकूटं तदाभिधम् । चक्रबन्धाभिवं चैवार्जुनबाणाभिधं तथा । हारबन्धाभिधं तद्वत् ज्ञातव्यमितेि भेदतः तालकूटामिधे चैव देवेन्द्रो बहुधाभ्यधात् । यथा-५०) ० ० । एवैविधताले ॥००० पश्चत्रारं सप्तवारं नववारं एकादशवारं वा समाहृत्य गतयेो यत्र बध्यन्ते तदेक वायुततालरूपम् सङ्गीतमुक्ताक्ली देवेन्द्रकृता भक्षुष्ा०५टं तु नन्दिकेश्वरसूत्रितम् ॥ तालप्रकरण नताललक्षणम्। कलापातलयेयुयस्तालेो घम इति स्मृत स च ... क्रियामानं ज्ञातव्यश्च चतुर्विधा कालमार्गक्रियाङ्गानि ग्रहजातिकलालया यतिप्रस्तारकं चैव तालप्राणा दश स्मृताः }; तालभेदा भ्रवो मठो रूपकश्च इंग्रा त्रिपुट एव व। अटतालकतालः सप्तताला:प्रकीर्तिताः ।। तालभेदाः तेषां लक्षणानि बद्धस्तथा गदैर्न यतिश्चलिवटिर्भवेत् । वाद्यगीतप्रबेन्धादौ कवित्वङ्गतया यदा ।। तद्विदेो वादयन्यैनां वदन् पुटवणं तदा । परेऽपि रुद्रं प्राहरन्त्येधोंकारभूषितम् (?) । तस्मिन् प्रौढत्वमापन्ने कैमुरुः कथ्यते जनैः । यदपिलुनुरुनाल्पो न प्रौढोऽपि कलासकः (१) । प्रबन्धे बहवो भेदा विहिताः स्वच्छया परे । ततस्तालाभिधाः सर्वे बुधैरप्यूह्यतां धिया अर्धमात्रै तथा व्योम व्यञ्जनं बिदुकं दते लघुनि ध्यापकं हर्ख माविकं सरलं तथा । द्विभात्रं च कला वक्र दीर्घ गुरुणि कीर्तितम्। प्लुते अङ्ग निमात्रं च दीप्त समिोद्भवे तथा दुते बिन्दुविरामान्तैरुक्तो मात्रायुता िलपिः। लुते मालायुते वक्रो लिपौ श्रीहम्मीरसम्मतम्। तालानां लक्षणं वक्ष्ये तेषां सूरेिमताश्रितम् ॥ ॥७वाध७५५ तालयुग्मै तु कांस्यस्य कुर्याद्न्योन्यसन्निभम्। समः झुलष्ट्रयविस्तीर्ण तलेच्यङ्गुलमात्रकम् गुञ्जांप्रमाणविवरं पिण्डिकायां यवप्रभम्।। .. पटवाञ्चला त्रीणि एन् प्रक्षेिश्य तन्न च। ल निर्यान्ति यथा रन्ध्राष्ट्रन्थि दद्यात्तथाअतः । गुरुलध्वादिभिमनैरतालश्चञ्चपुटाद्यः। माद्यन्ते मार्गदेशीयात्तालयुग्मेन सर्वतः । सोमराजदेखः चतुखीकृत्य पाणीकुतपोहँसपक्षयोः त्सानीध्वं व्रजत्यैको वोऽन्यो यत्यधोमुखः । यदा स्यातां तदा वृत्तौ तालवृन्तनिरूपणे। ताधेव तालवृन्ताख्यावदन्नृत्तकोविदा छादितालेो द्वितीयश्ध तृतीय: प्रतिमण्ठक:। मण्ठरूपकईपाश्च ध्रुवेोऽडुत्वेकतालिका । घेङ्कोऽमातेिलको कामेो विष्णुर्बहाशिवा जयः। चित्रनारायणौ लक्ष्मी गुरुगौरी कलध्वनिः। इक्षुशल्यामिधेो रङ्गःश्रीकण्ठः कनकप्रभः। अभङ्गो जयमाला च वसन्ती राधवो रतिः । सर्वेऽपि मिलेितातालाः सप्तत्रिंशन्मयेरिताः ॥ निक्षिप्तश्चापि भध्ये च तत्रापि च निकुतिः। सा तिरश्चीनकुट्टाख्या प्रोक्ता सार्धप्रचारिका । विरामं च द्रतै चैव लघुर्गुरुप्लुते तथा । क्षाक्षपादं तथा प्रोक्तं तालाङ्गभेिति षड़िधम् ॥ भरतझल्पलतामञ्जरी अनुद्रतो द्रतश्चैव लघुर्गुरुस्ततःपरम् प्लुतश्रेति क्रमेणैव तालाङ्गानि च पञ्चधा। तस्य देवता शम्भुः छघोश्चाद्रिपतेःसुता। गौरी च श्रीश्चापि गुरोः प्लुते ब्रह्मादयस्त्रयः॥ तिरिपभ्रमरी सैव भ्रमास्विस्तिकात्परे। इम्भीर कुन्: ८४५ कुम्भः ! कृत्वा स्वस्तिकमधिभ्यां तिर्यग् भ्रमणमाचरेत्। सप्रयोगैौ यदा तदा हौं ितिरपभ्रमरी ॥ तिरिपादिलक्षणम् () वहाक्षराडंजरजघुलम्बित तरङ्गितः। वहाक्षराडंजरजत्रेटितोलासितो तथा ।। अविलम्बविलम्बोत्प्रविष्टा नेिरसारणः परः । धुलम्बितावरचलन्तम्रोटिलीलासितस्तथा । दीर्घकम्पितसूक्ष्मान्तस्थायकश्च तथापरः। श्रोटित: संप्रविष्टोत्प्रविष्टनिस्सारणाह्वयः । प्रतिगृहीतोलासितश्च संप्रविष्टघुलम्बितः। त्रिभिन्नलीनस्फुरिताविलम्षकविलभ्धक ढालशब्दोत्थयन्त्रोत्थवाद्याज्दभवः पर विभिन्नतिरिपस्फुरितवाद्यशब्दरुष्परः । चतुर्योगभवा एते मिश्रभेदा दशेोदितः । विभिन्नलीनस्फुरितावितेोलासिताक्षय डालच्छाया यन्त्रवाद्यशब्दः स्फुरितसंज्ञकः । प्रतिगृहीतोलासितभ्रमिताहतहुन्झितः पञ्चयोगभवाः पञ्चमिश्रभेदाः प्रकीर्तिताः ।। सिरिपान्दोलितविभिलकुरुलाहत यन्त्रछायावाद्यशब्दतीक्ष्णप्रेरितटुम्फितः । डालना.यन्त्रोत्थस्थिराकुञ्चितहुम्फि ततः ।। ीर्घकम्पितसूक्ष्माप्रमितश्धायकाहतः । ििरपान्दोलितक्षिप्तकुरुलाहृतहुम्फितः । तिरूपम् (१) विचित्रभ्रमरी युक्तं तालः स्यात् पुण्डूनामकः । चतुरश्रादिहस्ताभ्यां तिरूपमुदीरितम् । तिर्यकरणम् तिरश्चैकेन पादेन समुत्लुत्य निपात्यचेत् एकपादेन पृथ्वीं चेतिष्टतिर्यक्कृतिः सदा । .. मः तिर्यञ्च पादभकुध्च्य यत्र तं क्षिपेन्मुहुः। सा तिर्यक्कुचिता चारी गदिता नृत्यकोविदैः । यदाकुञ्च्य तिरश्न चरणं प्रक्षिपेन्मुहुः तां तिर्यक्कुञ्चितां चारीं प्राहुस्संगीतकोविदाः। धूनयन्ती करौ लीयौ पादयैः कुञ्चिताप्रयोः । न्यम् तिर्यग्ययोः कुर्यान्मुहुस्तिर्यक्कृते मते ।। तिर्यगश्चितम् समपादात्परं तिर्यगुत्प्लुते तिर्यगञ्चितम्। तिर्यग्गतस्खतिक्षाग्रम् प्रसृतैौ पाश्धयेः पूर्वं हस्तकौ तदनन्तरम्। सिथेभिमुखतां प्राप्य जातखस्तिकबन्धनौ (?) ।। पुरताधावतो यस्मिन् सवेिलासं यदा तदा । तिर्यग्मातावस्तिका नत्सभन्तुरभाषत ।। पूर्वमूर्व विधेोयेकं तिर्यग् नाभिप्रदेशगम् । अपरं करमारभ्य तिर्यक्पाश्र्वान्तरं गतम् । यायते (?) यं क्रियातत्यातिर्यक्ताण्डवचालयम्। तिर्यङ्काण्डलिका तिर्यक् स्वास्फालनेनैव भ्रमणत्वं च हस्तयोः । तिर्यङअण्डलिका नाम द्वितीयेऽयं प्रकीर्तिता। तिर्यङ्मुखा धैमा नं समास्थाय पादौ चेद्दतमानतः । सव्यापसव्यं सरतस्तदा तिडाखा भवेत्। कुम्भः कुम्भः ८४६ तिर्यङ्भुखौ–पादौ वर्धमाने स्थिते स्थाने वाभदक्षिणयोर्यद्वा । सरतौ द्वतमानेन पादौ तियेडग्वौ तदा ।। तिर्यङ्खतिकम् तिर्यक्स्वस्तिकमुपुत्य स्यातिर्यक् बस्तिके कृते । त्रिपताकाहृगैः हस्नौ ललाटे हृदयेऽपि च । अन्योन्याभिमुखं श्लिष्टौ तिलकाख्य इतीरितः । संहतस्थस्य वपुषः तालमानक्रमेण हि। तुङ्गत्वं नम्रता देहे तुङ्गनत्रं तदा भवेत् । सुडुके वाद्यमानेतु यत्र नृत्ये धृतांचलम्। रङ्गं प्रविश्य तदनु नान्दीमभिनयेत्ततः । नृत्येच्छब्देन लास्यांगयुक्तेन तदनन्तरम्। आलापेन लमत्तुङ्गसूतलास्याङ्गसुन्दरम विचित्रकरणं साक्षाद्रागं मूर्तमिवाङ्गकैः । दर्शयन् विविधं नृत्यं लास्यलीलामनोहरम् । ततः पिलमुरूनृत्यं मध्येमध्ये यथोचितम् । सूभिहविभावाचं लयतालानुसंगतम्। कोमलागैन्वितं च नर्तनं तनुयात्ततः द्रुतद्वयै विरामान्ते ताले तुरगलीलके । विजयो गीयते तेन गीतनृत्यविशारदैः ।। ताधितादिपूर्वतु दं६ दि द्याधिमध्यसे । एवं पाठाक्षरं यत्र स नान्ना तुरुपुर्भवेत्। गन्धर्ववेदे तुरीयौवनलक्षणम् यौवनं तुर्यमप्यस्ति मदोत्साहं मनोभवम्। म्लानाधरस्तनाभोगकपालजघनै च तत्। सपादेनादितालेन धृत्या सव्यापसध्ययोः । स्वस्तिकीकृत्य जैधेचेद् भ्राभ्येतां कर्तरीं जगुः राजतालेन तालेन नर्तनं सर्वविडुखम् सौष्ठवधिष्ठितै यत्र तत्तुमभिधीयते । तुला-राशिहस्त कलशाभिधहस्तौ तु स्पृष्टाङ्गुछै परस्परम् । तुलाराशौ चन्द्रसूर्यसङ्गमे युज्यते क्रमात् । तृतीयकलासः सव्ये तदितरे भागे वामे वामेतरं यदि । आपादयेदुदै जानु सवेर्ग चरणौ भुवि ॥ द्धिती तदा प्रोक्ता मण्डिका नृत्यकोविदैः । मुकुलं इस्तकं कृत्वा शनैः पश्चाद्दतं पुरः। गच्छन्ती प्रस्खलत्येव यद्यत्यभपदं यथा । धृतमुक्ते बलेमत्स्ये सुपर्द हस्तकानपि अलिपद्ममरालं च मुकुलं वापि तन्वती। वित्रं नृत्यति यत्रैव भेदः प्रोवस्तृतीयकः । तृतीयतालनृत्तम् तृयीयाख्येन तालेन दूतमानेन यो नटः । तदाभिनेयवागैः करैरतिमनोहरैः । लास्यांगैरन्वितैः कैश्चित्कळासैरपि नृत्यति । तदा तृतीयनृत्तं स्यान्नृतबेविमुखावहम्।। अञ्जलिं हस्तमाधाय समदृष्टिस्तदृङ्गली प्रसार्य शिखरं कृत्वाग्रे भुजौ प्रसरेत्पुरः ॥ वृम्भः ८४७ तृतीयपविर्ता तृतीये परिवर्ते च तत्र मन्तमिमं अपेत् । नक्षत्रेऽभिजिति त्वन्तु प्रसूतः शत्रुकुशैलः । जयं चाभ्युदयं चैव पार्थिवाय अयच्छ वै चतुर्थे परिवर्तेऽथ सूखभृत्कुतपेोन्मुखः । चिक्षेपवेधेो रचयन् पदैः पञ्चपदीं जेत् । शाताशासन्निपाते पातञ्जयश्रध्रुवागता । द्वादशैतद्विगुणितैः परिवर्तद्वयै भवेत् । परिवर्तद्वयै चाल कलाद्वादशकं भवेत् । आदावन्तेऽष्टमे तुर्येगा:परे चलाः (?)। इयमुत्थापिनी यश्आपातास्तालादिका इद्द । चतुरश्रात्पादहना अथ स्यात्परिवर्तिनी । सूत्रभृत्प्रमुखा अस्यां परिवत्यै चतुर्देिशम्। कुर्वन्ति लोकपालानां वन्दनानेि यतस्ततः । परिवर्तिनो ध्रुवा स्यात्तु सर्वे ला अन्तिमो गुरुः । चत्वारश्चरणाश्चन्दो जगतीचालपूर्विका (?) । यथा-विनयनमभिनवमृषभगतेिं अन्परटनवदनकलनम्। मदनकदनकरनयनवरम् भजत भुवनअयश्मनशिवम् यश्रमाद्यश्चतस्रः स्युः झला गुरुचवया (१)। चतुल:यु:परा इत्थं कलाः षोढा कीर्तिताः ॥ ताभिरटै सन्निपात: सन्निपातद्वयं तथा । भवेत्प्रतिदिशं कुर्याद्दिमाथेभ्यो नमः क्रमात् । विक्षेपवेधो रचयन् पूर्वोक्तक्रमतो सुधीः । तृतीयपुवः त्रिपताकौ करौ कृत्वा समं वा विषमासनम्। स्थित्वा स्थित्वा समुत्प्लुत्य चरणौ दधती क्षिपैौ ॥ पुरो गच्छति पश्चाश्च लघुमानेन चेत्तदा पश्यन्तीं धरणीं प्रोक्तः एवभेदस्तृतीयकः । हस्तं हंसांस्यमाधायं पार्श्वयोर्ललितां गतिम्। आलापवरतालानां क्रमतो यस नृत्यति । हेसीवासौ तृतीयोऽयै भेदः प्रोक्तः पुरातनैः। न्न एवं तृतीयाभिग्नये तृतीयं वसु रङ्गगा शट्पतापुत्रकंण द्वे कुयातामङ्गहारतः बर्तव भिलेिताः पञ्चालताबन्धमुपाश्रिताः । अङ्करेण पुनः कुर्युरुयोहनमथ स्फुटम् छन्योन्यं मिलिताः प्राग्वत्तीया प्रथमान्विता । तृतीयं वस्त्वभिनयेन्नृत्यै कुर्याद्दितीयिकम्। तेजः स्यात्प्राणसंरोधेऽप्यवाद्यसहिष्णुता । स्यातां यत्र ध्रुवोद्वाही स्वरैश्च तेनसंयुतै ततेनकरणं प्रोक्तं लक्ष्ये लक्षणवेदिभिः । छायातोडी बुधैः प्रोक्ता मध्यमांशप्रहान्विता पञ्चमर्षभहीना च गीयते गीतकोविदैः । ८४८ मोक्षदेव इति त्रिषष्ठिजत्यंशा प्राहाः स्युरिति केचन । नैतद्यतो नन्दयन्त्यां पञ्चमश: सभः ग्रहः । ग्रहत्वं तत्र गान्धारस्वरत्यैव हि सम्मतम् केषांचन मते तेंश। दशैवेति न संगतम् । तदुप्रायिकत्वेन दृश्यते सर्वजतिषु प्रहस्य विकृतिः सा तु रागभाषादिषु स्फुटाः । रागाध्याये विशेषेण बाहुल्येन विलोक्यते। यस्मिन्नुचरिते सम्यभागव्यक्तिः प्रजायते यस्यानुवादी संवादी स्वरास्तोयोंशतां व्रजेत् । प्रबन्धान्तर्वर्तिनीषु विदारीषु व्यपेक्षया तारमन्टे व्यवस्था स्यात् हुतान्वव्यपेक्षया । प्रयोगे ग्रहतां न्यासापन्यासत्वस्वरूपता । सन्यासः स्याच विन्यासो महिन्नान्यः स्वरान् जयेत्। स्वरस्यांशत्वमेभिस्तु लक्ष्णैर्दशभिः स्मृतम् । प्रहांौ तारमन्द्रौ च त्यासापन्यासकों तथा । तथा सन्यासविन्यासावल्पताबहुते मोक्षदेवः ल तथैवान्तरमार्गस्तु षाडवैौडुविते कचित् । । कचिद्वहणतो नित्यपूर्णाजातिं विहाय च । घाडवैौडुवितत्वे स्त इति तद्विद्यसंगया (?)। प्रेोक्तानि जातिष्वेतानि लक्षणानि त्रयोदश । भाषा मध्यमांशग्रहा होनपञ्चमा षड्जविश्ामा । निषाद्वद्देवतयेः षड्जधैवंतयोः क्रमात् ।। सङ्गत्या सहताटके लवणा यष्टिके मते । रसे वीरे प्रयोक्तव्या मध्यमग्रामसंश्रया ।। अस्पर्शनसमुद्वेगेस्तथा मुखविकूणनै । विद्यदुल्का धनरवा विस्फुलिङ्गाषिस्तथा । त्रस्ताङ्गाक्षिनिमेषेश्च दर्शनीयानियोक्तभि । त्रिकोणग्वारी निवेशेिताभिधः पादः स्थापितेोऽङ्कलिशृष्टतः । निकुट्टितः पुरस्ताव पार्श्व पृष्ट निवेशितः । चरणाङ्गुलिपृष्ठन पुनः स्थाने च कुट्टित त्रिकोणचारी सेोद्दिष्टा चारी चान्वर्थसंज्ञिता । त्रिकोणस्वस्तिकम् विधाय स्वस्तिकौ पश्चादाकुञ्च्य पुनरूध्र्वगौ। वामांसक्षेत्रपर्यन्तं करौ यदि गतैौ तदा । तत्स्वस्तिकत्रिकोणाख्यमवदन् पूर्वसूरयः । त्रिष्वेकत्र स्थितेषु स्यादङ्गं त्रिगतसंज्ञकम् । विदूषके सूत्रधारे तथा शृङ्गारधारके ।। वर्तमानं वाक्यमाहुस्त्रिातं वर्णयामि तत्। विदूषको हास्यकरीं वाचं सूत्रकृते वदेत् । कस्तिष्ठति जितं केनेत्येवं रूपा समं गताम् । अकस्मात्किमिदं ब्रूषे हसन्त्येते महाजनाः। आचक्ष्व सङ्गतां वाचमिति श्रृङ्गारधारकः । विवादो युवयोरास्तां प्रकृतं साधयन्त्विति । सूत्रधारो वदेत्कुर्यादथ प्रस्तावनामसौ।। कुम्भः विप्रास त्रिाणा-पाट भवन्ति त्रीणि खण्डानि चाद्यते यत्र चैककम् । त्रिगुणं त्रिगुणा सा तु भणित त्रिविधा बुधैः । त्रैगुण्याट्टादिमध्यान्तखण्डानां सा पुनधिा । क्रमव्युत्क्रमयोगेन खण्डानां तद्यथेोच्यते खण्डत्रयं प्रयुज्याद्यौ द्वयमध्ये प्रयोजयेत्। पुनरावं ततःश्रेोक्तमेवं त्रैगुण्यमादिमे ।। इत्यादि त्रिगुणा प्रोक्ता यो मध्यत्रिगुणोच्यते । द्वेधा सा मध्यखण्डस्य त्रैगुण्याद्दिप्रकारतः ।। खण्डत्रयं वादयेित्वा ततः प्राद्यद्वयं तथ ततो भध्यमिति प्रोक्तः प्रकारः प्रथमो मया ।। अथ खण्डलयं पूर्वे पश्चात्स्यादन्तिमन्नथम् ततो भध्यममित्येष प्रकारः स्यादितीयकः । अथोत्तं त्रिगुणा तत्र खण्डत्रितयवादनान् एवमष्टविधा प्रोक्ता त्रिगुणा पृथेिवीभुजा । चतुरश्रत्र्यश्रमिश्रखण्डतालेषु वा कवेित् ।। ताले कृतँकखण्डस्य भानेनाथ दलद्वयम्। अथवा चतुरश्रदि भध्यादेकेन केनचित्। मिश्रे खण्डवयं वाद्यमेवं तु त्रिगुणां परे । अत्र वादैश्चतुर्भिः स्याद्वादेनैकेन निर्मितम्। कलाभिश्च तथाष्टाभेिः खण्डमेकं तु लक्ष्यगम् ।। त्रिपताक पताकस्य यदा वक्ताऽनामिका जायते तदा । त्रिपताकं विजानीयाद्विनियोगोऽस्य कथ्यते।। एष दध्यादिमङ्गल्यद्रव्यस्पर्श प्रयुज्यते । प्रणामे मस्तकगतः कर्तव्य: पार्श्वतस्तलः । अश्रुप्रमार्जने नूनमधेोगच्छदनर्मिकः। उत्तानाङ्गलियुग्म: स्याद्वदनोन्नमने त्रसौ । अङ्गल्यौ संशयेत्त्य पयायेण नतोन्नत अधस्तलो बहि:क्षिप्रांगुलेिद्वन्द्रस्त्वनादरे । अधोमुवं भ्रमन् शपप्रान्त उष्णीपधारणे ।

  1. 3

कुम्। ८४९ तादृशे मस्तकादूः कार्यो मकुटधारणे । तिलकः स्याद्भवेो मध्यादूध्र्वमेष ललाटगः । अलकस्थापनयने ललाटादलकाश्रितः । गन्धवाक् छुट्टविकृतौ नासापशेतरोऽधरः। पक्षिष्वल्पेष्वथ लघुप्रवाहे मन्दमारुते । कटिक्षेत्रगातस्यास्य चलेऽङ्गल्यावधोमुखे । तिर्यक्तले प्रकर्तव्ये शेषं लोकादिहोन्नयेत् ।। त्रिपदी नान्दी एतस्यामपि चाक्षिप्तवेधौ प्राग्वदिहोदिनैौ । अस्याः प्रयोगसमये श्रेोकं रौद्ररसं पठेत् ।। त्रिपुटः-ताल लघुरेको द्रतट्टन्द्रं मात्राश्चाष्टौ च यत्र सः । त्रिपुटश्चतुरश्रः स्यादिति प्राहुर्महर्षिणः । कल्याणादैौ भवेद्वीरे ध्रुवकश्चन्द्रशेखरः । द्विदिवर्णपदं यत्र त्रिपुटे च विधीयते । द्रतद्वन्द्वै लघुद्वन्द्वे ताले त्रिपुटसंज्ञके । विभङ्गिताललक्षणम् विभङ्गिस्तु लघू गुरू ऽ S त्रिभङ्गीवर्णासलकम् पूर्वेपाश्च ततः पश्चाद्विदिश्यपि पदक्रिया । युगपत्रमताथवा त्रिभङ्गीवर्णसलर्क चालयं तदुदीरितम् । चेिली त्रिवली हस्तद्वेष्यं स्यात्सप्ताङ्गुलमुखद्वया । मुष्टिनेिग्रो मध्यास्यात्कवला वक्रवृत्तका ।। आयस्यौ ताम्रमण्डल्यैौ सप्तरन्ध्रान्विते पृथक्। वक्तयोगढमाबद्धंध कार्य मध्ये प्रवेशनम् । तत्र इस्तमिता कच्छास्तव रज्जविनिर्मिता । विप्रदा ोमराजदेव स्कन्धावलम्बिनी कार्या करयुग्मेन वादनम्। ते दों दें ति दि वर्णाः स्युः त्रिपुरा चात्र देवता । इयमेव त्रिकुल्यान्यैर्विंशत्यझुलदैर्यभाक् । एकादशाङ्गलमुखी मध्यदेशेषु निर्मिता । अङ्गलैः पञ्चभिस्साधैः मध्ये चांचनिका युता। लदधे पाटवर्णाद्या वाद्यन्ते तद्विदां वरैः । शुद्धेो विचित्रो मलिन इति वर्णप्रसारितः । वेधस्तु त्रिविधो ज्ञेयः स तु लोकानुसारतः। नाट्यप्रयोगसमये कर्तव्यो नाध्यकोविदैः ॥ पताकस्य तु हस्तस्य यदि वतू कनीयसी । तद् स्योतिशिखो योज्यखिसस्यावतिहृल्तनी। संगीतनारायणे त्रिसम्रो जायते सव्यहस्ताङ्गुष्टविघट्टनात्। त्रिक्रस्थ वलनात्स्कन्धसचादपि मनेोहर । सत्रोटित: प्रतिष्ठः स्याद्यत्रैकं मन्द्रतारयोः । प्रेोटयित्वा तयोरेकः प्रतिगृहीत कश्चन । कचित्खरे स्थिरं स्थित्वा तारं सृष्टान्निवत्परम्। प्रत्यागच्छतेि यो वेगात्ोटितः स उदाहृतः । दक्षिणः -नायक सद्भावं गौरवं प्रेमभयं प्रथमयोषिति । अन्यत्रींसक्तवित्तोऽपि न मुञ्चति स दक्षिणः। कुम्भः प्रयश्रो लयः आर्दै गुरुद्वयं कार्य चत्वारस्तुतःपुनः। अन्ते च लघुरेकः स्यालयस्त्र्यश्र उदाहृतः ।। सङ्गीतनारायणे कुम्भः शुभङ्करः अङ्गुष्टो दक्षिणेो हस्तो मुहुश्चेताडयेत्पुटम्। दक्षिणहस्तकर्तरी दक्षिणेनैवहत्तेन सधातो नखकर्तरि । कर्तरीवद्या हस्तेो दक्षिण: परिदृश्यते । तां ताण्डमाहुः कर्णाटास्तस्यामेव यदा पुन । मिळतौपरतः पादौ तं दण्डतरमीरितम्। कुञ्चितश्चरणो यत्र वामतो दक्षतः क्रमात्। डमरी स्यात्तदा दण्डपादा चारी तदोदिता ।। दण्डासकः-नृत्यम् यन्न राज्ञः पुरो नार्यः स तिस्रोऽष्ठाथ षोडश । द्वात्रिंशद्वा चतुष्षष्टिराधाय करपङ्कजैः । दण्डौ सुवृत्तौ मसृणौ सुवर्णादिविनिर्मितौ। अरत्रसंमितौ दैट् स्थौल्येनाङ्गष्टसंमितैौ ।। अथ देशानुरागेण गृहीत्वा दण्डचामरौ । दण्डौमाञ्चितैौ यद्वाच्छूरिकादण्डकावथ् । चतुर्भिः पश्चभिघातैर्यदा खङ्गप्रहारजैः । सशब्दं धातभेदैश् युग्मी भूय वियुज्य च । अग्रतः पृष्ठतो वापि पार्श्वसंगतयापि च । घातुभेदान्वितन्वन्यश्चारीभ्रमरिकादिभिः । वित्रै स्तस्येोपसत्येन मुहुर्मण्डलसंस्थया । लयतालानुगं यत्र प्रनृत्यन्ति वराङ्गनाः । तदुतं नृत्तत्त्वशैर्दण्डरासकनर्तनम् । परघट्टनमङ्गष्ठादङ्गल्याप्रैश्च पीडने वामेन पीडनाद्वादैर्दण्डहस्तो भवेदसौ। कुम्भः हस्ताभ्यां क्रमतो द्वाभ्यां मृदुना दक्षिणेन च । वाद्यते तादृशैः पाटैः दण्डहस्तः स उच्यते। अङ्गुल्यप्रैर्विनिष्पीड्य पुटमङ्गुष्टताडनात्। वामनिष्पीडनाञ्चापि दण्डहस्तः प्रजायते। पताकरेफहस्ताभ्यामृचैघातः क्रमाद्यदा क्रियते दण्डहस्तेऽसौ पाटः पtटवेिदोदित दां धवकटदां खरिवरिदां । दन्तिलमते तालस्य नियमहेतुत्वम् तत्र ज्ञेयाः कलापातकलामार्गास्तथैव च। मात्रा च परिवर्तश्च वस्तु चैव विशेषतः । दर्पणताललक्षणम् दपत्रम् दर्पसरणै प्रोच्यतेऽधुना। वैष्णवस्थानमास्थाय पृथिव्यां पार्श्वतः पतेत् । सोमराजदेव कुम्भ दयाणा समानो मधुरः सान्द्रः कान्तो दीप्तः समाहितः । अभ्यो सुकुमारश्च प्रसन्नौजस्विनाविति । मान्धातादेपदेषु स्युः प्राणा दशा दृशस्विमे । समानोऽल्पाक्षरो नादेो भधुरः स्वल्पमूर्छन । सान्द्रः स्यान्निबिडैर्वणैः कान्तस्तारमनोहरः। तारः प्रकाशाको दीप्तः स्थायेिस्थस्तु समाहितः । वांनेरप्राम्य इत्युक्तः सञ्चारं वणसांश्रत । सुकुमारो ध्वनिः प्रोक्तो मूर्छना वर्णसावात्। पदस्थानस्वरादीनां प्रसते तु प्रसन्नक ऊर्ज:प्रचुर ऊर्जस्वी दातामिति लक्षणम् । मोक्षदेव ८५१ दशलास्याङ्गानां लक्षणानि यदोरुकविाहूनां यौगपद्येन चालनम्। चालिः साशैम्रसांमुख्यमाया चालिवढो भवेत् । सुकुमारं तिरश्चीनं विलासरसिकं च यत्। युगपत् कटिबाहूनां चालनं सा लढिर्मता ।। कर्णयोहवबहुलं लसलीलावतंसयोः। विलम्बेनाविलम्बेन कृतं तलुयचालनम् । विलम्बेनाविलम्वेन कुचयोर्भुजशीर्षयो ललितं चालनं तिर्यक् तज्ज्ञाः प्राहूरुरोऽङ्गणम धसकं स्यात्सुललितं स्तनाधेोनयनं लयात् सताला ललितोपेता क्रमात्कायां द्वयोन्नतिः धनुर्वदङ्गद्दारः स्याद्भम्मीरनृपसमतम् ।। दक्षिणात्यदेशा दशत्रेतलक्षणानि द्वितीवाद्यतृतीयानां विकारात्कोमला मना । द्वितीयाद्यतुरीयानां विकृतौ विजयोदिता ।। पञ्चमाद्यद्वितीयानां गुरुमध्या विकारतः। तृतीयाद्यचतुर्थानां विकाराञ्जयमङ्गला । पञ्चमाद्यतृतीयानां वीरश्रीः स्याद्विकारः । रत्रमाल्यं द्वितीयस्यान्यत्वे चतुर्थतृतीययोः ।। द्वितीयपञ्चभे तुझे विकृते रतिमङ्गला । विकृतिस्तनुमध्या स्यान्तीयतुर्थपञ्चभः ।। द्वितीयस्य तृतीयस्य पञ्चमस्य विकारतः । एला रातिप्रभा ज्ञेया त्रेता स्याद्धेति च। दाक्षिणात्या-प्रवृत्ति मृदुभधुरललितवृत्तभिनयोपेता च कैशिकीयाया बहुगीतवाद्यरुचिरा अतिरिह भवति दाक्षिणात्या सा । दाक्षिणात्यदशा कोसळास्तोसलसद्वान्भ्राश्च द्रमिलास्तथा । महाराष्ट्राश्धं कर्णाटः कोङ्कणा मलया अपि । अन्तराले च विन्ध्यस्य दक्षिणस्य च वारिधेः एवमाद्यास्तु ये देशा दाक्षिणात्यास्तु ते मताः। वैशिकीं सात्वतीं वृतिं तत्प्रयोगश्च संश्रित: । हृम्मीर राज्यं प्रियामपि सुतं खशारीरकं व दत्वा प्रसन्नवदनो द्विजसत्तमाय क्षुद्धान्दोचनविधादतिदुःखितोऽपि प्रोक्तोऽयमेव मुनिना भुवि दानवीरः । हरिश्चन्द्रो बलिः कर्ण दधीचेि: पशुनन्दनः । एत एव स्मृता लोके दानवीरा मनीषिभिः। मुखप्रसादो हर्षश्च विनयः सत्त्वशालेिता । धैर्यञ्चाभिनये कार्य दानवीरस्य सूरिभि । दिग्भ्रमरी भ्रामं भ्रामं सकृत्प्राग्वद्यक्ष हस्तधृतक्षितिः। चतुर्दिक् च कृमातिष्ठत्तदा दिग्भ्रमरी मता ।। दिग्बर्षाभिधचालनम् दिग्वर्षांख्यमनङ्गांगा मोटनं तोरणाभिधम्। अनङ्गोद्दीपनं चाथ तथा मुरजकर्तरी। पत्रेति चालयानि स्युराधिकानि मतान्तरे । पुरस्तात्पार्श्वयोस्तिर्यगूध्वं पश्चाश्च लोडितः। करो यत्र तदुद्दिष्ट दिग्वर्षाभिधचालनम् ॥ उटुल्य चरणद्वन्द्वं वस्त्रनिष्पीडनोपमम् परिभ्राम्यावनीं याति यदि तद्दिण्डमुच्यते। दिव्यस्त्रीणां भूषणविधि अथाङ्गनानां दिव्यानां स्वस्वरूपेपलब्धये । कथ्यते भूषणविधिर्मया नाये यथेोचितम् । शिखाबन्धं शिखण्डं च भूपां मौक्तिकभूयसीम्। वैषं शुद्धं प्रकुवीत विद्याधरमृगीदृशाम् ।। वेषमप्सरसां कुर्यात्केवलं रत्रनिर्मितम्। एष एव भवेद्वेषो यक्षाणामधिकशिाखा। शुकपक्षप्रतीकाशैर्वसैवैडूर्यमौक्तिकैः। अवेषं च प्रयुञ्जीत नाट्ये त्रिदशयोषितम् एष एव विधातव्यो वेषः पन्नगयोषिताम्। किन्तु तासां फणं कुर्यान्मुक्तामणि ८५२ जगद्धरः कुम्भः मुक्ताहारैर्मरतकैह्यरिद्रवसनैरपि। विभूषणं विधातव्यं नाये सिद्धमृगीछशाम्। पद्मरागमणिप्रायं वलकीविलसत्करम्। जपाकुसुमसंकाशैः कौसुम्भैर्वसनैर्युतम् । एष गन्धर्वयोषाणां कल्पयेन्नाट्यकर्मणि । वेषः स्यान्मुनिकन्यानामेकवेणीसमन्विताः ।। नैव तासां विधातव्यं प्राचुर्येण विभूषणम्। इन्द्रनीलमणिप्राय: सितदम्ष्टासमन्वित । निशाचराणां वेषः स्यान्नीलैर्निर्वसनैरपि । योषितां मानुषीणां तु तत्तद्देशानुसारत । भूषाकर्म विधातव्यं नाट्यलक्षणवेदिभिः । एवं नानाविधं वेषं विधानं नाट्यसंश्रयम्। देशजातिवयोऽवस्थायोगं स्त्रीणां प्रयोजयेत्। अतथाकल्पितो वेषो हास्यायैवोपजायते । दीप्तप्रसन्नस्तारेपि यः सौकर्यमुपागतः स दीर्घकम्पिते यत्र सुचिरं कम्पनी खरः । दुन्दुभिः स्यान्महागात्रेो महानादोऽतिमञ्जुलः। ताम्रहेमसमुद्भूतो वलयाभ्यां विवर्जितः ।। कांस्यभाजनसंभाराभं वधैः समन्ततः । गाढं वद्धश्धर्मनद्ववदनोऽयं प्रवाद्यते । चर्मनिर्मितकोणेन महाप्राणेन दुन्दुभिः। मेघगम्भीरनेिघोषध्वानोध्वांकारपाटभाकू । मङ्गले विजये देवमन्दिरे च प्रवाद्यते । निसृष्टर्थ मितार्थश्च तथा सन्देशहारकः । निगूढार्थश्च दुर्जातः दूतदूत्योऽपि तत्समाः । शुभरः सखी धात्री नटी दासी शिल्पिनी प्रतिवेशिनी बाला प्रव्रजिताभीरी मालाकारी च रेहरी। मार्ग दूतं तपस्विन्या गण्या द्वादश दूतिकाः । येषु दृतत्वं शब्दस्य छायास्ते दृताब्दजाः दृश्यम् दृश्यं दर्शनयोगेन निर्देश्यं च यथोचितम् । इशून्या च मलिना वेव श्रान्ता लज्जान्विता तथा म्लानाथ शङ्किता चैव विषमा मुकुलाभता । कुञ्चिता ह्यभितप्ता च जिह्वा च ललिता तथा। वितर्कितार्धमुकुला विभ्रान्ता विप्लुता तथा ।। आककरा विशेोका च स्त्रस्ता च मदिरा तथा । षडिंशद्दष्टयस्त्वेता नामतस्त्वथ लक्षणम् ।। दृष्टीनां सङ्कया षट्त्रंशसङ्खया प्रेोक्ताः दृष्टयः पूर्वसूरेिमि कान्तादयोऽद्रुतानां यु:तत्रादौ रसदृष्टयः । स्निग्धाद्या विस्मितान्तास्तु तथाष्टौ स्थायिभावजाः । शून्यादयो विकाशान्ताः सञ्चारीण्यस्तु विंशतिः॥ सोमराजदेवः देवानां भूपतीनां च भूषणानि चूडामणिश्च मुकुटं मुक्ताहारश्च कूसक्रम्। अङ्गदं चापि केयूरमङ्गुलीयकमेव च । भूषणान्येवमादीनि देवानां भूभुजामपि यथोचितं तु धार्याणि तत्तद्देशानुसारतः ॥ प्रत्यक्षां येऽभिनेयास्ते भयोद्वेगैस्सविस्मयैः । स्वभावैश्चेष्टितैर्देवाः प्रणामकरणादिमि । कुम्भ: अप्रत्यक्षा विनिर्देभ्यः प्रोगनिपुणैन्टैः। प्रत्यक्षा देवत: साक्षात्पूजोपकरणादिभिः । निर्दिशेदथ वृक्षादीनचलांश्च समुच्छूितान्। अध्र्वप्रसारणाहोर्दर्शयेलोक्युक्तितः । मुदितेनापि मनसा दर्शयेद्दिव्ययोषितः । चमूसमूहमम्बोधिविस्तीर्ण वनमेव च । विक्षिप्ताभ्यां पताकाभ्यां निर्देिशेन्नाश्यनृत्ययोः । कामेन ग्रहशापाभ्यां ज्वरेणापि च येऽर्दिताः । अगलकपरावृत्तेरुभयोः पार्श्वयोरपि । सरलप्रस्तस्याग्रे करस्य लुठति संप्राप्य कूर्परक्षेत्रं परे लुठति यत्र तत्। देवोपहारकं प्रोक्तं तदा नृत्तविचक्षणः। देशीकरणोपसंहारः देशस्वभावजा छाया रागे या वर्तते कवित्। सा देशकाकुर्विज्ञेया रागकाकुविचक्षणैः। देशाच्छायोद्भवो रागेो देशच्छायोच्यते बुधैः । नाध्यमार्गपाधिभित्रं द्विधा मृत्यमुदीरितम्। नृतैः क्तप्रत्यये रूपं देशी नृत्यमिहेोदितम्। आचार्यनर्तकग्रन्थसंप्रदायानुसारतः । षशिात्करणान्येवमुक्तान्युत्रुतिपूर्वकम् देशे देशे नृपाक्षीनां यदाह्लादकरं परम् । गानं वाचं तथा नृत्यं तद्देशीत्युच्यते बुधैः। सङ्गीतनारायणः जनानां प्रतिदेशं यन्मनोरञ्जनकारकम्। देशीति कथ्यते सर्वेराचार्येभैरतादिभिः । पः देशीनृत्तम् अन्येऽपि सन्ति भूयांसो भट्टा: करणमागेगा दर्श नम् नृत्तेः क्तप्रत्यये पं देशीनृत्तमिहोदितम् । देशीनृत्यम् क्तप्रत्ययान्तादुक्तार्थाद्धातोर्निष्पद्यते पुन । नृत्तशाध्टो विवक्षायां शेभारूपश्च कर्मणः। देशीयमेतदेवोक्तं पण्डितैर्तृत्यवेदिभिः । देशीनृत्यविधि शृतीगतं कलासश्च तालश्चेति चतुष्टयम् । यालत्यादिकभेदेन देशी नृत्यविधिक्रमः ।। पृथक्प्रदर्शित: केचित्स एवात्रोपदिश्यते सङ्गप्रवेशे सञ्जाते पार्श्वयोश्चतुरः करान् । धृत्वा चेलाञ्चलं दक्षे पताकं दधती करे । कलासैहावभावाभ्यां युतं भ्रमणमाचरेत्। दक्षिणं वदनं तस्य मितं सप्तभिरङ्गलैः । वामं तु वदनं तस्य भवेत्सार्धवडङ्गलम् । यदान्तरं पशोश्चर्म जठरं तत्प्रकीर्तितम्। उद्दलीसंज्ञकरतेन वामं वक्तुं विधीयते । यन्मया भार्गपटहे लक्षणं प्रागुदीरितम् । तदशेषं विधातव्यन्तमस्मिन् पठहे बुधै कुम्भः ' प्रिदासः कुम्भ देशांपकरणानि अन्याङ्गेन समायोगो न कार्यश्च नरैः सदा । उचैयैदीयकरणानि मनोहराणि तत्त्व देशललनालपनेषु चेित्रम्। तेन त्रिनेत्रपरितोषकरेण राज्ञो देशप्रसिद्धकरणानि विनिर्मितानि। कुम्भः देशीरागान् प्रवक्ष्यामः पूर्वशास्त्रानुसारतः । ते च रागाङ्गभाषाङ्गक्रियाङ्गोपाङ्गसंज्ञकाः ।। प्रामाङ्गमथ भाषाङ्गभुपाद्रं त्वनया भवेत्। तन्त्रीतानक्रियायोगाक्रियाङ्गं जगदुर्दूध । पबनाज्जायते दादो नाट्तः स्वरसम्भवः । स्वरात्सञ्जायते रागः स रागो जनरञ्जक रञ्जनाद्गता भाषा रागाङ्गादेरपीध्यते गीतै वाचे व नृत्ये च रक्तिः साधारणो गुण : सा चेदस्ति िकमन्येन दृषणेन गुणेन च । देशीलक्षणम्--अभिनय नाट्ये ह्यभिनथश्चिद्रात्प्रच्छादनफलं हेि तत् । एतद्देशीति विख्यातं तत्तद्देशाजयेच्छया ।। देशैलालक्षणम् प्रान्तप्रासात्मका लाटी नानारसविभूषिता। वर्जिता गमकप्रासैगौंडीत्वेकरसा मता ।। भूरिभावरसेोत्कर्षा द्राविडी प्रासवर्जिता । अतिसूक्ष्मश्च सूक्ष्मश्च पुष्टोऽपुष्टस्तथैव च। तारश्चेति च विज्ञेयाः पञ्चधा देहजाः स्पराः ।। दोलम् यखेोऽधोध्व मुखो धश्लीलया लुठेितः क्रमात् । प्रोच्यते गायकीयै सर्वभूतानुकम्पिना। अपथ्यबर्जनाद्दोषाः न स्युः प्राये। नृणां यत अतस्तद्वर्जनं पूर्वमुच्यते ऽन्यं ततोऽपि च। गायनो वर्जनक्षारं चान्द्रं पर्युषितं तथा । नृत्तरन्नावली आरनाळे यवान्न व वटुकं चापि यद्भवेत् । गुरुप्रायमिहाग्यद्यन्माद्दिषक्षीरमूषितः । श्रेष्मकारी च यत्प्रायस्तदश्नीयान्न कर्हिचित्। प्रत्यूषे मधुना साकं चूर्णमाहौषधं लिहेत् । प्राकृते दोहदाख्यः स्यात्तद्वेदाः कीर्तिता नव । सारसो भ्रमरो हँसः कुरश्चन्द्रलेखकः । श्रुञ्जरतिलको हंसक्रीडोऽप्यथ मयूरकः। तयोदश युलेि समे मात्रा द्वादश सारसे । ऊर्जहौ भनवो मात्रा भ्रभरे रवय: समे । मा पञ्चदशायुग्मे समे हँसे स्रयोदश त्रयोदश युजि कलाः कुररे मनवो युजि। ऊर्जे कलाचन्द्रलेखे तिथयो रवयः समे ॥ ऊर्जत्रयोदशकलाः कुञ्जरे तेथयः समे मात्राः पश्चदश युग्म तिलक मनवः सम स्रयोदश सामहंसक्रीडे युग्मकलाः कला यद्येषामयोरन्ते पञ्चादिलघुभिः शिखा । तं शिखा द्विपथं प्राहुर्मयूरमपि सूरय दौहित्रनप्तृहत मृगशीर्षतिर्यगानि वामे हंसास्वहस्तक । दैहित्रनप्त्रोयैज्येतेत्यगस्येन प्रकीर्तितम् ।। द्रता एतेष्वेव तु भावेषु करुणावेदिनेषु च धवा द्रुता च कर्तव्या करुणे भावसंश्रयाः । द्वन्द्वभेदाः--तलक्षणानि च. उपवीतं समाश्रित्य द्वादशाङ्गविधानतः । यथाङ्गिकसमायुक्तः सोऽयमाहार्य ईरितः ।। स्वाविकं समासाध्य शिरोनेत्रादिभिः क्रमात्। स स्यादभिनयो नाम्ना भाविकद्वन्द्वसंत्रिकः ॥ अनुकृत्य परान् शुद्धगीतवाचिकनर्तनान् । संभाषणादिभिर्भावाधिक्यः स्यादनुकारिकः । ८५५ | द्वात्रिंशत् चारीणां लक्षणानि द्वाविशत् चारीणां लक्षणानि बद्ध विधाय चारी चेदुश्छत्याङ्गि च कुञ्चितम् । पाश् विनिक्षिपेवारी ५क्रान्तां तदादिशेत्। नीत्वोपरि स्पार्थेन कुञ्चितं चरणं ततः। पार्श्वयोः पातयेद्भूमौ पार्श्वपादा तदोच्यते । कुश्चितं पादमुत्क्षिप्योत्पत्य भूमौ निपातिताम् । अन्यञ्चिता िजघनं पश्चाद्देशे क्षिपेद्यदा तदा मृगता ज्ञेया साविर्भयकर्तका । कुञ्चितोक्षिप्तपाद्य जानुस्तत्र समं यदा ।। न्छस्य तद्यौ कृतोऽन्योऽङ्गिरूध्वं जानुस्तदा भवेत् । पृष्ठप्रसारिताङ्गेश्चदन्योर्वाभिमुखं तलम । कृत्वा पाणि स्वपार्थे क्ष्मान्यास्तालाता तदोदिता । उत्क्षिप्य कुञ्चितं पादं जङ्गमस्य असा च । जान्वन्तो चोरुपर्यन्तामप्रयोगेन तं भुवि। चरणं पातयेद्यस्यां सा स्वीति निगद्यते । पश्चान्नीत्वाञ्चितं पादं तस्य पाश्ध स्फिलं पृशेत् । तं ततोऽन्वितजा च भूमावग्रतले न चेत् निपातयेत्तदा चारी प्रोक्ता नूपुरपट्टिका पादं कुञ्चितमुद्धत्य दोलयित्वा च पादैर्धयोः । न्यस्येत् पार्श्वय स्वपाश् चेदोलापांदा तदोच्यते नूपरश्चरणौ न्यस्य पाठिंगदेशे निधाय चेत् ।। स्वदेहक्षेत्राभिमुखं जान्वयं तेन वेगतः। अग्रे प्रसार्यते चारी दण्डपादा तदोच्यते ॥ पृष्ठतो वलितं पृष्टा शिरो भ्रान्त्वा च सर्वतः। प्रसृतश्चरणो यत्र विद्युद्धान्ता भवेदसै अतिक्रान्तागतं पादं भ्थरतास्योरोर्विवर्तितम् । कृत्वा पादान्तरतलभ्रमेण भ्राम्यते तनु । यत्र सा भ्रमरी चारी हम्मीरेण प्रकीर्तिता । अन्योरुमूलक्षेत्रान्तं पादमुक्षिप्य कुन्वितम् नितम्बाभिमुखी पाध्णिः कुयजातुं स्वपार्श्वगम् यत्रेोत्तानं पादलं कटिजानुविवर्तनात्। अनङ्गलासिता सा स्यादुजङ्गप्राससूचिका। तालस्रयान्तरक्षिप्तं कुञ्चितं पाद्मानयेत् पार्श्वन्तरं तु जघनं स्वस्तिकीकृत्य पातयेन्। धरण्यां पाणिभागेन यत्राक्षिप्ताभमुं विदुः । विश्लिष्टजङ्घोः कृत्वा स्वस्तिकैः तस्य कुञ्चितम् । पादः प्रसारितो वक्र. स्पार्थस्थोऽथ पात्यते । पष्ण्य पाeण्यन्तरक्षेत्रे परविद्धा भवत्यसौ । आविद्धा पादमन्योरुप्रदेशस्थास्तु एाणि कम् कृत्वोन्सुत्य भ्रमरकं दत्वा यल निपानयेत् तथान्यं पाद्भुद्धृन् सोद्धृताशेषरूपिणी ! ललितां च क्रियासाध्याश्चार्यो युद्धनियुद्धयोः। यत: पादस्ततो हर. तो हत्तस्तत्रिकम् चरणानुचराण्याहुरङ्गोपाङ्गानि सूरयः । करेण नीवीं वदनेन लञ्जासंसेन धम्मिलभवै वहन्ती। रावसाने नवकलितल्पादद्वत्थिता पादु पिनाकिकान्ता। अत्रापि वृते शुद्धेऽपि पूर्ववद्योजना भवेत् । नान्दीसमाप्तैौ गायन्ति ट्रवां नैष्कामिकीं ततः ।। विप्रदाः वर्णानां नियमादेव वर्णेला परिकीर्यते । लक्ष्म नामानि तासां च क्रमणे महेऽधुना । घडक्षरादिषु पादेष्वेकैकाक्षरवृद्वितः। वर्णेला द्वादृशप्यत्र यावत्सप्तदशाक्षरम्।। आद्या मधुकरी ज्ञेया द्वितीया सुस्वरा मता। तृतीया फरिणा प्रोक्ता चतुर्थी सुरसा ततः। प्रभञ्जनी पञ्चमी स्यात्षष्ठी मदनवत्यथ । सप्ती शशिनी ज्ञेया प्रभावत्यष्टर्मी तथा । एकादशी भोगावती परा कुसुमवत्यपि । त्यिक त्रिपताकौ करौ कृत्वा विषयासनमास्थिता । मण्डिकौ चरणौ कृत्वा यथालान्यै पदे पदे नयन्तीह न कत्रिं सन्दशामथ तन्वती ।। पश्यन्ती पाश्र्वयोरेव चकितेव यदा नट । कुरुते नृत्यमेघा सा बकभेदो द्वितीयकः । द्वितीयपताकम् अर्धचन्द्रं करं कृत्वा दक्षिणं तस्य संमुखम् । आनीय कार्मुकाकारं जातु कुर्याद्दिलीयके ।। पीनोरु जघन पनि कठिनोरुघनस्तनम् । जीवितं मन्मथस्योत्तं द्वितीये यौवनं बुधैः । द्वितीयहंस मुकुलं हस्तमारभ्य पादाभ्यां पृष्ठतो ऋजेन् । वेिचेिललास्यसेदज्ञा हंसी दासौ द्वितीथकः । द्विमूढकलक्षणा (लासः) मुखप्रतिमुखोपेतं चतुरश्रध्दक्रमम् । श्लिष्टभावरसं यत्तद्वेचिथाथै द्विभूढकम् । धनुराकर्षणम् द्विशिखर श्धिौ मिथश्चेच्छिखरौ करौ द्विशिखरस्तदा । शायनार्थेऽङ्गुलिस्फोटे नास्तीति कथनेऽपि च धनुराकर्षणं ओतै तथात्वन्वर्थनामकम् । धनुराकर्षणम् स्वस्तिकीकृतयोः पाण्योर्वेगोतिर्यक्च सर्वतो (?) । कुम्भः शिखरं द्वन्द्वसंयोगात्करयेद्वैिशिखरो मतः । हृदये तस्य विन्यासी विहितः पूर्वसूरिभिः । संगीतमुक्तावली देन्द्रकृता झुम्भ नृत्तरत्नावली हृम्भीर अनुर्वेलीविनामकम् कृत्वोध्वाधोमुखौ हस्तौ विलासाक्रमतो यदि मण्डलाकृतेिसंक्रान्तौ ततस्तावेव पूर्ववत्। शीर्षदेशे कटीदेशे पाश्र्वयोर्नति संयुतौ । धातु धातुः प्रबन्धावयव: स चतुर्धा प्रकीर्तितः । निबद्धस्यादिमेो भाग उद्भाह इति कीर्तितः । आदाबुद्गृह्यते येन सोच्य उद्वाहसंज्ञकः। द्वितीयभागो मेलाप उद्वाहधूवमेलनात् ॥ भ्रवत्वाद्ववसंज्ञस्तु तृतीयो भाग उच्यते । आभोगस्त्वन्तिमो भागो गीतपूर्णत्वसूचकः । धुवाभागान्तरे जातो धातुरन्योऽन्तराभिधः । स तु सालगसूडस्थरूपएकेष्वेव दृश्यते । वातपित्तकफा देहधारणाद्धातवो यथा । एवमत प्रबन्धस्य धातवा दृहधारणात् । एष धातुस्सर्वदेहव्यापकोऽङ्गविलक्षणः । अङ्गानामेकदेशत्वं प्रसिद्धं दृश्यते यत: ॥ स द्विधातुस्विधातुश्च वतुर्धातुरिति सिधा । आभोगमेलापक्रयेोः कचेित्कचिद्भूवतः ।। षडङ्गानि प्रबन्धस्य स्वरश्च वेिरुदं पदम् । तेन्नकः पाटतालैौ च पुंसो नेत्रादिकाङ्गवत् ॥ तस तेनपदे स्तः पाट बिरुदेङ्करौ (?)। राभ्यामुङ्गवात्कार्ये कारणत्वेपचार प्रबन्धगतिहेतुत्वात्पादे तालस्वरौ मतैौ। सरिगाँद्याः सप्तवर्णाः रङ्जाविध्वनिवाचकाः । स्वराभिव्यक्तिसंयुक्ताः स्वरास्तप्त प्रकीर्तिताः। संवध्यन्तपदैरेव नेतुर्यदुपबध्यते ॥ क्रियाकारकसंबन्धरूपतेो यन्निबध्यते । वर्णनं धैर्यशैौर्यादे तदेवात्र पदं स्मृतम् । अतो न सैकराशैका बिरुदस्य पदस्य च ॥ तेन्नवो नामतो नेति शब्दस्य विकृतिर्भवेत् । विकृतत्वं च भाण्डीरभाषयास्य समागतम् । सोऽयं तेनेति शाब्दश्च तच्छब्दोपनिबन्धकः । 08 ८५७ | धातुमाने फल अथानक्षरताले तु प्रवृते तिमानतः। संदैशनपताकाभ्यां नर्तकीनृत्यमाचरेत् । ध्रुवे नृत्ये यथैौचित्यं षट् चत्वारोऽथ पञ्च वा। धातुद्वये द्विताली स्यात्कलासो हस्तकस्लथा । स्वेच्छया तु प्रकर्तव्य इति गीतविदो विदु १डुक्ता मण्ठका यत्र त्रिसाली तेषु संमिता ।। धृष्टः (नायकः) अत्यर्थभावी दुश्चेष्टत्वार्जतोऽपि न सीदति । व्यक्तापराधचेष्टो यः स धृष्ट इति कीर्तित । धैर्यश्-(ौरुष) सर्वात्मनाप्युपक्रान्तनिर्वाहः स्थैर्यमुच्यते । ध्यानस्य मुख्यता ध्यानं विना रागसमूहमेतं गायन्ति रागे निपुणा जना ये। सङ्गीतशास्त्रोक्षफछाणि रागातेभ्यः प्रयच्छन्ति कदापि नैव । वः धवत्वेन प्रबन्धेषु सम्भवात् ध्रुव उच्यते धुरेकी दूतं त्वेकै उधुद्वन्द्व चर्तुर्वस उत्तमः षट्पदः प्रोक्तो मध्यमः पभिस्तथा। कनिष्ठस्तु षतुर्भिः स्यादेवं युधैवकास्त्रिधा एकधातुर्द्धिखण्डः त्याद्योद्राइस्ततः परम् । ये किञ्चिदुचं ... स्यात्खण्डे गमकशेभनम् ।। ततो द्विखण्ड आोगत्रयस्तस्य च खण्डकम् । उत्संगमकमुक्तं वै नेव स्वाम्याकृतं च यत् । उद्वाहस्याद्यखण्डे च न्यासः स ध्रुवकां मतः। एवं हि षट्पदः प्रोक्तमुत्तमो भ्रवको बुधै । वेमभूपाल पञ्चपादस्य तूद्वाहे पद्युग्मं प्रशस्यते । तृतीयं चोपखण् स्याद्विरभ्यरतमिदं त्रयम् । आभेोगश्चैकखण्ड स्याद्दितीयै चोचखण्डकन । तुल्यनामाङ्कितं चैतदिति मध्यमलक्षणा । एकादशाक्षरात्पादादेकैकाक्षरवर्धितैः। रसतालादिवणेश्च ध्रुवाणां लक्षणं शुभम् । जयन्तादिक उत्साहो नन्दनश्चन्द्रशेखर कामोदो विजयास्यश्च कन्दप जयमङ्गल अष्टौ भ्रवा: समाख्याताः राज्ञे च परिगीयते प्रा चतुर्मिश्चरणैः प्रोक्ता ध्रुवा प्रागुक्ततालयुक् लाट्यवस्तूपयोगिन्यो भ्रवाः पञ्च प्रकीर्तिताः । आवेशिकी तु तवाद्या द्वितीयाक्षेपिका मता । प्रासादिका तृतीयान्या भ्रवा तुर्थान्तरा भवेत्। नैष्क्रामिका पञ्चमी स्यादासां लक्ष्मीच्यते क्रमात् । प्रवेशसूचनीया तु पात्राणामर्थयोगतः । नानाभावरमोपेता सा स्यात्प्रवेशिकी श्रवा । प्रक्रान्तं वाद्यमुलन्य गीयते यदृते लये प्रलुतार्थसमाक्षेपात् ज्ञेया साक्षेपकी धवा । अर्थाक्षेपवशाद्या च रसान्तरभुपेयुषी । रङ्गप्रसादं कुरुते सा स्यात् प्रासादकी ध्रुवा । प्रयोगगतदोषाणां प्रच्छाद्नपटीयसी । विच्छेदेऽवान्तरार्थस्य तत्सन्धानविधायिनी । मध्ये मध्ये प्रयुज्या या सा िवज्ञेयान्तरा ध्रुवा। वेमभूपाल गान्धर्ववेदे गान्धर्ववेद हृम्भीर गङ्गातरङ्गपरिधौतजटं गौरीकुचद्वयनिषिक्तकरम्। देवेन्द्रमुख्यसुरपूज्यपदं वन्दामहे शिवममेयपदम्। ८५८ कुम्भ श्रवास्तु पञ्च विज्ञेयाः नानावृत्तसमुद्भवाः । यथास्थानरसापेता ह्यत्तमाधममध्यमाः । कनीयसीप्रहा काचित्सन्निपातग्रहापरा तथाकाशग्रहाकाचित् त्रिविधातु धवा स्मृता ।। प्रावेशिकी तु प्रथमा द्वितीया क्षेपिकी स्मृता । प्रासादिकी तृतीया च चतुर्थी चान्तरा स्मृता ।। नैष्क्रामिकी च विज्ञेया पञ्चमी वृत्तकर्मणि । आसामेव प्रवक्ष्यामि छन्देोवृत्तसमन्वितम् । वाङ्गान मुखं प्रतिमुखं चेव वैहायसकमेव तु । स्थितप्रवृत्ते क्त्रं च सन्धिम्संहरणं तथा ।। उपाधातः प्रचेणी च चतुरश्रे सशीर्षकम् सम्पिष्टमन्ताहरणं माहाजनिकमेव च । ध्रुवलक्षणम् ध्रुवाणां विनियोगः अपकृष्टा धवा बद्धे निरुद्धं पतिते तथा व्याधिते सादितारा च प्रयोज्या करुणाश्रया । अपविद्धे तथौत्सुक्ये विषादे परिदेविते । श्रमे दैन्ये च चिन्तायां दुःखे प्रत्यक्षजे तथा । स्थिता भ्रवा प्रयोक्तव्या नाट्यलक्षणवेदिभिः । आश्चर्यदर्शने रोपे विपादे संभ्रमे तथा । उत्पातविस्मये चैव प्रत्यक्षावेदने तथा वीरे भयानके रौद्रे कुर्याद्दतलया धवा । यथाङ्गः करणादिभ्यो न भिन्न सदिदं पुनः धते तैरेवाङ्गभावं प्रत्याहारादिभिस्तथा । चेमभूपाल अद्वैरङ्गा पूर्वरङ्गतेभ्यो भिन्नोऽपि गम्यताम् अर्थापत्याः प्रयोगो वा प्रधानत्वेन योज्यताम् । प्रत्याहारादेिकै याता प्राच्योदीच्यां गतां तदा । इआश्रावणादिकं मार्गासारिता भागबद्धकम् ।। देवस्तुत्यर्थमपदं पद्बद्धमिति द्विधा । अपदै तत्र निगतेि पतबद्धं तु गीयते बहिर्ग:तमितीदं तु सर्वदेवप्रियावहम् पद्बद्धं प्रयुञ्जीत तमादाश्रावणादिकम् ।। क्रमारूद्वैरक्षरैः स्यात्पदबन्धः स च क्रम गुरुलध्वादिभावेन तु तताभिधास्यते । पदामैषां प्रयोगेोऽसौ वेति व्यपदिश्यते । श्रवमन्योन्यसम्बद्धा यस्मात्तस्माद्भ्रवा इमे लेिङ्गलयेण निर्देशास्तत्र तत्र भविष्यति । उद्दिष्टानामथाङ्गानां लक्षणं संप्रचक्ष्मद्दे भ्रवा या सौरसेन्यादिभाषाणां नियमश्च यः । छन्दसां नियमस्तद्वदैौपम्यार्थपरिग्रह तस्य प्रागभिहितं तु लक्ष्यसंज्ञा परीक्ष्यते । मार्गदेशीविभेदेन सा द्विधा गदिता बुधैः ।। द्विकमाथै मार्गसंज्ञ परदेशीति कीर्तितम् । निःशब्दा शब्दसैयुक्ता तत्राद्यस्य क्रिया द्विधा। आवापश्चाथ नि:क्रामे विक्षेपश्च प्रवेशनम् । इमाः कलाश्चतस्रश्च निःशब्दा इति कीर्तिता ॥ ध्रुवः शम्या तथा तालः साक्षपात इमाः कलाः । सशब्दाः पाठसंज्ञाश्च चतस्रः परिकीर्तित धुवादीनां चतुर्णा तु नित्या पाताभिधा मता । पाक्षिकीं तु कलासंज्ञा क्रमादेषां विविच्यते । पातानां पूर्वमुद्देशो युज्यतैककळत्वत ततो द्विकलिकावह निःकामाख्यप्रवेशकौ । तत आवापविक्षेपौ चतुःकलतयोविौ सत्यप्येवं पराद्रष्टसाधनत्वाद्विदां वरैः । ८५९ पतुःकलादेः प्रथममुद्देश्यत्वं समीरितम् । मद्रकाण्यन्तरत्वादै निरदिक्षन् महामुनिः । अतो प्रधानभागेषु द्विकलादिविषावि । निःशब्दः पूर्वमुद्दिष्टः पातास्तु तदनन्तरम् । सर्वपातानुगामित्वात् तत्र स्यात्प्रथमै ध्रुनः। तदनन्तरतस्तालो ततो वामकरोद्भव तथेोभयकरोत्पाद्यः सन्निपातस्ततो भवेत्। उत्तानस्य करस्यास्यादाछायोऽङ्गलिकुंचनात् । नि:क्रामोऽधस्तलस्य त्यादङ्गुलीनां प्रसारणोत् विक्षेपः पार्श्वतः क्षेपात् पाणेरुतानितस्य तु । प्रसारिताडुलीकरय निर्दिष्टः पृथिवीभुजा पाणेरधस्तलस्य स्यात् प्रवेशोङ्गलिकुंचनात् । ऋयोरेकतरस्याल छोटिकाशाब्दपूर्वकम् ।। पाणेः संपातनादुक्तो धुवो विश्यवर्जितः। गातुः पापस्य शमनात् शम्या दक्षिणपाणिना । वामपाणितलाघाताद्रक्तप्रत्यर्थिघातिना प्रतिष्ठार्थतया धातोरgस्थापकत्वत तद्विपर्ययतस्ता तालवित्कीर्तिनेोदितम्। सन्निपातो मिथः सम्यक् पाणियनिपातनात् ।। कलायाः अपरो कल: } द्विकलत्वविधौ साईनेि काम इति कीर्तितः ।। यदा पूर्व कल तदा बिक्षेपसंज्ञा स्यात्तथाभेिनयोगतः। तत्र चत्पूर्वपातं तं त्यक्ता.....गेद्वितीय द्वितीयास्या संप्रवेशे प्रवेशाख्या कला भवेत् । अनेनैव विधानेन देशीतालेषु जानता । कलापातविधिज्ञेयो मिश्रवान्मितिः कचेित्।। यतो िवधीयते तालो बुधैरेष चतुःकलः । तदैको गुरुरयैव विधातव्यश्चतुकलः । अस्मादेवास्त्र विज्ञेयः पादभागश्चतु:कलाः । मुख्यत्वमतरग्वाचावापसैव निगद्यते । केविच्छम्यादिशब्देन छेोटिकामाहुरञ्जसा । तावान् किं तन्मते पातोऽथवा पातद्वयं भवेत् । पातैक्ये विलमार्गेऽस्य द्विमात्रासंभवो भवेत् । पातद्वये विरुध्येत लक्ष्यमस्य विपश्चितः । वयाहि शम्यायुक्तायां गीतोपाते द्विमाक्षके । गीतसांब्यै न भज्येत कथै तत्तेन कथ्यताम् । तृतीयपक्षाङ्गीकारे शय्यादेर्धवषाळता नैशयेको भवेन्मात्रा ध्रुवे शाभ्यादिके पुनः । मालाद्वयै कथं ततो नैवमित्यपि सुन्दरम् । दत्तो यथाक्षरे दश्चत्पुटे लक्ष्त्रैशगोचरः शभ्यादिर्माक्षको द्रष्टः ध्रुवोऽश्येक्षकले तथा अपोहने मद्भकादौ द्विमालः सद्भिरिष्यते अथानियतातौऽत्र भवः शाभ्यादिने तथा । तद् िधवो किं न भवेत् शम्या वातन्तरग्व वा । वृत्तिदक्षिणयोर्यद्रथ वा प्रव इष्यते। सर्पिरायेोर्मध्यमध्ये च छोटिका न तदाममृता ।। हस्तपातो व्यवहितः शम्यादिस्तु यथास्थितः। पातस्य वतुं प्राधान्यं शम्यादौ तु लिलिक्ष्यते छोटिकां भरताचार्या न समस्मरदाप्युत वतो दक्षिणहस्तस्थ पांतः शान्येति कीर्ततम् चतुर्विधस्य पातस्य सशब्दत्वै यदा दिशेत्। तेनैवोदाहृता सम्यक् शाल्यादीनां सशब्दत । अन्यधा पातमेवैषामभ्यधान्न सशब्दताम्। यदोच्येत मार्गयोर्धवचेित्रयोः शम्यादिकाः प्रयुज्यन्ते तदा नियतहस्ततः धो नियतहस्तः स्यादित्येष ..... क्रधी। वृत्तिदक्षिणयोः कैश्चिचतुरस्ते यथाक्षरे। सर्पिण्याद्याः समादिष्टः शाम्यदिष्वपि तन्मते। भ्रवस्तेभ्यो भवेद्भहि कथं पार्थक्यमर्हति नैव शाम्याट्येो यस्माचतुरस्तादिगाभिध ध्रुवः शम्याद्यजुगतः खातन्येण विवक्षितः। कलामानमिह ज्ञेयं मार्गभेद्वशाद्बुधै एकमत्र कला ज्ञेयो धुवे चित्रादिके पुनः। तत्कान्तमानकलनात् कलाधिद्भिः कलोदिता ।। आगैत्रितयहेतुत्वान्धार्गता भ्रवगामिनी ततोऽन्येषु ध्रुवकला निगैच्छन्ति वेिशंति च । दृश्यन्ते वार्तिके मार्गे चतस्रो ध्रुवगाः कलाः । विशैत्यो दक्षिणत्वेन चित्रस्तु द्विकलत्ततः। भात्रादीनां लक्ष्णन्तु प्रोक्तं लक्ष्यपराक्षणे । ८६० उपरोक्षरतौ सार्गत्रितये द्विगुणाः कल अष्टानां तत्र मात्राणां नामानि व्याहरामहे । धुवकः सर्पिणी कृष्या पद्विानी च विसर्जिता। उत्क्षिप्ताख्या पताका च पतिता चाष्टमी मता ।। छोटिकाशब्दपूर्वे तु पास आस प्रकीर्तित अतः प्रयोगमासां तु धवपातानुगं विदुः । नावापादिषु तेनेमा प्रयोज्याः स्युः कथं च न अश्वासां लक्षणं वच्मि पूर्वशास्त्रानुसार करघातात् भ्रो ज्ञेयो वामगा सपणी मता दक्षिणे गमनात्कृध्या स्थाद्धेोगा तु पनिी । विसर्जिता बहि:पाता विक्षिप्तांगुलिकुञ्चनात् । ऊध्र्वगाक्षएताका स्यात्पतितान्वर्थसंज्ञया आसारिते भुखाद्यङ्गे भ्रत्रपाताञ्चिते बुधैः। धावापादिक्रियान्नाद्ये भ्रवकाद्याः समीरिता । सम्यगेवासु मात्रासु प्रयुक्तासु नि अद्य संधविनाशः स्यादाचार्यस्यानुशासनात्। धवकापतिते स्यातां चित्रे मार्गे तु वार्तिके । धवकासर्पिणीतद्वत्पताका पतितेति च । चतस्रो मातृका ज्ञेयाः क्रमादष्टौ च दक्षिणे । चेित्रशब्देन केचित् चतुरस्र यथाक्षरम् । केचिद्गुरुकृतकलं केचित्कालं तु तन्मितम् प्राहुगतिपरिच्छेचै नाद्यस्तत्र यतः स्मृतः । लचै। ते द्विमात्रत्वाभावश्धित्रविरौधकृत् । । द्विमात्रत्वात्स्वभावेन गुरुश्चापि विचित्रता । चित्रसैव परिच्छेदात् तृतीयस्य कथा वृथा । स्थभावात् गुरवो लोके द्विद्विमात्रास्तथा सति । चित्रमार्गे द्विमात्रत्वं सुवर्च न कथं च न । मार्ग नाम कलामानभेद् इत्याद्यसैकथा | मार्गशब्दः क्रियावाच्यः प्रसिद्धो लोकवेद्योः तथाहि लैकिको माग वैदिकोऽयमिति प्रथा ।। अत आधापशम्यादेयां क्रिया कुञ्चनादिका । सैवोक्ता मार्गशब्देन भूलभूते भ्रवे तत भार्गे कलैकिकामात्रा ममेवद्विगुणीकृते । चित्रयन् चित्र इत्युक्तस्तामेव भ्रवजां कलाम्।। चतुर्गुणां वार्तयैव कुर्वन् वार्तिक उच्यते एकस्यैव लघेोयैत्र चतुर्मात्रत्वकीर्तनम् ।। सावतैव यतो लोका लघुगुर्वादिकानि च । प्रयुंजते नवावर्णान् चतुरालेोकमातृकान् । सैवेकल भ्रवकला दक्षिणेऽष्टगुणा भवेत् । यो दक्षिणभार्गस्य प्राझिके क्रियापहा ॥ अतो न दक्षिणे मार्गे कलावृद्धिरतोधिका । कैश्चित् कालः परिमितो मार्गशब्देन गीयते । यथा चेित्रे भवेत्कालेो निमेवैर्दशर्मितः । विंशत्या वार्तिके तैश्च द्विगुणैर्दक्षिणे भवेत् । केवेित्सर्वलधुं तालं न किंचिदिह मन्यते छष्टधभावादिके मार्गाः भजन्त कस्वरूपताम् नैवं वञ्चत्पुटाद्यास्तु सर्वे स्युर्लघवस्तदा। गुर्वाद्या द्विकलाधाने विश्लष्यन्ते यदा बुधः। नोचेदेवं वेित्रलक्ष्म सर्वगेषु वृथा भवेत् चतुरश्रे लघुगुरुप्लुतात्मनि यथाक्षरे । विमानै स्मृतं तज्जैः कलेोधापेक्ष्यैवहेि । द्विमात्राहिकलासाक्षान्न सर्वत्र समीक्षते अतः कलापातमार्गलक्षणं कीर्तितं भया ।। इति कलापातमार्ग यः कालो वर्तते भध्ये कलयोर्लय एव सः । लीड् धातोः श्रेषणार्थत्वादिह लध्वन्तरेण यः। आश्लेषो लयनात्सोऽत लयशब्देन गीयते ते लयास्त्रिविधा ज्ञेया द्रवमध्थवेिलंबिता आदौ प्रयुज्य छध्वाद्यमध्यं चेत्तत्परं द्रते । विश्रम्य प्रदिशेलुध्वन्तरे द्रतलयस्सदा एवं विश्रान्तिरत्र स्यात् ध्रुवमात्रैव केवला। मध्योऽध्यर्धनत्रेो विश्रांत्या संमतो भतः ।। विलम्बिते तु विश्रान्तिः सार्धभावाद्वये भवेन् । अर्धमात्रा कृतावत्र मात्रा ज्ञेया चतुर्लघु ।। तामधकृत्य विश्रान्तिः कर्तव्या पञ्चमे लधौ पीतादिविषये लक्ष्यं सर्वत्रेतलयस्य हि । स्वरयोर्वर्णयोर्वापि मध्यकालो लयः स्मृत अधुना क्रमते वक्ष्ये लयानेतान् प्रयोगत । लयः सोऽत्र दूतो ज्ञेयो यन्न सालान्तरं क्षशः । गाला प्रयोतुं शक्तोति क्षिप्रत्वेन ल कर्हिचित् । समध्यमो लो यत्र गीतं द्रुतलयै पैः। द्विदयिते यदेवात्र तत्सकृद् गीयते स्फुटम् चेट्रीयते तदा प्राह विलंबित्वलयं नृपः । चित्रवार्तिकदक्षेषु मार्गेषु क्रमते लयान् । द्रतमध्यविलंबाधान् दंतिक्षप्रमुखा जगुः । एवं कश्चित् भ्रवेमार्गे न लयस्तन्ते भवेत् तदभावे कथं गेयै लध्वष्टकपरिष्कृतम् मन्कं खेककलिकै देशीताला अथ स्फुटम् । मीयन्ते सर्वलयवस्तस्माद्वेषोऽस्ति गभ्यते तत् सदूभाषालयेऽप्यत्र कश्चिद्भवतेि निश्चितः । वर्णे पदे तथा वाक्ये लयस्त्रिविधमेिष्यते । परस्परं यद्वैतानि प्रोच्यन्ते कालाभ्यतः। तदेतेषु त्रिधा ज्ञेयो लयोन्तय विचक्षणैः। भो भो रे रे विह ज्ञेयो लयोऽक्षरगतो बुधैः। रामचन्द्रपदांभोजमियादिपदसंचयः । चरणाम्भोजं व्रजेऽहं सततं शुभम्। इत्यादि वाक्यगो ज्ञेयो राजराजोपदेशात:। इति लयाः नृत्यंगकर्मणां स्थायेिमुखानां गतिगामिनाम् । तद्धयादीनां च पादानां वाद्यसंगतिचारिणाम् । लयस्य किंचित्कालातु वृतौ नियमनं यतिः । सभा ओतोगता गोपुच्छिकेत्येषा त्रिधा मता प्रति स्वसा आदिमध्यै गती यस्मादेक एव लयो भवेत् । लयसाम्येन सर्वत्र समेरा स्रोतोगता यतिर्यत्र लयव्युत्क्रमतः क्रमात्। द्रतस्थाने यदा मध्यो लयोऽस्यां दृश्यते पुनः । तदा भेदो द्वितीयोऽस्या भुवोर्भत्रा निगद्यते । कमात्स्रोतो यदा गच्छेदुन्नतत्वं दूतं चलन् । तद्वद्वेषापि विज्ञेया द्रुतयोगाद्विलम्बितम्। ऋजन्ती क्रमतो लोके स्यातां स्रोतोगता बुधैः।। आदौ मध्यलयैनोते तृतीयास्या वेिधा भवेत् । यदा श्रोतोगता तडैर्विपर्यासो द्विरुच्यते । तदासौ त्रिविधो ज्ञेयो गोपुच्छाख्या यतिबुधैः । विलम्बितद्रताभ्यां सा चतुर्धापि पैरैः स्मृता । यत्योर्लयद्वयं तव सनीराज्यविभितम्। इति यतिः । गीतादिमानं वितधतालौ लौकिकतामियात् ॥ स एवात्र लयो नाम ग्रयवचिन्नतामेित आवापादिक्रियस्तालो गान्धवैर्यस्तु कीर्तितः । गीतादिकै परिछिन्दन् स तालः काल एव हि । सर्पिण्यादिक्रियायोगो गान्धर्वे यस्तु कीर्तितः ॥ रक्तिमाधुर्यविरहान् सोऽष्टः फलदः परः । लौकिके तु पुनर्गीते दृष्टाध्ष्टफलप्रदे । श्रोतृचितप्रसन्नाथै श्रवपातादिका क्रिया । चतुरस्रस्तथा त्र्यस्रो द्वौ तालैौ मुनिनोदितौ। तस्र चत्पुटयैव गीतसर्वस्वभूमिषु प्रयोगों जातिषु प्रायो बाहुल्येन यदीक्ष्यते । तथोत्तमानां पात्राणां प्रवेशो विधिरीक्ष्यते । तत्रायं पूजितप्रायमाचार्याणां श्रितो मतात्।। न तु वाचपुटो यस्माद्धमानामयै मतः। चतुर्भिर्वदनैर्वर्णान् चतुरः समुदीर्य च । चचत्पुट इमान् पश्चात् विभ्रान्तः पार्वतीपतिः। ततोऽयं सर्वलोकेषु पूज्यतामगमत् सदा । पश्चवक्तस्य तुष्टयर्थे पञ्चषक्तविनिर्गता पञ्चालाः समुद्दिष्टा मार्गे सन्मार्गदर्शिना । ध्वन्युपशान्तिः येपूषशान्तिः क्रियते कृत्वा तीव्रतरं ध्वनिम् रागप्रयोगतत्वज्ञः विद्यादुपशमस्य तत्। अभिनेयार्थतादात्म्यपटुः स्फुटतरो नटः । पदार्थामिन्याम् चित्तं व्यञ्जयन् स्यात्तद्ग्रतः । कुम्भ कुम्भः रसाभिधायकं नाटयशब्दे नायेऽपि वृतितः । लक्षणाथा वर्तमानमुभयं दर्शयन् स्फुटम् । तथा च नृत्यशाब्दार्थमुभयानुग्रहणे बदन् । नृत्ये चाभिनये साक्षाद्वक्ति लक्ष्णयान्वयम् । नाटयनाभिनयं नृत्यशब्देन च रसं पुन करणाङ्गहारनिचयैर्तृत्तमन्नेोपदर्शयन् । रसरभ्ये नडे वास्य विकलस्य जीहीर्षया।। स्वात्मानं तन्मयं कुर्वन्निव रङ्गमुपाश्रयेत्। ततः कुतपविन्यासाद्रङ्गप्रणयपेशलम् चतुर्धाभिनयामिज्ञो नटो भाषाविभेदवित् नटीनां हस्तच्यापाराः पताकाद्याः कपित्थान्ता रूपकेऽष्टकरा ध्रुवे ध्रुवे लयन्विलम्बादीनुद्राहोभोगयोध्रुतः। उद्वाहादिष्वट्टताले लयः कार्ये विलम्बितः । विकल्पतः कलासाः स्युः खटकामुखपूर्वकाः सूच्यन्ता हस्तका: द्विला कार्याः सर्वे भ्रवे पदे । यतो लयास्रयः प्रोक्ता: इस्तकाः षोडशा क्रमात् ।। पाकोलादिडोलान्ताः प्रतिाले तु हस्तकाः । कायाः पुष्पपुटाद्यास्तु चतुरस्रावसानकाः । नतम् तत्स्थानकं नतं खेदश्रमालस्यादिषु स्मृतम्। नतपृष्ठम् पालघूर्णने जाते वक्षस्युतानिते नते नतपृष्ट पैरैरुक्तं वङ्कोलकरणं त्विदम् ॥ ताद्विमिद्धिमिवर्ण तु तद्विकिकिटमेव च नाम्ना तु नत्रमित्येवमुच्यते पूर्वसूरिभिः ।। म्मौर कुम्भः भरतकल्पलती ननन्दाहस्त शुक्रतुण्डो दक्षिणे च मुकुलो वामहस्तके । ननन्दायां प्रयुज्येत पार्वत्या परिकीर्तितम् । नन्दः-निःसारक पूतमेकै भवेद्य क्रीडाताल; स कथ्यते । अनेन गीयते नन्दो नित्यं नि:सारुकोत्तमः । रास न्त पुतश्च गुरुरेकत्र तालो विद्याभरः स्मृत । यत्रासौ रासको नन्दो गीयतेऽभ्युदये शुभः नन्दावतीलक्षणम् मालः कोशिको रागस्ताललु प्रतिालकः । रीतिर्भवति गौड़ीया सात्वतीवृत्तिसंयुता । सैज्यावुत्साहवीरौ च वर्णः पीतोऽस्य देवता। पोलोमी वैश्यजातिश्च खसहस्रकरौ मणौ । त्रय: पादा: समं आसैष्ठा नन्दावती पुरा । पञ्च विष्णुपदान्यस्मिन्नेकस्तिग्मधतेिर्मतः । ऽ ऽ । क ऽ ऽ । ऽ ऽ । नन्दावत्याः कामगणाः एला नन्दावती प्रोक्ता कर्णाटैः स्मरलेखेिका । उत्तरास्येऽथर्वजाता शूद्रजातिः सदेवता गौरीगणेशगन्धर्वेर्वाणान्ता भन्मथाश्च षट् । ऽ ऽ । ऽ ऽ । भरतकल्पलता । गान्धवैवेदे गान्धर्ववेदे नन्दयावतम् नन्द्यावर्त तदा प्रोक्तं पक्षप्रद्योतके करौ । मङ्गीतमुक्तावली देवेन्द्रकृता मोक्षदेव मोक्षदेव संप्रोक्तोऽपि च नर्तको निशितधीर्मार्गाख्यनृत्ये परं । विख्यातोऽत्र कृतश्रमेऽङ्गचलने दक्षः स्वकीये स्मृतः । कुम्भः करणेष्वङ्गहारेषु ललितेफूद्धतेषु देशीनृत्तविशेषेऽपि नृतशिक्षस्तु नर्तकः । नतकलक्षणम् नर्तकः सूरिमिः प्रोक्ती देशीमार्गे कूतश्रमः। नातिदीर्घ न खर्वा व सुपद्मा च सुलोचना सर्वाङ्गसुअगाचारनितम्बजधनस्तनी कन्या सरभसा पुण्या नर्तकी समुदाहृता रूपयौवनलावण्यघ्रतिमाधुर्यसंयुता शिरीषदाममृदुलविलसद्भुजवलरी लयतालकलाभेिज्ञा रसभावविचक्षणा । या शुद्धकुलजा योग्या कर्तव्या नर्तकी बुधैः निष्क्रान्ते सूत्रधारादौ प्रवृत्तौ वाद्यगीतयः । आयतस्थानकेनैव प्रविशेन्नर्तकी ततः । अभिवन्द्यामरानेषा रङ्गे पुष्पाञ्जलिं क्षिपेत्। रसोचितानभिनयान् यथाशास्रमथाचरेत् । रसान्तरोऽप्यभिनथेद्यथाशास्त्र रसाः पुरः । --प्रवेशनम् सर्वेऽत्रासारितेष्वव नर्तकीनां प्रवेशनम् । वैशाखरेचितेन स्यादिति राजेन्द्रसम्मतम् वेमभूपालः कुमः लक्षणम् कृत्वा संपूतमेकहस्तचरणाम्भोजं द्वितीयं करं न रेचनित विधाय मधुरं वाद्यमृदङ्गादिभिः नानाविभ्रमचेष्टताकुलपदं स्मराना नर्तकी ताश्येतैः करणैर्विदग्दगतिमिलीलायिता नृत्यति । रूपयौवनसौभाग्या मध्यवेषविभूषिता। नातिदीच नाहिस्वा कृशाङ्गी चारुलोचना । प्रगल्भा प्रौढवण च भूरिभावसमन्विता। मरवक्ता तु वेोवैरङ्गलालेिल्यशालिनी । तालचारी गतिज्ञानप्रह्मोक्षविचक्षणा । यथास्थानमविच्छिद्रं श्रेनेत्राङ्गविवर्तिनी ।। चतुरस्रा सावधाना नानापाटपटीयसी । मलपादौ च निष्णाता गीतवाद्यानुवर्तिनी कर्णाटलादसौराष्ट्रमहाराष्ट्रादिदेशजा। शिक्षिता दुपाध्यायादुत्तमा नर्तकी भवेत्। सोमराजदेवः | नर्तनं त्रिविधं नाय नृत्यं नृसमिति क्रमात्। नगर्भ नायको यस कार्यार्थवशाद्गुप्तगुणैरिह। नर्मगभो भवेद्वेष रूपसम्भावनादिभिः । नर्मलक्षणम् (कैशिक्यङ्गम्) सलीलहसितोपेतैः शृङ्गाररसपोषणैः । विद्धकलेिता क्रीडा नर्धेति एरिकथ्यते । नर्मस्फुञ्जो भवेदत्रावसानभयसम्मुखः।। नानाभावरसैर्युक्तः समप्ररसपेशलः । नर्मस्फोटश्च विज्ञेयो विशेषबहुलाकुलः । पद्मकोशाभिधौ हस्तौ व्यावृत्तादिक्रियाकृतौ । आश्चिष्ठ स्वस्तिकक्षेत्रे व्यावृत्तपरिवर्तितौ। ८६४ कुम्भः । । कुम्भः | मिथः पराडुखौ स्यातां नलिनीपाकोशाकौ । मणिबन्धसमाश्लिष्टौ कनिष्टाङ्गुष्टसम्मुखम् । ष्टिलक्षणसंयुक्तावेतावन्यैरुदाहृतौ। एतावन्यतमक्षेत्रे स्कन्धवक्षोजजानुत प्रेोक्तौ विवर्तितौ कैश्चित् नलेिनीपकोशको । एतौ कीर्तिधराद्यास्तु पद्मवर्तनिकां जगुः विश्चिष्टवर्णिताद्वैश्च नवभिर्दशभिश्च वा । उतैस्संसर्गरूपेण रचितैश्धालयैर्यदि । आकेदाबन्धमुक्षितैः पश्चात्स्वस्तिकतां गतै ततोऽन्यां च परावृतौ धारासंमुखतां गतौ। मण्डलाकारसंप्राप्तौ तिरश्चीनौ ततः परम् आविद्धावपविद्धौ च युगपत्क्रमतोऽथवा तत्कालाईक्रियायोग्यौ तदान्दोलनसंयुतौ । करावेवं यत्र तत्स्यान्नवरन्नमुखं तदा । आद्या रेखा पुरः पात्रे वो रेखा द्वितीयिका । कलो तृतीयरेखा स्यात्सौभाग्या च चतुर्थिका पञ्चमीरसरेखा च षष्ठी श्रीः शोभनं वपुः । सप्तमी मानरेखा च शृङ्गारिजनवीक्षिता एवं हि नद रेखाभी रङ्गभूमिः प्रशस्यते हृम्भीर नवधाशविभागाः-कीर्तिधरस्य स्थानत्रयस्य निष्पत्त्यै केचित्कीर्तिधरादयः । नवैवाल जगुर्वशाम् व्यवस्थातस्तथोच्यते । आदित्योविश्वमूर्तश्च मन्द्रस्वरविधायकौ । नाथेन्द्रश्ध महानन्दे रुद्रवंश इति स्रयः ॥ भ४यस्वरविधातास्तथा तारविधायकाः । षण्मुखो मुनिवंशश्च वसुवंश इति त्रयः । सर्ववंशभयत्वेन खिस्थानस्वरसाधकः । वर्णालङ्कारधात्वादिवाद्यसंवेदनत्वतः । नवमेो भनुवंशश्च तन्मते प्रवरो मत । एवं वैशा नवैवेति व्यवस्थात: प्रकीर्तिता म सुस्थं निष्कम्भितं क्रान्तमुत्कर्ट च मदालसम् । स्रस्तालसं जानुगतं मुक्ताजानुविमुक्तकम् । एवं नवोपविष्टस्य स्थानान्यूचे मुनिः स्वयम् । नतमुद्वहितं चेति युः सुप्तस्थानकानि षट् । षट् पुंसां सप्त नारीणां युक्तराविंशतियोः । स्थानकान्युपविष्टस्य नव सुप्तस्य षट् क्रमात् । एवं युििलतान्बेकपञ्चाशदखिलान्यपि । वैष्णवं समपादं च पुनरुतेन युज्यते देशीये द्वितयं नेचुः केचित्तन्न मनोहरम् । वैष्णवं समपादं च देशीस्थानेषु यत्थितम्। स्त्रीपुंसयोस्तत्समानं मार्गस्थानस्थितं पुनः । पुंसामेवेति युतैव पुनरुक्तिव्यैवस्थितेः। विनियोगवती नैते विनियुक्ते तु ते उभे । भिन्न तयोर्लक्ष्म चेति कथन पुनरर्थवत्। सर्वेषां लक्षणे वच्मि विप्रासो विदां वरः । तदेव नागगन्धं स्यान्नागबन्धवदासने । दक्षिणान्तु यदा जङ्गां वामोरुः पृष्ठदेशगाम्। निदध्यादुपविष्टः सन्नागबन्धं तदादिशम्। हस्तपट व्याप्रियेते करौ यत्र विपर्यासात्पुटद्वये । तन्नागबन्धमाचष्ट प्रत्येकं वा पुटद्वयम् । कराभ्यां ताडयेद्यल गागबन्धो भवेदसौ । टन गिन गिन गिनन गिड गिड ग गेि । तदेतन्नागरं नृत्यं कुण्डली सूच्यते बुधैः । ततो लास्याङ्गकैः कुर्याद्विचेित्रं चित्रशोभितम्। विषयोद्धतमाधुर्येस्तद्विचित्रमिहोच्यते । 57 कुम्भः चूर्णिकावाक्यश्ीकैश्च तथा गेयं तु नाटकम् । रतकल्पलतामञ्जरी शुः ८६५ नाटकात्मिने पाठं तु वदीर्घपुतात्मकम्। अक्षरं त्रिविधं योज्यं रसभावानुसारतः । लध्वक्षरप्रधानं स्यात्पाठं वारादिके रसे करुणादैौ रसे पाठ्यं गुर्वक्षरकृतं भवेत्। पठने ब्राह्मणानां च स्मृते च परिदेविते । असूयते च पाठं स्यादुताक्षरसमन्वितम् । ओंकारोऽध्ययनो ज्ञेय ओंकारः परिदेविते । असूयेिते स्यादूकार आकारस्तु स्मृते भवेत्। अक्षराणि प्रयुञ्जीत नाटयदक्षो यथोचितम्। अगूढशब्दार्थयुतं सुखबोधे मनीषिभि । पदार्थेलितैर्युक्त बुद्धिमन्नर्तनोचितम् । सन्धिसन्धानरुचिरं नानाविधरसोज्वलम् । एवं विधै नाटकं स्यात्प्रेक्षकानन्दकारणम् । नाटीलक्षणम् तटषपाङ्गं निगकम्पा मन्द्रपञ्चमभूषिता। छाया नटया च शृङ्गारे सवीरे गीतकोविदैः। नाटयं तन्नाटकेष्वेव योज्यं पूर्वकथायुतम् । सोऽयं स्वभावो लोकस्य नानावस्थान्तरात्मकः । सोऽङ्गाभिनयनैर्युक्तो नाटयमित्युच्यते बुधै सङ्गीतनारायण नानाविधैर्यथा पुष्पैर्मालां बध्नाति माल्यकृत्। अङ्गोपाङ्गे रसैर्भावैस्तथा नाट्यं प्रयोजयेत् । देवर्पिक्षितिपालपूर्वचरितानालोक्य धर्मादय तद्भावाश्रितभूमिकाभिनयने स्यादर्थसिद्धिः परा। सङ्गीताङ्गकचित्रवृतिरचनावश्या भवन्त्यङ्गना ज्ञानं शैकरसेवयेति कथितं नाटथं चतुर्वर्गदम् । शुभङ्कर नाध्यगृहापूजने दोपकथनम् अपूजयित्वा रङ्गन्तु न कुर्यात्प्रेक्षणक्रियाम् कुरुते यस्तु मूढात्मा तिर्यग्जतिमवाप्नुवात् । यश्ध कक्ष्याविभागोऽपि मुनिभिः शास्त्रचोदितः । नानादेशाश्रया रङ्गभण्डपे संप्रयुज्यते । आगम्याभूमिकायाश्च गम्या गरी नियुज्यते । आगाभ्यापे वधूर्यत्र गमाया भूमेिकां भजेत् । अपि चैकां भूमिकां तु विधाय धेनुलक्षणम्। अपरां भूमिकां प्राप्नोत्यात्मनः कौशलेन तु । इत्यादिलाटवनिपुणैर्यच नाटयक्रियेचितम् । प्रयुज्यते च तत्सर्वं नाट्यधर्मीति कथ्यते। वेमभूपालः नाट्यध लीलाङ्गहाराभिनयसन्त्वभ्रावरसैर्युतम् । अतिवाक्यक्रियायुक्तं नाट्यलक्षणसंयुतम् । खरालङ्काररुचिरं वाक्यखण्डमनोहरम् । प्राप्य वेषान्तं तै: पावर्विविधैरन्वितं च यत्। लोको वेदत्तथाध्यात्मं प्रमाणं त्रिविधं स्मृतम्। लोकाध्यात्मपदार्थेषु प्रायो नाटयं व्यवस्थितम् मण्डलानां च देशानां पुराणां धरणीभृताम् । सङ्केतपूर्वंश्चिाश्च कचित्क्रचिदुपाश्रितैः । नाट्यप्रयोो विज्ञेयो वायुसूनुमतान्तरे। विप्रदासः वेमभूपाल अथ नाटयप्रयोगस्तु द्विविधः परिकीर्तितः । सुकुमारस्तथाविद्धस्तयोर्लक्षणमुच्यते । मधुरललिताङ्गहारं महेिलाजनसंप्रयोगमभिनीयम् । स्वल्पपुरुषानुएङ्गं नाः सुकुमारमीरितं तज्ज्ञः । नाटकं च प्रकरणं भाणो वीथी व साटिका अङ्कश्चत्युपदिष्टानि रूपकाणि पुरातनैः। सुकुमारप्रयेगाणि मार्नुवैराश्रितानि तु ॥ बहुविधयुद्धनिबन्धनमुद्धतविविधाङ्गद्दारसंपन्नम् । मायेन्द्रजालबहुलं पुरुषर्बहुभिः प्रयोज्यं च स्वल्पवधूजनविलसितभारभटीसात्वतीप्रायम् । रक्षोदानवदेवैः कलेितं नाट्य तदाविद्धम् । डिमः समवकारश्च व्यायोगेहामृगौ तथा। एतान्युक्तानि चाविद्धप्रयोगाणि प्रयोकृभिः । एतौ नाटयप्रयोगौ तु यथाभावं यथारसम्। देशीरूपकभेदेष्वष्यूहनीयो विचक्षणैः । ८ ९५ राज्यसौख्यमपि स्वल्पं भरतस्य भुनेर्मते। वराङ्गनाजनैः सङ्गः सन्नाटकविनोदनम् इतोऽधिकं सुखं किञ्चिन्न लोकं विद्यते कचित् । सुखाय यशासे धीरैर्मतं नाट्यप्रचारणम्। श्रृङ्गारलाटथमुग्रं च भूगिनाय च चित्रकम् नारीनाटधं च चालीयं शुद्धनाटथं च विश्रुतम् । हस्तचालीयनाटयं च मार्गनाटयं च सम्मतम्। मुखचालीयनाटयं च लवणीनाटयमीरितम् देशीनाटयं फेरणी च लीलांनाटयं ततः परम्। ताण्डालेिकै च सन्धिश्च प्रान्तमृत्यं प्रकाश्यते । भूचारिनाटयमावृतै विद्युद्धमरनाटयकम्। पुष्पाञ्जलेिस्तु नाटथं च चतुशितिनाट्यकम् । यत्यादिनाटयभेदाश्च भरतशैरुदाठ्ठताः ।। रतकल्पलतामञ्जरी पेरणी गौण्डली चेति नाटयं दृशविधं स्मृतम् । ततः परं प्रवक्ष्यामि नाटयनृत्तविकल्पनम्। नटस्यातिप्रवीणस्य कर्म वा नाटयमुच्यते । जगद्धः मार्गे देशीति नाटयस्य भेदद्वयमुदाहृतम्। ब्रह्मणा यत्तपस्तप्त्वा मा ... शवयोः पुरा । मार्गनाटयं ततः प्राहुः तव विंशतिधोच्यते । व्यायोगसमवाकारौ वीथयङ्केहाभृगा इह । रूपकाणि दशैतानि शङ्करेण वेिभाषिरे । नाटिका प्रकरणिका भाशिका हासिका ततः । वियोगेिनी च डिमिका कलोत्साहवती पुन चित्रा जुगुप्सिता चैव विचित्राचेति दुर्गया । एवं मार्गे नाटयमुक्तं शेिवाभ्यां ब्रह्मणा पुरा । दतिलादिभिरुक्तानि देशीरूपाणि षोडश । सट्टकं त्रोटकै गोठी वृन्दकै च ततः परम् । शिल्पकं प्रेक्षणे चाप्युलापकं चेत्यतः परम् हलीसरासेिके उलेोप्य श्रीगदितं तथा । इति षोडशारूपाणि नृत्तानि द्वादश प्रोक्ता डोम्बिका भाणिका तथा। भाणकः प्रस्थानकश्च लासिकारासिकास्तथा । दुर्मलिका विदग्धश्च शिल्पिनी हस्तिनी तथा। भिन्नको तुम्बिकी चैव द्वादशोक्तानि सूरिभिं एषामलङ्कारशात्रे लक्ष्णं बहुशोदितम् ।। नाश्योपयोगिनः प्रायो विचित्राभिनया मया । ते लिख्यन्तेऽभिनेयार्थ व्यंजयन्तीव ते स्फुटम्। सन्निकर्ष विना यस्य न वेत्यर्थे कथंचन । तस्योक्तो मनसो भाव: त्रिधा तान्प्रति.कोविदैः ।। इष्टोनिष्टस्तथामध्यस्तस्याभिनयनं यथा मुखस्यातिविकासेन शरीराह्यादनेऽपि च ।। तथोल्लुकसितेनेष्टं दर्शयेन्नाश्वकोविदः । अप्रदानेन नेत्रस्य संकोचादक्षिणेऽनुयोः । परावृत्ताख्यशेषेणाप्यनिष्टं संप्रदर्शयेत्। जुगुप्सया न चात्यन्तै मनसा नातिहर्षणात् । मध्यभावेन भध्यस्थे भावं धीमान्निरूपयेत् । कर्णदेशस्थतर्जन्या तथा तिर्यङ्निरीक्षणात् । ८६७ पाश्र्धानतेन शिरमा सुधीः शब्दं प्रदर्शयेत्। तदा गाण्डमुखस्पशत्पर्श धीरैर्निश्रूपित ऋष्टया निर्वण्र्ययन्त्यापि रूपमेवं विनिर्दिशेत् । नयने किंचिदाकुंच्य फुलां कृत्वा च नासिकाम्।। एकोछासेन च प्राज्ञेो रसगन्धौ प्रदर्शयेत्। नृत्याय देवरंगायाइशाब्दाद्यभेिनये मया । निरूपितस्तथा ज्ञेयो इन्द्रियाभिनयो बुधै विधायोक्तानितैौ हस्तै पताकौ स्वस्तिकौ च्युतैौ । शिरसोद्वहितावेव तथेश्र्वप्रेक्षणेन च । प्रदोषं दिवसं रात्रिं प्रभातं गगनं घनान् जलाशयान् वनान्तांश्च नक्षत्राणि महान् दिशः । नानादृष्टिषु तं धीरोऽभिनयेन्नाट्यनृत्तये ।। एताभ्यामेव हस्ताभ्यां सनेत्रशिरसा तथा । प्रेक्षणेनापि भूमिस्थे संप्रदर्शयेत् ।। इष्टा मुकुलहस्तेन नतेन शिरसापि च । हृदि संदशहस्तेन सव्येनैकमना नटः । वितर्कितै तथा व्यालं निर्दिशेन्नाथनृत्योः । विधायोद्वाहेितं शीर्ष तथोध्र्वे हस्तपक्षकम् ।। दीर्घमानं तथोचत् प्रासादस्य प्रदर्शयेत् । अरालेन तथा वामभागीद्वाहितशीर्षतः नतध्वान्तनिमेितानि श्रान्तं वाक्यं च दर्शयेत् । परितो गतया दृष्टया तर्जन्या भ्रमणेन च । सर्वार्थग्रहणद्देश्य सुधीभेिर्नाश्यनृत्तयोः । उत्तानितौ पताकौ द्वौ कृत्वा स्वस्तिकविच्युतैौ ॥ प्रसन्नास्यं तथा स्तब्धसर्वेन्द्रिथसमन्वितः ।। शरदं निर्दिशेन्नाटये पुष्पैरपि तदुद्भवैः। कायसंकोचनाद्वके रिक्षयोध्र्चनिरीक्षणात् । आभ्यामेव कराभ्यां तु पूर्वोक्तशिरसा तथा हेभन्तर्तु विनिर्दिश्य गानवैर्मध्यमोत्तमै दन्तोष्टशिरसःकम्पाद्रात्रसेंकोचनादपि । अधमोऽभिनयेच्छीतं ऋन्दितैरपि सीत्कृतैः । उत्तमोऽपि कदाप्येवमवस्थान्तरसंयुतः । शीताभिनयनं त्वेवं विद्ध्याद्वयसनोद्भवम् ।। गन्ध प्र ण ना तथा बुध संस्पशद्रिक्ष्वातस्य शिशिरं सन्निरूपयेत् सहषंत्पाद्कारंभै रूपभोगैर्विचिखितै अभिनेयो वसन्तस्तु नानापुष्पप्रदर्शनात् । सवीचीनैः भूमितापैस्तथा रवेदापमार्जनात्। संस्थशचोष्णवातस्य धीरो ग्रीष्मं विनिर्दिशेत् । हस्तौ शिरस्तथा दृष्टिः शरदीव विनिर्दिशेत्। शिशिरत वसन्ते च ग्रीष्मेऽपि निपुणो नट शिस्विनां रम्यवाणीभिरिन्द्रगोपैः सशाद्वलै । अधोमुखपताकाभ्यां शिरसोद्वाहितेन च। तथेोध्र्वप्रेक्षणादेवं प्रावृषं सन्निरूपयेत् चिहं यद्यस्य रूपं च कर्म वा वेष एव च निर्दिशेत्तमृतुं तेन तथेष्टानिष्टदर्शनात्। ऋतूनिमानर्थवशात्प्रगुंजीत यथा रसम् । सुखितः सुखितेष्वेव दुःखितो दुःखितेषु च आविष्टो येन भावेन यः सुखेनापरेण वा सदब्जनितसंस्कारस्तन्मयं वीक्षतेऽखिलम् । सुखगन्धरसं वायुं चन्द्रज्योत्स्नां निरूपयेत् चासोऽवगुण्ठनाद्भार्नु धूलिं धूमधनंजयौ । उष्ण च भूमिसंतापं दिशेच्छाथाभिवांछया । इष्टघोध्र्वमाकेकरया मध्याहे दर्शयेद्रविम्।। सौम्यानि यानि वस्तूनि सुखभावोद्भवान्यपि । निर्दिशेत्तानि रोमांचैर्गान्नरपशैश्च नाट्यवित्। दर्शयेत्तीक्ष्णरूपाणि वस्तव्यौप्यकृतानि च । सौष्ठवैः साभिमानैर्गात्रैराटोपसंयुतैः । गम्भीरार्थानुदात्तार्थान्नाट्यज्ञरसन्निदर्शयेत् ग्रहरान्विविधांचैव नानाशास्त्रयद्वैर्दिशेत् विस्फुलिंगान् घनखानान् विद्यदुल्काचेिषस्तथा ऋरि ! स्तद्वक्षिनिमेवैर्निर्देिशेद्बु उद्वेष्टितौ परावृत्तौ कृत्वा हस्तौ शिरौ नतम् ।। जिह्मदृष्टयाङ्गसैकोचादास्यप्रच्छादनेन च। अलिरेणुपतंगानां तोयस्य च निवारणम् । नभस्तेजोऽनिलं चोष्णे नायज्ञ: सन्निरूपयेत्। अथ पुंसां तथा स्वीणामखिलाभिनयं पृथक् । ८६८ भावानुभावसंयुक्त कयाम्यधुना क्रमात्। आश्लेषणाच्छरीराणां सस्मितान्नयनादपि ।। तथेोल्लुकसनेनापि पुमान् हर्ष विनिर्दिशेत् । शीघ्रमुत्पन्नरोमांचबाष्पसैरुद्धलेोचनः ।। भावं विनिर्दिशेदेवं नर्तकः स्मितसंयुत निःश्वासेनांगकम्पेन दानेनाधरस्य च । क्रोधं निरूपयेद्धीमानुद्वत्तारुणलोचनः। चिबुकोष्ठप्रकंपेन बाष्पपूर्णेक्षणेन च । शीर्षस्य कल्पनेनापि भ्रकुटीरचनेन च । अङ्गलेिस्फोटनान्मैनात्स्रगलंकारवर्जनात् । आयतस्थानकं धार्यरोषेणें निर्दिशेत् स्क्षिय आधिकोच्छासनिःश्वासैरधोमुखविलोकनैः । विहाय प्रेक्षणाचापि नृणां दुःखं विदर्शयेत् । शेिरोनिघातात्सद्वानै रोदनैरभितापतः । भूमिघातादपि स्त्रीणां दुखं धीमान्नियोजयेत्। उद्वेगसंभ्रमैः शस्त्रसंपातेनापि साध्वसम्। पुंसामभिनयेद्धीमान् धैर्यावेगादिभिस्तथा। लोलतारकनेत्राभ्यामङ्गभ्फुरितकम्पिते पाश्र्वावलोकनैश्चित्रासादाक्रन्दितेन च आलिङ्गनेन पुंसोऽपि स्त्रिया भीतिं प्रदर्शयेत् ।। पुंस्कृत: स्त्रीकृतेो भावो द्विधेत्यभिनयं प्रति । तत्राद्यो धैर्यमाधुर्यसैपन्नेो ललितो परः । कम्पनेन शरीरस्य घूर्णनान्नेलयोरपि । हंसास्याभिधहस्तेन दक्षिणेनेतरेण तु । कटिस्थेनार्धचन्द्रेण समेन शिरसा तथा । ब्रह्माख्ये स्थानकेनापेि धीमानृषभमादिशेत् । अधोमुखेन शीर्षेणश्चक्रान्तस्थानकेन च । चायटॅचितया धीमान्गान्धारं स्वरमादिशेत् ।। पताकौ स्वस्तिकौ कृत्वा शिरसा विधुतेन च । शैवाख्यस्थानकेनापि कटीभिन्नेन वा पुनः । दृष्टया च हास्यया धीरोऽभिनयेन्मध्यमं स्वरम् कुत्वालपलत्रैौ हस्तै धुतेन शिरसा तथा वैष्णवस्थानकेनापि ष्टया कान्ताख्यया तथा ।। परावृत्ताख्थमूश् च प्रत्यालीढाभिधेन च । स्थानकेन विनिर्देश्यो धैवतो निपुणैर्नटैः ।। धूतशिरसा निषादं सन्निरूपयेत् सुधाधिभतमाश्रित्याशोकमलेन भूभुजा। अभिनीताः स्वराः सप्त षड्जाद्या नाट्यवेदिनः । तं निर्दिशेत्पताकेन द्विकारं चतुरेण च । तोंशब्दं त्वर्धचन्द्रेण तथा टेन्तिपताकतः ।। कर्तयोस्येन्नं पञ्चवर्णा वाद्योद्भवा मया । अभिनीता यदैौचित्यमभिनेया परे बुधैः । ब्रह्मस्थः शुक्रतुण्डेन वामेनान्येनपाणिना । तिर्यक्स्थितेनोपलाभ्रं सूच्यास्येन वेिनिर्दिशेत्। तेन शब्दं सुधीरेवमन्यं च बिरुदादिकम् । यथोवियं हस्तकाचैरन्यैरभिनयेदिति । प्रसारितभुजो मुष्टिवमेोऽन्यः खटकामुखः । कणस्थो धनुराकर्षनियुक्तो नृत्यपण्डितैः । खटकास्यकरस्थाने कर: सूचीमुखो यदा । तदासौ बाणसन्धाने विद्वद्भिः परिकीर्तितः ।। श्रव्यं श्रवणयोगेन मुखयोगेन वाचिकम्। स्पृश्यमङ्गादियोगेन चक्षुर्योगेन चाक्षुषम् । गन्धाघ्राणस्य योगेन त्वादं जिह्वाभियोगत एवं योग्येन हृतेनाभिनयेन्नृत्यकोविदुः । धुवास्त्वभिनयो हर्षशोककोपादिभिः स्फुटम् । रसभावान्वितस्तत्तत् स्थानेऽन्वर्थानुसारतः। क्रियते यस्तु चतुरस्तव नाटथयुतं भवेत् । संसाध्या भूमिरायामे पूर्वपश्चिमयोर्देिशे दक्षिणोत्तरविस्तारा.प्रतीच्या विभजेच ताम् । दtडश्चतुर्भिद्वाभ्यां च द्वाभ्यामष्टाभिरेव च चत्वारि स्युः क्रमाद्भागातेषां पश्चिमतो भवेत्। नेपथ्यस्य गृहं तस्य पुरतो रङ्गशीर्षभूः । तदयतो रङ्गपीठं तत्पुरस्तात्सभास्पदम् । कुम्भः या या सलीला नियता गतिश्च रङ्गप्रवृत्तस्य विधानयुक्ता । तामेव कुर्वादवियुक्तसत्त्वे यावतु रङ्गारप्रतिनेिस्मृतःस्वात्॥ यत्र स्त्रीभिर्वसन्त नृत्यतेऽभिनयात्मकम् ,सन्तरागसंबद्धेर्गतैरौद्धयवर्जितम् । चरितैश्चित्रितं राज्ञस्तदुत्तं नाटथुरासकम्। हास्यश्धृङ्गारभूयेिष्ट दृशलास्याङ्गभूषितम् उदात्तनायकं चैव पीठमर्दोपलायकम् ।। यत्र वासकसज्यत्र नायेिकोदात्तनायकौ । नाटथरासकमेकाङ्कमिदमाह महामुनिः । लेोकस्य च स्वभावो यः सुखुदुःखविमिश्रितः। नाटयं तस्यानुकरणे बिम्बिताभिनयान्वितम् । स्पन्दनार्थतया धातोर्नटैः सात्त्विकभूरि तत् । नाटधवेश्म ततः कुर्याद्वस्तुलक्षणलक्षितम् । दोषेरदूषिता भूमिः सामागेरश्मिराट्ठा ।। अनूषरा भूमेिदोषैः कीलकाचैरदूषिता लाङ्गलोलिखिता शास्ता तक्षणिसमासतः । हस्तपुष्यानुराधान्यसौम्यचेित्रेोतरासु च। द्विदैवये दिगीशास्ते विष्टयादैरपरिपूते । पुण्याहवाचनादधेन नाटयवेश्म समारभेत्। समां कृत्वा भुवै तन्न सेितै तन्तुं प्रयत कापसाद्यन्यतरजं दृढं सूत्रं प्रसारयेत् । यथाकृष्टं बलात्पुम्भिर्न तृटधति कदाचन । मध्यत्रिभागतुर्थाशे दृदिते क्रमतो भवेत्। तद्दिष्ट तत्प्रबोद्धव्यमशुचैव रजस्तथा वालेो लिक्षा च यूका च यमाश्चैवाङ्गलं तथा । एकैकोत्तरवृद्धया च ऋमादृष्टगुणं त्विदम्। हरताङ्गुलानां विंशत्या चतुरन्वितया मितः । चतुहरतो भवेद्दण्डेो नाट्यवेश्मगतो सदा। तव स्यान्नाकिनां वेश्म सप्तविंशतिदण्डकम् कुम्भः कुम्भः नावेश्मविभाग दध्यैविस्तरतस्तत्स्यात्तदर्धन मितं पुनः । नृणां वोडाभिर्दण्डैर्मितसायाभतो मतम् । त्रिरष्टभिस्तु विस्तारे तत्र सूत्रं प्रसारयेत् । ताधिा गदितं वेश्म विकृष्टं चतुरश्रधृकम् त्र्यश्च चेति पुनर्मध्यं दीर्घ सममिति द्विधा । तत्रार्ड देवतागारमतिदीर्घमनुत्तमम् । चतुरस्र च यदीर्घ भूपतीनां तदीरितम् ।। शूद्रादिहीनवर्णानां वेश्म त्र्यश्रमिोदितम् । प्रेक्षागृहाणां निर्माणे प्रमाणं विश्वकर्मणा। भूशुद्धिं बलिकर्मादि कृत्वा भित् िप्रयोजयेत्। भितिव्यापारवृत्तौ तु स्तम्भानां स्थापनं भवेत् । शुभे दिने सानुकूले स्थिरनक्षत्रलग्नयः । स्तम्भानां स्थापनं कुर्यातूिरात्रेपोषितो गुरुः । स्तम्भास्तु खादिराः साजा पानसा अकुचन्दनाः । अग्रन्थो ह्यसुषिराः स्थूलाश्वानपिच्छुल मन्त्रः यथाचलेो गुरुर्मेरुः हिमवांश्च यथाचल यथावहो नरेन्द्रस्य तथा त्वमचलेो भव । एवं मन्त्रं समुवायै स्थापयेतत्र म्भणम् कुम्भः तेषां मूलानि यत्नेन सिकताभिः प्रपूरयेत्। विदध्याद् दीर्घविस्तारो पात्रनाट्यानुरूपत दामोदरस्तु-हस्तविंशतिविस्तारङ्गभूमिर्मनोहरा। इत्याह ॥ शालामध्येन कर्तव्यं स्तम्भानां स्थापनं बुधैः। कुर्यादुपरिभागं तु दारुवृद्धिभिरावृतम् गवाक्षौ भित्तयश्चित्रैः सालभञ्जीभिरन्विताः । कलशैश्च पताकाभि: वितानैस्तोरणैरपि । ऊध्र्वभागो युतः कार्यः पुष्पमाल्यैरलङ्कतम् अधोभागे कुट्टिमः स्यात् सुधाभिः परिलेपितः । नातिश्लक्ष्णं स्थलं कुर्यात्पादो न स्खलेितो यथा। ८७० | नाट्यस्य लोकप्राधान्यम् धाभ्नारिखतयभागेल नेपथ्ये पश्चिमदिशि । कारयेत्तत्र पात्राणां वेशनातोद्का कचः (?) । सङ्गीतनारायणे निर्मितिर्नाटयशालाया निवेशोऽथ सभापतेः सन्निवेशः सभायाश्च सर्वरंगाथंकीर्तन्म । कीर्तनं पूर्वरङ्गाङ्गं प्रत्याहारादिलक्षणः । सभ्यग्नान्दीलक्षण ध्रवासोपोहना तत शानस्याथ प्रवेशाश्च तथैवाङ्गनिरूपणम् प्रत्यङ्गलक्ष्मोपाङ्गानां लक्ष्माभिनयलक्षणम् हस्तस्याकरणं हस्तक्षेत्रस्यापि च लक्षणम् प्रचारो हस्तयोस्तद्वद्धस्तकर्माण्यनुक्रमात्। स्थानकानि तथा घाय द्विविधा मण्डलान्यपि ।। द्विविधानि तथा नृत्तकरणानि तथव च । तानेि चोट्यूतिपूर्वाणि कछासाश्च सरेचका । करणैरभिनिवृत्तां अङ्गहारा द्विधा ततः। वृत्तयश्च तथा न्यायाश्चातुर्विध्यमुपाश्रिताः । देशीनृत्तचिधिद्वेधा तथा परिवडिर्मता । नृत्तं पेरणिनातस्य लक्षणं प्रात्रलक्ष्म च ।। लास्याङ्गानां तथा लक्ष्मोपाध्यायाचार्ययोस्तथा । नटीनर्तकयोस्तद्वलक्ष्म वैताळेिकस्य च । लक्षणं रेचकस्याथ देशीनृताभिधां तथा। लक्षणे रासकादीनां लक्ष्म कोलाटिकस्य तु नृत्तश्रमविधिस्तद्वत्सप्रदायस्य लक्षणम्। तद्रताश्च गुणा दोधाः क्रमेणैतत्प्रकाश्यते । नाट्यै लोकप्रमाणम् नानाशीलाः प्रकृतयः शीले नाटयं प्रतिष्ठितम्। तस्मालोकप्रमाणं हि नाटयं ज्ञेयं प्रयोक्तृभि कुम्भ कुम्भ नाट्यस्य लोकमाधान्यम् एतेऽभिनयविशेषा: कर्तव्याः सर्वभावसम्पन्नाः । अन्येऽपि लौकिका ये तु ते सर्वे लोकतः साध्याः । नाव्यस्य पृथक्त्वम् अङ्गेषु मुकुटादीनां शब्देषु यमकादिवन् । ससंस्कारविशेषत्वात्पृथक्त्वं कस्यचिन्मतम् नाट्यस्वरूपम् यानि शास्त्राणि थे धर्मा यानि शिल्पानि याः क्रियाः । लोकधर्मप्रवृत्तानि नाटयमित्यभिधीयते । नाटयाङ्गानि विच्छेदश्चापेणं चाथ विसर्गश्चानुबन्धकाः दीपनं च प्रशमनं षडङ्गानीति मन्वते । नाट्यालङ्काराः उच्चेो दीप्तश्च मन्द्रश्च नीचदुतविलम्बिताः। इत्येते षडलङ्कारा नाटयविद्भिर्निरूपितः । नाटये कर्तव्यं भूषणम् नाटये प्रयोगे निपुणैर्न कार्य भूषणं गुरु । यतस्तेन तु पात्राणां खेदः सञ्जायते सदा । भूषणं लघु नाटयेषु कर्तव्यं जतुपूरितम् नाट्य प्रमाणम् यथा धुतादिके मूनि क्रियाभेदाद्भवेद्भिदा। एवं भूषविभेदेन भेद इत्येव सुन्दरम् । नाट्योवितान्यायुधानि एवमाहार्यरचना नानादेशासमुद्भवा आचायेबुद्धया कर्तव्या बहुयुक्तिसमेतया । नाटये योग्यान्यायुधानि कोदण्डंप्रभृतीनि तु। धनुःशास्त्रोक्तमोर्गेण कुर्यान्नाटये यथेचितम् । छेद्य भेचं प्रहरणं नैव नाटेय युज्यते । संज्ञामात्रेण कर्तव्यमायुधस्थ विमोचनम् । यद्वा शिक्षाविशेपेण विद्यया माययाथवा । शास्त्रमोक्षो विधातव्यो रङ्गमध्ये प्रयोक्तभिः । कुम्भः वेमभूपालः वेभभूपाल वेमभूपाल ८७१ | नाटयोत्पत्ति इहानुभूयते ब्रह्मा शक्रेणाभ्यर्थितः पुरा। चकाराकृष्यवेदेभ्यो नाट्यवेदन्तु पञ्चमम् ।। ऋग्भ्यः पाठ्यमभूद्रीतं सामभ्यः समपद्यत । यजुभ्येऽभिनया जाता रसाश्चाथर्वणोऽभवन् । इहोपवेदा वेदाश्च चत्वारः कथिताः श्रुतौ । तत्रोपवेदो गान्धर्वः शिवेनोक्तः स्वयंभुवे। तेनापि भरतायोक्तं तेन मत्यें प्रचारित. ॥ सङ्गीतसर्वखम् नकारः प्राणमानन्दो दकारमनलं विदुः। जातः प्राणाग्निसंयोगात्तेन नादोऽभिधीयते । नादोऽतिसूक्ष्मः सुक्ष्मश्च पुष्टोऽपुष्टश्च कृत्रिमः। इति पप्रचविधा धत्ते पञ्चस्थानस्थिताः क्रमात् ।। सङ्गीतमकरन्द् नादशब्दनिष्पत्ति इति पश्चाभिधे नूनमाविर्भावयति ध्वनिम्। नादोऽयं नदतेर्धातोरसौ पञ्चविधः स्मृतः । श्रीरागो यत्र रागः स्यान्मन्द्रतालोऽथ कैशिकी । वृत्ती रीतिस्तु पाञ्चाली रसः शृङ्गार एव च । शुस्तु कथ्यते वर्णो ब्राइवधेिष्टातृदैवतम्। ब्राह्म कुलै समादिष्टा सेयं नादवती बुधैः ॥ पञ्च यत्रैन्दवगुणात्वेकस्रविष्टप गुण: सानुप्रारास्त्रयः पादा भवन्तीति मुनेर्मतम् । ! ।। नादरूपः स्मृते ब्रह्मा नादरूपो जनार्दनः। नाद्रूपा पराशक्तिः नादरूपो महेश्वरः । यदुक्तं ब्रह्मणः स्थानं ब्रह्मग्रन्थश्च यः स्मृतः । तन्मध्ये संस्थितः प्राणः प्राणाद्वह्निसमुद्भवः । वह्निमारुवसंयोगाक्षादः समुपजायते नाददुत्पद्यते बिन्दुः नादात्सर्वं च वाङ्मयम्। कन्दसानसमुत्थो हि स च पश्चविधो भवेत्। सूक्ष्मश्वातिसूक्ष्मश्च समीरः सञ्चरन्नधः। ऊध्र्वं च कुरुते सर्वा नादपद्धतिमुद्धताम् । इत्यन्थे वदन्ति नकारः प्राण इत्याहुर्दकारश्चानलेो मत । नादस्य द्विपदार्थोऽयं समीचीनो मयोदितः । नादोऽयं नदतेर्धातोः स च पञ्चविधेो भवेत्। सुक्ष्मश्चैवातिसूक्ष्मश्च व्यक्तोऽव्यक्तश्च कृत्रिम सूक्ष्मनादो गुहावासी हृदये चातिसूक्ष्मकः। कण्ठमध्ये स्थितो व्यक्तः अव्यक्तस्तालुदेशके ।। कृत्रिमो मुखदेशे तु ज्ञेयः पञ्चविधेो बुधै इति तावन्मया प्रोक्ता नादोत्पत्तिर्मनोहरा ॥ नकारः प्राणनाभा स्याङ्कारो वह्निरुच्यते जातः प्राणाग्निसंयोगात्तेन नादोऽभिधीयते । धुवायां गीयमानायामस्यां नान्दीं पठेत्ततः । मध्यमस्वरमाश्रित्य सूत्रधारः सलक्षणाम् ।। स्याद् द्वादशपदा नान्दी यद्वा दापदी भवेत्। अथवाष्टपदी वाक्यै पदशब्देन भण्यते । अथवा सुविभक्तान्तै पद्मत्रेोक्तलक्षणम्। एतां नान्दीं प्रयुञ्जीत तदुदाहरणं यथा ।। नान्दीक्षेोकार्थवर्णनम् अर्थप्रपश्वसहितं कुर्यातः परिपाकौ । अर्थप्रपञ्चवाक्यानि क्रमेण द्वादशस्वपि ।। वाक्येपूौ योजयतस्तानि वक्ष्याम्यनुक्रमात्। सूत्रधारेण वाक्येऽस्मिन् प्रयुक्त परिपार्श्वकौ । शेषमहाशियाय नमो दिव्यकिरीटधराय नमः । इक्रोदारधराय नम: सागरायनाय नम मतः ८७२ यैरिदमायै रङ्गशरीरं भूषितमायैते विजयन्ताम् । कविकुलगीतं गुणपरिवीतं हरिसमलीलं भजत नृपालम्। माधव किन्तव मामेिकया पीनकुचद्वयपीडनया । इत्युपहसितो राधिकया वारिजलेोचन पालय गाः। जितमुरजवरैरभिनवजलदैर्लसतिवसुमती शिखरिवरवती। नवजलललितखेदापरितः प्रत्यग्रज्ञास्यरोमाञ्चा। कलकृतमयूरशब्दा नृपवरहर्षाय कल्पनामचल विप्रदास श्रीनाथः श्रियमातनोतु जगतामृद्धिं लभन्तां बुधा पृथ्वीशः पृथिवीं प्रशास्तु सकलां गावो भवन्त्वक्षया काले वर्षतु वारिवाहनिवहो भूरतु शाल्येोत्तरा भूयात्क्षेमसुभिक्षवाञ्जनपदो रङ्गः सदा वर्धताम् यायात्पापमतिः क्षयं विलसतात् धर्मस्य रक्षाकरो भक्तिः शालिनि शाश्वती प्रसरतात्प्रेक्षाकरो नन्दताम् ।। नामावली श्रुत्युक्तपदशब्दैश्च गेयै नामावलीरिता नायकः भरतकल्पलताम विशेषज्ञस्तौयैत्रितयनिपुणः कोऽभिनयवि द्रसालंकारज्ञः सकलगुणदेशैकनिकष पराभिप्राय हो यशसेि बहुमाने धृतरुवेि क्षमादाता वीरो जयति गिदतो नायक इति । पुरो भूपश्च विप्राश्च मण्डलस्य च दक्षिणे। अमात्यराजपुत्राश्च उत्तरा वित्तमाश्रिताः ।। पुरोडाशे नरपतेर्वेश्या स्युः वेित्तभाश्रिताः वन्दिनः क्रवयोऽत्रैव कलानाट्यविदोऽपि ये । नाटयनाम्नो बहिर्योधमुख्यस्तिष्ठन्ति शस्त्रिणः । राज्ञोऽङ्गरक्षेितै: कार्या यावन्नाटकदर्शनम् । गोष्टीयावादृतिनाट्यपुष्पापचयोषित राज्ञां विनाशस्थानानि तस्माद्रक्षः सतेः सदा । तत्रोत्सार्या प्रयत्नेन अविज्ञाताश्च शास्त्रिणः। अथाम्लेच्छा: पामराव तथा पाषण्डधर्मिणः । राजाक्षया सर्व एवेोपविष्टाः स्युः सभासदः । अन्यथा पीडिताङ्गानां रसोोधेो न जायते । सङ्गीतनारपणे भावाश्रयो बुधैज्ञेयो विकृतार्थानुकारवान् चतुर्दशसमा यावद्वालेति परिगीयते। ततस्तु विंशतिं यावन्मुग्धा प्रथमयौवना ॥ चतुर्थयैौवनं केचिदत ऊध्दै वदन्ति च । पञ्चचत्वारिंशद्न्तै यावद्वद्धा तते। मता ।। निकुञ्चकः पताकोऽङ्गुष्ठको यस मध्यभामूलसंश्रितः । निधुञ्जकोऽसैौ स्वल्पार्थे वेदस्याध्ययने मतः । अङ्गष्ठो मध्यमामूलं पताके यत्र संश्रयेत् । निकुञ्चकाभिधै हस्तमूचुः कर्मास्य कथ्यते। स्वल्पस्यार्थस्याभिनये वेदस्याध्ययनेऽप्यसै। अग्रेणाझे कुञ्जितेन गतिः प्रोक्ता निकुट्टकः । अनूनाधिकता रागे येषु स्थायेषु दृश्यते । स्थाया निकुन्तेर्विज्ञेया बलात्संस्थापिता स्थितै। कुञ्चितै पाद्मन्याः पाणिभागे विनिक्षिपेत् । वक्षः समुन्नतं विभ्रत्खटकामुखमध्यमम् ।। कुर्यातिलकवत्फाले यत्र तत्स्यान्निकुम्भितम्। अनेन कारणेन स्यादभिनेयस्त्रिलोचनः ॥ कुम्भः शुभट्टरः विप्राः कुम्भः ८७३ । अक्ष कीर्तिधरस्वाह सूचीमुखमधोमुखम् । तस्यामिनयने इस्तै यस्माद्यमुदीरितः । एतस्मिन् करणे पादं वृश्चिकं केचिदुचिरे । निगूढार्थः (दूतः) उद्देश्यकावादे च विपक्षे नायक्रे स्वयम् । वैरमुद्धरते यस्तु निगूढार्थः स उच्यते । नेिगृहीतं—मृदङ्गप्रहारभेदः करयोः पुटयोगेन निगृहीतमुदाहृतम् । अधॉरुकादिकझैश्च शिरोवेष्टादिभूषणै । निजाहायै इति प्रोको भरतान्वयवेदिभिः । नितम्बलक्षणम् उत्तानोऽधोमुखन्वाभ्यां क्रमेण स्कन्धदेशतः । पताको यदि निष्क्रम्य नितम्बक्षेत्रवर्तिनौ। रेचकं कुरुते इस्तै नितम्बाबुदितै तदा । निद्रा-यभिचारिभाव द्मश्रभङ्कभालस्याश्चक्षुमिीलनं निद्रा । निन्दितगायना छष्टः कपिलः काको शोत्कारी सानुनासिकः । उद्धटो सस्वरोऽव्यक्तो विरसो विनिमीलनः ।। तुम्बकी बोम्बकी वक्री स्थानभ्रष्टो व्यवस्थितः। प्रसारी ककुभो भीतः सन्दृष्टोऽनवधानतः ।। कम्पितः शङ्कितो मिश्रः काली च वितालकः । पञ्चविंशतिरित्येते गायना निन्दिताः स्मृताः ॥ संगीतनाराय निबद्धस्य नामानि निबद्धस्य च गीतस्य नामधेयत्रयं मतम् । रूपकं च प्रबन्धश्च वस्तु चापि तृतीयकम्। उद्वाहथेति चत्वारः कथ्यन्ते तस्य धातवः ॥

कुम्भः निबद्धादित्रयाणां लक्षणम् निबद्धाद्विलक्षाणां लक्षणम् वर्णान्वितं निबद्रं स्यादालप्या त्वनिबद्धकम् । मिश्रे तालान्वितैर्वणैः जातैश्च पदसंग्रहः । सीभरराजदेव नन्थ नानाविधविभक्तं वा ध्वाने थस्य भवेद्रतम् । निबन्धः स तु विज्ञेयो गीततत्त्वविचक्षणैः ॥ निमीलकः निमीलनं तु यो गायेन्निमीलक इति स्मृतः [रस्त निर्गच्छति मुहुर्वक्तान्निरस्तश्शब्दवान् मुहुः । शान्ते रोगे च दुःखातें विनियुक्तो बुधैरयम् । निधषः.--हौडुकिकपाटः निधषं पाटभाचख्युः कोणाधातेन तद्विदः। न ख खि थीं थीं दिगिद् थोंदिगेि दृथेो दिगि सुकुमारो रक्तियुक्तो वक्ता सूक्ष्मत्वमापितः खरा येषु क्रमेणैते ज्ञेया निर्जवनान्विताः । निर्युक्तम् तव सर्वेस्तु नियमैर्युतं नियुक्तमिध्यते । सभ्यचेतसि वर्तेत वासनारूपतो रसः । दीनेन चालम्बनानामपेक्षी कुरुते रसः । यत्प्रसिद्धालम्बनतास्वयं स्थायिनि इयते । निर्विकल्पकमत्रेष्ट प्रभाणं सुनचोदनात् । कुम्भः कुम्भः दतिः कुम्भः ८७४ निर्वेदस्य स्थायित्वव्यभिचारित्वस्थितिः अमङ्गलमपि ब्रूते पूर्व निर्वेदमेव यत्। मुनिर्मेनेऽस्य तन्नूनं स्थायेिताव्यभिचारिते । यूवापरान्वया ह्यस्य मध्यस्थस्यानुषङ्गतः ॥ निवृत्तिप्रयोजनम् वर्णालङ्कारसौभाग्यं विच्छेदं करणस्य च । तत्त्वादीनां प्रयोगश्च निवृत्तीनां प्रयोजनम् । अन्येनाभिहितं वाक्यं सूचया योजयेत्पुरः। परस्परार्थसंबन्धो निवृत्त्यङ्कर उच्यते । निष्कृष्टगुणः उचैरुचारणादुक्तं निष्कृष्ट भरतादिभि । निसृष्टार्थः (दूतः) उभयेोभवमुन्नीय स्वयं वदति चेोत्तमम् । सुश्लिष्ट कुरुते कार्य निसृष्टार्थः स उच्यते । यद्वा धीरः स्थिरभतिः शूरः स्वामेिकार्यविधायकः । स्वपौरुषप्रकाशी च निस्सृष्टार्थः स उच्यते । स तु निस्सारणाभि निःसरन्त इवाभान्ति स्वरा यत्र क्रमोदताः ।। निस्त्वानस्त्वेकवस्तूः स्यात् स विधा परिकीर्तितः उत्तमः कांस्यज्रस्ताम्रनिर्मितो मध्यमः स्मृतः । निस्वनः निःसारुकः कातरः समराख्यश्च वैकुण्ठो वाञ्छितस्तथा । विशालश्च तथानन्दः षट्च निःसारुको भवेत् । गान्धर्ववेदे वेमभूपाल अधो छोहघटतो स्वोऽधत्तान्मुखे महान्। चर्मणा मानुषेणायै गाढं वते सुविन् : ॥ वत्रैः सुषिरनिक्षिप्तैर्निवेश्ववलये मुहुः । वैरिवित्रासजनके भीरुहृद्वेदोपरः । शररोमाञ्चजनको युद्धोत्साहकारकः । धटद्धटेतिशब्देन व्याप्तसर्वरणाङ्गणः । धर्मकोणेन वाद्योऽयं सद्वितीयो महाभटैः ॥ चरणौ स्वस्तिकीकृत्य पाश्चर्योः पादयोस्तथा। रेचेितौ यत्र सा ज्ञेया चारी नूपुरविद्धका । रसभावविहीनं तु नृत्तमित्यभिधीयते । गात्रे विशेपमात्रै च सर्वाभिनयवर्जितम् । आङ्गिनोक्तप्रकारेण नृत्तं नृत्यषिद। विदुः । एततूयं द्विधा प्रोक्तं मार्गदेशीप्रभेदतः । नृते नृत्यैकदेशेऽपि नृत्यशब्दाद्द्वयोग्रहः। नाट्यधर्मी लोकधर्मीत्येवं रूपविशेषणात्। सङ्गीतनारायणे मृत् ॥ आगत्य ब्रह्मलोकाविह् भरतमुनिश्शास्रमेतन्मदीयं दृष्टा भूयः कृतार्थः प्रसृमरपुलकव्यखितान्तः प्रमोदः। आश्चर्य पश्यतेदं कथमिति गतवानाशायं मे समग्रं सश्रीमान् जयसेनापतिरिति नियतं वक्ष्यताप्रेमुनीनाम्। मृतराषळी नृतं चापि विधा प्रोक्तं विषमं विकटं लघु । विषमनृतं विकटनृत्तं लघुनृत्तं चेति विविधम् । म्भः ८७५ कुलशीलगुणैर्युक्तो नानाशिल्पप्रयोगवित् । । शुरूपदेशनियतो नान्ययोगविचक्षणः । एवमादिगुणोपेतो नटनात्यविदां मतः । उज्ज्वलेो रूपवान् दक्षो दृष्टावतरणक्रियः ॥ चतुर्वेिधाभिनयविन्मेधावी नट उच्यते । रूपवान्नृत्ततत्त्वज्ञः समादिप्रहकोविदः ।। सम्प्रदायगातज्ञानो लयतालविचक्षणः । कर्ता वाद्यप्रबन्धानां प्रगल्भो मुखवाद्यविन् नानाविधस्थायिभेदविवेचनविशारदः ।। निर्माता नृत्तभेदानां शेिष्यशिक्षाविलक्षणः । तूर्यत्रयव्यवस्थायाः प्रतिष्ठापयिता स्फुटम्। मृत्तदोषसमाधानचतुरो रञ्जकस्तथा एवं विधगुणोपेतो नृत्ताचार्यः प्रकीर्तितः । नृत्ते क्यप्रत्यये नृत्यशब्दः कर्मविवक्षय । भावोपसर्जिते यख रसो मुख्य प्रकाश्यते । रसभावव्यञ्जकादियुतं नृत्यमितीर्यते। यस्यां भित्तिगतेन्द्रनीलमणिषु प्रेद्दीप्तरावलिं दृष्टा नूतननीरदोपरिलसद्विद्युतलताविभ्रभात्। गम्भीरं मुरजप्रतिष्ठितमपि श्रुत्वेोध्र्वगेहोद्भवं प्रोन्मत्तप्रमदासखो वितनुते नृत्यं मयूरस्रजः । -दशविधम् नाटयनृतै ताण्डवं च नृत्तं लांस्यम्मिाभिधा। नर्तनस्याथ नृते तु विषमं विकटं लधु पेरणी गौण्डली चैव नृत्यं दशविधं स्मृतम् । नाट्यमार्गे च देशीयमुत्तमं ध्यमंतथा । अधमेो क्रमतो ज्ञेयं नृत्यत्रितयमुत्तमैः ।

मः नृत्यत्रिगतित्वम् काचिन्मृत्यविधौ विलम्बितमपि क्षिप्रै च नानाविधं यत्यादिप्रचुरप्रबन्धरचनां कृत्वा मृदछे मुदा। चञ्चत्पाणिचलत्पृथुस्तनयुगं स्वेदागण्डस्थलं तत्तदूषणभूषिताङ्गरुचिरा रङ्गस्थले राजते। नृत्यदिदृक्षा पश्चान्मञ्जुलकण्ठगायकजना गायन्ति गीतं भुदा तथैोडुति धोङ्कतिध्वनिभवेन्नृत्ये पराकामिनी। दां द दिं दििक दुमि मिदि दीङ्कारो मृदङ्गे मुहुः देवा नृत्यदिद्वक्ष्यैव मिलिताः स्वर्गादपि क्ष्मातले । नृत्यप्राण रेखा च स्थिरताले गो भ्रमरी दृष्टिरश्मयः । प्रीतिर्मधावचो गीतं नृत्ये प्राणा दशोदिता । क्षितौ रत्रच्छायाफलनमुदके वीचिललितं शिखिन्यर्चिः प्रेङ्गा सहजगतिवैचित्र्यमनिले । तदित्कीडाव्येन्निप्रकटसुभगः पञ्चसु परः प्रविष्टो भूतेषु प्रभवति हि नृत्तस्य महिमा । अभ्यासाद्भरतेोक्तिभङ्गिषु बहुव्याख्यापदेषु श्रमा संवादाद्वरुसंप्रदायसुहृदां शम्भोः प्रसादादपि । ज्ञात्वा शास्ररहांसि निर्मितमिदं व्यक्तं महार्थान्वितम् न स्यात्कस्यहिताय शाश्वतयशस्संरक्षणं लक्षणम्। देशरुच्या प्रतीतो यस्तालभानराश्रयः । अविनाभावविक्षेपो नृत्यमित्युच्यते बुधैः नृत्यवेला उदये घटेिका पञ्च मध्याहे घटिकाश्रयम्। पराहे घटिकाः सप्त नृत्यवेला प्रकीर्तिता। कुम्भः ८७६ शुभः मृत्यशब्दव्युत्पत्त-अथभदन प्रत्ययभदः यद्यप्येतौ समानाथ तौ क्यक्तप्रत्ययौ स्मृतौ । तथापि सम्प्रदायझैयदृशेो यः प्रयुज्यते । तादृगर्थः सविज्ञेयो वित्रक्षात्र न कारणम् । लोके हस्तैकदेशेऽपि हस्तशब्दो यथा तथा । नृते नृत्यैकदेशत्वान्नृत्यशब्दोऽपि वर्तते । शोभाया एव मुख्यत्वं विवक्षित्वात्प्रयुज्यते । भागैनृत्नेऽप्ययं नृत्यशब्दस्तस्माद्द्वयोर्मता। स्यान्नृत्यैर्तृत्तशब्दाभ्यां देशीयमार्गयोर्धवम् । उत्तमं नाटयनृत्यं स्यान्मार्गनृत्यं तु मध्यमम् । देशीयनृत्यमधर्म विज्ञेयं काव्यवधैः ।। मृत्यस्त म् मृदङ्गो दुण्डिका तालं घथैरी श्रुतिकाहले । गीतनादप्रबोधं च अष्टाङ्गं नृत्वमुच्यते । उपधानः सिंहमुखः कदम्बश्च निकुञ्जकः । एते सम्मिलिता भूत्वा स्युरष्टाविंशतिश्च ते ।। नृत्यमात्रस्थिता ये तु न किञ्चिद्वस्तुदर्शिनः। अङ्गहारेण सहिता नृत्यहस्तास्तु ते मताः । नृत्याङ्गम् स्थानकानि तथा चारी करणं मण्डलं तथा अङ्गहाराश्च भरते नृत्याङ्गे पश्धोदितम्। नृत्यानष्टदशनम् परावृत्तेन शिरसा नेवनासावकूणनैः । चक्षुषश्च प्रसादेन ह्यनिष्टमभिनिर्दिशेत् । सङ्गीतनारायणे कुन्म नृत्ये वेिटलक्षणम् नृत्ये विटलक्षणम् हास्ये विटकृते नृत्ये उच्छितौ हर्षगर्वयोः। गेयादुत्तिष्ठते वाद्य वाद्यादुत्तिष्ठते लयः । लयतालसभारब्धं ततो नृत्यै प्रवर्तते । सङ्गीतरीतिविदुषो भावभेदविचक्षणः । कामशास्त्रकलावेदी धर्मसङ्गद्दविग्रह । कविः काव्यप्रवन्धानां निर्माता वित्तदानवित् । संभूयस्मररूपश्च सभाभक्ष्यमुपस्थित । संगीतभुक्तावली देवेन्द्रकृता नेपथ्यम् अखण्डमण्डलं वित्रै विस्तीण दीर्घमंशुकम्। विस्तृत्य पूर्वरङ्गेऽस्मिन्नेपथ्यं कल्पयेद्वधः । नेपथ्यान्तरितः पूर्व रङ्गपूजां समाचरेत्। पश्चिमाभिमुखीनां च रम्यानां भूषणाम्बरैः। नायकाभिमुखीनां च गायन्तीनां परस्परम्। तालैः कृतावधानानां नष्टीनामुपवेशनम्। पार्श्वयोरुभयोस्तासां मृदङ्गानां चतुष्टयम् । दक्षिणे मुरजज्ञानं पृष्ट जवनिका तथा । तन्मध्ये मण्डनस्थानं नेपथ्यं च गीयते । नेपथ्यभेदा नेपथ्यं तु वयःकालदेशजातिविशेषतः । नानाविधं तथाप्येतचतुर्धा प्रेच्यते बुधैः ॥ पुस्तमाल्यविभूषाङ्गपरिवेदनभेदतः । शैलजालविमागानि चर्मवर्मध्वजादयः । शारखाणि सर्पविकृतमुखानि च वपूंषि च । यानि च क्रियते नाटये तत्पुसमिति कीत्यैते । नेरिभेदाः तत्र नेरी भवेत् षोढा शुद्धाख्या नटनेरिका। तथा करणनेरिः स्यात् काक्नेरिस्ततः परम्। सालंगनेरिः सङ्कीर्णनेरिरित्थं समुचिरे । भ कुम्भः ८७७ ल्पलत हस्तकात् भ्रमरीं विद्याद्धोऽम्बुजादि पातनम्। अङ्गेभूमेश्च यो योगः स च नैसर्गिको मतः । युद्धे परात्मशास्त्राणां क्रमाद्यो नवपातने । विधातुमुचेिता गाशवर्तना न्याय उच्यते । भारत: सान्त्वतो वर्षिगण्यकैशिकसंज्ञकाः । भेदास्तस्येति चत्वारः क्रमाद्वतिचतुष्टये ।। न्यासः गीतकान्त्यस्वरो भध्यगस्तथा न्यासः िबदारी । न्यासवत्स्यादपन्यासो यथा जाति – 1। न चेदंशो विवादी स्यात् सन्न्यासः सोऽभिधीयते । न्यासापन्यासयोर्मेदः नैव न्यासस्तु चोत्यादेरन्त एवावतिष्ठते । अपन्यासः पुनस्तत्रान्तराले खण्डितं तु यत्। । यदा मण्डीमधिष्ठाय प्रस्ती भ्रभतः करौ । तदा तं नृत्तशार्दूलाः पक्षिशार्दूलमूचिरे । पक्षीणामुच्चारणम् तितिरटकचैव बकचातककोकिलाः । चतुरश्रमष्टकळां स्थायवर्णा स्थिते लये । खद्वयं गद्वयै गोतागाबैवं चरणाङ्किता पङ्क्तौ पोढशम्ात्राभिरपकृष्टा ध्रुवा यथा। हेलाविदलितकामशरीरं लालानिर्जितदानवराजम् । देहार्थीकृतभूधरसू वन्दे शम्भु त्रिभुवननाथम्। भुञ्चकर्तरिकासंशैः पाटैः स्यात्पञ्चकर्तरी ! अथ प्राचेशकाक्षेपप्रासादिकमथान्तरम् । नैष्क्रामश्चेति गानस्य स्थानं पञ्चविवं स्मृतम् । पञ्चतालेश्वर आलापः आगतालः स्यात्पृथग् द्विः पदपञ्चकः । चश्धत्युटेन तेनैव स्वराः पाटास्वतःपरम् । द्विवस्त्पुटमानेन पाटः पटहसम्भवैः । कार्येऽन्तरस्ततश्चाचपुटेन पट्टपञ्चकः । तद्वत्तेन स्वरः पाटास्तद्विमानेन वान्तरः । ौडुकपाँटैस्तदनुषट्रपितापुखकेण तु । पृथक्पदानि पञ्चद्विस्तेनैव स्वरपाटकाः । तद्विमानाच्छङ्कपुटैरन्तरः स्यात्ततस्तु षट् । प्रत्येकं द्विः पदानि स्य. संपकेष्टकतालतः । तालाः स्युः स्वराः पाटाः पाटैर्मुरजसंभवैः। अन्तरः पूर्ववत्पश्चादाभोगश्च विलम्बितः। प्रबन्धनाम्ना प्राङ्मानं नेतृनाभाथ मङ्गलम् ।। वाक्यमालापके न्यासः पञ्चतालेश्वरे भवेत् । वीरावतारशृङ्गारतिलकश्चेति स द्विधा । वीरश्ङ्गारयोस्तेन प्रीयन्ते सर्वदेवताः । अथ जातेिप्रमाणं च प्रकारं नामकल्पना । स्थापनं चेत् ध्रुवाणां युझेदकाः पञ्च हेतवः । वृत्ताक्षरप्रमाणस्तु जातिरित्यभिधीयते । षट्कलाष्टकलैश्चैव प्रमाणे द्वे प्रकीर्तिते । समाधैविषमाणां तु वृत्तनां तु िवधीयते • नाट्यज्ञेः .. प्रकार इति कथ्यते । कुलाचाराश्रयं नाम यथा नृणां विधीयते । तथा इथानाश्रयोपेता ध्रुवाणां नामकल्पना । यद्वा वृत्तविशेषैश्च स्वेच्छया नाम कल्पयेत् । वेमभूपालः पाणिहस्ताभिधैः पाटैः पञ्चपाणिः प्रकीर्तितः पट हस्तशब्दान्वितैर्हस्तपादैः स्यात्पश्चहस्तकम्। पाणिहस्ताभिधैः पाटैः पञ्चपाणिः प्रकीर्तितः ।। पश्मः पञ्चप्राणोद्भवो यस्मात् तस्मात्पञ्चम उच्यते। हस्तं पुष्पधुटं कृत्वा विलोक्य च ततः पुनः । कृत्वोत्सद्वं स्पृशेष्पश्चाद्दक्षिणे चरणे नटः । हस्तेन दक्षिणेन द्रग्वाम िवामकेन तु । इति पञ्चमभेदोऽयं सम्यगति प्रदर्शितः । पश्म राग रागः पङ्कमको ज्ञेयः पहीनः षाडवो भतः । रक्ताम्बरो रक्तिविशालनेस्रः श्रृंगायुक्तस्तरुणो मनस्वी प्रभातकाले विजया च नित्यं सदा प्रियः कोकिल मञ्जुभाषी स रेि ग म ध नि स --- स रेि ग म प ध सङ्गीतदर्पणा पश्चाद्यानि नख्वजा वायुजाश्चर्मलेाहशारीरजास्तथा । वीणाद्यस्तु नखजाः वंशाद्या वायुजास्तथा । चर्मजाश्च मृदङ्गाद्या लोकजा लोहचर्मजाः । शारीरजानि गीतानि वायं पञ्चविधै जगुः । पञ्चविधनादावत्याः-एकविधवाणलक्षणम् आयै त्यत्का चतुर्णा स्याद्विकारादुत्सवप्रिया। वेिना द्वितीयमन्येषां महानन्दा विकारतः ।। चतुर्णा विकृतौ हित्वा तृतीयै लहरी भवेत्। त्य तृ। तुर्य चतुर्णा स्याद्विकाराश्च जयभिधा । एतुर्णा विकृतौ हित्वा पञ्चमं कुसुमावती। . चतुरा पञ्चधेति स्याद्वाणा चैकाभिधा पुनः । सङ्गीतसार वञ्चविध आद्यपञ्चगणानां स्याद्विकृतेः पार्वतीप्रिया । इयेकत्रिंशद्वेलाः स्युर्नादावत्या विकारतः। षञ्चविधः स्तम्भ देवस्तम्भनरस्तम्भस्थिरस्तम्भमतः परः । स्थावराणां स्तम्भ इति मुनिस्तम्भश्च पश्चा पश्चशिरःप्रकारे आरात्रिकम् स्कन्धे तु किञ्चिदाश्लेष्य भ्रान्तमारात्रिकं मतम् । विस्मये दृश्यते तच पराभिप्रायवेदने ।। स्कन्धस्य मणिबन्धस्य कृर्पराङ्गष्ठयोस्तथा । वामस्य चरणस्यापि कम्पन सञ्च उच्यते । ततः स्याद्वादकः श्रेष्ठः पटहेऽङ्गष्ठसञ्वतः। वामाङ्गिसञ्चादधो वादकत्वत्यजो मतः ॥ अंशातारगर्ति विद्यादाचतुर्थस्वरादि । पञ्चहस्तम्- वाद्यम् हस्तशब्वन्वितैर्हस्तपाटैः स्यात्पञ्चहस्तकम्। अथावनद्धवाद्यस्य पटहादेर्निरूप्यते । लक्षणं द्विविधरतत्र पटहः परिकीर्तितः । मार्गद्वेशविभेदेन तत्रादौ मार्गमुच्यते । सवितस्तिकरद्वन्द्वे दैध्यें स्यात्परिधौ पुनः । षष्टयङ्गलो मध्यदेशे पृथुः खदिरदारुजः उत्तमो वीजकाष्ठविकृतो धातुमयोऽथवा । श्रृङ्गारशेखर मोक्षदेव ८७९ दक्षिणं वदनं तस्य स्यात्साधैकादशाङ्गुलम्। वाभं तु वदनं कार्य सार्थेर्दशभिरङ्गलैः । दक्षिणे वदने तस्य वलयं लोहनिर्मितम् । वामे च वलयं वत् कार्य वलीसमुद्भवम्। षाण्मासेिकत्य वत्सस्य भृतस्यादाय पारिकाम् । तथावकुण्ठ्य वलयै वामवलीसमुद्भवम् ।। संङ्कितं सप्तभिश्छिदैः शोन्वभभूतैरदृढम् ? तत्र सप्तसु रन्धेषु निक्षितैः सूक्ष्मदोरकैः । कलशाः सप्त हेमादिधातुभेदविनिर्मिताः । नियन्तव्यः श्थतरदैध्र्येण चतुरङ्गलाः । पटहस्य च वामास्यं स्यादै गुलचतुष्टयम्। विस्तारसस्यङ्गलया स्वर्णदीप्ततया तत चेष्टयेत्पटहं कण्ठे तथा पत्रिकया छढम । बाह्य कायस्य यचर्मपशोस्तत्कवलं स्मृतम् कृतान्तःसुषिरानेन घनेन वदनद्वयम् । विद्ध्यादस्य वदने दक्षिणे कवल पुनः । सर्वतोऽपि हि तच्छिद्रं पिदध्याद्वाद्यसिद्धये । गुणैः सुषिरनिक्षितैः गाढमाकृष्य यत्नवः । वामवक्तस् वलये सप्तरन्ध्रनिवेशितान् । गुणानाकृष्य सुदृढं यथास्थानं निवेशयेत्। वामस्य कवलं तत्र सप्तछिद्रनिवेशितैः। स्वर्णकलशानावेष्टय विधिवत्सुधी दक्षिणास्यस्य चलये लोहे प्रक्षिप्य भध्यतः। समुत्कृष्टस्तु सुटैः वलयं गाढतां नयेत्। कलशेभ्यो बहिर्वामवलीवलयवलिके । कच्छाकटीवेष्टनाय. सांचलाबद्धयते इद्धा ॥ इत्येवं भार्गपटहेो लक्षितः शास्त्रमार्गतः । देवता देवतानाथेनोक्तः स्वस्मिन् घडाननम् ॥ दैध्येऽध्यधरो देशीपटहः परिकीर्तितः । दक्षेिमं वदनं तस्य मितं सप्तरिजुलै वामं तु वदनं तस्य भवेत्सार्धषडङ्गलम् । यदान्तरं पशोश्चर्मजाठरं तत्प्रकीर्तितम्। उद्दलीसंज्ञकरतेन वामं वक्तं विधीयते । यन्मया मार्गपटहे लक्षणं प्रागुदीरितम् ॥ तदशेषविधातव्यममुष्मिन्पटहे बुधः । उत्तमादिविभेदेन त्रिधासौ द्विविधा भवेत् ।

तसायभुप्तमः प्रोक्तः प्रोक्तमानविनिर्मितम्। द्वादशांशं विहीनोऽतो मध्यमः पदहो भवेत् । उल्यामक्ष डंकारो डेकारः कवतेऽधिकः । अन्येऽनयो: पाटबणी उक्ताः पाश्यपरीक्षणे । छादनाय भवेदस्य कोणत्वष्टादशाङ्गलः। पृथुर्मध्ये नतः किञ्चिदप्रे सिद्धकवाससा । मूले प्रस्थापितः कार्यो वादकेन विजानता । अथैनं वाद्येद्विद्वान् निषण्णः पङ्कजासने । गोष्टषु मार्गपटहः स्थाप्य चोरुट्टयोपरि घडवाधवदुतालवदने नाटकादिषु कोणेन हस्ता थद्वा वाद्यते पाटपण्डितैः । यन्न वक्रासन् तजेनंॉमूलसंश्रितः । ऋजवोऽङ्गलय: श्लिष्टाः स पताक इति स्मृतः । लोकप्रयोगमुद्वीक्ष्य नाट्यक्षमतम् .. ... च। तचेष्टानुसारेण हस्तकान् सम्प्रयोजयेत् धर्षताच्छेदनादर्शविभागादौ स्फुटं हि तत् । सङ्गीतनारायणे एताः । पताको विरलाङ्गष्ठ उपधानः करो भवेत्। स्याश्चिन्तानिद्रयोरेष उपणानेऽपि युक्षितः । उत्पाटने पताकौ द्वौ कार्यावन्योन्यसंमुखौ । सरपलवनिर्देशे स्वस्तिकीभूय विच्युतौ । कार्यो पताकी विश्ष्यि स्वस्तिकाकारतां गतैौ । विधेयैौ गोप्यनिर्देशे पालनीये पताककौ । नाट्याचार्योपदेशेन लीकयुक्तिमवेक्ष्य च । पताकस्यापरेऽप्यर्थाः स्वयमूह्या विपश्चितः ॥ वर्णपूर्वकमेतद्धि पदं ज्ञेयं सदा बुधैः। कुम्भः ८ लावादिस्वरमध्यं तु गीतान्त्यै व पद् भवेत्। एत्यादक्षरसंबद्धं तत्सर्वं पदसंज्ञितम्। कर्णाटभाषयाद्धं यदुद्वाहादिभिर्युतम् । तालेन येनकेनापि युतं तत्पदसंज्ञकम् । उद्वाहध्रुवौ यत्र लिबद्धौ तत्पदैः स्वरैः । तदुक्तं गीततत्त्वदैः करणं पदपूर्वकम्। पदनिर्युक्तम् छन्दः पावृदिनिर्योगात् पदनिर्युक्तसैज्ञितम्। नामाख्योतेपसर्गाश्च निपातास्तद्विताः कृतः । छन्दोविधिरलङ्कारा ज्ञेयः पद्गतो विधिः । पदार्थटीका-(हस्तप्राणः) अथासां कथनानां स्यादर्थनिर्वाहता यदि । ज्ञेया पदार्थटीकेति पूर्व या भ्रमतोदिता ॥ चेष्टागुणैश्च नियमैस्तत्तदर्थप्रबोधकैः। नृत्तहस्तदशाप्राणाः कीर्तिता हतवेदिभिः । नाशात्रे मोक्षदेव । | प्रेक्षार्थं समुपस्थिते बुधगणैः संगीतविद्भिः समं पूर्णा रङ्गभुवं प्रविश्य निखेिलैरङ्गोपहारैः समम्। तिष्ठन्तोऽखिलरङ्गकार्यविधुराः सत्संप्रदायान्तराः वाद्यानां समतां विधाय सकलां नास्य साम्यं ततः ।। तचिन्ताः परिवादयेयुरतुलं मेलापकं तत्परम् संपूर्ण गजरं ततो जवनिकामन्तः प्रसूनाञ्जलिम् धृत्वा पास्रमवाप्य सौष्ठवमथोऽधिष्ठाय सुस्थानकम् अन्तधनपटेऽपसारित इहारब्धे विधानानवः ॥ खण्डे चोपशमाह्वये जनभनांस्येकातामानयन् प्रान्तं रङ्गभुवं विशेोद्य च समन्ताद्वाद्यमाने समम् । रूखण्डे चोपशमाख्यकेन विधिना पुष्पाञ्जलिं मध्यतः तस्मात्संमदसंभृतं त्वविकलैर्तृत्याङ्गकैः केवलै वाद्येनोपशमेन नृत्यति परं पात्रं मनः संयुतं तावत्संकुलगोपिकाश्च दुडिका स्यात्तत्पदं तत्परम्। साङ्गं तं मलपं तथा च कवितं वाद्यप्रबन्धैरिमैः पर्यायेण च चा क्रमाद्भहिरथो स्वेच्छाकृते वादने ।। सामस्येन लयाञ्चितैश्च विषमैर्तृत्याङ्गकैनर्तनं शुद्वैश्चाप्यथ रूपकं रुचेिवरैर्जगीयमानैश्चिरम् पात्रं नैकविधं विधाय निपुणं नृत्यं ततः संत्यजेत्। रङ्गे यत्र न वादयन्ति गाजरात्पश्चाचले वादकाः ।। खण्डै तूपशमाभिधं खलु तदा प्राप्त परं प्रविशेत् उत्तैः सस्थलपद्धतिः परिवडिय प्रेोच्यते तद्विदाम्। बृन्दैः साखिलराजराजमुकुटालङ्कारहीरेण हि वादै चासमहस्तमव निगदन्त्येके प्रवेशात्पुरः । पाटैव समहत्तकादिभिरेिह स्यात्सर्वतो पृष्ठतः स्थानं वा समपादमत्र निगदन्त्येके प्रवेशे बुधाः। केचित्केवलयः प्रयोगमभणत् तं गीतवाद्यानुगम् गीतादिरिवाचितैः परमसावेकैकशा: कैश्वने - त्येवं पद्धतिरीरितासुविमला शुद्धाभिधा भूभृता। स्थानखितयविस्तीर्णः परसः कीर्तितो बुधैः। स्त्रीणामरालविहितं त्रिपाकेऽपि व्युज्यते । पुंसारालविहितं खिपताके न युज्यते । इत्याह सिङ्गणा वार्यो व्याख्यायां भरतस्य वै नृत्तस्योक्तस्वरूपस्य प्राहुर्भदत्रये परे । विषमं विकटं लष्वित्यत्र तद्विधमं मतम् । यद्रज्जुभ्रमणादि स्याद्विकटं तदिहोच्यते। विरूपवेषावयवव्यापारं यत्प्रहृश्यते । करणैराश्रितायैर्यत्प्रयुक्त तद्भबेलघु । एतेषां सङ्करे तज्झै: सङ्कीर्ण नृत्यमुच्यते 5 मोक्षदेद ८८१ | परानुभावयोग्यार्थः परार्थ इति कीर्तित प्रावृत्तला पद् उत्तानितलः पुते पश्चाद्देशे तदा चारी परावृत्तला स्मृता परिक्रमः—ताल परिक्रमाभिधे ताले दद्वयाद्यगणो भवेत्।। परिवतऽप्रशः परिघट्टना दीर्याण्यादावष्टौ लघूनि कुर्यात्पुनर्तृिगुणितानि। हखान्यपि चत्वारि द्विगुणानि स्युः सदीर्धाणि । षोडशलघूनि च स्युः सहनिधननैव कार्याणि एषः परिघट्टनायाः गुरुलधुवस्तुक्रमः प्रोक्तः । नाट्यशा ० ० । ऽ ऽ परिभूमिका स्निग्धं समतलं स्वच्छं तत्रं स्यान्मत्तवारणे । दक्षिणोत्तरपार्श्वस्थस्तम्भयुग्मसमाश्रया । साधारकाष्ठरुचिरा वर्णकैरुपभूषिता । रत्रानेि चात्र देयानि वत्रं पूर्वदिशेि स्मृतम् ।। वैडूर्य दक्षिणे पार्श्व पश्चिमे स्फटिकं तथा । उत्तरे तु प्रवालं स्यान्मध्ये कनकमीरितम् । एवमेतस्य विदुषा कर्तव्या परिभूमिका। चतुःस्तम्भसमायुक्ता सुवणकलशाज्ज्वला । यथा शैलगुहाकारो जायते नाट्यमण्डपः ।। परिवर्तेऽग्रिमः शशताशासं द्विः समतिपाताः कलाष्टके । ध्रुवाभिश्चतसृभिः स्यात्परिवर्तेऽग्रिमः पुनः परिमण्डली भ्रमन्ती मण्डले या सा त्वराभ्रमणभङ्गतः । सपाणिभ्रमरीत्युक्तो मुहुः सा परिमण्डली । कुम्भः शेषात्रयस्तु ितसृभिस्तत्राद्यपरिवर्तिनी। इहाभिदधिरे केचिद्रणैस्ताण्ड्यादिभिः पृथक् । रक्तेर्गम् विधाय पादावूध्र्वाग्रौ समौ स्कन्धेन भूतलम्। आक्रम्योत्रालयेत्पादौ परिवर्तनमाचरेत् । प्रपदेन भुवि स्थित्वा पाध्ण्य पाष्टिर्णद्वयेन वा क्रमेण कुट्टनं भूमेः परिवाइ इति स्मृन परिवृत्तः-पट पुटद्वयप्रहारेण परिवृत्तः प्रजायते । यथा - जें थां ४, गि णि ना । परिश्रवणिका सोक्ता वाद्यते यत्र तु क्रमात् । कर्तरी समपणिश्च वाद्या वादनकोविदैः। --हस्तप्राण पाश्र्वभागे पुरोभागे प्राप्तो यो नटने कर परिवृत्तस्समाख्यातो नाम्ना हस्तविशारदैः । भरतल्पलता पर्यायपार्श्वश्वनं कर्तरीव तु मोदितम् । विपताकस्य करोः कृत्वा शश्वत्झनाशनात् । कुम्भ वलितौ पलकावापि शीर्षौ ललितौ विदुः अपरे चतुरश्रेण शिरस्थावञ्चितैौ विदुः । अपरे खटकावौ शिरःप्राप्य शनै: शनै अन्योन्यस्य विलझाप्रैौ ललितौ संप्रचक्षते । ८८२ पाणिमेकैकपादस्य कटौ पर्यायतो न्यसेत् । अर्धचन्द्रकरौ मध्ये न्यस्य यत्स्यात् कपालगम् । अशोकः बाहुल्यावर्तितेनोध्र्ष प्रसार्य परिवर्तितः। स्वस्तिकाकृतितां नीतौ पृताको पलवौ मतैः । प्रशिथिलौ पताकौ तु केचिदत्र प्रचक्षते। नतोन्नतौ पद्माकोौ शेिथिलौ मणिबन्धयोः । स्वपार्श्वयोः पुरस्ताद्वा पलवावद्न् परे। पद्माकोशाकरस्थाने पताकानपरे जगुः । पश्चात्पुरःसरा सैव पश्चात्पुरःक्षेपालोक्ता पश्चात्पुरःसरा । प्रोक्ता प्रवृत्तिः पाञ्चाली याविद्धभुजविक्रमा। पाञ्चालाः शौरसेनाश्च काश्मीरा वाहिका अपि । औशीनर माद्रकाश्च ये देशा एवमादयः । भागीरथीं समारभ्य हिमवत्तावधिः । संश्रितास्ते तु पाञ्चालीं प्रवृतिं समुपाश्रिताः भारत्यारभटीप्राया साटोपवचनक्रमा । रहाविति च वर्णानां विंशतेिः पटसंज्ञकाः ! सस्वर सस्वरनानारतऽपि स्युः ऋक्ष्मव्युत्क्रमात् । विधा पाटाः पुनर्मिश्रेो कूटखण्डविभेद्तः ॥ मृदङ्गो थोन्धलां भेयौ भवत् डभरुके डमा । पटहे दन्खिवल्यां दोङ्कटे घडविभेदतः । टवेटिढे च ढकायां शङ्गेधुन्धि च सेलुके । रूजौरुडं च डझल्यां तुन्तकौ धनतालके ।। करटायां तुटमिच्छन्ति मुक्ताष्टाक्षरणेजना । समानाः सर्ववाद्येषु शेषः पाटा यथोचितः । पाटकरणम् स्वरैः सहात्र पाटैश्च यत्रोद्वाहध्रुवौ कृतै । क्रमव्यत्यासतो द्वेधा तत्पाटकरणं मतम् पाटकरणम् कृन्नः कुम्भः पाटभेदा उोल: पाण्यन्तरश्च निष: खण्डकर्तरी । दण्डहस्तस्समनवो विदुर्यमलइस्तकः । रेवितो भ्रमरी विद्युद्विलासश्चार्धकर्तरी अलम्रकोसप्तपाणि तु परिव्यस्तकः संज्ञकः । इति षोडशपाटाः स्युः सर्ववाद्योपयोगिनः। प्रायेणैलान् प्रयुञ्जन्ते हुडुकायां मुनीश्वराः। अथोदाहरणं तेषां वक्ष्ये लक्ष्यपुरस्सरम् रेफश्च भ्रमरः पाण्यन्तरोऽथ दण्डहस्तकः । श्रीकण्ठेन समुद्दिष्ट परं पाटचतुष्टयम् एतेषु पाटवर्णेषु स्वराः सप्त प्रकीर्तिताः । अ आ इ ई उ ए ओ च वाद्यविद्याविशारदैः ।। पटावन्यासभेदा विन्यासभेदाः पाटानां वाद्यन्ते मुरजादिषु । जोलावणी च चला च रेफवश्च कुचुम्बिनी समप्रहारः कुडुपं चारणीकरणा तथा। दण्डहस्ते घनखस्तानि द्वादशधाऽवदन् । अन्यथैवाभ्यधुः केचित् स्थानखितयवर्तिनाम । स्वराणामुद्भवं तेषां मतमत्रोपबण्यते ॥ मध्यमे सप्तमेऽभ्यासवशातः फूत्कृतेरह शरीरवीणासंभूतस्वरसंवाद्भाजनम् । स्वराः समप्रा जायन्ते तारस्थानगता अपि मुखसंयोगसांकठ्यमापिते मुखवरन्ध्रके । टीपापटीयसा चक्षुस्तं प्रकारं पुरातनाः। तद्वादनप्रकारेण यद्रन्ध्र वाद्यते बुधैः । तस्मादुत्पद्यते यस्तु स्वरः सिद्धगणो भवेत्। विप्रकर्षे तु रन्ध्रस्य मुखसंयोगकर्तृके । मन्द्रस्थानगतानां च स्वराणामुद्भवो भवेत् । शैष्यूशीघ्रतया वायोस्तीव्रातीव्रतथापि च । रन्धस्य पूरणाद्वायोः पूरणेन च वा ध्वनेः । कुम्भ ८८३ | आप्तोपचयोगेनापचयेनाध वा कवित् । एकस्मिन्नेव रन्श्रेऽपि चित्रं नानास्वरोदयम्। कुर्वन्ति किल तक्षस्ति किमभ्थासस्य दुष्करम् पाठीलक्षणम् वितस्तिमात्रा पाठी स्याद्यक्षावेशविधायेिनी । एकच्छिद्रा मुखे पञ्चच्छिद्रा च स्वरसाधने ।। वेष्टितन्त्रपुपत्रेण लोकै पुष्णाति तद्ध्वनिः । लवाङ्गलस्य वंशस्य पादः काय: प्रमाणतः | पाणिकण्ठकटीपादविशेषेण समुद्भवान् । त्वरया परितो भ्रान्तिर्यदा स्याद्धेसपक्षयोः । पर्यायेण तदा धीरैरादिष्टः पाणिरेचकः । पाणिहस्तो भवेदेष यत्र स्याद्विरलाङ्गलिः । सभपणि: स्फुरन् वाद्ये इति वाद्यविदो विदुः । वक्षोऽङ्गष्टविनाभूतैः पौनःपुन्येन पीडयेत्। वांमरतु स्वं पुटै हस्तो हस्तपाण्यन्तरस्तद्भा अर्धार्धाङ्गष्ठहननात् संहतांगुलिचालनात् परे पाण्यन्तरं प्राहुरपरे त्वन्यथा जगु ।। अङ्गष्टो दक्षिणो हस्तो हेतुः पाण्यतरोद्भवे । पाण्यन्तरस्य जनकं भिन्नलक्षणया यथा । नखै ३ खें ३ नखें ३ खेद खुद् कुम्भैः कुम्भः ण्यन्तरनिकुट्टकः--हस्तपाट तर्जन्यङ्गष्ठातेन यत्र दक्षिणहस्ततः । सरेफवाभहस्तेन क्रमव्युत्क्रमयोगतः । वाद्यते वाद्ययुक्तो सौ पाण्यन्तरनिकुट्टकः । दां गिड दां खखेिटक दां खरि धुदादां रुरेिखरिदां गिडदां कुम्भ पात्रगुण सौष्ठवं रूपसम्पत्तिश्चारुविस्तीर्णकर्णता विसारिनेत्रता िबम्बाधरपाकान्तदन्तता । सुकम्बुकण्ठता वेललतासरलवामता तन्मध्ये न तत्स्थूलनितम्बकरभोरुता ।। अत्युचपीनस्तनता घनोरुजघनोचता । गौरता श्यामता वेति तद्द्वैः पावगुणा स्मृताः सङ्गीतनारायणे रूपयौवनलावण्यमाधुर्याणि च सैौष्ठधम्। मुखप्रसादः प्रागस्भ्यं विशालायतनेत्रता ।। कृशावलग्रशोभित्वं तथैव तनुगात्रता। एते पात्रगुणाः प्रोक्ताः देोषः स्यात्तद्विपर्ययात्।। वेमभूपालः अथेदानीं तु पाखाणां प्रवेशक्रम उच्यते । आदावुपोहनं कृत्वा यथा मार्ग यथा रसम् । पुरःस्थितं भाण्डवाचैर्गम्भीरध्वनिशालिभिः। धुवायां संप्रयुक्तायां प्रस्तुतार्थानुसारतः ।। अपनीते च नैपध्ये पात्रैरुत्तममध्यमैः । वैष्णवस्थानके स्थित्वा कृत्वा वक्षः समुन्नतम् ।। नात्युक्षिप्तप्रसन्ने च भुजशीर्षे विधाय च। निधाय नाभिनिकटे दक्षिणे खटकामुखम्। तथा वामलताहस्तं विधाय विबुकै पुनः कृत्वा च वक्षसःक्षेत्राचतुरङ्गलतः स्थितम्। ८८४ प्रविशतु विधातव्या नानारससमाश्रयः । पादोक्षेपस्तु पात्राणां स्प्रमाणकृतो भवेत्। स पुनश्च चतुस्तालो देवानां भूभुजामपि द्विताली मध्मानां तु पादोत्क्षेपः प्रकीर्तितः । एकतालप्रमाणेोऽसौ कार्यः स्तिति च लिङ्गिनाम् । वेमभूपाल यत्पात्रं गात्रविक्षेपैः कोमलैर्षिलसलयैः । सुतालैरक्षराणीव प्रेद्विरुङ्गीतवाद्यकै । इम्मीर | पात्रप्रसादनम् भूषणालेपवसनमाल्पादैः परिशोभितः। पात्रप्रसादन कुयात्तत्तदंशानुसारत पात्राणा जवत्वं स्थिरता रेखा भ्रमरो दृष्टिरश्रमः । प्रीतिर्मेधा वचो गीति: पात्रप्राणा दश स्मृताः ।। यत्र मध्येन संचेन नरन्तर्येण वर्तनम् प्रमाणरेखा उक्ता स्यात् मदनृतं प्रचक्षते । कुङ्कमैरञ्चितो देहश्धन्दनैधूसरोऽथवा पृष्ठतः केशपाशः स्यालसत्पुष्पावतंसक ऋज्वी वा त्रितयं वाणी मुक्ताजालविराजिता भाति सिन्दूरकस्तूरिचन्दानादैर्विशेषत । तत्वाञ्जनान्विते नेत्रे कर्णयोस्तालपत्रके । कस्तूरीपत्रवलयङ्कौ गण्डौ कण्ठविलम्बितम्।। श्रीवायां मौक्तिकाहारावली स्यात्स्तनमण्डले यस्तसद्रक्तसौवर्णवलये च प्रसृष्टयोः । सूक्ष्मं कापासिकै वरुं कुङ्कमै वासकळञ्चुकम् । वलक्ष्यैवासमञ्जीरौ पादौ देशानुसारत इत्येतन्मण्डनं चान्यत्पात्रे कुर्याद्यथोचितम् । नृत्ताधारतया पात्रं नर्तकी प्रेच्यते बुधैः। मुग्धं मध्मं प्रगल्भं च तत्पात्रं त्रिविधं मतम् ।। मुग्धादेः प्रोच्यते लक्ष्म यौवनत्रितयं क्रमात्। लीना चारु स्तनाभोगकपोलजघनोरुकम् प्रायो नित्रवनासं च यौवनं प्रथमं मतम् । पीनजोरुकं पीनकठिनोरुधनस्तनम्। संजीवितं मन्मथस्य द्वितीयं यौवनं बुधाः। प्रसन्नेोन्माद्करणं श्रीमत्सुरतनैपुणम् ।। स्मरभात्रै: समृद्धं च त्रितीयं यौवनं जगुः । यौवनं तुर्यमथाहुर्मन्देोत्साहमनोयुतम् । तजराभिमुखं शोभाविकलं नादृतं बुधैः । बालं मनोविहीनत्वान्न पात्रं जनरञ्जनम ।। भोक्षदेव मोक्षदेष पादद्वयुकुट्टिता अतिप्रगत्अमेतस्माद्यौवनात्पात्रमुच्यते तज्जराभिमुखं शोभाविकलं नादृतं बुधैः । बालं मनोविहीनत्वान्न पात्रं जनरञ्जकम् ।। एवं पादद्वयकृत सा पाद्द्वयकुट्टिता। एवमिति पादस्थितिकुट्टितायाः । पादपाटभेदा पाटस्तु षोडशः प्रोक्तः सारिकार्धपुरटिका। स्वस्तिकास्फुरिता चैव तालोक्षेपेो निकुट्टकः । प्रदुस्खालतेिकाखूतं पृष्टोक्षेपपुराटेिका । समस्खलतिकोलालस्तथोद्वेष्टकवेष्ठिनौ । प्रावृत्तं च लताक्षेप इत्येषां लक्षणं त्रुवे । पादरेचक पाहण्यङ्गष्टाप्रयोरन्तः बहेिश्च सततं नति । नमनोन्नमनोपेतः प्रोच्यते पादरेचकः । सङ्गीतमुक्तावली पाष्ण्र्याङ्गष्ठयोर्गमनं बहिरन्तश्च सन्ततुम् । नासानेत्रमनोपेतै कथ्यते पादरेचकः । पादलोहडी एकपादप्रयुक्तेयमेकपादत्य लोहडी। पादस्थितिकुट्टिता कुट्टितः प्रथम: पाद: थितश्चाङ्गलिपृष्ठतः । अन्यस्ततः कुट्टितः स्यात्पादस्थितेिनिकुट्टिता ।। अस्यां प्रयुज्यमानायां पारिपार्श्वकयोर्भवेत् । पश्चिमेनापसरणं तत्प्रयोगक्रमेो यथा । अवहित्थस्थानकेन त्थित्वाञ्चितशिरा मबाक् चतुरस्रमुनेकृत्वा नाभाविन्यस्य जर्जरम् ।। ८८५ सोमराजदेः | | कुम्भः । अलपलवहस्ताभ्यां तुलाबद्विधृथात्समम् । आक्षिप्तचार्धा विक्षेपवेधौ कुर्वन् पुरोक्तवत्। गच्छेत् पञ्चपदीं धीरः सविलासाङ्गचेष्टितैः। सूत्रधारगुणैरेतैः किञ्चिन्यूनैः समन्वितः। मध्यमः प्रकृतिः परिपाश्चकः परिकीर्तितः ।। पार्वतीलोचनः-ताल पार्वतीलेोचनः पुनः। लैौ दौ लैौ दैौ तनभका। ।। ० ० ।। १० ० ऽ ऽ । ।।। ऽ ।। पाश्चक्षेपकुट्टिता पार्श्वतश्च पुरक्षेपात् पार्श्वक्षेपाख्यकुट्टिता। पार्श्वपाणै। नखाग्रेण वाचं धीरैः प्रवाद्यते । पार्श्वपाणैौ नखाग्रेण वा धीरैः प्रवाद्यते पार्श्वक्षेषकुट्टिता तै पताकाकृती पान्थस्तावन्येोन्यसंमुखौ । पार्श्वमण्डलिनावुक्तोवन्येत्वाहुः स्वपार्श्वयोः। आविद्धभ्रमितभुजौ वार्धमण्डलिनाविति । कक्षवर्तनिकेत्येतौ मन्यन्ते नृत्तवेदिनः । केचित्स्वपार्श्वयोरेतावाविद्धभ्रमितौ भुजैौ । पामण्डलिनावूचुः कक्षवर्तनिकेति च । विश्रदास वेमभूत्राल कुम्भः एार्थेमण्डली एतैौ हि पाद्वितये पर्यायात्समुपागतै। पाइर्वमण्डलिकाहस्तः प्रोच्यते भरतागमे ।। कपोतानां च गमने नागानां कन्यकासु च पाश्र्वमण्डलिकाहस्तः प्रोच्यते भरतादिभिः । यद्वान्यचरणस्योरुक्षेत्रपर्यन्तमुद्धतम् । चरणं धरणीभागे न्यायोदाहृतकं यदि । एषापि पाश्र्वाक्रान्ताख्या चारी नृत्तवेिदां मता ।। पाश्र्भाभिमुखमन्वर्थे पार्वस्थस्यावलोकने । पार्षगण्डः(वार्षगण्यः)-न्यायः प्रविचारः सात्वतवत्पार्षगण्डेऽपि दृश्यताम् किन्तु हस्तोद्वेष्टनं तु स्कन्धे वक्षसि वा भवेत्। अत्राधिकं स्याद्धमर्ण पृष्ठतः फलकस्य तु । अक्ष पादः कृपाणस्य क्रियते वक्षसः स्थले । पाणिविद्धम् पाणिविद्धे भवेत्पाष्णिरङ्गष्टक्षेपिणी सदा ।

यस्या: पाध्णीं पाश्र्वगते स्थाने स्थित्वाथ रेचयेत् पाणिरङ्गष्ठसंश्लिष्टो सदा पादान्तरस्य हि । पाणिबिंद्धे तदा प्रोक्तं सुरिभिः परिकीर्तितम्।, संगीतमक्ताइली एालिका षड्जग्रहांशा सन्थासा गरिक्ता पालिका मत । कतिविद्रमकान्विता पाळ ८८६

  • =

झrs. | पिशाचादीनामभिनय सूच्यां निकृश्चिते श्लिष्ट तर्जन्यौ पाशा ईरित अन्योल्थकलहे पाशे श्रृंखलायां नियुज्यते । पिण्डविनिर्णय रक्ताधिक्ये पुरन्ध्री स्याद्रीजाधिक्ये तु पूरुष तयोः साम्ये भवेहीब इति पिण्डवेिनिर्णयः ।। पिण्डहस्तः-हस्तपाठ व्याप्रियेते समं यत्र रेफहस्तोष्टर्वहंस्तकौ । स पिण्डहस्तो विज्ञेयो वाद्यविद्याविशारदैः । स चेष्टदेवतारूपानुकारेण स्मृतो बुधैः। तस्य चेहानुकारेण विधेया चाविपश्चिता । पिण्डाकारेण विज्ञेयः पिण्डीबन्धस्तदा पुनः । सन्दंशस्त्वलेिके भागे वलेितो विरली यदि । पितामडे नियज्येत ठिीवेन परिकीर्तित: पितामहीहस्तः अलपः कण्ठदेशे कृत्वापि चलितो यदि पितामह्या नियुज्येत कथितो भरतादिभिः । एतैौ तौ विपरीतैौ चेत्पित्रर्थे विनियुज्यते । पिशाचादीनामभिनयः पिशाचभूतयक्षाद्या अप्रत्यक्षा भवन्ति ये । तेषामभितयः कार्यः करणैस्त यथेोचितैः । तथाक्षरेण संयुक्तस्तादिगिदिगिरेव च । आदौ तु समपादश्च हृत्तश्चेतेि लताभिधः । समै शिरत्समा दृष्टिः पाठकं चाभिधीयते । कलानामुपदेशेन गोष्टीदेशे च साधयेत् । तज्ज्ञानामिति निर्दिष्टः पीठमर्दो मनीषिभिः ।। नायकानुचरो भर्तुस्तुल्यवेषपरिच्छदः पीठमर्द इति प्रोक्तः किञ्चिन्न्यूनतु तद्द्वयोः। यद्वा कार्यमाणोऽत्र नित्त: प्रत्यागण्यः समासतः । मन्त्रिकागुह्यकोपेतः कलासु च विचक्षणः। भरतकल्पलता पुटतालः यः षडिंशतिवर्वाधिः स स्यात्सर्वार्थसिद्धिदः । ललितश्च पुटाख्ये च ताले शृङ्गारपोषकः ताले चव पुटे शेयै गुरुद्वन्द्वे लघुपते ।। पुत्रीपुत्रहस्त वामहस्ते सर्पशीर्षे मृगशीर्ष तथोपरि । विन्यसेतत्सुतायां च सुतेऽपि विनेियुज्यते । पुरक्षेपनिकुट्टिता कुट्टितश्चरण: पूर्वं पुरतोऽङ्गलिपृष्ठत स्थापितः कुट्टितरथाने पुरः क्षेपनिकुट्टिता ।। पुरःक्षपा कुञ्चितै पादमुत्क्षिप्य वेगाद्विस्तायै चेत्पुरः । विन्यसेद्वनै प्रोक्ता पुरःक्षेपाभिधा बुधैः । शुभकरः भरतकल्पत ८८७ । पुरस्ताच कृता सैव पुरस्ताल्लुटिताभिधा । पुराiटंका पुराटिका थेिोऽङ्गिभ्यामुद्वत्ताभ्यां निकुट्टनातू । भूपालेो भरवश्चैव श्रीरागो फलपञ्जर । बसन्तो मालवश्चैव मङ्गालेो नाटकस्तथा । अष्टौ रागा इमे धीरैः पुरुषः इतेि सम्मताः ।। पुरोदण्डभ्रमाख्य अन्तश्च लीलयान्यस्मिन् लुठिते सेति हस्तयोः । पुरस्तात्रिस्मृतिर्यत्र पर्यायेण तदीरितम् । पुरोदण्डभ्रमाख्यं तचालयं पूर्वसूरिभिः । पुष्पाञ्जलि पुष्पाञ्जाल तत्र पुष्पाञ्जलिः पूर्व मुखचाली ततः परम् । रागवाक्यानुगं शाब्दनृत्तं शुद्धगतिस्तदा ।। रूपाणि च तथा ध्वाड: शब्दचालेिरतः परम् । सूछादिशब्दनृतं च शब्दै च जपनर्तनम् । ततः सूडादगीतानां वदथभिनयोचितम्। नृतं नानाविधं गीतप्रबन्धानां च नर्तनम् ।। चेिन्दुसृत्तं दरूनृत्तं कन्द्राख्यमतः परम् । ततो द्रपदसंचं च नृत्तमेषक्रमोऽन्नहेि । सङ्गीतमुक्तावली देवेन्द्रकृता स्थित्वा पादसरोरुहाग्रविषमे रेखादिभिः प्रोज्ज्वला संस्थाप्योरुनितम्बबिंबधुगलै संकुञ्च्य जानुद्वयम्। हस्ताभ्यां कुसुमाञ्जलिं सुललितां धृत्वा स्तलाभ्यां भुहुः नैम्रीभावमुपागता नरपतेरप्रे नटी राजते । कुम्भः ततो जबनिकान्तधं दधानैौ कुखुमाञ्जलिम् । पात्रं तिष्ठेदधिक्षय स्थानकं सौष्ठवाञ्चितम् । पुष्पाञ्जलेियागसमये पठनश्लोकः। निद्वैिरभ्येतै गिलितमकरन्दैर्मधुकरैः। करैरिन्दोरन्त: छुरितरवसंभिन्नमुकुलम् विधत्तं संसिद्धिं नयसुभगामस्य सरसः । प्रकीर्ण पुष्पाणां हरिहरयोरञ्जलिरियम् ।। पुष्पावणः ततो नैकरसै कार्य किञ्चित्कुर्याद्विचक्षणः। वृत्तिर्चापि रसो वापि सभावोऽपि प्रयोगत । पुष्पावकीर्णाः कर्तव्यः चित्रमाल्यानुकारिणा । पुस्तलक्षणम्-आहायभिनय तत्र शैलविमानाविनाय यधत्प्रदृश्यते । तत्पुस्त इति विज्ञेयं स च त्रेधा विधीयते । आदिम: सन्धिमस्तव मध्यभो व्याजेिमस्ततः । अन्तिमेो वेष्टिमस्तेषां क्रमालक्षणमुच्यते । किलेिञ्जचर्मवस्वाद्यसन्धानात्तस सन्धिम सूत्रकर्षादिभिव्यजैर्निवृत्तं व्याजिमं विदुः। जतुसिध्यादिसंबन्धात् कथ्यते यस्स वेष्टिम:।। पुंनृत्यं ताण्डवं प्रोक्तम्। अनेन विधिना यत्र पूज्यते रङ्गमण्डलम् । तत्राभिवर्धते राज्यमायुः कीर्तिश्च शाश्वती । पूर्णकूटतानसंख्या ३शून्यवेदाक्षिनासत्यवसुनेत्रमेिताः स्फुटाः । सप्तस्वराणां पूर्णानां पिण्डसंख्येोपजायते । २८२२४०) अर्थप्रकृतय: पञ्च चतस्रो धृतयस्तथा । लाट्योतैस्तु समावेशस्तथाभाषाविभाषयोः । प्रायशः सवेनाटेषु कीत्र्यन्ते संहिता इमे । पदभागा: कथा चैव परिवर्षस्तथैव च । यस्मिन् रङ्गे भयुज्यन्ते पूर्वरङ्गरस उच्यते । इम्मीर त९ ७ ८८८ बिप्रदासः शुभरः भरतकल्पळता | नटेन नटनीयार्थतादात्म्यपटुना स्फुटम् वक्ष्यतेऽभिनयैः सोऽर्थो यत्र तन्नाट्यमुच्यते । अमिधत्ते नाट्यशाब्दस्तलाभिव्यञ्जक्रात्पुनः। वक्तिलक्षणया न स्यान्नाध्यमेतद्दयं भतम् करणैरङ्गहारः स्यान्मृत्यं तेनानुरञ्जितैः। चतुर्विधैरभिन्यैर्निष्पन्न नृत्यमुच्यते ।। अभिधत्ते नृत्यशब्दोऽभिनयं व्यङ्गधभस्य तु । आह लक्ष्णया तस्माटुभयं नृत्यमुच्यते। नाट्यशब्दस्याभिनये नृत्यशब्दस्य सद्रसे वृत्तिलक्षणया तस्मादुभाभ्यामुभयग्रह विधिना ये च रक्ष्यन्ति पूर्वरङ्गः स उच्यते रक्ष्यन्ति येन तत्कर्म रङ्गं तौर्यत्रिकाश्रितम्। पूर्वोऽस्य भागो विद्वद्भिः पूर्वरङ्गं निराद्यते । सूत्रधारप्रवेशार्थास्तथौत्पत्यादिका ध्रुवाः। उपोहनेन रहिताः क्रियास्तेनानुरक्षित पूर्वरङ्गे प्रयुज्यन्त इति पूर्वरङ्गविचारगीः । चतुरश्रस्यश्रेो मिश्रः स्याद्यं भिद्यते त्रिधा शद्धश्चित्र इति द्वेधा द्विभेदोऽप्ययमेिष्यते करणैरङ्गहारैश्च रहितं शुद्ध उच्यते। मिलिततैश्चिखहेतुश्चित इत्युच्यते बुधैः। पूर्वरङ्गविधानम् शतै द्विद्विकता, शचैककलं त्रिकलस्तु शम् । प्रत्येकं चरणेष्वव लयत्रितयमेव च । परिवर्तास्तु चत्वारस्तेषामाद्य. स्थिते लये । द्वात्रिंशता कलानां स्यालये मध्ये द्वितीयकः । सोऽपि तावत्कलस्तावान् तृतीयोऽपि फलस्ततः। तावानेव चतुर्थस्तु परं स स्याद् द्रुते लये। ध्रुवेयं चतुरश्रस्यादस्यां पालेिखयं भवेत् । सन्निपातैश्चतुर्भिः स्यात्परिवर्त इहैककः ।। प्रथमे वा द्वितीये वा तृतीये सन्निपातके। पूर्वस्मिन्परिवर्तेऽत्र वाद्यभाण्डपरिग्रह । सूत्रधारप्रवेशेोऽत्र द्वितीये परिवर्तके । तत्पारिपाश्र्वकौ स्यातां सभृङ्गारकजर्जरौ । कृतमङ्गलसंस्कारा वैष्णवस्थानकं स्थिताः । प्रविशेयुस्ततः सूत्रधारः पञ्चपदीं ब्रजेत्। दक्षिणे चरणे पाश्चक्रान्तचा समाक्षिपन् । तालखयं ततस्सूच्या वामं चरणमाक्षिपेत् । सद्वय: सूत्रधारोऽथ गत्वा पञ्चपदीं शनैः । रङ्गमध्ये पुष्पमोझैः पूजयेत्पद्मसम्भवम् नमस्कुर्यात्ततो देवं मनोवाक्कायकर्मभिः । कलाभिः स्यात् षोडशभिः पञ्चपद्यां प्रवेशनम् पुष्पाञ्जलिविमोक्षे तु कलाषट्कमुदीरितम् । तावतैव तु काले तद्दितीयपरिवर्तके । नमस्कायै देवतानां तृतीये परिवर्तके ।। आक्रमेन्मण्डलं पूर्ण दक्षिणं पाद्भुद्धरन् । सूच्यासल्ये च दक्षं च विद्वद्दक्षिणहेतुकम् ? पूर्वरङ्गस्थितिः नृत्यालोकनतत्परे नरपतै श्रीसूत्रधारः कृती नीत्वा चीनपटीलसञ्जवनिका मध्ये नटीमुत्तमाम्। रागालायमदङ्गतालरवनां रम्यां समावेदिनीं संपाद्यारभटीं द्रतं किल नयेदन्तः पर्टी दूरत अथाभिधास्य सम्यक् पूर्वरङ्गाङ्गसङ्कहम्। प्रत्याहारोऽवतरणमाश्रावणारम्भन्क्रपाणी च। परिघनाथ संघोटनाथ मार्गासारितं च । आसारितोत्थापिन्यौ नान्दीशुष्कावकृष्टाङ्काः ।। रङ्गद्वारं चारीं सैव महत्पूर्वका विगतभ । प्रस्तावनेति कथितान्येतान्यङ्गानि भारते पूर्वेः । अद्वैरेभिरिहाङ्गी निष्पन्नः पूर्वरङ्गोऽयम् तेभ्यो नैवाभिन्नो भिन्नोऽपि प्रेक्षते कत्सिद्भिः । उत्थापनीप्रयोगे प्राधान्येनोपकल्पते । प्रत्याहाराद्ययं याता प्राच्योदीच्यां गतामत्र । अत्राश्रावणकाधं यदङ्गषट्कं क्रमेणोक्तम् । कुम्भः कुम्भः ८८९ अपदं तत्र तु गीतं निर्गीतं कीर्तितं तच तस्मात्पदैनिबद्धं प्रयोज्यमाश्रवणादिस्तु ॥ प्रयाणे तु बहितमन्तर्भवनिकागतैः। तन्त्रीभाण्डकृतं तज्झै प्रयोक्तव्यमतन्द्रितैः । ततो जवनिकां हित्वा समत्तकुत: सह । नृत्यपाठ्यकृतानि स्युः पूर्वराङ्गकानि तु । ततः पुनः प्रयोक्तात्र मन्कादेस्तु मध्यतः । प्रयोज्यं किञ्चिदेकं तु वर्धमानमथापि वा । हे प्रयुञ्जीत ततोऽन्याङ्गसमुचयम्। पूर्वरङ्गाङ्गभेदा प्रयोक्तव्यश्च साङ्गोऽयं तदङ्गान्यमिदध्महे। प्रत्याहारोऽवतरणं ततश्चाश्रावणा मत सङ्कट्टना ततो मार्गसारितासारिते तथा । उत्थापना परीवतीं नान्दी शुष्कापकृष्टका रङ्गद्वारं ततश्चारी महाचरीति तै ततः । प्रस्तावनेति भरतः क्रमादुददिान्मुनिः । कुट्टितश्धरण: पृष्ठ लुठेितोऽङ्गलिपृष्ठत पुनश्च कुट्टित: स्थाने सा पृप्लुठिताभिधा । पृष्टोत्तानतलम् भूलग्नाङ्गलिपृष्टोऽङ्कि’ पश्चादेकोऽपरः पुरः समः पृष्टोत्तानतलमिति शास्त्रविचक्षणैः । सङ्गीतमुक्तावली देवेन्द्रकृता भूमिलग्नाङ्गलीं पृष्टः पश्चात्पादस्तथैककः । परः समो यत्रपादः पृष्टोत्तानतलं हि तत्। दृक्षः कलासु सर्वासु सभाजनमनोहरा । सुरेखो नृत्यशास्रज्ञश्चण्डः शारीरपेशलः । सभावरससंयुक्तो यो नृत्यत स पेरणि विप्रदासः कुम्भ पेरणि पेराणिर्वर्तरूपं च ताडवं द्विविधं मतम्। अङ्गविक्षेप स् तथाभिनयशून्यता एवं सा ऐराणिस्तस्याः साङ्गदेशीति लोकतः ।। अथ पेरणितः सम्यग्वक्ष्य पद्धतिलक्षणम् । संप्रदायविदो रङ्गभूमिदेशमुपागताः । गेण्डलीविधिवचात्र कुर्युर्विधि:धिीततैः ? गम्भीरध्वनिमातेोद्यवादने मिलिताश्च ते ।। ततो विलम्बितलयं रिगोण्यट्टवणाश्रयम् पाटत्रयं वादयेयुद्वेिद्विनिस्सारुतालतः ।। ततो विकृतवाग्वेषभूषो रङ्गभुवं विशेत्। मोदक: प्राज्यहास्यैकरसस्तस्मिन् प्रनृत्यति । रिगोग्योपशामेनाथ प्रनृत्यन् पेरणी विशेत्। ततः शान्तेषु वाद्येषु सद्द तालधरैः परम् । गारुगौ वाद्यमानेऽथ ताले निपुणवादकौ । यद्वा सरस्वतीकण्ठाभरणेो मर्देलादित मनोहरे तलिरसे ध्वनैौ च व्याप्तिमृच्छति । पेरणी प्रारभेन्नाट्यं घर्धराम् पूर्वसूचेितान् । ततो निबद्धे कविते गूढे वर्णसरेण वा । निरसारुणा च तालेन विषमं नृत्यमाचरेत्। नृत्यन् सालगासूडन रखा च स्थापन तथा । हृत्वा च वहनीं पीतवर्तनं दर्शयेत्क्रमात् ।। विषमं च प्रहारेणानुगमाभोगावादने । कवि धारान् प्रकुरुते तथा भावाश्रयानपि । लोकमार्गानुसारेण ततोऽन्यानापि दर्शयेत् ।। वत:परं सत्त्वभेदात्पौरुषानभिदध्महे । शेभाविलासो माधुर्ये गाम्भीर्य धैर्यमेव च । तेजो ललितमैौदार्यमियेतेऽौ प्रकीर्तिताः ।। शैरुषरसप्रेमविलासप्रबन्धः विजयानन्दतालेन गौरीरागो विरच्यते । पर्व पाटा: स्वरास्तेना: लीलानायकसंभवाः कामिनीहासनामा प्रबन्ध: श्रीपतेः प्रियः । रागे कणांटचंगाळे सपौरुषरसात्पर प्रेम्रा विलासनामायं प्रबन्धेो भाधवप्रियः । प्रकटस्मस्यौवना-नायिका विधाय हृदि या कान्तं कान्तेयं गमयन्वितम् रमेत जन्मनान्दोलैः प्रकटस्मरयौवना । प्रक्षेप्यारोप्ययोर्लक्षणम् पक्षेप्यमुच्यते तच्चैर्भूपणं नूपुरादि यत्। भूषणं यच हारादि तदारोप्यमिति स्मृतम् । कान्ते कचाष्ट्रचलसिलत्करपल्लुवान्ते केिचित्तिरोऽचिनभुग्वी करमुत्क्षिपन्ती । माभङ्ग न स्पृश विटेति शठति कोपा उत्तानश्च नत: पार्श्वगोऽग्रगोऽधस्तलस्तथा । स्बसम्मुखं तलश्रोध्वमुखोऽधोवदनस्तथा । ऊध्र्वगोऽधोगतः पाइर्वगतोऽन्यं पाइर्वतो मुखः । एते पञ्चदशवात अचाराः करसंश्रयाः । नामैव व्यक्तलक्ष्माणो न तो ठक्षिताः पृथक् स्थित्वा स्थित्वा स्वरेष्वादावेकैकस्मिन् द्वयोर्द्धयोः । त्रिषु त्रिष्वथवा यस्य प्रचारः स्थायकत्वसौ । अभ्यासक्तं पतिं मत्वा प्रेमविच्छेदमन्यना । वीणापुरःसरं गानं स्त्रियाः प्रच्छेदको मतः ।। कुन्म : वेमभूपाल कुम्भः प्रतापलालत यद्वा कान्तेऽन्यनायेिकासक्त पुग्नुयासमर्पित । मानमन्युर्मनस्रासकरी प्रच्छेदको मतः प्रच्छेदको भवेद्यत्र ज्योत्स्नासंतापविह्वलाः । कामिन्येो यान्ति नित्रीडाः सापराधानपि प्रियान् । नाट्यं पुंभावभूयिष्टं ससवृत्तविभूषितम् । नृत्तरन्नावली प्रतापललेितः प्रोक्त उद्वाहे स्थानदर्शनात् । अनेकगमकोद्भूतः प्रभूतगमको मत अल्पैस्तु गमकैः तैः स्यादल्पगमकाभिधः। मेलाकेन सन्त्यक्तो झम्बडः स्थात्रिधातुक त्रिधातुकाल्पामकैः सुकरैर्तुष्कराः परे सप्ततेि कथिता भेदास्ताले गारुगिनामनि प्रतापवधेनलक्षणम् पाटैः स्वरैः पदैस्तत्रैर्विरुदैश्चान्वितो रसैः । प्रतापवर्धनो वीरे पाटन्यासेन गीयते । छाटदेशोद्भवं गीतं प्रतिालं बुधा विदुः। ययोरन्योन्यवचनं यथा वादरता न हेि ।। पडितालमिति प्रायः प्रवदन्ति बुधा जनाः। तदादि प्रतिालेन गीतस्संवन्धितालकः ।। तस्यैव प्रतिालेन प्रथमं पलुवं मतम् । नातिदीर्घ नातिखर्व मध्ये न्यासस्ततो मन्द्रन्यासः स्यात्पलवे पुन । भारतीवृत्तिमाश्रित्य पादद्वयसमन्वितम् । नर्तनै तु ... ... नामवाचं चक्रायुधं भवेत् । । धि पाटवर्णानुवादि च । व्यतिरिक्तवेिलम्बाभ्यां लयाभ्यां नयनं भवेत् । सङ्गीतसूर्योदय प्रतिमण्ठकाः तारश्च भ्रमरचैव विचारः कुन्दसंज्ञकः । चत्वारः कथिताश्चैते प्रतिमण्ठास्तु शम्भुना। मोक्षदेवः | | मुखरिणो मनोऽधीनः प्रेक्क: प्रतिमुखरी प्रातवृत्त यस्मिन्नानागते पूर्वेरुदीरितमपोहनम् । प्रतिवस्तु तदावृत्तिरितेि केचन मन्बते ।। प्रतिशीर्षम् स्निग्धेन बिल्वकाटेन प्रतिशीषपयोगिनी । द्वात्रिंशदङ्गला काय घटीचीरसमाश्रया । न स्थूला न कृशा नेव मृद्वी न कठिना तथा श्राच्छादयेत् विल्वकल्पा द्रवादैश्चीरकैरिभाम् । मृद्वातपने संशोष्योऽसौ पुनश्यवेदिभिः। तस्यां ललाटपर्यन्ते का कोणत्रयं वधै: । ललाटपट्टकोणं तु विदधीत षडङ्गुलम्। अथाहुलप्रमाणं तु कटयोरुभयोरपि । कटान्ते च्युलै कार्य तथा स्यात्कर्णरन्ध्रकम् अवटैौ कोणकं कुर्यात्सुसमं द्वादशाङ्गुलम्। तदूर्वे मुकुट: कार्यो नानारत्रविचित्रितः । प्रवीणशिल्पकश्चित्रेो बहुरूपोपशोभितः । एवं नाश्ये विधातव्यं नाट्यशैः प्रतिशीर्षकम् ।। वेमभूपाल प्रत्यक्षाप्रत्यक्षाणामभिनय प्रत्यक्षांस्तानभिनयेदुद्वेगभयविस्मयै प्रणामकरणैर्देवान् प्रत्यक्षांस्तु प्रदर्शयेत् । निरूपणीया युज्याश्च गुरवश्च प्रणामतः । विटधूर्तजनाचैव सुखी परमभाजनं परिमण्डलिताख्येन हस्तेनैव प्रदर्शयेत् । मोक्षदेव वेशभूपाल यन्त्र म् उद्दिष्टकस्तु रागादौ किञ्चिदाधिक्यचिन्तितम् । तद्धातुममुनिष्पन्ने अश्यन्तरमितीरितम् ।। गान्धर्ववे प्रत्यवतम् प्रत्यायुतमनाहृतम् । प्रत्याहारलक्षणम् आतोद्यानां प्रविन्यासः प्रत्याहारः स चेद्रशः। गान्धर्वाचार्यको याम्ये रङ्गभ्य स्यादुदछाख मार्ग देशीं च यो वेति स गन्धर्वो विधीयते । गान्धर्वशिक्षाकुशलो गान्धर्वाचार्य उच्यते । वामेन वैणिकस्तस्य दक्षे सौवरिको भवेत् ।। विप्रदास प्रथमक्लासः विधाय भ्रमरी कञ्चित्संइतस्थानके स्थिता अलपलवसंज्ञौ च कृत्वारालकरौ क्रमात् । यत्राङ्गी तत्र तो नीत्वा युगपत्क्रमतोऽपि वा । विधुन्वती चित्रं सचारीगुरुताविव । मन्दं मन्दं पुरस्ताव पश्चाश्च प्रपदेन वा। याति यस्मिन् कलासे सा विज्ञेया प्रथमाभिधा । प्रथमकलास द भरतकल्पलता कट्यां वाम विधायाथ सखङ्गं दक्षिणं करम् । कृत्वार्धचन्द्रमास्ते चेत्सकम्पं भेद आदिमः ।। त्रिपताको पताकैौ वा नाभौ कृत्वा करौ ततः । प्रयाति यद्भयां पश्चावेतालस्थानुगुणं यदा ।। तदायमाद्यभेदः स्यात्प्लवस्य मुनिसंभत:। त्रिपताकौ करौ कृत्वा वामपादं पुर सरम् । हस्तेन वाममेवं स्यालघुमानेन वामतः गत्वा तवासनं कृत्वा समं विषममेव वा । ततः स्थानात्समुत्प्लुत्य गच्छेतुल्यपदिकाम् । मण्डूकस्य द्वितीयोऽयं भेदः प्रोक्तस्तदा बुधैः । कुम्भ कुम्भः कुम्भः ८९२ | प्रथमपतालम् एताकं बामहनं नृ नीत्वा दक्षिणकर्णगम् । क्षे पुन कर्टी वाम बामजह्वां तथाविधाम् । एतद्विपर्ययाद्धरतदुन्द्रं कृत्वा ततोऽनु च । मुखसंमुखमानेयो मेत्याद्यो भेद इष्यते । ीनाधरस्तनाभोगकपोलजधनोरुकम् । सुरतं प्रति सोत्साहं प्रथमं यौवनं मतम्। पुरतो यत्र हंसीव यायाद्वेदः स आदिम तालो मृदङ्गस्तन्त्री च कचिदेकैकशः कचित्। युग्मीभूय प्रधानस्य गुणाः सर्वव्यपेक्षया । षट् धुवा: क्रमतोऽत्र स्युः प्रधान्ये त्रितयस्य तु । प्रन्थ चतुर्भिर्धातुभिर्बद्धः षड्भिरडैर्मनोहर पीतशास्त्रविदग्धेन प्रबन्ध: स प्रकीर्तितः ।। श्रवन्धलक्षणम् चतुर्भिः पञ्चभि: षड्रभि: स्वरैरागनिरूपणम् चतुर्भिर्धातुभिर्यस्मादङ्गः षड्भिः प्रबध्यते। प्रवन्धः प्रेच्यते तस्भाद्रीतविद्याविशारदैः ।। प्रबन्धस्य षडङ्गानि स्वरस्तालस्तथा पदर्भ तेनः पाटश्च विरुदं क्रमालक्ष्मभिदध्महे । प्रबन्धस्य षडङ्गानि स्वच्छायाबेिरुदं पदम्। तेन्नाकरं च वाक्यं च प्रबन्ध: पुरुषो भवेत् । भवन्त्येवं षडङ्गानि मङ्गलान्ते प्रयुज्यते । प्रबन्धाङ्गानि कुम्भ हम्मीर कुम्भ कुम्भ प्रबन्धावयवो धातुः स चतुध निगद्यते । उद्वाहः प्रथमस्तत्र ततो मेलापकध्रवैौ । आभोगश्चेति तेषां च क्रमालक्ष्माभिदध्महे । द्भाहः प्रथमेो भागस्ततो मेलापकः स्मृतः। भ्रवत्वाश्च धवः पश्चादाभोगास्त्वन्तिमेो मतः । प्रमोदलक्षणम् स्वरैः पदैश्च पाटैश्च तेन्नकैस्सालसंयुतः । प्रमोदाख्यः प्रबन्धेोऽयं प्रमोदजननः सदा । भ्रवेन च प्रवेशे स्तः खश्वनत्कुंटकाभिधे । वस्तुप्रयोगग्रकृतिं रसं भावभृतुं वयः । देशे कॉलमवस्थां च ज्ञात्वा तत्तद्विधा वा । प्रयोक्तव्या प्रयोगः प्रयेोगः पुनरुच्यते प्रयोगलक्षणम् आदौ गीतमथो वाद्य ततो नृतं च योजयेत् । एतेषां मेलनं यत्त स प्रयोग उदाहृतः । प्ररोचकं च कर्तव्यं गुरुप्रायेऽक्षरान्वितम् । यथाक्षरेण यश्रेण सन्निपातैस्तथाष्टभिः । विविधैककसंयुक्त कैशिकीजातिमाश्रितम्। प्रकृतयैव कार्यस्य सिद्धत्वस्यानुसूचकम्। उपायोपेयभावेन कार्यसिद्धिव्यपाश्रयम् । कविनाम्रालङ्कतै च वाक्यं यत्र प्रयुज्यते । सा स्यात्प्ररोचना नाम वस्तुप्रस्तावनाभिधा । याः प्रकृष्टा विवित्राश्च गतयसपरिक्रमाः । त एव प्रविचाराः स्युः शस्त्रमोक्षणगोचर वेमभूपालः वपदाः | प्रावचारविधि भारते निगदिता: प्रविचाराः शास्त्रमोक्षणविचारगोचराः । वामकेन विभृयात्फलकान्तं दक्षिणेन तु कृपाणमादरात्। तौ करावुपसृतै विनिधायाक्षिप्यतौ च तत एव शिक्षितः । भ्रामणं च फलकस्य विदध्यातूभयोराय सपाश्र्वयोः । भ्रामयेच परितः शिरसस्तत्खङ्गिनै त्वथ शिरःकपोलयोः। अन्तरा च मणिबन्धतस्तयोद्वेष्टयेव विधिना प्रयन्नवाम् ॥ भ्रामणं च फलकस्य विद्ध्यात्संभ्रमेदुपरिमस्तकं यथा । भारते विधिरयं मुहुर्मुहुः शास्त्रपात उचितः कटीतटे । कुन्मः नानाविधा देशभाषावेषाचारा यथेोचितम् । प्रवर्तयन्ति व्यापाराः प्रवृत्तिः सा प्रकीर्तिता । प्रवृत्तिभेद दाक्षिणात्या तथावन्ती पाञ्चाली चोडूमागधी । इत्येषा नाट्यचतुरैश्चतुर्धा परिकीर्तिता । बेमभूपाल प्रवृत्तिभेदविचार न तु देशास्तु बहवो दृश्यन्ते धरणीतले । चतुर्विधत्वमेतेषां कथङ्कोरं प्रतीयते । अत्रोच्यते बहुविधा देशाः सन्तु तथापि यत् । लोकानुकरणं नाट् चतुर्वेत्तिसमाश्रयम् । अतस्तद्विषयत्वेन चतस्रः स्युः प्रवृत्तयः ॥ प्रवेशः-कलामानम् अथ चाकुञ्चने ज्ञेयं प्रवेशाख्यमधस्तलम् असूचितस्य पात्रस्य प्रवेशो नैव दृश्यते । ततः प्रधानपात्राणां सूचकः स्यात्प्रवेशकः श्रृङ्गाराङ्कतहास्येषु प्रसन्नो निर्मलो मतः। वेभभूपाल कुम्भः प्रसमयः प्रसन्नभध्वी मध्ये तु प्रसन्नः स्यादुदाहृत । प्रसन्नान्त व्यस्तोचारित एवैष प्रसन्नान्तो विधीयते । प्रसनं पूर्वमुघायै शनैः सन्दीपयेत्वरम्। प्रसन्नादीर्भवेदेवै प्रसन्नन्तो विलोमतः । एवं प्रसन्नमध्यश्च प्रसन्नाद्यन्त एव च । प्रसन्नादि क्रमेणोद्दीपितो यः स्यात्प्रसन्नादिः स कथ्यते । प्रसन्नाद्यन्त आद्यन्तयोः प्रसमनात्प्रसन्नाद्यन्त इष्यते प्रसा प्रसन्नान्तः स्वरो यव प्रसादः स तु संशितः । प्रसारितम्-हतप्राण प्रसारितमिति ख्यातमङ्गुलीनां प्रसारणात्। प्रसारी श्रीवां तु भ्रामयन् यस्तु प्रसारी कथ्यते बुधैः । नष्टवशात्रे | दतिल दीर्घः सशब्दनिष्क्रान्तो भ्राणत: प्रस्ती मरुत् । ... ... ... ... प्रसृतः प्रसरान्वितः ।। नावशात्रे ८९४ नाध्या भरकल्पलतः नाट्यशान्ने भरतकल्पलता कुम्भ: प्रकृतं यद्भवेत्कार्ये तस्य सिद्धत्वसूवकम् सिध्द्युपायसमायुक्तं कवेर्नामानुकीर्तनम् वाक्यं प्रयुज्यते यत्र सा स्यात्प्रस्तावनेदिता ।। प्रस्थानलक्षणम् कैशिकीवृत्तिबहुलं बहुताललयान्वितम् । दासादिनायकै छडूं दासीनायेिकमेव च । सीधुपानादिसंयुतं तथा हीनोपलायकम्। विटश्रृङ्गारसंयुतं प्रस्थानमेिति कीर्तितम् ।। प्रहसनम्-रूपकम् शृङ्गारहास्यबहुलं शान्यदूतरसान्वितम् । व्यक्तमारभटीहीनं प्राह प्रहसनं मुनिः । प्रहस्यते अनेनेतेि भवेत्प्रहसनं त्विदम्। शुद्धं च विकृतं चैव संकीर्णमिति तदृद्विधा । यथ प्राकृतपाठ्यभेदा प्रहारपाटनिष्पत्तिस्तलाङ्गष्टमिधा ततः । उँ द्रां घोंदिगि विगिदा - किटधों धो। प्राकृतजातय दाक्षिणात्या महाराष्ट्रा बाहीकी चार्धमागधी । आवन्तिका तथा प्राच्यो षोढा प्राकृतजातयः ।। प्राकृत लक्षणम् इदानीं प्राकृतं नृतं यथालक्षणमुच्यते । भवेद्भावाश्रयं नृत्य पदार्थाभिनयात्मकम् ।। गान्नविक्षेपणार्थत्वान्मृते बहुलमाङ्गिकम्। विविधेन विलासेन क्षेपो विक्षेप उच्यते ॥ अथ च प्राकृतं पाठ्यं त्रिविधं परिकीर्तितम्। तद्भवं तरसमं देइयमेिति तलक्षणं पुनः। त्रैविक्रमादिशास्त्रेषु बोद्धव्यं बुद्धिशालिभि ॥ शुङ्क शुः कुम्भः वेमभूपालः प्राकृते गुरोः लघोश्च विधानम् उं इं एहि पदान्ते च लघुत्वं प्राकृते गुरोः। पद्मध्येऽथापभ्रंशो हुँहे उं ए सदा लघुः। प्राणसंभवे इत्यादिविकाराः अथ चेद्धयतिरेकस्ते तेभ्यस्तेषामिमे यथा । रत्यादयश्चित्तवृत्तिर्निर्वेदात्यूर्वमेव तु । निर्वेदनं प्रकुर्वन्ति ततः प्रणमथान्तरम् । तन्मांसवेिश्वरूपाभ्यां सत्यं कलुषयन्यतः ?!। अ क्रोधाद्या अपि दृश्यन्ते विकाराः प्राणसम्भवाः ।। प्राणसूत्रपरिग्रोते संविदभ्यासवेित्रिते। विकारो जायते देहे तत्र चित्प्रत्ययेन च । इत्यादिरप्रसरणश्य विभावः प्रण भूमिकाम् । अनुदिष्टाय सहसास्तमेति स यदा पुनः । परामर्शलक्षणायामवधान्धुरं भवेत्। मृतानम् प्रस्तावनेन पुटतो वितता विभाति । तैर्यत्रधामृतनिधानपिधानकल्या सा सर्वदा जवनिकास्तु मुदे नृपाणम् । शिखण्डिमेिस्ता विते. शाद्वलैः सेन्द्रगोपकै गर्जितैरपि मेधानां धारानिष्पतनैरपि । मुकुलैरपि नीपानां प्रावृषं संप्रदर्शयेत्। उद्धत्य चरणौ मूर्तिलैलेिता वलिता भवेन्। यत्र तत्प्रावृतं ज्ञेयं कामकेलेिनिबन्धनम् ।। मोक्षदेव हम्मीरः कुम्भ प्रावेशिकी नानार्थरसार्थयुक्ता नृणां या गीयते प्रवेशेषु । प्रावेशिकी तु नान्ना विज्ञेया सा ध्रुवा तज्जैः ॥ नाटथशा ८९५ गाने च रोदने चैव सम्भ्रमप्रेक्षणे तथा । उत्पाते विस्मये कार्या सैव प्रवेशिकी धवा । गतागतप्रवृत्तो यः स प्रेङ्खलित इष्यते । फूत्कृतिगुणा नैवभ्यैपैताचापि सुक्रत्वं च शीघ्रता?। माधुर्यमपि पञ्चामी फूत्कृतेस्तु गुणा मताः। सङ्गीतनारायणे अङ्गबाहुल्यविक्षेपं तथाभिनयशून्यता। यत्र सा प्रेरणा प्रोक्ता महादेशीतेि लोकतः । प्रेरणा बहुरूषं च तदेवं ताण्डवै द्विधा । प्रेरितः-हस्तप्रण पश्चाद्भागे कुञ्चितो वा रेचेितो वा प्रसारितः यो हस्तः कथेितस्सोयं प्रेरितः पूर्वसूरिमि प्रेरिता तियुगूथ्र्वमधस्ताच वादकप्रेरितैः स्वैरैः। प्रेरिता नाम विज्ञेया स्थाय तिविशारदैः ।। प्रेषेितप्रिया-नायिका चिन्ताकुलां मलिनमंशुकमावहन्ती हिण्डीरपिण्डपरिपाण्डुरगण्डभित्तिः निभूषणां प्रियवियोगजदुःखतप्तां तां प्रेषितप्रियतमां प्रवदन्ति सन्तः । त्रिपताकै करं कृत्वोत्प्लुत्योत्प्लुत्य समे पदे । सर्वतो दधती चित्रं विषमासनमास्थिता । यख नृत्यति स प्रोक्तः कलासः एवसंक्षक : । नाट्यशाङ्गे कुम्भ शुभः कुम्भः बकस्य तृतीय बकस्य तृतीय विधाय मुकुलं हस्तं क्षिप्रम शनैरनु । गच्छन्ननुपदं तद्वन्नटी स्खलति खिद्यति । धृतमुक्ते यथा भीने बकेशानुपदं क्रमात् । तलपद्म रालं च मुकुलं यत्र कुर्वती । मृते चित्रमसौ भेदो बकस्य स्यातृतीयकः । उत्तानवञ्चितैौ पाणी विद्यादपि च वन्द्रकम् । कश्य करं निवेश्याथ पादाग्राभ्यां नटी यदा ।। रचयन्ती गता नाना यचत्पुरतोतु च तुर्यो भेो बकाद्यस्य कलासस्सबुधैर्मतः ! पाश्र्वे विधुन्वती यत्र बकवत्सजलौ हृदौ । कुर्वती हस्तकांचैव सन्देशान् भुकुलादिकान् । अननं च ततोत्थानं गुरुमानेन तन्बती । नरीनर्ति नटी यत्रानल्परूपविशेषवत् । कलासो बकसंज्ञोऽयं विज्ञेये नृत्यकोविदैः ।। यो बकी तुम्बिकाकारफुलगछस्तु गायकः। गत्रयेण मनोज्ञोऽसौ बङ्गालौ ििववर्जितः । मत्रययुक्तो वा कलिनाथमतं त्विदम् । स्रैर्मुरजपाटैश्च यत्रेोद्वाहाधुवैौ कृतैः। तद्द्वैधकरणं प्राह भीमदेवतनूरुहः । बन्धनापर्याया मालिकाभोहनादीनि प्रसिद्धा लक्ष्यदृष्टित: । अथौं तुडुकपर्यायैौ नृत्तत्रैः कथितैौ यतः । अशोकः कुम्भः भरतकल्पलता मोक्षदेव ८९६ झालापे यत्र नृत्येतद्धरूणां यत्र नर्तनम् । स्वरयष्टिसस्थु तं सुरूपं पदमेव च । क्रमेण व्युत्क्रमेणाथ नर्तनं परिकीर्तितम् । बन्धनापरपर्याव: कथिता नृतवेदिभिः । तत्तत्कारादिभिः पाटैरेकताल्यादिभिर्युतम्। धात्वादिरहितं गीतमालापः परिकीर्तितः ।। बन्धनीयम् (भूषा) बन्धनीयं तदाख्यातं काश्रीदामादिभूषणम् । यत्र पात्रे उभे नृत्ये नृत्येते करणैस्तद यदा मेिथेो भुजौ हस्तै पादावपि तथा तयः ।। रमणीयाकृतिर्यद्वा त्रीणि चत्वारि वा तथा । यद्वा सुन्दररूपाणि पञ्चाङ्गानि च सप्त च ।। पात्राणि यत्र नृत्यन्ते तन्मृत्यं बन्धरूपकम् । बन्धनृत्ये विलासिन्याः प्राधान्यं तु विशेषतः । बहिः प्राणाः- (पालस्य) मृदङ्गश्चानुताळश्च वेणुगीती ततः श्रुतिः। एकवीणा किङ्किणी च गायकश्च सुचिश्रुतः । इत्येवमान्वयज्ञेयैः पात्रप्राणा बहिः स्मृताः । बहुत्वलक्ष्यम् संस्पर्शनं खराधां यहुत्वं प्रथमं मतम्। तदेव लङ्कनमिति प्रवदन्ति पुरातनाः । पुनः पुनः स्वरावृत्तिबहुत्वं स्याद्दितीयकम् । इदमभ्यासनाम्रा च वदन्ति भरतादयः । आधं हुत्वं वादि स्यात्संवादि स्याद्दितीयकम् । वादिसंवादिनोरंशे बहुत्वं कार्यमेव तत्। सैगतसूर्योदये बहुरूपं...ताण्डवम् छेदनं भेदनं यत्र हुरूपी मुख्वावली । ताण्डवं बहुरूपं च वारुणिनममुद्धतम् असंबद्धस्वरं बाहं दोषाणां च उपक्रमः। कचित्स्खरेचितं स्थित्वा स्पृष्ट तारं ततोऽन्निवत्। प्रत्यागच्छेत्तु तत्रैव बिन्दुरेपोऽभिधीयते । वामेन पाणिना यस्मिन्नवष्टभ्य पुटं पुनः । तर्जनी कुरुते घातं तं पाटं विन्दुमूरेि । दें दें गिर्दै गि (दें) गिरिगिदगिरिगेिद् । --ौडुकिकपाटः वामेन पाणिना यस्मिन्नवष्टभ्य पुटं पुन । तर्जनीं कुरुते घातं तं पाटं बिन्दुमूचिरे। यत्रेोद्वाहध्रुवपदे वधे द्राविडभाषया । तद्वीतै बिन्दुसंज्ञ स्यादाभोगेन विवर्जितम् । बिब्बोक दयितावलोकने तदिष्टाष्टाधर्धाधिगतोऽपि च । अनादरकृतो गवत् बिब्बोक इति कथ्यते।। गाने वीणि पदानि स्युरन्ते तु विरुदं स्वरः । कुम्भः मेदोमांसवसामलान्वरुधिरोदश्मशानादिभिः पूतीपायघृणात्मकैरधिगतो जाते जुगुप्साश्रितः । लीवालाधमभूमेिकाश्रयमयोऽपस्मारशङ्काश्रयो वीभत्सोऽयमुदाहृतो रस इह प्रख्यातनानागुणैः । गद्धः स्थायिभावस्वरूपायश्चित्तवृत्तिधैणाकरा । जुगुप्सा नाम सा तज्झैः बीभत्सो रस उच्यते । हम्मीरः 59 ८९७ गातृवाद्कसंघातं बृन्दमित्यभिधीयते । बहुना सह गीतं तु करोति स च बृन्दकः ततो िह वाद्ययुक्तन कर्तव्यं मृतकोविदैः। चत्वारो मुख्यातारो द्विगुणात्समायन असौ च गायिनी प्रोक्ता तालधारिचतुष्टयम् । मार्दङ्गिकास्तु चत्वारो वांशिकानां चतुष्टयम् एषां चोत्तमबृन्दृत्य कर्तव्यं च प्रयत्नत मध्यमं स्यात्तदर्थेन तदर्थेन लधु स्मृतम् । भरतकल्पलता बृन्दं विद्यावतां प्रोक्तमुत्तमोत्तममुत्तमम्। मध्यमष्ट्रावराख्यं च कनिष्ठं चेतेि पश्चधा। मुख्या द्वादश गातारो द्वादशैव च गायेिकाः। वितालिका भवन्त्यष्टौ षट् तथा शवादकाः ।। ओताकाराः पुन: पञ्च त्रय: पाटहिका मताः । मृदङ्गवादिनी षट् च बृन्दं स्यादुत्तमोत्तमम्। गातारः पञ्चमुख्याः स्युः सामगायनपञ्चकम् । गायनी षट् समाख्याता पञ्च स्युर्वेशवादकाः ।। द्वावोतकारौ चत्वारः प्रेक्ता: पटहवादिन माहिकाश्च तावन्तो बृन्दं स्यादमिरुत्तमम् । तिस्रो भवन्ति गायन्यो वदालश्च चितालिका ।। यत्र स्यादोतकाराणां वांशिकानां पुनस्रयम् । भवेत्पाटहिकद्वन्द्वे मार्दङ्गिकचतुष्टयम् ।। मध्यमं वृन्दमुद्दिष्ट तदेतद्वन्दवेदिभिः भुख्य एको भवेद्राता द्वौ पुनः पक्षगायनै । गायिन्यैौ द्वे वांशिकौ द्वावीतकारद्वयं तथा । एक: पाटहेिको यस तथा माङ्गिकद्वयम् । मुख्यो गाता सभंगाता गायनी वांशिकस्तथा। बृहस्पति ओताकारः पाटहिको भवेन्माङ्गिकट्टयम्। गीतवेदिभिरुद्दिष्ट बृन्दुमेभिः कनिष्ठकम् । बृहस्पतिः-नग्रहस्त लांगूलतर्जनी चक्रा िश्लष्ट लांगूल इष्यते बृहस्पतेरर्थभाबे क४यते नाट्यकोविदैः । बोलावणी-पट आदै मध्येऽवसाने च प्राचुर्ये यत्र देङ्कतेः आद्ये खण्डे द्वितीये च तादृगेव यथा भवेत् । सक्ष बोलावणी प्रोक्ता वाद्यविद्याविशारदैः ।। वाद्यान्तरेऽपि वा स्याट्स्याः खण्डद्वयै यदा । तत्तद्वाद्यप्रधानार्थे पार्थक्येन प्रयोजिौ ।। डे कृतिं दें कृतिस्थाने सचतुष्कायां च मर्दले । थों कृति त विवल्यां तु कृति तथा ... ... ।। टें कृतिः करटायां स्यात्प्रधांनाक्षरयेोजना। एवमेव बुधैज्ञेयः पाटवाद्यान्तरेष्वपि । दक्षिणेन कृते तिर्यग्ब्राह्मणानां प्रदर्शितः । सोमराजदेव प्रणवो भाद्रूप: स्यात्तत्र ब्रह्माद्यः सुरा नाभिस्थानगतः साक्षाद् ब्रह्मग्रन्थिरितेि स्मृत ॥ समस्यांत्रिः परः पादः कुश्चितीकृत्य पृष्टतः। जानुसन्धिसमत्वेनोक्षितं तद्राह्ममुच्यते । भगिनीहस्तः दक्षिणे हंसपक्षे च वामे लाङ्गलकं तथा। स्वसारं प्रतियुध्येतेयाञ्जनेयेन चोदितम् ।

  • ारशेखर

कुम्भ आरोप्यते प्रयतेन रागे योऽतिशयो बुधैः तदुक्तं भजनं तेन युक्ताः स्युर्भजनस्य ते। रागास्यातिशयाधानं प्रयत्राद्भञ्जनं मतम् । श्रुतिभिर्भज्यते यत्र द्विविभेदेः स्वरी मतः। अछिन्नोरङ्गभिस्सान्द्री बुधैर्भञ्जावणो मतः ।। शिक्षाभ्यासाचिरतरमङ्गचैनाट्यकर्मणि । वासनाभिनयेनैतद्भट्टलोलटसम्मतम् । न व्यंग्यश्च न तूत्पाट्यो न प्रत्याथ्योऽपि युज्यते । स्थाय्येव भाव्यमानेन व्यापाराद्भावकत्वत । सत्त्वोद्रिक्तप्रकाशेनानन्दप्रचुसंविदः । विश्रान्तिस्थानमातत्य भोगभोज्यो रसोऽथवा । इति नायकभट्टानां मतमेतदुदीरितम् । कुम्भः वैदर्भी भारती चापि जुगुप्साभाव उच्यते । वर्णः कृष्णेऽथ वीभत्सो रसोऽधिष्ठातृदैवतम्। वाराही इन्द्रजातिश्च गणौ क्षितिजलभिधैौ ।। सप्रासमिित्रतयं भवेद्भद्रावती तौ। पञ्चकं रत्रगर्भाया एक: पाथेोगणो मतः ।। ऽऽ ऽ ऽ । ऽ ऽ । ऽ ऽ । ऽ ऽ ऽ । ऽ ऽ ऽ । ऽ ऽ भद्रावत्याः-कामगणाः प्रत्येकं पादयोर्यस्या अष्टौ कामास्तृतीयकं । आदिमध्यान्तगाः प्रासाः त्रिषु पादेषु सङ्गताः । भद्रावती भद्रलेखा कर्णाटैरियमिष्यते । कुम्भः मोक्षदेव कुम्भ मोक्षदेव भस्तशब्दनेिर्वचनम् भरतशब्दनिवचनम् भकारो भाक्नैर्युक्तोरेफो रागेण मिश्रित त्कारस्तालमित्याहुर्भरतार्थविचक्षणैः । एकाङ्कस्तु भवेद्भाण एकनायकमयेिक: (?) । कैशिकीकृतिसंपूर्ण भूमिपूर्वप्रयोजितः (?) । आकाशभाषितैरल कुर्यात्संबोधनं बहु सूचयेद्वीरशृङ्गारौ शौर्यसैौभाग्यसम्भवौ । नाट्यालङ्कारसेपन्नो भूयसी तावतीत्विह । भण्यन्तेऽस्मिन् गुणादेशा इति भाण इहोदितः । यद्वा धूर्तानां दुश्चरिखापरिचितमथवा स्वानुभूतं समृद्धा वीरः शृङ्गारमङ्गी द्विजसचित्रविटा यत्र सङ्कीर्तयन्ते । उक्तिप्रत्युक्तियोग्यो भवति च वचसावस्थितैरत्र शास्त्रैः सन्ध्यङ्गो वीथिकाया: पुनरिहकथितो भारतीवृत्तिभाणः॥ अथ भ्रवाणां वक्ष्यामि ग्रहान् भाण्डसमाश्रयान् गातस्य वीरवर्त्तः स्याद्को भाण्डविवर्जित चतुर्थे सन्निपातेऽस्य तज्ज्ञेर्भाण्डग्रहः स्मृत सन्निपातग्रहः कश्चित्कश्चित्स्यात्तर्जनीग्रहः । अथाकाशामहः कश्चित् श्रवा गाने .. भ्रायां तु प्रयोगः स्यात् कलाताललयान्विता भाण्डेन स तु कर्तव्यस्तज्झैगैतिपरिक्रमे । उद्धतायाश्च शीर्षकयास्तर्जन्यास्तु ग्रहः स्मृतः । विलम्बिताख्यrस्थितयोधैवयो: सन्निपातयेः । कृतिर्यत् विधातव्या सम्यग्भाण्डग्रहा बुधैः । प्रासादिक्या अडुिताया न कूटस्य तथैव हि । स्यादाकाशग्रहस्तत्र सन्निपातः प्रकीर्तितः । प्रहो गानसमः कायों नेष्क्रामिक्यनुबन्धये सन्निपातश्च शाम्या च तालश्चाकाशाजस्तथा। इति नकुंटके यद्वा ग्रहाश्चत्वार ईरिताः । भारतन्यायस्य लक्षणम् फलकै वामहस्तन खङ्गं दक्षिणपाणिना। गृहीत्वाप्रसृतौ कृत्वा करावप्यन्यंकी ततः। फलकभ्रमणं कृत्वा पार्श्वयोरुभयोरथ । परितः शिरसः शास्त्रं भ्रमयित्वाथ खडूिनम् । फलकस्याप्युपशिरः परिभ्रमणमाचरेत्। विधिरेष सकृत्कक्ष्यां शस्रपातश्च भारत भारत्यां वाचिकाः सर्वे वर्तन्तेऽभिनया इह । तिसृष्वन्यासु वर्तन्तेऽभिनया आङ्गिकाः पुन । भारत्यन्तर्हिता थक् सा वृत्तिर्भारती स्मृत ताल पताभ्यां भागेवांकः स्यात् शून्या स्तम्भेव चिन्तायां लज्जिता च तथा भवेत्। मलेिना खेददैवण्यें श्रान्ता स्नेदे समेऽपि च । यां शाङ्किता भवेन विषादिनी विपादे स्यात्स्मृता तकं च तति । मुकुला च मुखस्वप्ननिद्रादौ ष्टिरिध्यते । भावलक्षणम् वागङ्गसत्त्वाभिनयमुवरागेपशोभितैः। भावयन्नान्तरं भावं व्यापारो भाव उच्यते । विप्रदास अभिप्ता तु निर्वेदे अभिघातनिपातये जिह्मात्वानस्य जाडयादै ललिता धृतिहर्पयेः । कुञ्चिता सूचितानिष्टदुःखं प्रेक्ष्य यथादिषु । विभ्रान्ता सम्भ्रमावेगविभ्रमेषु प्रशस्यते । करुणोन्माद्दुःखार्तिचपलादिषु विप्लुता आकेकरा दुगालोके विच्छेदे च प्रवक्ष्यते। स्रस्ता वासे भवेद्दष्टिर्मदिरा तु मदे सता। विवेकगर्वमत्युग्रमतेिषु स्याचिकीर्षिता ।। सोमराजदेव कुम्भः वेमभूः रसा भाव्यन्तीति भावा भावयन्तीति वा स्मृताः स्थायिनस्तु भवन्तीति भावयन्तीति चेतरे लोके ये हेतवस्तेषां सीताचन्द्रोदयादयः । विप्रदास रसान् भावयन्तीति भावः । विरश्विनारदो रम्भाडूहुर्भरततुम्बुरू । षडेते नाट्यभावानां बक्तारो लोकविश्रुताः भावजलक्षणम्--अभिनय एतदेव विना हस्तपादभेदक्रमं दृशा । संसूचता शिरोभेदैर्भावजाभिनयो मतः । भावशब्दः अन्तर्गतं भावं बहिर्भावयन तद्रपतमानयन् इति अन्तर्भाः थशाच्दो अभिप्रायवाची भावयन्निति भाव शाब्दस्तथावाची। भावाः सूलोद्यानामवलितं चूर्णिका नाटकं तथा। एवं चतुर्विधा भावा उच्यन्ते पूर्वसुरिभिः । यथामूलं रसाः सर्वे ततो भावा व्यवस्थिताः । आस्वाद्यत्वाद्रसे सिद्धे भावादिव्यापितं भवेत् । भावानामुपलक्षणता अस्रादयो बाँह्यधूमशीतादिकनिमित्तकाः। व्यजनप्रहणावेनाभिनयेनोपलक्षिताः। असात्विकेऽपि तन्मध्ये गणिता भवभूतिना । भाधानां रसनिवृति कुम्भकर्णः समाधत्ते भावेभ्यो रसनिवृतिः । दृश्यते च रसेभ्योऽपि रसानामुद्भवो यथा ।। शृङ्गारप्रभवो हास्यः करुणो रौद्रसंभवः। अद्भतो जायते वीराद्वीभत्साञ्च भयानकः ।। शृङ्गारानुकृतिर्या तां स तु हास्यरसो मतः। करुणः कथ्यते सद्भिः कर्म रौद्ररसस्य यत् । शुनः कुम्भः ७ ७ कर्म यचापि वीरभ्य सोद्भतः सद्भिरुच्यते । भयानको भवेत्सोऽत्र यद्वीभत्सस्य दर्शनम् । एवं रसास्तु चत्वारः कस्यचित् संमते मतः । भाविकम् कान्ते स्वोपलब्धेऽपि यत्र कामवशं गता । विभावान्विविधान् यत्र कुर्याद्वै भाविकं हि तत् । अद्याकर्णय नैशिकै सखि मया कान्तश्चिरं प्रेरितः नेत्रा मुद्रितनेत्रयापि गमने साक्षादिवालक्षितः । सां या सङ्गमभङ्गभीरुतरयेवोन्मज्यलञ्जाजलात्। कण्ठग्राहमनिन्दितः परिवृतः प्रोलासितेो मोदितः । भावुक नीरसं सरसं कुर्यान्निभ्वं भावसंयुतम् । ज्ञात्वा श्रोतुरभिप्रायै ो गायेत्स तु भावुकः । चतुरन्ने तथा यन्ने वेित्रवार्तिकदक्षिणैः । मागैर्भिन्नधुवायोगात्षड्रिधं केचिदूचिरे । मेिन्नशब्दार्थ भवन्नि भिन्ना: पञ्चापि भिन्नपइज इहादिमः । भिन्नकैशिकसंज्ञश्च भिन्नकशिकमध्यमः ।। भिन्ननाम इति ख्यातः भवान्या भिन्नपञ्चमः ।। धैवतांटो मध्यमान्त: पञ्चमार्षभवर्जितः । षड्जवज्योंदीच्यवती भिन्नषड्जः स्मृतो बुधैः । मीतकः-गायक भयेन सह गानं तु यः करोति स भीतकः। विलासादिर्गिरा नृत्तकरणं तदुदाहृतम् । भीमसेनाभिधा यद्वद्भीम इत्येकदेशतः । भीम भरतकल्यलता भूपाली भूपाली सलयेणाढ्या मनोदितोषसि (?)। रिपहीना मते केपां रसे शान्ते प्रयुज्यते । भूपालीराग षड्जग्रहांशकन्यासा भूपाली कथिता बुधै । मूर्छना प्रथमा यन्न सम्पूर्णा शान्तिके रसे । कैश्चित्तु रिपहीनेयं औडुवा परिकीर्तिता गौरद्युतिः कुमलिप्तदेहा तुङ्गस्तनी चन्द्रमुखी मनोज्ञा । प्रियं स्मरन्ती विरहेण नूनं भूपालिकेयं रसकान्तियुक्ता । सरिगमपधनेिस- सगमधनिस ।। भूमिकविभाग अथ नाट्ये भूमेिकानां विभागः क्रियतेऽधुना । सत्वभावसुशीलेंश्च गतेिवागङ्गचेष्टितैः । सम्यकू परीक्ष्य योक्तव्यं भूमेिकानां निवेशनम् । राक्षसानां देवतानां तथैव च तपस्विनाम् । राजन्यानाममात्यानां कञ्चुकिप्रभृतेरपि । नायकानां सभानां च वैश्यादीनां यथोवितै रूपलीलावयोवेषवर्णवाग्गतिचेष्टितैः । तत्तद्दशानुसारण भूमकाः सप्रयाजयत् । बहुबाहुमुखा ये च गजाद्याश्च भवन्ति ये। आचार्यबुध्द्या ते कार्या मृदा काटेन चर्मभिः । अनुरूपा विरूपा च तथा रूपानुसारिणी । इति स्वभावगुणिता भूमिका प्रकृतिस्त्रिधा । यत्र स्री स्रीगते भावे पुरुषोऽपि च पौरुषे। अनुकार्थोचितवयःस्वभावकरणाश्रयाः । नानावस्थाक्रिया नाट्य समुद्योतयतेतरां . सा भूमिका तु नाट्यशैरनुरूपेति कथ्यते बालस्य भूमेिकां वृद्धो बालो वृद्धस्य भूमिकाम्। संप्राप्य तत्तदुचेितैर्भावैर्नादं करोति चेत् सा भूमिका विरूपेति कथिता नाट्यवेदिभिः। स्रीभूमिकां तु पुरुषः स्री वा पुरुषभूमिकाम् ॥ प्राप्य स्वच्छन्दतो नाट्यप्रयोगं वितनोति चेत् । रूपानुसारिणीनामा भूमिका सा प्रकीर्तिता । कुम्भः ९०१ भूमिचारीलक्षणम् गुल्फक्षेत्रेऽन्यपादस्थोद्धयोद्वत्थञ्चि कुञ्चितम् । किञ्चित्प्रसार्य चोक्षिप्य यथा प्रकृतिलोकवत् ॥ चतुस्तालाद्यन्तरेण ततोऽग्रेण निपातयेत् । यत्र चारीमतिक्रान्तां हस्मीरस्तामकीर्तयत्। । ताले ताले कुञ्चिता स्यात्तथैवाङ्कथिता सती। कुञ्चिता या धृतस्पर्श विज्ञेचा भूमेिपलवा यद्यद्रसोचेितविभावादीनां प्रतिपादकाः । श्यन्तेऽवयवाः शब्दास्तेऽपि यद्यदलङ्कताः ।। विज्ञेयास्तदाहृायां लोकशास्त्रनिवेशिताः । तत्तद्रमोचितविभावादीनां प्रतिपादकाः । यथा तु भृष्यते गात्रं सा भूषेत्यभिधीयते । एष। पुनश्चतुर्धा स्यादावेद्य बन्धनीयकम् । ततः प्रक्षेप्यमारोप्यमित्येषां रूपमुच्यते । भूषास्वरूपम्-आहायोंभिनयः येनालं क्रियते देहं सोऽलंकारः प्रकीर्तितः । स चाभरणमाल्यात्मा चतुराभरणै बुधैः । आवेच्यबन्धनीयाख्यप्रक्षेप्यारोप्यभेदतः । कर्णभूषणमावेध्यं कुण्डलादिभराकृतम् । बन्धनीयं तु विज्ञेयं श्रेणीसूत्राङ्गदादिकम् । रुचिकप्रमुख क्षेष्ये हाराद्यारोप्यमेिष्यते । गुरुर्लघुद्वयं यत्र भृङ्गतालः स कथ्यते । भङ्गलो मण्ठको ज्ञेयो रसे वाद्भतसंज्ञके । भृतच्छाया भरणं रागरम्भ्राणां वै स्थायाः स्युर्भूतस्य ते । विप्रदास वेमभूपाल गान्धर्ववेदे कुम्भः ते च घनत्वाविज्ञेया येन्नान्त:सारसंभृताः। भेदः-वाद्यम् लयसैधाञ्चिधा भेद: पाटैः स्यात्सर्ववाद्यजैः । कश्चिदन्याङ्गजः पाटः कश्चित्यात्तदुपाङ्गजः । कश्चिद्योगेन िनष्पक्षस्तैत्रैिः पादपूरणैः । सार्धहस्तमितायाभा वदने हस्तसंमिता । ताग्रेण निर्मिता कार्या वक्तूयोर्वलये पुनः । चर्मनद्धे छिद्रयुक्त रज्ज्वा गढं नियन्त्रिते । मध्ये बद्धा सूत्रबन्धैर्दक्षिणे वदने पुन । दक्षिणस्थेन कोणेन वामे वामेन ताडयेत्। उकारपाटवर्णाद्या भेरी भीरुभयंकराः । गम्भीरोद्भटनिस्वना वाद्या राजेन्द्रशासनात् । केचिद्वेदं धटान्पाटानत्रेच्छन्ति महाधियः । यदीयांशप्रहन्यासाः षड्ज एव निगद्यते । रिपास्तो भैरवो रागः प्रभाते स प्रगीयते । धैवतांशयहन्यासी रिपहीनो ध सान्तकः । भैरवः स तु विज्ञेया धैवताधिकमूर्छना ।। विकृतो धैवतो यक्ष भैरवः परिकीर्तितः । ध नि स ग म ध गान्धारकः शशिकलाकलितत्रिनेत्रः । भास्वत्रिशाळकर एष नृमुण्डधारी । शुभ्राम्भरो जयति भैरव आदिरागः । ध नि स ग म प म भव्य कायै रागांशको यो वै कारणे दृश्यते छवि । स कायो भैरवेऽस्ति भैरव्यंशो यथार्थतः । कुम्भः } ९०२ सङ्गीतदर्पण कुम्भः । कुम्भ: | मयूराभिधहस्ते तु मृध्यमाकुञ्चित! तले। नान्ना श्लिष्टमयूराख्यो भौमार्थे संग्रयुज्यते । भैौमचारिका समपादा स्थिरावर्ता शकटस्यादि ... द्विधा । अध्यर्धिकाशेषगतिरेलकाकीडिता तथा । स्पान्दिता च ... वद्या च जनिताभेिधा । संसी सरितमतलिमतल्युस्यन्दितार्धता उद्वृते चेति कथिता भौम्यः षोडशा चारेिकाः । सङ्गीतनारायणे भ्रमर भ्रमरः सूरिभिः प्रोक्तः समस्ताङ्गलेिताडनात्। -ौडुकपाट भ्रमरो भ्रभभङ्गीमिः सर्वाङ्गलेिसमाहते यथा भोणं खु खु णं खद्दणं डें द्र डे द्रण इ ण वाकरें झ गुरुरेको भवेद्यत्र सन्निपात: स कथ्यते । भ्रमरः प्रतिमण्ठोऽसौ विद्वद्भिस्तेन गीयते । सन्निपाताल: ऽ आक्षिप्ता यत्र कुर्वाणः सममुद्वेष्टयन् कर जङ्घयोः स्वस्तिकं कृत्वा कुर्वीत भ्रमरीं ततः ।। उल्बणौ वा करावेव द्वितीयाङ्गे पुनर्विधिः । भ्रमरं तद्बुधैज्ञेयमुद्धतस्य परिक्रमे । भ्रमर्यालक्ष्म चान्यत्र वक्ष्ये लक्ष्यानुसारत उत्प्तभ्रमरीचक्रभ्रमरी गरुडाभिदा ।। अथैकपादभ्रमरी कुञ्चितभ्रमरी तथा । आकाशभ्रमरीचैव तथान्या भूचरीति च । भूमध्यक्षिप्तविज्ञेयः नाट्यशास्त्रविशारद ।। कुमः गान्धर्ववेदे . अशोक भ्रमेित विधत्ते येो भ्रमै स्थायै स्वरेषु भ्रमितस्तु सः । निगद्यते स सूक्ष्मान्ते यः क्रमेणाल्पतां गतः । सूचीहस्तस्त्वंसदेशे कुञ्चितो वीक्षितो यदि। भगिन्यां सोद्रे चैव युज्यते भरतागमे । भ्रान्तः स भ्रान्तः (?) भ्रमणात्प्रथमे प्रियसङ्गमे मङ्गलः---ताल न द्वयम् मङ्गलारम्भलहरी सङ्गीयते द्भिरुद्राहो ध्रुवाभागौ सकृद्यदि पुंस्त्रीसकृत् ध्रुवोद्वाहौ मङ्गलारम्भ इत्यसौ। मठे लघुचतुष्कं स्याद्भगणश्रेति चापरे (॥ऽ ।। गुरुर्लघुगुरुश्चाव व्यवहारे तु दृश्यते (ऽ। ऽ) आद्यन्तयोर्लघूमध्ये द्रुतं च चतुरश्रकः मात्रा दश जगुर्यत्र स मठ्यः परिकीर्तितः ।। मणिबन्धे यदैकस्य करोगे विलुठितोऽपरः। बहिर्मण्डलतः स्थित्वा तथान्तर्मण्डलस्तदा । यस्मन् प्रवर्तते तत्यान्मणिबन्धगतागतम् । भरत मणिबन्धासिकपाख्यम् हस्ताबुद्यम्य युगपक्रमाद्वा स्कन्धयोर्यदि । विलेोलनं विधायाथ कूर्परस्वस्तिकात्मना । म्क --. ल्यल ॐ मोक्षदेवः ल्प | तत्रैव लेोधयित्वाथ बहिरन्तश्च मुष्टितः । दुतं निविश्य लुठनाञ्चक्राकृतिविधम्धिनः। तद्न्यस्मिन् क्रमाद्धस्त .. परस्य लीलया यत्र समुत्क्षेपो विधीयते । मणिबन्धासेिकषख्यं तदा सद्भिर्निरूपितम् ।। मण्ठकतालभेदाः -तलक्षणानि च जयप्रियः कलापश्च कमले मङ्गलस्तथा सुन्दरो वडभन्नेव मण्ठकाः षट् प्रकीर्तिताः ।। जगणेन रसे वीरे सण्ठकः स्याज्जयप्रियः। कलापे स्यादूसो हास्यो नगण: सविरामकः ॥ विरामान्तदूतद्वन्द्वालघुना कमलेो मत शृङ्गरे मङ्गलेो मण्ठो भगणेन प्रगीयते । सुन्दरः सगणेन स्याच्छङ्गाररससंयुतः। करुणे वलभः प्रजैः रागणेन प्रगीयते । लक्ष्म तन्मण्ठकादीनां शादेवमतोदितम् । मण्ठस्य सलूकृद्वत्येदुद्वाहो मण्ठतालतः। द्वित्रिश्चतुर्वा धुवक आभोगस्त्वसकृततः ।। विचित्रहस्तकैन्यसं धुवाद पुनराचरेत्। योज्यं तदा भण्ठट्टत्यं सौष्टवाधिष्ठितं मनः । सकृद्वेवितहस्तश्चेत्त्यक्त्वा स्थानं च सम्भ्रमात्। मण्डल। सा विनिर्दिष्टा द्विधान्या सा प्रकीर्तिता ।। मण्डलाभरणम् अभ्यन्तरप्रवेशेन परिभ्राम्य तु चक्रवत् । पश्चाद्विलोडय दोलावस्क्रियया पार्श्वयोर्यदा । प्रातिलेभ्येन यद्धेदं भण्डलाभरणं तदा । मंण्डिका तु डकैव सायामा षोडशाङ्गला । अष्टाङ्गुलमुखी मध्यपरिधौ षोडशाङ्गुला । वभ्रार्गलाभ्यां रहिता भवेदुत्कंक्षके त्विह। मध्यमं च किक द्वन्द्वमुत्कक्षे चाञ्चलीद्वयम्।। धृत्वा वामकरङ्गधन्यङ्गलीभिर्निपीडय च। तर्जनीमघडलीमान्तन्यस्तं दक्षिणपाणिना । अथवा मणिबन्धेोध्यै क्षिप्त्वा कक्षाञ्चनीद्वयम् । कनिष्ठानामिकाहुझे युक्तस्यापीडयमङ्गली ॥ तर्जन्या मध्यमाङ्गल्यः करेणान्येन वादयेत् । एतस्या वादनं प्राहुर्हस्तेन कुडुपेन च । पॉटैहूडुक्षा डकोत्तैः शक्तिपूजासु पूजकैः। वादनीया मण्डिकेत्यूचुर्वाद्यविदो जनाः । सव्याएसव्यतेो यत्र वामं तदितरं तथा । जानुसत्वरमासाद्य भूम्यङ्गीस्थापयेद्यदा। भण्डिका सातदा प्रोक्ताशोकमलेन भूभुजा षोडशाङ्गलदीधे स्यान्मुखे चाष्टाङ्गलान्तरा । मध्यप्रदेशे कर्तव्या षोडशाङ्गलवेष्टना ।। शेषं लक्ष्म डुझावत्कच्छार्गळविवर्जितम् । पाटाक्षरै डुझावन्मण्डीडकासुकल्पितम् ।। भण्डलीमध्यरज्जु च वामहस्तेन पीडयेत् । सव्यजानुगतं वर्तृ सव्यहस्तेन वादयेत् ।। शक्तिदैवतपूजायां चर्यागानविधौ तथा। वादनीया प्रयलन मण्डीढक्षा विचक्षणैः । मतङ्गोक्तरागत्रैविध्यम् शुद्धश्धायालगः प्रोक्तः सङ्कीर्णश्च तथैव च । तत्र शुद्धरागत्वं नाम शास्रोक्तनियमाद्रञ्जकत्वम्; घनताल गरागत्वं नामान्यच्छायालगत्वेन रक्तिहेतुत्वम्; सङ्कीर्णरागत्वं नाम शुद्धच्छायालामुख्यत्वेन रक्तिहेतुत्वम्। मत्स्य करणम् कृत्वोवनमावर्य मध्यं पाश्न मत्यवत्। धामेन परिवर्तचेतन्मत्स्यकरणं भवेत् । ९०४ मत्तावलेिनृत्यम् मत्तानां च तुरुग्काणामापेयास्वादनान्तरम् यः प्रकारः स्थाननृत्यं विदुर्मताबलिं बुधाः । सङ्गीतनारायण मत्तवद्यत्र चरणावितश्चेतश्च विह्नतौ । स्थाग्येते यत्र तामाहुश्चारीमेतां मदालसाम् । मध्यमग्रामजाति आसनं संश्रितश्चैकः परः किञ्चित्प्रसारितः । शिरः पार्श्वगतं यत्र तन्भदालसमीरितम् । विपदौत्सुक्यनिर्वेदमदेषु विरहेषु तत् । पाद्कुट्टनचारी तु लेाकं मधुपसंज्ञिका । तस्यास्तु बहवो भेदा दिङ्मात्रञ्चोच्यते मया । मध्यमम् मध्यस्थानोद्भवत्वेन मध्यम: परिकीर्तितः मध्यमग्राम मध्यमग्रामजातेिः-बीभत्से, भयानके कैशिकी धैवतांशत्वात्तथा गान्धारपञ्चमी। प्रयोक्तव्ये बुधैः सम्यग्बीभत्से सभयानके । कार्मारवी तथा चान्धी निषादांशपरिप्रहात्। अदुते तु रसे कार्ये जातिगाने प्रयोतृभिः । 8न्म सोपान्ते पञ्चमस्तिस्रो धैवतस्य चतुः श्रुतिः। पञ्चमो धैक्तचैवर्षभः संवादिरुच्यते ।। सङ्गीतमङ्करन्द कुम्भ सङ्गीतसार नाश्यशात्रे मध्यमोदीच्यका चैव गान्धारोदीच्यथा तथा। षड्जर्षभांशोपपत्या वीरे रौद्रे च कीर्तिता ।। गान्धारीमध्यमा चैव पञ्चमी च तथैव हि। । गान्धारोदीच्यवा चैव तथा गान्धारपञ्चमी । ततश्च रक्तगान्धारी मध्यमोदीच्यवा तथा । आङ्घ्री च नन्दयन्ती च कार्मारव्यथ कैशिकी एवमेकादश ज्ञेया मध्यमग्रामसंश्रया करणे गान्धारीरक्तागान्धाय गान्धारांशोपपतिः । करुणे तु रसे काय निषादांशे तथैव च । त्रिचतुःश्रुतिकौ यन्न पधौ संवादिनौ स्वरौ। ऋषभस्य तु विद्वद्भिः स प्रामो मध्यमः स्मृतः । मध्यमग्रामे श्रतिनियमः चतुःश्रुतिस्तु विज्ञेया मध्यमः पञ्चमः पुनः । निश्रुतिधैवततु त्याश्चतुःश्रुतिक एव हि । निषादषड्जौ विज्ञेयैौ द्विचतुःश्रुतिसंभधौ। ऋषभरिशश्रुतिश्च स्याद्भान्धारो द्विभुतेिरतथा ।। मः नायशा मीर मध्यमनायेिकालक्षणम् पुंसि स्वयंकामयति कामयेद्वा च तै वधूः। सक्रोधे ऋध्यति मुहुः सूनृते सत्यवादिनी सापराधेऽपकत्रीं स्यात् स्निग्धे रिनह्यति वलभे। एवमादिगुणोपेता मध्यमा सा प्रकीर्तिता । भरतफल्पलता भध्यमत्रीडा-नायिका नीवीवन्धोच्छुासनेऽच्छेोतिच्छूदपेसस्यान्तेऽथमध्यं समीपे । मन्द मन्दं पाणिमध्ये व्यनक्ति या मध्या मध्यमत्रीडितेयम्।। भ । | काकल्यन्तरयोस्तत्र सुक्षणे मद्देऽधुना । प्रथमं पङ्कजमुवा झाकलीधैवतो रुतः । झमादुचारयेदेवं मध्यमै च ततः पृरम् । अन्तरं ऋषभै तद्वत् समुधार्याथवा यदि । झमाध्वानि समुधायै घड्रजमुधारयेत्पुनः। तत्परस्परसंरम्भे लोऽयं त्यक्तः प्रवादयेत् । पुनः प्रचेत्परं च वज्यै त्यक्त्वा विधानतः ? । व्याप्तिं कुर्यात्प्रयत्नेन संपूर्णादिक्रमात्ततः। काकल्यन्तरयोः सर्षप्रयेोगेष्प ता मता ।। स्वीकरोति निषादो यः घइजस्थायां श्रुतिं य।। ऋषभत्र्वन्तिमां तस्य षट्जसाधारणं तदा। तथैध मध्यमस्यापि यथा गान्धारपञ्चमे । आस्कंदतस्तदा भध्यमाख्यसाधारणं भवेत्। मध्यमादिश्च रागाङ्गा प्रहांशान्यासमध्यमा । सप्तस्वरैस्तु गातव्या मध्यमादिकमूर्छना संपूर्णा कथिता तझैः रिधहीना कचिन्मता ॥ सत्या सहासं परिरम्य कामा संचुम्बितास्या कमलायताक्षी स्वर्णच्छविः कुङ्कमलिप्तदेहा सा मध्यमादिः कथिता मूनीन्दै म प ध नि स रेि गा म -- म प ध नेि स ग झ मध्यमादिलक्षणम् आरुह्य कुतपे काले चावरोहाक्रमात्स्वरान्। षड्जान्तात्स्थायिपर्यन्तं यद्वा हन्यातु धैवतम्। मध्यमादेः समाख्यातं स्वस्थानं प्रथमं ता । असम्भवे पूर्वपूर्वस्वरस्य तु परस्परम्। क्रमेण स्वरमारोहेत् सर्वरागेष्विति स्थितिः । कुट्टयित्वा च विन्थस्य लुठितश्च नेिकुट्टितः । सा मध्यलुठिता वेति कीर्तिताश्चर्यनामिका कुट्टितो स्थापिनोंऽश्रेिष्ठठितश्च निकुट्टिता समादिष्ठ तदो मध्यलुठिता ऋतवेदिभिः । कुट्टयित्वा च विन्यस्य भ्रमयित्वा न्यसेत्ततः निकुट्टयेत्ततः स्थाने मध्यवका प्रकीर्तिता । मध्यस्थै वस्तु न चातिमाखसन्तुष्टो न चान्यं तु जुगुप्सित भध्यस्वभावमासाद्य मध्यस्थं वस्तु निर्दिशेत् ॥ साधारणं तु गमयोः श्रुतिथुग्मपरिग्रहात्। मध्यामाद्यन्तः संश्रित्य श्रुतियुग्मं मौ स्वरौ। गृहीतं तव विज्ञेयं मध्यसाधारणं बुधै यदत्र मध्यमस्योतं बुधः साधारणं स्फुटम् । तत्र मध्यम एव स्यात्तदिति प्राज्ञ संमतम् स्थानाद्यत्च्युतः स्वीयं स्थानमप्राप्तवान् स्वरः । साधारणं तु तद्भावे भावप्राधान्यतः स्मृतम् । कुट्टितः प्रथमं पादः पुरः एश्चान्निवेशितः। मध्ये निवेशितश्चायै पुनस्तत्रैव कुट्टतः। अध्यस्थापनकुटाख्छा चारी वान्वर्थलक्षणा । परस्परं निरसौ तावेव सदृशौ च यौ। मध्यस्थौ तौ तयोरंशो नष्टदेशाख्ययोर्यथा ।। मन्द्रगति मन्द्रस्त्वंशपरो नास्ति न्यासे तु द्वैौ व्यवस्थितैौ । गान्धारे न्यासलिङ्गेतु दृष्टमृषभधैवतम् । तारभन्द्रप्रसन्नरुलू ज्ञेयो भन्द्रगतस्य च लङ्गवित्वा परान्मन्द्रात्परस्तारगतिं गतः ॥ येमभूपालः , कुम्भः चतुथ्र्यापि पुनस्तन्य भन्दूमध्यभयुक्तथा। षट्सु तास्वपि सारीषु भवेयुः क्रमश: स्वराः । षड्जः पतादिरेित्येते प्रोक्ता मन्द्रस्वरा मया। पुरोदितानुसारीषु तन्त्रीभिश्च चतसृभिः । अनुमन्द्रस्तथामन्द्राः प्रेद्दिष्टास्ते स्वयंभुव स्वीयकल्पनया नोक्ताः प्रामाण्यं तेषु विद्यते । गुरुणा मे यथेोद्दिष्टा वीणायां सुप्रपश्चिताः । नृणामुरसि मन्द्रस्तु द्वाविंशतिविधेो ध्वनिः । स एव कण्ठमध्ये स्यात् तार: शिरसेि गीयते ।। उत्तरोत्तरतारस्तु वीणायामधरोत्तरः । इति ध्वनिविशेषास्ते श्रवणाच्छतिसंज्ञिता । तद्वन्द्वै गुरुश्चैकस्ताले मन्मथसंज्ञके । (० ० ।) प्रथमं दुग्गविग्गिस्यादन्ते धों गुडुधों गुडुः । धीं तकिटधणं मये मरालस्तु प्रकीर्तितः । मराललक्षणम्-देशीचारी नन्द्यावर्तस्थयोरङ्कयोः पाणिपादाप्ररेचनम् । पुरः प्रसारिते यत्र सा मराला प्रकीर्तिता ॥ नन्द्यावर्तासनाङ्गी चेत्पाध्ण प्रपदरेचितौ । पुरः प्रसरितौ चारी मराठा साभिधीयते । वादको मुखरी चान्यः प्रतिमुखरिकृततः । गीतानुगश्चतुर्थस्तु बुधैर्माईलेिको मतः ।। कुम्भः मोक्षदे मलभुरजयोः भेदः भईलमुरजयोः भेद लयेोदशाङ्गुले वामे मुखे स्याद् द्वादशाङ्गुलः। दक्षिणे तु मुखे धीरै; मर्दलः परिकीर्तितः ।। मुरजोऽष्टाङ्गलो वामे दक्षे सप्ताङ्गलो मुखे । अङ्गयोध्र्वकालिङ्गयभेदात्सरिसा परिकीर्तितः ।। तदुक्तं भरतेन हरीतक्याकृतस्वन्ते यवमध्ये तथेोध्र्वकः । आलिङ्गयश्चैव गोपुच्छसदृशः परिकीर्तितः ।। मलयः-तालः वणैश्च सप्तदशभिरंघ्रिः शृङ्गारके रसे । कमलो मलयाख्ये चैवाचं वृद्धिकरः परः । भलयाख्यो भवेत्ताले गुरुर्लधुरथो गुरुः । भछारीराग मलारी सपहीना स्याद्रांशान्यासधैवता । औडुबा पैरवीयुक्ता वर्षासु सुखदा सदा गौरीकृशाकोकिलकण्ठनादा गीतच्छलेनात्मपतिं स्मरन्ती । आदाय वीणां मलिना रुदन्ती भलारिका यौवनदूनचित्ता ॥ ध नि स रेि ग म ध धैक्तांशग्रहन्यासः षड्जपञ्चमवर्जितः। मल्हारो गीयते प्रातर्गानविद्याविशारदैः। पत्रयेण युता प्रातर्मल्हारी रिविवर्जिता। वर्षास्वपि विशेषेण प्रगेया सुखदायिनी । हरितालादिसामग्री मसी चैव तु वर्णिका । मुख्यता हरितालस्य वर्णिकायाः परिहे । हरितालविहीना तु नैव सिद्धप्रदा मसी । हकारः शङ्करः प्रोक्तो रेफो वह्निसखो मतः । इकारश्च तकरश्च सर्वविघ्नविनाशानः । आकारो दृहिणाश्चैव लकारो लय उच्यते । गान्धर्ववेदे कुम्म ९०७ एते देवगणा नित्यं हरिताले उयवस्थिताः । धर्भिकाग्रहणे उस्या हरिताल: प्रशस्यते । मन्त्रोऽयं कथितो वेदे हरितालाभिमन्त्रणे । वर्णिकाग्रहणार्थस्त्वं निर्मितेऽसेि धरातले । सर्वसिद्धप्रो नाट्य सर्वदेवैश्च वन्दित सर्ववित्रेोपहः साक्षात्सर्वदेवमयस्तथा। तस्मात्प्रयच्छ संसिद्धिं हरिताल नमोऽस्तु ते । निस्साण इति विख्यातं महानादं भयंकरम् । माक्षभिरष्टभिर्मागे वार्तिके सकलः पुनः । चतुष्कलः तृतीयस्यां कलायां दक्षिणे पथि ।। प्रयोज्या मागधीगीतिरियमुक्ता महीभुजा। इति पक्षान्तरेणोक्ता भागधीगीतिरुत्तमा । तत्र स्यान्मागधी चित्रे पदैः समनिवृत्तकैः । गीर्वाणमुखभाषाणां पदं मातुरितीरितः । धातुमातुसमुत्पन्ने गीतमेित्युच्यते बुधै । मातृकालक्षणम् देशीमार्गगतैस्तालैश्रिा सा गीयते सदा । निबद्धा चानिबद्धा च द्विविधा स्यात् त्रिधापि सा । निबद्धा पद्यबन्धेन गद्यबन्धेन चेतरा । गातव्या गीतशास्रशैर्जन्मद्वयशुभप्रदा । वेदान्तन्यायमीमांसापुराणजननी यतः । अतोऽसौ गीयतेऽशेष मोहप्रत्यूहनाशिनी ।। सोमराजदेव वामे तु शिखरं कृत्वा दक्षिणे मृगशीर्षकम् । मात्रार्थे विनियुज्येत कीर्तितो भरतादिभि सङ्गीतसूर्योदये करणं वलितोरु स्याद्वलितं च ततःरम्। पदापविद्धं च ततो दोलापादं समाश्रयेत् ।। पाक्रान्तै परिवृतं सिंहविक्रीडितं ततः । एलकाकीडितं पश्चात्कटिच्छिन्नमतःपरम् लवमिः करणैरेभिनिर्मितः कुम्भभूभुजा। माधवप्रियसंक्षोऽयं प्रयुक्तो भावार्चने ।। माधुर्यम्-(पुरुषस्य) निकारहेतौ वहतेि विद्यमानेऽपि चेतसः। स्वाभाविकप्रसादोऽपि तन्मधुमितीरितम् ।। युः षट्पंच चतुश्चिद्विमितामात्रायुताः कलाः । अत्युक्तायास्तु चत्वारो भेदा रतिगणाः मता सत्र ये लघुपूर्वाः स्युस्तेषु प्रगधिकै लधु। अझै भध्याभवा भेदः प्रोक्तास्ते मान्मथा गणः । मोक्षदेव अप्तासितो िवयुक्तश्च प्रस्ताख्यश्चुतौ परौ । स्वस्थाविति नवोलासोछासनिश्वासनोदितौ । समौ भ्रान्तो विलीनश्चान्दोलितः कम्पितः परः ।। स्तम्मितोछुसनिधाससूत्कृतानि च सत्कृतम्। एवं दशविधः प्रोक्तो मारुतः कैश्चिदातै सप्रवृद्धस्तु निःश्वासः क्ष्मादिषु नियुज्यते । मारुती---(कला) तुर्विलासेषु शिरो निधाय नभोगतैर्यन्न कराङ्किपत्रैः। पत्राणि चेोद्धामयतो हेि सैव प्रेोक्ता कलेयं किल मारुतीति। क्षारैः गदितां शम्भोः प्रयुक्तां भरतादिभि गान्धवं वाद्नै नृयं यन्मार्ग इति स स्मृतः । सङ्गीतनारायणे ९०८ आलापादिनिबन्धो यः स च मार्ग: प्रकीर्तितः नानादेशसमुद्भवाश्च ललनास्ताभिस्ततः शिक्षिता: ताभ्योऽप्यत्र परंपरागतमिदं लोकप्रतिष्ठामगान् । पार्थायैतदुपादिात्पुनरिदं गन्धर्वलेोकाधिपः श्रीमांश्चित्ररथस्तदेतदखिलं मारभिधे तत्वतः । अतिवित्रतमः प्रोक्त: तालमार्ग इति स्मृतः । मार्गाः युस्तत्र चत्वारो धुवश्चित्रश्च वार्तिकः । दक्षिणश्चेति तन्न स्याम् ध्रुवके मात्रिकाकला ॥ शेषेषु द्वे चतस्रोऽष्टौ क्रमान्मात्राकला भवेत्। ध्रुवकापतिता चित्रे वार्तिके त्वादिमे उभे । द्वे चान्तेऽपि प्रयोक्तव्ये क्रमादष्टौ च दक्षिणे । नन्वत्र प्रत्ययैकार्थे मार्गदेशीति का भिधा । उच्यतेऽत्र तदैक्येऽपि ये यत्र वेिनियुज्यते । विवक्षावशतो ब्रूते सर्वमप्यमिति स्थितम् । मार्गपटह सवितस्तिकरद्वन्द्वे दैट् स्यात् परिधौ पुनः । षष्टयङ्गलेो मध्यदेशे पृथुः नदिरदारुण । उत्तमो वीजकाष्ठादिकृतो धानुमयोऽथवा । दक्षिणं वदनं तस्य स्यात्साथैकादशाङ्गलम् ।। वामं तु वदनं कार्य साधैर्दशभिडुलैः। दक्षिणे वदने तस्य वलयं लोहनिर्मितम् । वामे च वलयं वक्त कार्य वलीममुद्भवम् । षाण्मासिकस्य वत्सस्य मृतस्यानाय्य पारिकाम्। तयावगुण्ड्य वलयं वामं बलीसमुद्भवम् । अङ्कितं सप्तभिश्छिद्रेः शून्यभभूतेरवढम् (?)। तन्न सप्तसु रन्श्रेषु निक्षिप्रैः सूक्ष्मदोरकैः। कळा: सप्त भादिधातुभेदविनिर्मिता ।। मः मभः विस्तारतस्त्र्यङ्गलया स्वर्णादिकृतया तत । वेष्टयेत्पटहं कण्ठे तया पत्रिकया दृढम्। खाद्ये कायस्य यचर्म पशेोस्तत्कवलं स्मृतम् । कृतान्तःसुषिरानेन घनेन वदनद्वयम् । पिदध्यादस्य वदने दक्षिणे कवलं पुनः। सर्वतो विहितः छिद्रं विदध्याद्वाद्यसिद्धये ।। गुणैः सुषिरनिक्षेपैः गाढमाकृष्य यत्नतः । वामवल्कस्य वलये सप्तरन्ध्रनिवेशितान् गुणानाकृष्य सुदृढं यथास्थानं निवेश्य तत्। वामस्य कवलं तप्त सप्तछिद्रनिवेशितैः। तैर्गुणै: स्वर्णकलशानावेष्टय विधिवत्सुधी दक्षिणास्यस्य वलये लोहे प्रक्षिप्य मध्यत सम्यक्कृटैस्तु सुद्वै: वलयै गाढनां नयेत्। कच्छाकटीचेष्ठनाथ सांचलं बध्यते ढा । इत्येवं मार्गपटहो लक्षेितः शास्रलार्गतः । मार्गलक्षणम्--(अभिनयः) नाट्यवेदप्रवृत्तत्वाद्भरतादिमहर्षिभिः । सद्भिः सवारितत्वाच भार्गमाहुरिदं बुधाः । दक्षिणो वार्तिकश्चित्रेो ध्रुवश्वित्रतरस्तथा। अतिचेिन्नतमश्चेति षणमार्गाइशास्रचोदिताः ।। अनुघर्षणकश्चैव स्वरश्चापि प्रकीर्तितः । धर्मादिसाधनं नाट्य सर्वदुःखाफ्नोदकम् । अनुसेवध्वमृषयस्तस्योत्थानं तु नाटकम्। वाग्भिरहैर्मुग्रसैर्यः भक्त्वाभिनयेन च। कवेरन्तर्गतं भावं भावयन् भाव उच्यते । शुद्धाः समिपाः शुद्धो ध: पतादिसमध्यकी मेळे माध्वगौळस्य रागस्यापि तदा भवेत् । भ। नृत्तराली ९०९ नियोध्या दीपादौ तु सङ्कीर्णत्वमुपेयुः । निधहेत्वौडुवत्वेन विनाप्यल्पेन केनचिम्। एषौड्वेन विज्ञेया नानामतविचारतः । पूर्णा षङ्कजस्रयोपेता मालवश्रीः सदा भवेत्। रिघाल्पा रसश्रृङ्गारवर्धनी वितरञ्जनी । भाली-विभाषा तथा मतक्षमुनिना भिन्नषदजे समीरिता र्णाशप्रहन्याप्ता धैवता भूयसी पुनः। सरिमैश्ध प्रयोगाहः टक्षकैशिकसंझिनः । रागस्य साम्ययोगेन विभाषा मालवाभिधा । बडूजग्रामे टकरागे भाषा भालविका स्मृता षड्णाशअह्णन्यास चार्षभेण विवर्जिता । औडुवा षड्जगान्धारपञ्चमैदीप्तिमागता । भाषेयै मालवीनाम योज्या वाञ्चलहे बुधै मालवादेः पञ्चमस्य टक्षरागस्य मिश्रणात् ॥ गतिं गुम्भितं चैव वेष्टितै लम्बितं तथा। माल्यं चतुर्धा केशान्तं दृश्यादृश्यं तु गकम् । केशोपरिष्टात्तत्प्रथितं पुष्पगुम्भितकै तु तत् । चेष्टितं यत्तु मालाभिः तत्तु वेष्टितमुच्यते ।। विलम्नितं वेणिचूडाकण्ठेष्वालम्बिते तु तत्। गर्भितं तु द्विजातीनां विटादीनां च गुम्भितम् ।। जतराणां धम्मिलभाजामावेष्टितं भवेत् । वेणिच्युताग्रकण्ठेषु लम्बितं स्याद्यथोचितम। पदेषहरेः केशी बहुगुञ्जादिभिर्युता । निष्पाशानां तु कर्तव्यं नीलचामूरगुम्भितम् । वः मिथुनम्--(नक्षहस्त व्यत्याभिमुखीभूतौ स्ची मिथुनभाजने। एकः छूरश्चेद्न्यस्य स्कन्ध निवृत्तस्सन्निजे पार्श्व क्रमाद्विहितभण्डलः । मिर्थोऽसदीक्षाबाह्य तत्कथ्यते चालयं तथा। कृत्वा धने कल्पनं तु दायेन्मिश्रक ईरितः। खरैः पाटैस्तथा तेनैर्यत्रोद्वाहधुवै कृतौ । तन्मिश्रकरणं प्राह मोक्षदेवः स्फुरद्यशाः। रागे रागान्तरच्छायां श्रियन्दोषवर्जितः। प्रवीणत्वेन यो गायन् बुधैर्मिश्र उदाहृतः । सारङ्गनाटसौराष्ट्रसावेरीशुद्धचौलिका। मालवश्रीश्ध तोडी च ततो घण्टारवोऽपि च ।। नादरामक्रिया सिञ्जि मुखारी मेचबौलिका। छशालरागाः कथिताः ततो मङ्गलकौशिका ? ॥ रागः केवला शुद्धवसन्तोऽपि प्रयुज्यते । केदारगौलसासन्तौ पाडिस्थानं ततःपरं । मधुमाधविका पश्चादुपरागा इति स्मृताः। श्रीनम्-राशिहस्तः) त्रिपताकाह्वयौ हस्तौ चान्योन्यमुखमिश्रितौ। स्थापितावग्रभागे तु मीनार्थे सुप्रयुज्यते । कुत्तारलक्षणम् लघुतचतुष्कं च गुरुरेको मुकुन्दके। } ० ० ० ० ऽ मोक्षदेव कुम्भः सोमराजदेवः ! मुकुलो विरलीभूतेऽप्यलपङ्गाकरश्च यः । मन्त्रशाक्तौ तथा सम्यग्भागधेयानुभुग्जने । मुक्तजानूत्कटस्यैव ज्ञान्वेकै भूमिपृष्टगम् हवने सान्त्वने चैव सज्जने साधुकर्तृके । प्रसाद्ने मानिीनां विनियुक्त महर्षिभिः । स्वराणां मेोचनं व्याप्त मुक्तेति परिकीर्तिता। उभयेोश्च परित्यागात्तथैकान्तरघात क्षणे क्षणे कलासश्च भुक्ताख्यस्स उदाहृतः । वृत्तमाल बुधैर्मुक्तावली ज्ञेया छन्दसा वर्जितैःपदैः निबद्धेः केनचिद्वत्तवन्धेनावृत्तबन्धिनी ।। युग्मिनी मृत्युग्मेन निबद्धा परिगीयते। भ्रन्थिता बहुभिवृत्तिमाला स्मृता बुधैः । मुस्रः ठन्भः मुक्तावलिव्यतिरिक्तत्रयाणां टेङ्गीण विभागः तल्लक्षणानि च हित्वा मुक्तावलीं तिस्रो भवन्ति विविधाः परा:। गणिका वर्णिका चान्या मातृका परिकीर्तिता । गणेिका गणिकैर्तृतैर्वर्णजैर्वणैिका मता । मात्रिका मातृकैतैर्नब भेदा भवन्त्यमी। मोक्षदेवः असेिं ललाटे दधती मुखान्तं नानाविधाय स्फुलेिका:सुमुक्ताः। प्रभाति सूत्रेण स नृत्यपणिर्यखाद्रुतोक्ता मुखगुम्फिनीयम्। नागेन्सी मुखराग रसानुशायिनी सम्पत् पदार्थाः सम्प्रकाशते तामात्मस्थां व्यनक्त्यत्र मुखरागो रसे रसे । . , स चतुर्धा रमृतो राज्ञा पूर्वः स्वाभाविकस्तथा।। कुम्भ शुरुरीलक्षणम् वाद्यप्रबन्धनिर्माता निष्णातो गीतवादने। स्वरेष्वन्तर्मुखत्वं च नृत्तशिक्षाविचक्षणः। अर्धाङ्गमिव नर्तक्या वादयेद्रङ्गभूगतः। बादकैः प्रेक्षेितमुखो वादनार्थं मुखर्यसै। मुपचायः अडुळीपृष्टभागं हेि नृत्तझा मुडुपं जगुः। चार्यते तेन भुडुपचारीत्यन्वर्थसंज्ञकम् । निरुक्तिमेवं केप्याहुरन्ये संज्ञां डविद्धवत् मुडुपोपपदाश्चार्यस्सन्ति यद्यप्यनेकशः । तथाप्यमूर्मया काश्चिलिख्यन्ते लोहितोदिताः। पुरःपश्चात्सदाचारी तथा पश्चात्पुरस्सरः । मध्यधक्राभिधा चारी तथैकप कुट्टिला । पदद्वयनिकुट्टाऽन्या पादस्थितेिनिकुट्टिता । पुरक्षेपनिकुट्टा व पश्चात्क्षेपनिकुट्टिता । पार्श्वक्षेपनिकुट्टान्या चक्रकुट्टनिकापरा । मध्यस्थापनकुट्या च चतुष्कोणनिकुट्टिताः। चारी त्रिकोणचारान्या तिरश्चीननिकुट्टिका । अनुलोमविलोभा च प्रतिलोमानुलोमका । पुरस्ताल्लुठिता पृष्ठलुठिता वक्रकुट्टिता । पाट्टयचरी मध्यलुठिताख्या परा तथा । श्रीमतोऽशेोकमलेनेत्युद्दिष्टाः पञ्चविंशतिः। इमा मुडुपचार्योऽथ लक्षणं प्रतिपाद्यते । मुडुपं प्रपदस्य स्यात्कम्पनं द्रतरासतः । सङ्गीतमुक्तावली देवेन्द्रकृता संप्रदायानुसरणं मुद्राहृदयरंजनी। मध्यमाङ्गष्ठयोर्योगः शेषाङ्गल्यः प्रसारिता । मुद्राइस्तस्समाख्यात:करन्यासविचक्षणैः। मोक्षदेव ९११ । अणुरित्यर्थक्षे वेोरानने तृणभावने । व चञ्च्व र्थे मुद्राइरतो नियुज्यते मुनिस्तम्भलक्षणम् योगाभ्यासजपादिषु मुनीनां निश्धलाङ्गत्वम् । मुरजकर्तरीचालयम् अंसावधिस्तनक्षेक्षाद्भान्त्वा मण्डलवृत्तिः ततो वक्षःस्थलं प्राप्तौ मुहुर्निक्षिप्य पार्श्वतः । अधस्तत्र भ्रजत्येको द्वितीयो मण्डलभ्रमः । विलोडितो यदा पश्चादुभौ हत्तौ कटिस्थितौ अन्योन्याभिमुखौभ्रान्तौ तदा मुरञ्जकर्तरी । मुरजस्य त्रिभिर्वेधैर्मध्यं गाढं प्रवेशयेत् । अस्योपकण्ठे कुण्डल्याँ बद्धव्ये धातुनिर्मिते तस वामास्यकुण्डल्यां स्निग्धां पट्टमयां भवाम् । कच्छामष्टाङ्गुलायामां सांचलद्द्वतयां शुभाम् निवेश्य दक्षिणास्येऽथ कुण्डल्यां तां निवेशयेत्।। मुरजं त्वङ्गलैरेकविंशत्या प्रतिायतिसू। कुर्यादासनकाष्ठस्य पृथुमन्तर्मनोहरम् । पिण्डमर्धाङ्गुलं प्रोक्तमङ्गलानि चतुर्दश निन्द्वस्य च वामास्ये दक्षिणास्ये त्रयोदश । प्रत्येकमात्ययेोश्चर्म कार्धमेकाङ्गुलादिकम् । चत्वारिंश रन्ध्राणामङ्कलव्यवधानतः ॥ कुर्यादोमूत्रिकावन्धे रन्ध्रनिक्षिप्तकर्करैः । मुरजे मध्यमेतस्य त्रिभिर्वत्रैतु बन्धयेत्। कुण्डलीद्वितयं प्रान्ते कृत्वा कच्छां निबन्धयेत् लेपयेद्वदनद्वन्द्वं भक्तिमिश्रेण भस्मना । टकाश्च धिकारश्च धोङ्कारष्टन्थकारक नकारश्च सदोङ्कारः पाटवर्णा मृदङ्गजा मृगीव चकिताङ्गेय स्नुरागमतोरमा प्रोक्ता मृगगतिः सैव नित्यसौन्दर्यवर्धिनी ।। संगीतमुक्तावली देवेन्द्रकृता मृतिः-व्यभिचारिभावः शरीरात्प्राणसन्त्यागो मृतिर्भवेत् । बीजवृक्षशरीरोऽयं कर्करैस्सुदृढीकृतैः । चर्मवद्वर्तृलोपेतैौ ब्रह्मणा निर्मितः पुरा । एकविंशालायामे मध्ये किश्चित्पृथुर्भवेत् । मन्वङ्गलमुखं वामं दक्षिणास्य त्रयोदश । एकाङ्गलाधिके वक्ती चर्मणी वर्तुले घने । मध्ये तयोश्च रन्ध्राणि चत्वारिंशात्पृथक् पृथक् । प्रान्ते रन्ध्राणि कुर्वीत तेषामङ्गुलमन्तरम् । तेषु रन्धेषु वधं च सावरी तु ततो न्यसेत्। तस्मिन् वधे तु प्रोतव्या विवरात्करात्मिका अधश्चोऽर्ष च कर्तव्या इोदरनिदर्शनी ।। तत्र गोमूत्रकाबन्धं द्विरन्न्ने संमुखं न्यसेत्।। प्रान्ते कुण्डलते कायें कच्छाबन्धनहेनवे । तल कच्छां विनिक्षिप्य सव्यतो द्विगुणे न्यसेत् ।। प्रोतां द्विगुणितां कक्षां वध्रमध्वां द्विरंवलाम्। कुवति यस्य तन्नाम मृदङ्ग इति कीर्तितम् ।। मृदङ्गायति मध्ये सूक्ष्मलया प्रान्ते स्थूलो ज्ञेया पिपीलिका पिपीलिकाविपर्या स्यान्मृदङ्गायतिरुच्यते मृदङ्गलक्षणम् तत्रादावुच्यते लक्ष्म मृदङ्गस्य क्रमागतम्। रक्तचन्दनतो बीजवृक्षाद्वाखादिरादपि ।। वर्णाक्तसांस्थते वापि मृदङ्गः क्रियते बुधै एकविंशत्यङ्कलः स्याद्दध्यें भध्ये पृथुर्महान् । हरीतक्याकृतिः पिंडे स्यादधडुलसंमितः। अङ्गुलैर्मनुभिर्वामे वदने दक्षिणे पुनः ॥ शुभर ९१४ | बहीन्दुनिर्मितशिाद्डुलेो देध्यैतस्तु य । अङ्गली नमित: पिण्डे वामास्ये द्वादशांगुलः । दक्षिणस्योरुपिण्डेऽस्य साधैरेकादशाङ्गलैः तत्कलेबरमादाय मलं कृतवान् प्रभुः । रक्तचन्दनपिण्डेन खादिरस्य च वा पुनः । निर्दोषेणान्यजेनापि कारयेन्मर्दूलं सुधीः । चतुर्दश तु वामास्ये दक्षिणे तु त्रयोदशा । मध्येऽधाङ्गुल्युन्नमितं कुयोद्वतं तु भर्पलम् । तन्मध्ये कोटरं वृत्तं रन्ध्राकारेण कारयेत्। चर्मत्रययुते चक्रे द्वे कृत्वा तु ततः परम् एकस्य मध्यमे भागे च्छेद्योद्वदशाङ्गलयु तवकं योजयेदन्यचर्मणा चक्ररूपिण चक्रान्तयोः प्रकृति द्वात्रिंशन्नेत्रवृन्दकम् ।। तद्रामास्ये क्षिपेचक्रमन्यस्याद्यांतिमाजने द्वादशाङ्गुलमात्रं तु वर्धयेद्वर्तुलाकृतिम् ।। मेलयित्वा त मध्येन चक्राकारेण चर्मणि । तद्दक्षिणात्ये निक्षिप्य चक्रबन्धं प्रकल्पयेत्। चङ्गलद्वयसेनाथ चतुर्धान्येन चर्मणि चक्रद्वये दृढं गृह्यन्नेतेषु च यथाक्रमम् ।। एकाङ्गलप्रमाणेन तथान्येनाजिनेन च । तत्सन्नादविधानं यत्त संस्कारं प्रकल्पयेत् एतलक्षणसंयुतं नन्दिकेश्वरदेवतम् गीते नृत्ते मर्दूलं तु वादयेत्तालकोखेिद । मृदङ्गस्वरूपम् निदषबीजवृक्षोत्थो मृदङ्गः परिकीर्तितः। रक्तचन्दनजो यद्वा रवादिरो वाथ चन्दनः । पिण्डमर्धाङ्गलं तस्य पृथुमध्यं मनोहरम्। अङ्गुलरेकविंशत्यो दैध्र्यमानमुदाहृतम् । चतुर्दशाङ्गुलानि युवामास्ये तु त्रयोदश। दक्षिणात्ये द्वयोधर्म देयमेकाङ्गलाधिकम् । कुम्भ चत्वारिंशत्सु रन्ध्राणि त्वङ्गलव्यवधानतः । कार्यो गोमाधिकाबन्धो रन्धेषु प्रोतबभ्रकैः । भृशं दृढाय भध्यं तु त्रिर्विध्रस्तु बन्धयेत् । कुण्डलीद्वितयं शान्तं कृत्वा कच्छनि बन्धयेत् ।। मुखै विलेपयेद्वामं नक्तमिश्रेण भस्मन दक्षिणे भोहणाख्येन कट्यां न्यसेत्भुवासस । सम्यन्निष्पादितो धीरैर्गभीरं तनुते ध्वनिम् । त्रिंशदङ्गलिदीर्घ वा पिण्डस्त्वङ्गलसम्मित । दक्षिणं तु मितं साधैरेकादशभिरङ्गुलैः । श्रीकण्ठेन समुद्दिष्टा देवता जगदीश्वर पाटाश्च तद्वि श्रेोटन हैन्दमित्यत्रकवलाः । अत्यन्तत्वरितस्फुर...युगो वाचे प्रवीणोऽखेिल वर्णव्यक्तिपगयणो यतिलाभिज्ञः सुरेखः सुधीः। श्रोतुर्मानसरञ्जको भुवि मतो मादङ्गिको नान्यथा । मेघः पूर्णो भलयः स्यादुत्तरायतमूर्छन विकृतो धैवतो गेयः श्रृंगाररसपूरकः । नीलोत्पलाभा वपुरिन्दुचेल: पीताम्बरस्तृषेितचारुतयाच्यमानः ? । पीयूषमन्दहति घनमध्यवर्ती वारेषु राजति युवा किल मेघराग । ध नि स रेि ग प म ध उद्वाहाधवयोगादिति मेलापक: स्मृत । तस्मादन्वर्थनामत्वं ध्रुवस्य कथितं बुधैः । मेलापकः पुरा प्रोक्तो मेलनादुभयोस्तयोः। तिर्यक्पताकं चोत्ताने त्वन्येनाच्छादिते सति । यथा भ्रमर्या भ्रमरी प्रोक्ता मेलापनी बुधै संगीतदर्पणः कुम्भः ९१५

  1. ः करो ह्यजामुखाभिख्यो मेषराशौ प्रयुज्यते ।

काङ्गलश्चापि विज्ञेयो मेषराशौ गुरोर्मते । मैनवी-गति कोपान्तर्गतमीनस्य बिश्रान्त्रिणेिता गतिः यथा तथैव नटति सा गतिर्मेनवी मता ।। एक: पाद: समस्त्वत्य: कुञ्चितोध्र्वतलाङ्गलिः। अग्रतावूध्र्वगौ हस्तौ कर्कटो मोटितामिधम्। कामावस्यासु सर्वासु विनियोगोऽस्य कीर्तितः । ोट्टायितः-(सांत्वकभावः) शरीरविकृतिर्लञ्जादिकमङ्गादिमोटिकम्। मुरारेश्वरितं श्रुत्वा गोप्या मेोट्टयितो यतः ।। दृष्टा श्रुत्वाथवा कृष्णं गात्रभङ्गीविज़म्भणम् । कर्णकण्डूयनं गोपस्त्रीणां मोठ्ठायितो सत वल्लभस्तुतिसलापलीलाहेलादिभिर्यदा तद्भावभावनं यत्तु तन्मोट्टावितमुच्यते । सङ्गीतमुक्ताचली मोहः---(व्यभिचारिभावः) दुःखावेशविन्तनप्रभवचित्तविक्षेपो मोहः। कटिदेशगतस्यैकोऽपरतु पुरतो गतः । अथैतैौ केशपर्यन्तं लीलया लुठितौ यदि तथान्न सद्भिराख्यातं मौलिरेवितकं तथा । मौळिः मौळिस्तु त्रिविथो ज्ञेयः किरीटी पार्श्वकस्तथा। मस्तकी चेति तेषां तु विनियोगेो निगद्यते । उत्तमानां तु देवानां किरीटी मौळिरिष्यते । . मध्यमानां मंनुष्याणां मौळिः पार्श्वगतो मत । कुम्भः शुभः शुभङ्करः इतरेष तु देवानां मस्तक्रो मौळिरिष्यते । उतमानां महीपानां कार्यो मौलिः किरीटवान् । इतरेषां यथादेशस्वभावं परिकल्प्यते । मस्तके युवराजस्य तथा सेनापतेरपि कर्तव्यमर्धमकुटं नाट्य नाट्यविचक्षणैः । एको गानं करोत्येव यकळ: कथ्यते बुधैः । त्रिस्थाने स्वरदीर्घ च व्या यडुपुरुच्यते विरावैरमिघातैश्च बहुभिश्छन्दसोज्ज्वलः। थावद्यतो वाद्यखण्डे यतिरित्यभिधीयते । यतिलक्षणम् तालच्छन्दोऽभिरामो यो विरामः श्रुतिसौख्यदः। वाद्यते पाटरहितः सा यति: परिकीर्तिता ।। सोभराजदेव यतिग्रकरणे अङ्गलक्षणम् पाटं विनैव या शुद्धा यतिरूपं तदुच्यते । वैशावीणादियन्त्रोत्था छाया या यत्र दृश्यते । रागे सा विबुधया यन्त्रकाकुरिति स्फुटम । भरतकल्पलता दृश्यन्ते यत्र मन्त्रोत्थरागेष्वेव विचक्षणैः। बाहुल्यात्ते तु विज्ञेया छाया यन्त्रसमुद्भवा । वीणावैशादियन्त्रोत्था यन्त्रच्छाया स्मृता बुधैः। सोमराजदेव कुम्भ नादान्ता नेि:कला गूढ़ाः सकला भधुरा तथा । ललेितेंकाक्षरा भृङ्गजातिश्च रसगीतिका ।। रश्चिका चापरा पूर्णा तथालङ्करिणी मता । वैणिका ललिंता चैव त्रिस्याना सुखरा तथा । सौम्या भाषाङ्गिका चाथ वार्तिका व्यापका तथा । प्रशैसा सुभगा चेति यन्त्रजाः श्रुतयः स्मृत ।। हम्मीर यमः-हस्त तर्जनीमध्यमे सम्यक्कुञ्चिते तलमाश्रिते । शेषाः प्रसारितास्सोऽयै नान्नायं यमहस्तकः। प्राणायामे महायोगे यजमानस्य भावने । गानं द्वितीयसहितः करोति यमलेो मतः । यमलहस्तः-पाट दक्षिणः पीडयित्वाद्ये वाद्येदितरः पुनः। अवष्टभ्य पुटं हन्यात् तदा यमलहस्तकः । यथा-- कुंद २ बों हें तों हें डा हस्ताभ्यां यत्र रेफाभ्यां ऊध्र्वधातद्वयं पृथक् । विधीयते यतोः वाद्ये युगहस्तः प्रजायते । दा योगप्रद संश्लिष्टामौ पताकौ चेद्धतौ योगप्रदस्तदा। मेलने प्रतियोगे च परस्परभयं मत योगिनामचञ्चलता देहात्ममानिनां तेन नीचानां झटिति स्फुरन् उत्तमानान्तु देहादिव्यतिरिक्तात्मानेिनाम् । एकैकशीलिनां नीचान्तबहिश्यने कविन्। योगिनां सर्वथा नेति तैर्यथैकोपदिश्यते । भरतल्पलत कुम्भ योग्यभ्यासशिक्षा न चातिव्यग्रमनसा तारकाया विलोलितम् शक्यक्रियं न वा योग्यभ्यासशिक्षात्र कारयाम् । स्रम्भादावपि सा तुल्ययोगक्षेमोऽत्र दृश्यते । एकाग्रबुध्यवसाय शून्ये नाट्ये नटेन च । किञ्चिदप्यधुना कर्तुमशक्यं विद्यते काचित् । यौवतम्-लास्यम् भधुराबद्धलीलाभिर्नटीभिर्यत्र नृत्यते । कशीकरणविद्याभं तलास्यं यौवतं स्मृतम् । सीतनारायण: यौवनम् पीवरोरुजघनै कठिनोछेः पीनमूलधनसंभ्रमस्तनम् मन्मथस्य मृतजीवनौषधं यौवनं निगदितं द्वितीयकम् ।। प्रथमम् यौवनवितयं पात्रे प्रथमादिविभेदतः । नीचाधारस्तनाभेोगकपोलजधनोरुजम् सुरतं प्रति सोत्साहं प्रथमं यौवनं मतम् । द्वितीयम् पीनोरुजघनं पीनकठिनोचधनस्तनाम् । जीवितं यौवनस्योत्तं द्वितीयं यौवनं बुधैः।। तृतीयम् उन्मादकं प्रियाजुष्टं सम्पन्नरतिनैपुणम् । कामशिक्षितभावं तु तृतीयं यौवनं विदुः रक्तः रक्तः स्याद्ठणो रौद्रे करुणेऽद्भतवीरये कुम्भः कुम्भः सङ्गीतनारायणः ९१७ कुम्भः रक्तवांशिकलक्षणम् स्थानकाभिनयाभङ्गो गमकाव्यः स्फुटाक्षर शीघ्रहस्तकलाभिज्ञः वांशिक रक्त उच्यते । सङ्गीतनारायणे तन्न रक्षेिजनास्थाप्या अप्रमत्ताः समन्ततः । एवं विधानसभ्युक्ता नाट्यवेश्मभुवो विदु रङ्गशाब्देन तत्कमच्यते तैौर्यंत्रिकाश्रितम् । तत्पूर्वभागं विद्वद्भिः पूर्वरङ्ग उदीरितः ।। चतुतास्तु गुर्वन्ता रङ्गताले प्रतिष्ठिता ऑकारभांत्रयं दतै विषादे सर्वसिद्धये । प्रदेयेति नभोन्तो ये शृङ्गारे मन्वनायकः । शृङ्गारसदेवानामयं मन्त्रः प्रकाशक ओं ॐ अं अं विद्महे सर्वसिद्धिप्रदाय नमः । ऑ हंकारमात्रयं दत्वा प्रमथाधिपतयेदं । मां रक्ष युग्मोन्नमो न हास्यमन्त्रेोयमीरितः । ओं हैं हं हं प्रमथाधिपतये मां रक्षरक्ष ओं नमः । ऑ मिङ्कारत्रयमिन्द्राय वज्रपाताय इत्यपि रक्ष रक्षेतेि हैं फट् मन्त्रेो वीररसे मत । ओं ई ई इ इन्द्राय वज्रपाणये रक्ष रक्ष हुंफट् । इति वीर रसे ओं ब्रह्मणो वास्तुपुरुषाय सर्वलोकपितामहाय नाट्याक्-ि पतये वाथमो चमोन्तोदूतोनमः ? । ओ ब्रह्मणे वास्तुपुरुषाय सर्वलोकपितामहाय नाट्याधि पतये नमः । ओं हूं कारद्वयं सर्वविघ्रविनाशाय च । हूँ अघोरा पदं मूर्तये इति पदं ततः । महाकालाय नमोऽन्तो बीभत्समन्त्र ईरितः ।। ओं हुँ हुं सर्वविघ्रविनाशनाय चण्डरूपाय सर्वकाभप्रदाय हुँ अघोराम मूर्तये महाकालाय नमः इति बीभत्से। ओं नमो भूतपतये प्रेतपरिवृताय च । भूतहृदयाय पदं कालरूपिण इत्यपि। ठकारयुगलं चान्ते मन्त्र एष भयानके ।। ओं नमो भूतपतये प्रेतपरिवृताय भूतदयाय सकलरूपिणे ठ इति भयानके । ॐ नमो भगवते रुद्राय ततः । क्रोधेश्वराय च नमो ज्योतिःपतंगाय सिद्धिरुद्रायाज्ञापयति सिद्धिं देहि स्वाहा इति रौद्रे । ॐ यमाय दण्डहस्ताथ समाय हुं त्रयं । ये त्रयं करुणे मन्त्रो नमोऽन्तोयं प्रकीर्तित । ॐ यमाय दण्डहस्ताय सर्वसमाय हुं हुँ ढुं यं यं वै नमः। जर्जरं ततो विघ्रविनाशार्थे पूजयेत्पुन सङ्गीतसर्बखम् श्रीरङ्गमण्डपे चास्मिन् सरसं सरञ्जकम यथेोत्तरसोपेतं प्रेक्षणीयं प्रकुर्वते । कारयान्युपश्रुण्वन्ति ते धन्याः पृथिवीतले असारे खलु संसारे तेषामेव तनूभृताम् । जीवितं च धनं जन्म सारभूतं प्रकीर्तितम्। रङ्गभूमि विलम्बितलयोऽभीष्टमानसासारितस्य तु । कलाकलापसम्युक्तो पोहनस्यार्थभागितः । समाश्चतस्रश्चतुरा नर्तक्यः पुष्पपाणयः । अन्तर्धानमथाकृत्यालंकु रङ्गभूमिकाम् । तत्रावकीर्य युष्पाणेि नमस्कुर्युः भ्रमेण त इन्द्रादिलोकपालेभ्भः परिवृत्य चतुर्दिशम् । वन्दनानेि प्रकुर्वन्ति चतस्रः परिवर्तनान् । उपोहनार्थाभिनयमङ्गद्दारैः प्रयुज्यताम्। पिण्डीं बध्नन्ति तत्रस्था: कनिष्ठासारिताश्रये ।। रङ्गभूमिपूजा अवधाय ततः कार्ये रङ्गभूमिप्रपूजनम् । पश्चिमाभिमुखी नदरम्याणां भूषणाम्बरैः । नायकाभिमुखीनां तु गायन्तीनां परस्परम्। ताले कृतावधानानां नटीनामुपवेशनय । पाश्र्वयोरुभयोस्तासां मृदङ्गानां चतुष्टयम् दक्षिणे सुरंजस्तापं पृष्ट यवनिकान्तया तन्भध्ये मण्डलस्थानं नेपथ्यं तच नीयते । तत्रोपविश्य पात्रैस्तु कर्तव्यं मृण्डलादिकम् । मुक्षेताम् मुरजस्यात्र तेनागीतस्य नाटके । ताभ्यां विनोपहामाय नाटकं जायते किल रङ्गस्थलदैवतानि रङ्गभूषणताललक्षणम् गुरुद्वये लघुद्वन्द्वं लुत्रैको रङ्गभूषण: ऽ ऽ । ऽ रङ्गमण्डपम् क्षार्थ स्निग्धरम्यायां भूमौ श्रीरङ्गमण्डपम् । प्रकृष्टं चतुररुं च शतं च परिकल्पयेत् । रङ्गमण्डलम् दूतीदर्शितमार्गस्तु प्रविशेद्रङ्गमण्डलम् तस्याद्य प्रकृतिं ज्ञात्वा भावं काये च तत्त्वतः । गतिप्रचारं विभजेन्नानावस्थान्तरात्मकम् । म्लेच्छानां जायते यस्तु पुलिन्दाद्याः द्विजोत्तमाः ॥ तेषां देशानुरूपेण कार्य गतिविचेष्टितम् । पक्षीणां स्वापदानां च पशूनां च द्विजोत्तमाः ।। स्वस्वजातिसमुत्थेन भावेन प्रतियोजयेत् । सिंहश्वानराणां च गति: काय प्रयोक्तभिः । या कृता नरसिंहेन विष्णुना प्रभविष्णुना जानूपरिकरं त्वेकमपरं चैव खस्थितम् अवलोक्य दिशः सर्वाश्चिचुकं बाहुमस्तके गन्तव्यं विक्रमैर्विप्राः पठ्ठतालान्तरोत्थितै शेषाणामर्थयोगेन गतिं स्थानं प्रयोजयेत् । । शेषं स्थानं प्रयोगेषु रङ्गावतरणेषु च । एवमेते प्रयोक्तव्या नराणां गतयो बुधैः ।। आतोयैर्वाद्यमानेषु यतिप्रहरणादिषु रुद्रभक्ताः खियो यद्वा पुमांसः सौष्ठवान्विताः रुद्राक्षवलयं भस्मत्रिपुण्डूः शिवरूपिणः । रङ्गस्थलदैवतानि शारश्चन्द्रप्रतीकाशाथवा बालार्कसंन्निभा। नानावणथवा रत्रनिकरैः खचिता नवा ।। कोणेषु परितश्चापि मुक्ताजालपरिष्कृता। विहिता दैवतंस्तत्तत्स्थानभागनिवेशितै मध्ये महेश्वरः पार्श्व चतुर्मुखचतुर्भुजौ। सूर्याचन्द्रमसौ तेषां सध्यदक्षिणपार्श्वयोः तारकाः स्युस्तत्परितो देव्यस्तक्तोणगाः स्मृता वामे सरस्वतीरौ तारकावीठाकोणगा । भैरवी नैऋतेः कामगामिनी दक्षिणे पुन गोरक्षः सिद्धनाथस्तु पश्चिमे पूर्वदिग्गतः । मीननाथ उत्तरस्यां चतुरङ्गं क्रमादिमाः। देवताः पूजयेत्पूर्वं स्थानेषुतेषु भन्त्रवत् रङ्गश्रमविधि नृत्ये च तालरूपेण सिद्विनन्येन रूपतः । चार्वधिष्ठनवन्नृतं मृतमन्यद्विडम्बनम् । विप्रेश भारतीं देवीं त्रह्मविष्णुमहेश्वराम्। रङ्गं तद्देवतास्तलं वाद्यभाण्डानेि च क्रमात् । उपाध्यायं नृत्तकन्यां स्तम्भयुग्मं च दण्डिकाम् । कस्तूरिकाचन्दनादैः सामादैरनुलेपनैः । शुभैः सुगन्धिभिः पुष्पैधूपैरात्रिकैरपि। अर्चयित्वा शुभे लग्ने प्रारभत श्रमं सुधीः । स्तम्भद्वयोपरि न्यस्यत्कन्यां हृदयसमेिताम् । हस्तग्राह्यां तिरश्चीनाभवष्टम्भामदण्डिकाम् । विदित्वा चोलनं रेखातालसाभ्यं लयानपि । अङ्गादीनि पुरोक्तानि लास्याङ्गान्यखिलान्यपि । गीतवाद्यानि सुमनः शिक्षेत सुमनाः सती । अस्तोकलोकव्यापारभारजर्जरितात्मनाम् । विश्रामाय कृतं राज्ञां सङ्गीतं ब्रह्मणा पुरा । अङ्गानि तस्य सप्त स्युः सभासभ्याः सभापतिः । उपाध्यायो गायकाश्च वादकाद्याश्च नर्तकी । हम्मीरः मनो हरति गीतेन विदित्वा श्रोतुराशायम् । रङ्गं गीते विधत्ते यो रञ्जकः सोऽभिधीयते । कुम्भः रतिालो लघुर्गुरु रतिलेखाया लक्षणम् रुद्रसङ्गया कला आचे पादे तद्वद्वितीयके । मात्र दशा तृतीयेहीं रतिलेखा रते गणैः । रतेः स्थायिता प्रारम्भात् फलपर्यन्तां व्यापिनी स्मरसंवृता । संविदोरैक्यसंपत्त्या क्रोडातः स्थायिनी रतिः ।। रथचक्रचारीलक्षणम्--(देशी चारी) चतुरस्रस्थितैौ पादैौ संहतैौ परिसर्पतः। पुरतः पृष्टतो यद्वा रथचक्रा तदोदिता । स्थोद्धत नकुंटम् २थचक्रा-गति चतुरश्रस्थितौ पादैौ भलौ चेत्प्रसर्पतः। परतः पृष्ठतः पाश्र्वे रथचक्रा तदोदिता । संगीतमुक्तावली देवेन्द्रकृता चतुरश्रगमं कृत्वा संलौ चेत्प्रदर्शयेत् । पादावसेच पृष्ठ वा रथचक्रा तथा स्मृता ।। रथनेमिसमम् आदिमध्यावसानेषु दधतैौ स्वस्तिकाकृती तथा चक्रकृती तिर्यगेकदा क्रमतोऽथवा । हस्तौ विलुठितौ यस्र रथनेमिसमं विदुः । मोक्षदेव कुम्स रथोद्धतं नर्कटम् चत्वारखैष्ट्रभा: प्रोतं नर्कटं तद्रथोद्वतम् । मुनिना भरतेनाहं तदुदाहरणं त्रुवे । शारदामेितधचन्द्रशेखरं भालबह्निकब लीकृतस्मरम्। वामभागकृतकामिनीवरं भावयन्तु यमिनं महेश्वरम्। सधूक्षेपकटाक्षा च रसे शृङ्गारसंझिके । क्रमेणाकुञ्चितपुटा किश्चिद्विभ्रान्ततारका। अभ्रष्टोष्ठपुटा सा भ्राशोषमन्थरतारक नासाग्रनिहिता दृष्टिः करुणा करुणं रसे विमृद्धपुटतारा तु कूरा रूक्षा तथारुणा । भूभङ्गकुटिलो धृत्वा क्षौद्री रौद्ररसे भवेत्। क्षुब्धा विकसिता दीप्ता गम्भीरा समतारका । उत्फुलमध्या द्रष्टिः स्याद्वी वीररसाश्रये ।। उतादिस्फुरत्तारास्तब्धोद्वतपुटद्वय दृष्टिर्भयान्तका प्रोक्ता भयानकरसे मता ।। संश्लिष्टस्थिरपद्मा तु धृणोपप्लुतारका निकुञ्चितपुटोपान्ता बीभत्सा दृष्टिरिष्यते । सौम्या विकसिता तारा साश्रयोद्वत्ततारका। समाकुञ्चितपक्ष्माग्रा दृष्टिः स्याद्द्रुतादूते सोमराजदेव. अष्टावेव रसा इति केचित्, , दशेत्यपरे। तेन केचेिन्नवेति संशयलोलानां प्रीतये किञ्चिदुच्यते । तथाहि-विभावादिभि स्वादतां नीयमानो भावः स्थायी रस इति प्रत्यक्षायेि । स च स्वदानन्दलक्षणेो, वस्तुत ऐकोऽपि, उपाधिभेदादनेकधा भिद्य ते । उपाधिरपि चिद्भूमिकैव । ताश्च ग्राधान्याश्चतस्रः, विक्रासो विस्तरः, क्षोभो, विक्षेप इति । तत्र विकासोपाधिकः खादः शृङ्गारः । विस्तारोपाधिको वीरः । क्षोभोपाधिको बीभत्सः । विक्षेपोपाधिको रौद्रः । हास्यादूतभयानकरुणेष्वपि विकासा दिरेवोपाधिरिति हास्यादीनां चतुर्ण शृङ्गारादिजन्यत्वम्। यदुक्तः स्वादुकाव्यार्थसंभेदादात्मानन्दसमुद्भव विकासविस्तरक्षोभविक्षेपैस्स चतुर्विध श्रृङ्गारवीरबीभत्सरौद्रेषु मनसः क्रमात् । हास्वाद्भतभयोत्कर्षकरुणानां त एव हि । अतस्तञ्जन्यता तेषां मदत एवावधारणम् । अल विकासादिचित्संभेदाभेदेन हेतुहेतुमद्भाव एव रसानां विवक्षितः, न तु कार्यकारणभावः, तेषां प्रत्येदैः विभावादि शृङ्गारानुकृतेिय तु स हास्य इति संज्ञित वीरस्य चापि यत्कर्म सोद्भतः परिकीर्तितः । इति भरत तेषां सात्त्विकादिसंभेदैक्यमेव स्फुटं विभाव्यते । शृङ्गारहास्यो र्विकासः, वीराद्भतयोर्विस्तरः, वीभत्सभयानकयोः क्षोभः, रौद्र करुणयोर्विक्षेप इति । तेषां द्वयोर्द्धयोः संभेदैक्येऽपि नास्त्येव साङ्कर्यम्, प्रतिरसं नियतभावादेव विकासादिरूपविशेषयापि सिद्धेः । शृङ्गारविभावादेरन्थ एव हास्यविभावादिः । अतस्त जन्येऽपि विकामरूपेऽपि उपाधौ कोऽपि विशेष: काव्ये कल्प्यः, येन भेदः सिद्धयेन् तयोर्हतुहेतुमद्भावोऽपि सिद्ध: । तत्र हेतुत्वं तत्प्रयोजकमेव । एतदुक्तं भवति। धागाधिरूढ इव शृङ्गारे, प्रत्यासीदति च हास्ये तदुन्मेषहेतोर्विकासात्मिकायाश्चित्तभूमेस्समुद्भावनप्रवीणकारण कलापव्यापारस्य स्वकार्यनिर्वहणसिद्धेः पूर्वोत्तरायास्तथाविधाया भूमिकायाः शृङ्गारानुगुणाया हास्यंप्रत्यनुकूलत्वाच, समान कारयोः परस्परोपातकार्यकारणप्ररूठप्रागल्भ्थयो, अत्योन्यसङ्क लनसातत्यप्रत्यस्तमितभेदवाद्योः, तुल्याधिकारयोः, समरसी भूतयो, चित्तभूमिकयरेकात्मतायाः प्रतीतेः श्रृङ्गारबीजस्य हास्यं प्रति िनमित्तत्वप्रतीतिसिद्ध सिदैवेयं वाचोयुक्तिः “ शृङ्गा राद्धि भवेद्धास्य' इति । इयमेव प्रक्रिया वीरादुतादिद्वयेष्वपि द्रष्टव्या । एतच विकासादिभेदचतुष्टयस्यैव रसभेदोपाधि कत्वेन सङ्ग्रहात्। रसविवेक रसस्तरूपविचारः ननु कोऽयं रसो नाम पदार्थस्तद्विचार्यते। रस्ते व सहृदयैः स्वयं वा रस्यते रसः । सामाजिकोन् रसयति ते वायं रसयन्ति च रसनं वा नटेना विलवृत्तिर्नटस्य यः । रसतीति रसो वा स्यात् रसयत्यथवा रसः राम: स्थाद्वा न वेत्यादिप्रतीतिं नटसंश्रिताम् अथवा रस्यते सभ्यै रामोऽयमिति तत्त्वतः। इत्यादिपक्षस्तद्विद्भिराता रसरूपणे । रसस्वरूपे लोछटमतम् विभावैर्जनितो भावोऽनुभावैरनुबोधित व्यभिचारिभिरास्फीतो रस इत्यभिधीयते । स चानुकार्ये रामादौ वर्तते मुख्यवृत्तितः । तद्रपनानुसन्धानान्नर्तकेऽपीति लोल्लटः । कुम्भ व्यावत्यै सम्यग्मिथ्याभ्यां कोटिद्वयविलम्बतः । ज्ञानात्तत्सदृशाकारप्रतीतेश्च निरासतः । तत्तद्विलक्षणास्थानाचित्ररूपकवन्नट सेयमित्येष संवित्तिग्राह्यः सामाजिकैरिह । रसहेतुविचार नन्बत्र भारते सूत्रे विभावाद्या रसस्य हेि । हेतुत्वेन समादिष्टाः कविासनया पुन रसेभ्यो भावनिष्पतिर्वैपरीत्यमिदं भवेत् । नैवमस्र स एव स्यात् कश्चिदर्थः प्रवर्तते । न रसेन विनावैधं संमतिस्तस्य दृश्यते परस्परकृता सिद्धिस्तयोरभिनयो भवेत् । रसाः शृङ्गारहास्यौ करुणो रौद्रे वीरो भयानकः । बीभत्सश्चाद्भतः शान्तो नवधेति रसो मतः ।। शान्तस्य शमसाध्यत्वात् नाटं च तदसम्भवात् । अष्टावेव रसा नाट्येष्वितेि कविद्चूचुदन् ।। रसानां जन्यजनकभाव साम्या ह्यधिरसो हावा विभावा व्यभिचारिणाम्। श्रीभत्से सति भीरूणामुत्पद्येत भयानकः । अन्योन्यजन्यजनका: भवन्त्येवमिमे रसाः । रसानां निश्चयकारणम् फलं बन्धुवधो रौद्रे विभावो वारयोश्च स जगदुस्तद्विदो रौद्रमतः कारणकारणम् ॥ रसानां सङ्करे स्थायैकत्वम् एक एव रसः स्थायी रसानां थख सङ्करः । अन्ये चास्योपकाराय जायन्ते व्यभिचारिणः । साश्रय तत्प्रधानप्रबन्धानामनुपादेयता यत सर्वोऽपि प्रेक्षकादेव रसः पर्यवसीयते कुम्भ हमरः जगद्रः रसषु वृत्तय कैशिकीवृतिराख्याता रसे श्रृङ्गारनामनि । मुख्ये वीरे सात्वता स्यात्तथा रौद्रेऽते कचित्। नियतारभटीवृत्ती रसे रौद्रसमाह्वये। भयानक च बीभत्से वीरे चापि भवेत्कचित् । भयानक्रऽद्रत हास्यं करुणे चापि भारती । सूच्यमाने रसाभासे बीभत्सेऽपि कचिद्भवेत् । शम्भो: पश्चिमवदनाद्धास्यशृङ्गारसंभवः । उत्तराद्वदनादेत्र वीरसज्ञे रसोऽभवन् । भयानकश्च बीभत्सो दक्षिणाद्वदनाद्भून् पूर्ववक्ताच सञ्जातौ रौद्राद्भतरसावुभौ । पळूचमाद्वदनाञ्जातः करुणः शान्त इत्यपि । विभावभावहीनोऽयं नवमो रस इष्यते । रागः स्वरवर्णविशेषेण ध्वनिभेदेन वा पुनः। रज्यते येन यः कश्चित् स रागः सम्भतः सताम् ॥ अथवा योऽसौ ध्वनिविशेषस्तु स्वरवर्णविभूषितः। रञ्जको जनचित्तानां स च राग उदाहृत सामान्यं च विशेषश्च लक्षणं द्विविधैं मतम् । चतुर्विधं तु सामान्यं विशेषश्चांशकादिकम् । इत्येवं रागशब्दस्य व्युत्पतिरभिधीयते । रञ्जनाञ्जायते रागो व्युत्पतिः समुदाहृत !! अश्कपर्णादिवद्रढो यौगिको वापि वाचक योगरूढोऽथवा रागो ज्ञेयः पङ्कजशब्दवत् । नन्दावर्तः स्वस्तिकश्च द्विधा रागकदम्बक रागकाकु सा रागकाकुॉवेंज्ञेयः छाया रागस्य योनिजा म कुम्

या रागस्य निजच्छाया रागाच्छायाँ तु तां विदु

रागाप्राधान्यम् न ह्यङ्गाभिनयान् कश्चिट्टते राग: प्रवर्तते । सर्वस्य सहजो राग: सर्वे ह्यभिनयोऽर्थजः । रन्धेषु मध्यतारेषु स्थानेषु निखिलैः स्रैः । युक्ता यदि तदा सर्वरागमेला प्रकीर्तिता ।। उपक्रम्य यथारागो मेलनं मममिश्रकम् । पुनस्तन्मार्गगमकं रागरङ्गः प्रकीर्तितः । यैस्तु चेतांसि रज्यन्ते जगत्तियवर्तिनी। तै रागा इति कथ्यन्ते मुनिभिर्भरतादिभि म्भ रागाण्यः श्रीरागोऽथ वसन्तश्च भैरवः पञ्चमस्तथा मेधरागो बृहन्नाट: षडेते पुरुषाः स्मृताः । मालवी त्रिणी गौरी केदारी मधुमाधवी ततः पाहाडिका ज्ञेयाः श्रीरागस्य वराङ्गनाः ॥ देशी देवगिरी चैव वैरटी तेडिका तथा । ललिता चाथ हिन्दोली वमन्तस्य । वराङ्गना भैरवी गुजरो चैव रेवा गुण्डकरी तथा । वङ्गाली बहुली चैव भैरवस्य वराङ्गनाः । विभामश्चाश भूपाली कर्णाटी वटुसिकौ । मालवश्रीः पठमङ्गयो सहैताः पञ्चमांगनाः । मालारी सोरगी चैव सावेरी कौशिकी तथा ।। गान्धारी हारशृङ्गारा मेघरागम्य योषितः । कावेोरी चैव कल्याणी आभीरी नाटिका तथा । मारङ्गी नष्ट्रहम्मीरी नट्टनारायणाङ्गनाः । संगीतदर्पणः $कुम्भः शुभः योऽयं ध्वनिविशेषस्तु स्वरवर्णविभूषितः । रागालिप्ता तनो नादैः म्डररागसमाश्रिता । मधुमाधवी च देशाख्या भूपाली भैरवी तथा वेलावली च मलारी वङ्गाली सामगुर्जरो । धन्यश्री मालवश्री च मेघरागश्च पञ्चभ देशकारी भैरवश्च ललितश्च वसन्तकः । गुर्जरीकेंशिकचैव सावेरी पदमञ्जरं । रेवागुणकरचैव भैरवा रामकर्यपि । सोरठी च तथा गेया प्रथमप्रहरणोत्तर वैराटी तोडिका चैष कात्रोदीं च कृडाद्रका। गान्धारी नागशब्दी च तथा देशी विशेषतः । शङ्कराभरणो गेयेो द्वितीयप्रहरात्पर नटः कल्याण संज्ञश्च सालङ्गनटकं तथा। रास्वरूप वैलक्षण्वभुभयस्य न साक्षादीक्ष्यतेऽपि च । चण्डः सपहाडी च तृतीयप्रहरात्परम् । अर्धरात्रावधिगेया रागा एते सुखप्रद यथोक्तकाला एवैते गेयः पर्वविधानतः । राजाज्ञया सदा गेया न तु कालं विचारयेत् ।। सङ्गीतदर्पण अन्वयव्यतिरेकाभ्यां सभ्यग्भावनमेिष्यते । परानन्दस्य जनको नित्यस्यानतिशायिनः । प्रवृत्तिरपि तत्रैव घटते हि मनीषिण । नाभेरुद्वेष्टितो ज्ञेयः सर्वरागविवेचने । हस्तानामन्न कलनाभिन्नत्वं प्रतिपाद्यते । राह्यस्ता काला कुम्भ भूपाले त्वलपद्मः स्यान्नाभेरुद्वेष्टितश्चली । श्रीरागे कर्तरीहर्ती तथा चैठागुणान्वितः । वसन्ते विप्रकीणाख्यास्नट्टभूममुपाश्रिताः। मालवेऽपि तथा भूतौ शिवराभिधहस्तकः । बङ्गी च तथा ज्ञेया हस्ताऽयं च पताकि करोऽयं श्लिष्टमुकुलं चेलावल्यां प्रयुज्यते । योज्ये मलहरीरागे ताले लालहस्तकः । वोल्यां भ्रमरहस्तोऽपि मूर्धन्यंबक्रियामने । हिन्दोल्यामर्धचतुरं माधुया मकर: कर माधुरीः माळबचसन्तः) चोलाव्यां शुकतुण्डाख्यः मन्दंशः शिवभूषणे । देइयामर्धपताकोऽपि ललितायां लताकरः । बाणो रामक्रियायां च वरास्यां श्लिष्टकर्तरी । कैशिक्यां पद्माकोशाख्यं चक्रो गुण्डक्रियाविधौ। गुर्जर्चा युक्तसूची स्थात् गैलायां युक्तचन्द्रकः । मृगशीर्षश्च कर्णाटगौळरागविवेचने । नारायणाख्यगौळे च हं4ांस्योऽपि तथाविधः ।। देशाक्ष्यामर्धमुकुलश्चाभीर्यामपविद्धकः। सारङ्गनाटरागेऽपि करः संयमनामकः । सौराष्ट हंसपक्षोऽपि सायां ज्ञानहस्तक संकीणांख्यपताकस्तु शुद्धबौलीविवेचने । मालवश्रोप्रभेदेऽपि करः कलशुनाभक: तोड्यां च वरमानैौ तु रेख: घण्टारवे तथा नादामक्रियायां च सूचिकाहृतमिष्यते । हेज्जुज्यामधैच द्राख्यो मुवाया नागबन्धकौ मेचबौल्यां दण्डपक्षादौ शाऊँ वैष्णवौ करौ। करो मङ्गलकौशिक्यां कररी त्वस्तिकाह्वयः । अञ्जलिश्च करो ज्ञेयो वसन्ते शुद्धपूर्वकं । पाडिंस्थाने सिंहमुस्रो मधुमाधविकाक्रमे । केदारौलरागेऽपि विज्ञेयौ रेचितैौ करौ । रागा स स ऋश्यनं येन तेन रागा इति स्मृत दशलक्षणलक्षितं गीतं रागाब्दाभिधेयम् षड्जो मध्यम इत्युभौ क्षितिगतै गान्धारमाहुर्देिवि । आहेच्छा दाजातयः स्युराखिला रागाश्च जात्युद्भवा सम्पूर्णा सप्तभिश्चैवं त्रिधा रागा बुधैर्मताः । रागास्ते त्रिविधा: प्रेोक्ता: शुद्धाश्छायालास्ततः। सङ्कीर्णाश्च पृथक् तेषां लक्षणं प्रतिपाद्यते । रागच्छायानुकारित्वाद्रागाङ्गमिति कथ्यते । नवरोजादिरागानां देशंभाषादिकीर्तनात्। काकुच्छायादियुक्तानां ज्ञानं स्याद्नया दिशा । गतङ्गः रागाध्याये सोमरागलक्षणम् रागाङ्गानि तन्नीतानक्रियायेोगात्क्रिया कथ्यते बुधे अथ प्रसिद्धरागाणामुदं व्याहरामहे। रागाद्यो मध्यमादिस्त्रिपुररिपुसुद्वैरवो मालवश्री श्रीरागो दीपकाद्यस्तददुनिगदितः शुद्धबङ्गालसंज्ञ धन्नासी स्याद्वराटी प्रथितगुणगणा देशिहिन्दोलतेोळ्यो देशाख्या गूर्जरी च श्रवणसुस्वकरी देशिकोलाहलाल्यौ । मोक्षदेवः श्रीरागाङ्गं सोमरागः पूर्णे चां वीरसंश्रयः सङ्गीलदर्पण सोमराजदेव रागाणां यकालः प्रातर्गेयास्तु दशाक्षी ललितप्रथमञ्जरी। विभाषा भैरवी चैव कामोदी गोण्डकिर्यपि ।। एका वरटी मध्याहे सायं कर्णाटमालवौ । नाटचैव विशेषेण शेषा गेयास्तु सर्वदा रागाः षडेव तु प्रोक्ता रागेिण्यत्रिंशदेव हि । रागे रागान्तरच्छाया सैव स्यादस्य रागता । भैरवः पवमो नाटो भलारो गौडमालवः । देशाख्यश्चेति षड्रगाः प्रोच्यन्ते लोकविश्रुताः । वङ्गली च गुणकरी मध्यमादिर्वसन्तकः। धनाश्री चेति पचैते रागभैरवसंश्रिताः । नट्टनारायणः पूवगान्धार मालवस्तथा । ततः केदारकर्णाटौ पचैते नाटसंश्रिताः ।। मेधमलारिका माला कौशिकः पटभक्षुञ्जरी । असावरीतेि विज्ञेया रागा मलारसंश्रिताः । भूपाली च कुडारी च काषोदी नाटिका तथा । देलावली च विज्ञेया रागा देशाख्यसंश्रिताः । पञ्चास्यात्पञ्चरागः स्युः षष्ठस्तु गिरिजामुखात् श्रीरागः सद्योवदनाद्वामदेवाद्वसन्तकः । अघोराद्वैरो जातस्तत्पुरुषात्पञ्चमोऽभवन् । ईशानाख्यान्मेघरागो नाट्यारम्भे शिवादभूत् । गिरिजाया मुखालास्ये भट्टनारायणोऽभवत्। सङ्गीतदर्पणः विरामान्तै लघुः प्रान्ते राघवेऽपि प्रकीर्तितः कुम्भः ९२४ राजतालाभिधाने तुलयुदुतौ लघुस्ततः। अनेन तु समायुक्तो मकरन्दाङ्खतालक }} दद्वयै जगणो गुरुः । राजनारायणे ताले रामक्रीडा हास्यप्रायं प्रेरणं तु स्यात्प्रहेलिकयान्वितम्। ऋतुवर्णनसंयुक्त रामक्रीडं तु भाष्यते रीतीनां लक्षणानि स्वरादं पाटपूर्व च बन्धायं च पदाभिधम्। तेनाद्य बिरुदादं च चेिला मिश्रपूर्वकम् ।। इत्यष्टौ करणानि स्युः क्रमालक्षणमुच्यते । उद्वाहगमकौ सान्द्रवरैर्वेद्वैौ यदा पुन आभोगाख्यः पदैवैद्धेो गातृत्वाभ्याख्यया युतः। तालो रासश्च विज्ञेयः कइणे स्वरपूर्वकम् । अन्यान्यपि तथैव स्युः स्वभेदः किश्चिदुच्यते । रासकम् नर्तनं यन्मया प्रोत्तमासारिताभिधां पथि । देशीतालैश् संयोज्य तवेक्ष प्रवर्तते । तदा रासकसंज्ञे स्यादिति नृत्यविदेो विदुः । राहडीलक्षणम् बहुभिश्चरणैर्यत्र रसे वीरे प्रगीयते। स्तुतिः सङ्गमविजये वर्णस्य राहडी मता रीतीनां लक्षणानि अस्पृष्टदोषमावाभि: ममग्रगुणगुम्फित विपठ्ठीस्वरसौभाग्या वैदर्भी रीतिरुच्यते । गान्धर्ववेदे कुम्भः कुम्भः कुम्भ मोक्षदेव या समत्तोद्भटपदा ओजःकान्तिगुणान्विता । गौडीयामिति गायन्ती रीतिं रोतिविचक्षणः । आश्लिष्टश्लथभावा तु पुराणच्छायथाश्रिता । भधुरा सुकुमारा च पाञ्चाली सा च कथ्यते । लाटीया रीतिरिन्द्राण्याः प्रीयै वीररसाश्रिता । प्रतिालेन सा गेया रागे मालवकैशेिके । सरता युगपद्यत्व प्रपटून तु रुन्थकः । घर्घरं गृह्यते सर्वा रूढा रेखाव सा मत रूपकेन योद्वाहाभोगयोगयिने द्रतम् । ततो नृत्ते ध्रुवे गीते द्रतादिलयसंयुतम् । तदा रूपकनृत्तं स्यात्तालेरूपकसंज्ञकम् । द्रतं त्वेकं लघुश्चैको मात्राषट्कं च यत्र सः । रुपकश्चतुरश्र: स्यादित्याहुस्तालवेदिनः । आलमेरपि यद्रीतं भवेदतिमनोहरम । उक्तो गायक्रभेदज्ञः सोऽयं रूपकगायक । स्वरैः पदैश्च तालैश्च गणैर्वणैरलङ्कतम्। विचित्राभोगमुद्राहं रूपकं कथ्यते बुधैः। उद्राहश्चान्यधातुः स्यान ध्रुवकश्चान्यधातुकः । मेलापकश्चान्यधातुराभेोगश्चान्यधातुकः । चतुर्धातुकमेतद्धि रूपकं कीत्यैते बुधैः। म्भः ९२५ मोक्षदेव कुम्भः गान्धवेदे रूपकालप्तिलक्षणम् रूपकस्थेन रागेण तालेन च विधीयते । प्रेोक्ता सा रूपकालाप्ति सा पुनििवधा भवेत्। रूपकालभेिदः लक्षणं च प्रतिप्राइणेिकैकान्या भञ्जनीत्यभिधीयते । विधाय स्थायमालमे रूपकावयवो यदि । प्रतिगृह्यते सा प्रोक्ता प्रतिप्राहणिका बुधः। भञ्जनी तु द्विधा गोक्ता स्थायरूपकभयुञ्जनात् रूपलिमा च नादैश्च रागस्वरसमाश्रिता या शिरोऽधिकरनेवपङ्कजाद्यङ्गमेलनविधैौ सति स्फुटम् । केचिदख दिशि मनोहरा सास्थितिर्निगदितात्र रेखिका ।। भरतकल्पलता शिरोनेस्रकरादीनामङ्गानां मेलने सति । कायस्थितिर्मनोनेस्रारिरेखा प्रकीर्तिता । अथवा अङ्गप्रत्यङ्ग सन्निवेशो यथोचितः। रेखोक्ता जनताचित्तनयनानन्ददायिनी ।। कज्जलेन यथाशोभं रेखाः शृङ्गारिणो भवेत् । कपोलफालनेत्रान्ते वलनं मसृणं समम्।। ललाटे तिलकं कार्य शुद्धं कज्जलनिर्मितम् । रेखां दद्याच नेत्रान्ते ललाटे तिलकं लिखेत् ।। भ्रवोः कण्ठे च रेखा च सभा: शृङ्गारिणो भवेत् । गौरिकैवलये...त्वै वरे गौरिकलेखिका । विद्वेषके रावणादौ भृङ्गादौ बहुधोदितम्। नालेखि तन्मया पात्रविशेषात्तत्तदुन्नयेत् । शिगेनेत्रकरादीनां युगपन्मेलके सति । कार्या स्थितिर्मनोनेत्रहरा रेखाः प्रकीर्तिताः। कुम्भ रेत्कविभाग रेचकविभागः ऋक्षणं च अमीषामङ्गहाराणां सम्यङ्कनिर्दिश्य लक्षणम् । चतुरो रेचकान्वक्ष्ये नाश्यनृत्योपयोगेिन पाद्रेचक एक:स्याद्परः कररे-चकः । ग्रीवारेचक उक्तोऽन्यश्चतुर्थः कटिरेचकः । पाध्ण्यङ्गलाप्रयोरन्तर्बहिश्च सततं गतिः । नमोन्नमनेपेतः प्रोच्यते पाद्रेचक परितो भ्रमणं तूर्ण हस्तयोर्हसपक्षयोः। यत्पर्यायेण रवितै स भवेत् कररेचक । ग्रीवाया विधुतभ्रान्तिः कथ्यतं कण्ठरेचकः ।। सर्वतो भ्रमणं कट्या: कटिरेचकमूचिरे । रेचितः-पाट अझुष्टतर्जनीघातः स्कन्धप्रस्फुरणै तथा यक्ष प्रान्तं गता वाद्ये पाटं पाठान्तरे विदुः । यथा-दें थां थां दें दें न न ण झे । अङ्गुष्टतर्जनीघातः स्कन्धप्रस्फुरणं तथा। यत्र प्रान्तं गता वाद्ये पाटं तं रेचितं विदुः रेचितलक्षणम् प्रसारितोत्तानतलावुच्यते रेचितौ करौ । अथवा रेचेितौ प्रोक्तौ हंसपक्षौ द्रतभ्रमौ ।। यदा रेचेितयोर्लक्ष्मलक्षणे मिलिते इमे । प्रयोज्यौ तै नृसिंहस्य दैत्यवोविदारणे । रेफस्यात्कन्धसंचेन समंस्तोऽङ्गुलेिनात: तदा पाटो रेफसंज्ञ: प्रजायते । स्कन्धसङ्गेन सर्वामि: प्रहारोऽङ्गलिभिः सदा । यथा-नहीं जे जे रे डे टें हम्मीर हम्मीर कुम्भ लक्ष्मजा। क्षु लक्ष्मीशे तु विामान्नो द्रनैौ इम्वद्वयं पुत स्यालङ्कत जाङ्किका ग्वण्डसूच्यभिधे स्थाने तिष्ठन्नष्ट्रिश्तु वेगत आकृष्य लङ्घयतऽन्यन्न चरणेन तदा तु सा ।। लघुकेिनरा तिस्रः किंनरवंणाः स्यु बृहद्देशंसिमाधिताः । बृहती मध्यमा लध्वी त्वथासां लक्षणं ब्रुवे । अत्राहुलं नितुषः स्यात्पङ्कक्तिस्तिर्यग्यवोदरैः। पञ्चाशदङ्गलेो दैध्यें परिणाहे पडङ्गल । वैणवः खादिरो वाथ रक्तचन्दनजोऽथवा । कांस्यजा वा भवेद्दण्डो ऋजुः श्लक्ष्णो व्रणोझितः ।। दण्डमानं दधद्रर्भ सुषिरं पृथुलं समम् शाकजः ककुभस्तस्य दण्डेो दैध्य प ककुभस्य तु दण्डन्तु वीणादण्डान्तरे क्रियेत् । परिशषश्च दण्डांशस्तावान् यावति शेषेित । तन्त्रीभागस्तुरीयांशाधिकव्यङ्गलको भवेत्। इात लघ्वी समादिष्ट किन्नर्यथ परोच्यते । परिणारेऽगुळेनापि तन्त्रो स्नायुमयी भवेत् सोमराजदेव कुम्भः परितोऽधाङ्गलन्यूनां पत्रिकामायसीं समाम्। नादातिशयसिद्धयथै वीणावादनकोविदः । सार्धाङ्गलद्वयं यक्ता दीणादण्डल्य मूर्धतः । अर्थाङ्गलपरीणाहं वि.ध्यात्सुपिरं ततः । अधस्तातिर्यगपरं रन्धै सोभयते मुखम् । अधस्तादूध्र्वरन्ध्रस्य सार्धद्वयङ्गलके भवेत् ।। मेरुः सकलरन्ध्रण कर्तव्या वान्वितो भवेत् । मेरुरन्ध्रस्य वीणाया दण्डस्य च तथान्तरम द्वयङ्गलं सयवं ज्ञेयं मेरुरङ्गलमुच्छित । सार्धाङ्गलान्तरे शङ्कः स्थिरो मेरोः पुरो भवेत् । सिन्दूरेणाथवा वस्राकजलेनाथवा युतम् विमिश्रान्तेन कर्तव्याः सारिकास्युश्चतुर्दश । ताश्चतस्रो निवेश्यान्तु तारसमकसिद्धये । मन्द्रसप्तकसिद्धयथै सारीद्वन्द्रं परे जगुः। एवं त्रिस्थानसंशुद्धरागव्याप्तिर्भवादह ।। आमन्द्रसप्तकान्मध्यसप्तकावधियुक्तित साथोङ्गलपरीणाहास्तथा साधाङ्गलायत गृध्रवक्षोऽथिनलिका यद्वा तञ्चरणाथिजा । आयस्यकांस्यमय्यो वा नलिका सारेका मताः ।। मेलोध्र्वतन्त्रिकापातन्त्र्यौढे षड्जगे यदि। हस्वा पञ्चमगः चेत् स्यात् षड्जग्रामो भवेदियम् । ऊध्र्वतन्त्री यदि भवेन्मध्यमवरयोगिनी। तत्पार्श्व तन्त्रिकाद्वन्द्वं षड्जमध्यमगं यदि । मध्यमग्रामगा ज्ञेया तदेयं किंनरी बुधैः । लधु रम् उपति करणैरल्पः रञ्जितायैः लघु स्मृतम् कुम्भः सङ्गीतनारायणे लघुशखर नानाविधौ स्वस्तिकौ हि करावन्न प्रकीर्तिता । विरामान्तेन लघुना तालः स्यालधुशेखरः । सङ्गीतमुक्तावनी देवेन्द्रकृता ९२७ | शंकोजमरतालश् गीयते सत्रकोविदैः ?।। लज्जा-व्यभिचारिभाव धाष्यनाशो लज्जा लताक्षेप पश्चान्यस्य पुरस्ताच चरणश्चेत्प्रसार्यते । भूमेिं निकुट्टयेत्तेन लताक्षेपस्तदा भवेन्। पताकौ दौलितैौ तिर्यक् प्रस्तैौ तैौ लताकरौ अनये: करयोः केशबन्धोश्च नितम्बयोः । त्रिपताकाकृतिं केचिदाचार्याः प्रतिजानते । अन्तर्बहिः करावूध्यै वलित्वोद्वेष्टितौ यदि। पार्श्वयोः क्रमतस्तत्र तिर्यग्लुठति चैकके। लुठितोऽन्यः करो यत्र तलतावेष्टितै तदा । एव श्यकम् वृश्चिकं चरणौ यत्र वामहस्तो लताभिध । तलतावृश्चिकं प्रोक्तं गतोत्पतनेषु च । सङ्गीतमुक्तावली देवेन्द्रकृता अङ्गभूता हि नालस्य यतिपाणिलयः स्मृता । बन्धोऽअरवेिदानां हि समत्वं यत्प्रकी कला कलान्तरकृतः स लयोनाम संज्ञितः । लयत्रयविचित्रितम् यवन्या भाषया युक्त यत्र गति घृताचलम् । कौलादिगजरोपेतलास्यांगेन विराजितम् । विदध्यान्नर्तनं नाम लयखयविचित्रितम् ।। गान्धवंदे

इम्मोरः ट्त्रं ललाटतिलकम् तदा ललाटतिलकं विद्याधरगतौ मतम् । मीतमुक्तावली देवेन्द्रकृता ताले ललितसंज्ञे स्यात् द्रतद्वन्द्वे लघुर्गुरुः। ललितम्-पौरुष ललितं स्यान्निधिकारं शृङ्गाररसचेष्टितम् अनुल्बणश्च मधुरो दृष्टिभूविभ्रमान्वितः । सुकुमारोऽङ्गविन्यासस्त्रीणां ललितमुच्यते । स एव मृदामित प्रेक्तो ललितगाढस्तु पलौ शीर्षदेशस्थौ ललितै कलेिनै बुधैः। चतरश्रीः भजन्तौ तौ शिरःस्थावचलौ करौ ।। ललितैौ च परे प्राहुरन्ये च खटकामुखैौ । शनैः प्राप्य शिरोऽन्योन्यलझाप्रैौ ललितौ विदुः॥ हम्मीरः ललिता भाषा तथैव ललिता भाषा प्रहांशान्यासचैवता रिगमैभूरिभिस्तारमन्त्रैर्युक्तार्धमन्द्रभाक् । रितारा भिन्नषङ्जोत्था रिलोपातू षाडवा भता ।। मतङ्गस्य मते पूर्णा टकभाषेवललेिता महापन्यासषड्जभाक् । पञ्चमर्षभहीना च तारगान्धारधैवता । धङ्जानु मन्द्रा बहुला मध्यस्वरविराजिता । ललिता ललितैः स्यानैर्ललितैरुत्कटस्वरेः । वेमभूपालः | मङ्गामे विनियोंक्तल्या बीरोत्साहविवर्धनी ।। वेमभूपाल कुन् ठक्षभाषैव ललिता ललितैरुत्कटैः स्वरै षड्जांशग्रहणन्यासा षङ्कजमन्द्रा रिपोज्झिता ।। लहरीचक्रसुन्दरम् एकस्मिन्नाभिदेये तिर्यग्लुठति हस्तके । ततोवामं सपर्यन्तं परं प्राप्य पराङखम् ।। कर्मणां दोलने नाडी प्रसार्य ............ ( क्षिप्तमन्तरमाक्षिप्य शिरसः पार्श्वयोर्द्धयोः ।। विलोड्य पार्श्वयोस्तोकं यद्विलासेन जायते । तद्वादि तदासद्भिर्लहरीचक्रसुन्दरम नाभिक्षेत्रसमीपस्थो तिर्यग् लुठति चैकके अपरं तु पराचीनमान्दोलेितसमर्पणाम् । नीत्वा वामांसपर्यन्तं बहिरेव प्रसार्य च करमन्तः प्रसाथैकमर्धसध्यापसव्ययोः । विलोड्य पार्श्वयोर्मन्दं विलासेन तु यद्भवेत् । प्रकीर्तितं तु तद्वीरैः लहरीचक्रसुन्दरम् । ङ्गीतमुक्तावली देवेन्द्रत लहरीभेदा लहरी त्रिविधा ज्ञेया भङ्गलारम्भसंज्ञका । आनन्दवर्धिनी कीर्तिस्तासां मेऽथ लक्षणम् । मोक्षदेव धुचिताभ्यां पदाभ्यां चेद्धतमानेन वेगत पाष्णिश्च संस्पृशेद्भमेिं गच्छेत्सा लाव की गतिः सङ्गीतमुक्तावली देवेन्द्रकृता समपदजनितं पात्रं कटौ न्यस्यार्थचन्द्रकम् पञ्चमेन कटरूध्दै भ्रामयेलावणी तदा । लासः स्त्रीपुंसयेोभवः तत्राहीये तु तद्धिते । सा धात्वर्थे लास्यशब्द. कामोलासनहेतुक लासस्वरूपम् भावः स्रीपुंसयोलॉसहेतु मृद्वाङ्गहारवत्। देन्यैरेवेोपदिष्टत्वात्प्रायः स्त्रीभिः प्रयुज्यते कुम्भ नुत्तरायलि झस्थम् लास्यम् सुकुमारैः स्त्रीरचितैः प्रयोगैलस्यमुच्यते । लास्यं तु सुकुमाराङ्गं मकरध्वजवर्धनम् । स्फुरितं यौवतं चेति तवर्गद्विविधं मतम् । स्फुरितलास्यं यैौवतलास्यं चेति द्विविधमित्यर्थः सङ्गीतनारायणे प्रयोगैस्सुकुमारैर्यत्साधितं लास्यभन्न तत् । लासः स्त्रीपुंसयोर्भावस्तत्र हीयेतु तद्धिते । लाधात्वर्थे लास्यशब्दः कामोल्लासनहेतुक नियतो इस्ततो दृष्टितो दृष्टिस्तो लयः । थतो लयस्ततो भावो यतो भावस्ततो रसः । अज्ञध्यवर्तते गौतं पादाभ्यां तालदर्शनम् । दृष्टिभ्यां भावयेद्भावं लास्यं नृत्यं तदुच्यते । लास्ये तु या भुवस्यक्तं क्तु गृह्णातु पण्डितः। मुहुर्मुहुश्रेमी या सा लास्यमण्डलेिका मता । धाह्याश्वास्या भवन्त्वेताः सव्यजा अपसव्यजाः । लास्येनैव समुद्रता धन्यास्ता अन्यतोऽधमाः। एते राजपुरन्ध्रीणामुद्दिष्ट यन्मयाधुना । नात्र ग्राम्यकृता भावा योज्यास्ते शिल्पकोविदैः । लास्ये गेयपदम् लसनालास्यामेित्युक्तं स्रीपुंभावसमाश्रयम् । एकार्थे पृथगर्थे च तदत्रैस्तु प्रकीर्तितम्। भाणवचकहायै स्यादूह्मवस्तु तथां भवेत्। तत्र गेयपदं तावत्प्रथमं परिकीर्तितम्। स्थापिते भाण्डविन्यासे पटे चैवापकर्षिते । ब्राह्मण: स्वेषु पार्थेषु चासने संप्रकल्पिते। मार्जितेषु भृदङ्गेषु प्रयुक्त च विसान्नि तु। मार्गासारितकं कुर्यात्तन्त्रीवेणुविभूषितम् । कुम्भः कुन्: । भाण्डवाद्येन संयुक्तं ततश्चासारितं बुधैः। परिवृतैस्त्रिभिर्युक्तं ततश्चोपोइनं भवेत् । प्रयश्रेण द्विकलेन स्यात्ततश्च परिधानकम्। प्रयोक्तव्यः प्रयेगझै; परिवर्तनमेव च । परिवर्तनके चैव पुंवाक्यं प्राक् प्रयोजयेत् । पुरुषोऽत्र त्रिवाक्यः स्याश्चतुवाक्याङ्गना स्मृता ।। कार्य तथा निर्वहणं प्रत्यथै परिधानके । इत्येतत्प्रथमं त्वङ्गं लात्ये गेयपदै बुधै । लीनः लीनः स्यान्मूच्छिते वायु हर्षातिशयसम्भूतैर्तृदैर्वागङ्गचेष्टितैः। वभानुकृतेिय तु सा लीलेयभिधीयते । घूर्णनामृदुतायुक्तो लुलितः परिकीर्तितः । यत्र गांतस्वरालाकदुष्टस्तु लयवर्जितः । लोकधर्म नाट्यधर्मी चेतेि धर्मे द्विधा भता । खभावभावोपगतस्वभावाभिनयाद्यतम्। । शुद्धं च विकृतिं चैव लोकवार्ताक्रियान्वितम्। अङ्गलीलाविरहितं नानास्त्रीपुरुषाश्रयम् एवं विधे तु यन्नाय लोकधर्मीति सा मता ।। लोकनाश्वयोः पन्था लोकवृत्तानुसारेण चोक्षतामनवा दिशा। नेत्रधूमुखरागाचैरुपभोगैश्च संहता। लोकशास्त्रानुसरणिः-शब्दप्रयोग अनेकार्था यथा शब्दा ज्यापार आङ्गिकास्तथा । द्योतयन्ति बहूनर्थान् प्रयोगावार्थनिर्णयः । कुमन्म प्रयोगस्यापि शरणं लोकाः शास्त्रमपि कवित् । लोकशास्त्रानुसारेण तस्मादेषां विनिर्णयः । पृष्ठतः शिरसाश्रे िस्पृशंश्चेद्न्तरालगम् । अत्र कृत्वा समौ पादौ विवृत्य ित्रभुदुतेत्। तिर्यकू सोहडी संज्ञे लोहडीलुलितं भुवा। योद्धे सम्पाद्स्थ कुर्यात् त्रिकविवर्तनम् गततिर्यक् समुत्पाद्य लेहडीझरणं तु तत्। चिहेितैो स्खतिकाङ्किभ्यां भवेत्कूरलोहडी १ ॥ स्थानका वैष्णवी स्थित्वा यक्ष तिर्यक् त्रिपद्यते ? । जल्पन्ति पसरणं करणे तन्मनीषिणः । कृत्वा तु दर्पसरणं यदिस्याञ्जलावितत्। करणं प्रोच्यते तत् जलशायी तु नामत । विधाय दर्पसरणं करणं प्रथमं यदि । नागबन्धं निबध्नाति नागबन्धाभिधा तदा। विधाय समपदं च भुवं संस्पृश्य मैलिना। भ्राभ्यते यत्र करणं कपालचूर्णनं तु तत् । कपालचूर्णनं कृत्वा प्रोक्तानहृदयाननम् स्थीयीत यख करणे तत् स्याद्वकालसंक्षिकम् ।। वामपार्श्व यदोस्त्य तमस्यात्परिवर्तनम्!। विदधाति तदा प्राहुः करणं मत्स्यदामकम् । सोमराजदेव स्वरात्स्वरान्तरं गच्छन् गाता तन्मध्यवर्तिनम्। मनाक् स्पृशति तत्प्रेोत्तं लञ्चनं पूर्वसूरिभिः । लङ्गनं वर्जनै श्राहुः केचिद्रीतविशारदाः । ९३० वक्षःस्वस्तिकलक्षणय् चतुरश्रौ पुरःक्षेत्रे भवतो यत्र रेवितौ व्यावृतक्रियया भुप्रै वर्जितौ स्वस्तिकौ करौ । पादौ च स्विस्तकौ जागुल्फस्य वलनान्मिथ तद्वक्षःस्वस्तिकं प्रोक्तं लज्जानुशयगोचरम् । उपुत्य घटयेत्पणिपादेन खस्तिकाविति। ऊचे कीर्तिधरचायैः किञ्चिलक्ष्यनिरीक्षणात् । विद्युलतेव कुटिलप्रचारो अक्र उच्यते । कुट्टयित्वा च विन्यस्य भ्रमेितो लुठितस्त:। कुट्टितः स पुनः स्थाने वक्रकुट्टनिकाभिधा । वीकृतगलेो गायन् धीरैर्वक्रीत्युदाहृतः । ओदनै छागविद्भस्म भस्म चापि पुरातनम्। लोहविण्मूषयैश्चूर्ण समभागं सुपेषयेत्। लेपयेद्दक्षिणे भागे लेपोऽयं वञ्च ईरितः । पुरातनं भत्मेति वक्षुदिनमेकत्रस्थितं यत्किञ्चिद्भस्म मूषा इति ताम्रपात्रं । वनमाली-ताल पुतमेकं द्रुतौ द्वौ च वनमालिनि तालके । निःशङ्कस्वड्ताल: यदुधैस्तेनैव गीयते । वनमालिनी-ताल चतुर्दूती लघू द्वौ गुरुश्च वनमालिनी । कुम्भः गान्धर्ववेदे वरदाभयदौ-हत वरदाभयदावर्धचतुरस्राविति द्वयम्। अन्यच्छिरोमणिः प्राह तत्ते द्वात्रिंशदीरिताः । लघुद्रतौ गुरुर्यत्र तालोऽयै गजलीलकः । वरदो रासकत्वेन श्रोतृणां च सुखावह वाभदक्षिणभागस्यौ वरदाभयदौ करौ । अरालौ कटिपार्श्वस्थौ कथितैौ वरदाभयौ । वरदाभयदैौ हस्तैौ वामदक्षिणभागौ । अरालैौ वा कटीदेशे कथितैौ वरदाभयौ। इत्युक्ता िवप्रदासेन द्वात्रिंशन्नृत्यहस्तकाः । पृथक् दक्षिणवामौ चेद्वरदाभयदैौ करौ अरालौ कपिाश्र्वस्थौ तदोक्तौ वरदाभयौ ॥ वामः पताकोध्र्वभागे दक्षिणश्चाप्यधोमुखः। भुजे कुक्षौ क्रम:कृत्वा वरदाभयहस्तकः । क्षित्याः अदर्शने ताराणां पतने चैव तस्य रूपणमुच्यते ।। षडूजग्रहांशकन्यासा वराटी कथेिता बुधैः । प्रथमा मूर्छना यस्यां संपूर्णा कीर्तिवाहिनी ॥ विनोद्यन्ती दयितं सुकेशी सुकङ्कणा चामरचालनेन । कर्णे दधाना सुरवृक्षपुष्पं वराङ्गनेयं कथिता बराटी ।। स रेि ग म प ध नि स मृगशीर्षेत्वन्यकरतेन श्लिष्टस्थितो यदि । कनिष्ठाङ्गुष्टयोर्योगाद्वराइकर ईरितः ।। म गन्धर्ववेदे विप्रास ९३१ वर्णानां मध्यविलम्बितत्वम् अकवर्गे पढ़े विप्रश्टवर्गे च क्षखियः । तपवर्गपदे वैश्यो यशवर्गे च शूद्रकः । वर्गेषु ब्रहदेता अवर्गे स्याद्देवगुरुः कवर्गे भार्गवः स्मृतः । चवर्गे चन्द्रमाः ख्यातः टवर्गे कुजशुक्रकौ । तवर्गे च बुधः प्रोक्तः शनिः सङ्गीतकोविदै यशवर्गे राहुकेतू वर्गेषु प्रद्ददेवताः ।। वर्णप्रबन्धलक्षणम् वणे कर्णाटभाषायां विरुदैर्वर्णतालत:। वर्णयन्ति त्रिधा वर्ण तालत्रैविध्यतो बुधाः । वर्णास्तु भातृकोद्भता मातृका द्विविधा मताः। स्वरः पदं च पाटश्च तेन्नकश्ध यदृच्छया बध्यते यख तालेन स वर्णसरको मतः । स्वरादिभिस्तेन्नकान्तैः क्रमादादौ निवेशितैः । चत्वारा वर्णसरकाः कथिता सोमवर्मणा ॥ पदवाक्यख्रूपेण वाक्यार्थवहनेन यत् । वर्णा यत्र जगत् सर्व तेन वर्णाः प्रकीर्तिताः ॥ गुर्वश्रैस्तु पृथुला वर्णाच्या दक्षिणे सदा । वर्णानां मध्यविलम्बितत्वम् विकृष्टमुक्तमुचाराद्दुते मध्ये विन्नग्यितः। नीचेोद्ययोश्च वर्णानां सुश्राव्यं श्लाध्यमुच्यते ।। शुभुः मोक्षदेवः मतःः रागेण येन केनापि या रसेन च गीयते । प्रक्रान्तवर्णनियमा वर्णेला साभिधीयते । षडुर्णादारभ्यानन्दाधिकविंशतिर्भवति पादः । यस्यां सा वर्णेला भेदैश्चतुरधिकविंशत्या । तत्रादौ मधुकरिकास्तु स्वराकरणी ?! सुरसापि प्रगातव्या प्रभञ्जन्यपि चापरैः । कामवती सोमवती कथ्यतेऽन्या प्रभावती । मालिनी ललिताश्चैव प्रोक्ता भोगवती परा ।। अतः कुसुमवत्याख्या ततः कान्तिमती मता ज्ञेया सोमप्रभानाम कालेिका स्याद्नन्तरम् । कमला विमला चान्या नलिनी स्यादनन्तरम् । कालिन्दी विपुला चैव प्रोक्ता विद्युलता तथा। विलासा सरला नाम विज्ञेया तरलापि च । इति क्रमेण निर्दिष्ट वर्णेलानां कदम्बकम् । वर्णेलाया भेदाः लक्षणानि च सा भवेत् त्रिविधा शुद्धा सङ्गीण विकृता परा शुद्धा चतुर्विधा नादावर्ती हंसावती तथा । नन्दावती च भद्रावत्यथासां वेदि लक्षणम् । गाणवणौदिनियम: पाटखण्डद्वयाश्रितः ॥ नानावती पञ्चभिः स्याद्भगणैर्नगणेन च । टकरागोऽत्र निर्दिष्टस्तालेो मण्ठामिधेो बुधै ऋग्वेदप्रभवा शुभ्रां प्रीत्यर्थे शशिनः सदा रगणैः पञ्चभिईसावती स्यात्सगणेन च द्वितीयताले हिन्दोल: यजुर्जा कुङ्कमप्रभा?। क्षत्रियारभटीं वृतिं लर्टीरीतिं च संश्रिताम् ॥ रौद्रे च देवता चण्डी तत्प्रीयै गीयते बुधै नन्दावती स्यात्तापैः पञ्चभिर्जगणेन च । सा मता प्रतिालेन रागे मालवकैशिके । पीता वेश्या च गौडीयारीतिं वृतिं च सात्वतीम् संश्रिता देवतेन्द्राणी वीरे स्यामीतिहेतवे । पञ्चमिमंगणैर्भद्रावती स्याद्यगणेन च ककुभेऽथ वर्णो जाता कृष्णा कङ्कालतालकः शा च भारतीं वृर्ति वैद्भरीितिमाश्रिता बाराही देवता प्रीयै बीभत्से गीयते रसे ॥ अस्याश्च कथिता संप्त वर्तना नृत्यवेदिभिः। वर्तना शिखरस्याद्या द्वितीये तेलकस्य च । दर्तना नागबन्धः स्यात्सा सिंहमुखवर्तना । वैष्णवीयेकानलमुखे सप्त युः कळशामेिधा नाम मान्नप्रसिद्धास्तैरेवं स्युर्न च लक्षण एकः करो यदा कर्णदेशगोऽन्यस्तु वर्तित उत्सायद्वेष्टितेन स्याद्वर्तनाभरणं तथा । एकस्य वलने पार्थे विद्युदाकृतिधारिणः। अन्वक्षरेण हस्तेन योगचेच्च्युतिपूर्वक असकृद्यल तत्प्रोक्तं वर्तनास्वस्तिकं तदा। अथवेदं त्रिखण्डेोक्तं वर्तनाभिर्भवेदिति । यस्यामावृत्तिरुद्वाहे ध्रुवाभोगैौ सुसंयुतै। ध्रुवके स्यात्ततो मुक्तिवर्तिनी सामिधीयते ॥ कङ्कालप्रतिालैौ च कुडकद्रतमण्ठकान् संत्याज्येतरतालैश्च स्वरैश्च परिगीयते । मन्तव्योऽत्र सदा भेदैः वर्तिन्याः करणस्य च । सविलम्बस्वरैरेव वर्तिनी कथिता बुधैः । वर्तिन्यां वा विवर्तिन्यामालापस्तालवर्जितः । आदावारोप्यते यस्याः स स्यादालापपूर्वका ।। वर्धमानः द्वारवातायनादीनां कवाटोढूटने मतः । श्रीमत्कीर्तिधराचार्यो द्वितयं निषधं करम् । वर्धमानाभिधं प्राह विनियोगस्तु पूर्ववत् बालं नवकलं ज्ञेयं दृश सप्तलयान्तरम् । मध्यमं तु लयशिात्पञ्चषष्टिस्तथोत्तरम् कलानां वृद्धिमासाद्य त्वक्षराणां च वर्धनात्। छयस्य वर्धनाथापि वर्धमानकमुच्यते बंर्णतालयमन्थवाद्याभिनयवन्धनात् पात्राणां बुद्धियोगा वर्धमानकमुच्यते वधमानः उत्पत्तिं लक्षणं चात्य गदतो मे निबोधत । निहत्य दानवं घोरं रुद्रेणामिततेजसा । नृत्तमुत्पादितं पूर्वं चेित्रं ताण्डवसंश्रितम्। अथ भूतगणैः सर्वैस्तस्मिन् काले महात्मभिः। वर्धमानमिदं दृष्ट िपण्डीमन्धैर्विभूषितम् परितुष्टश्च तद्दृष्टा समस्रीको वृषध्वजः । प्रददौ च परं श्रेष्ठं सहदेव्या गणाधिपैः । लक्ष्यलक्षणसंपत्त्या मार्गयुक्तिविधिक्रमैः । वर्धमानप्रयोक्तारो यास्यिन् शिवगोचरम् । वर्धमानासारितभेद वर्धमाझे शरीरस्य भवेदासारितस्य च । कार्यकारणभावेन परस्परविकल्पनम् ॥ यथा वृक्षाद्भवेट्टीजं बीजाद्वक्षस्य सम्भवः । अन्योन्यहेतुसंयोगात्प्रयेतव्यस्तदेह तु। पटहादिषु बाणेषु समुदग्रेषु कल्प्यते । अङ्गुष्ठतर्जनी पूतो यक्ष तं वलितं विदुः। अपक्रामति देहत्य क्षेत्रात्सूचीमुखे करे। सूचीपादेऽप्यपक्रामेत्तद्दिको भ्रमरी ततः । पुनरङ्गान्तरेणैव यक्ष तद्वलितं मतम्। अथ वान्योन्यलग्रामावूध्र्वयोरनुकूर्परौ । पृष्ठतः खटकावक्तौ वलितैौ गदितैौ करौ। नृ९ मुष्टिकस्वस्तिकौमूत्रं विवृतौ वलिताविति । नागेन्द्रसङ्गीते ॥ | वलुभो मगणद्वन्द्वं मध्यगे लघुनि सूतः। मलयाख्ये भवेत्तालो गुरुर्लघुस्ततो गुरुः। वल्लभो मण्ठको ज्ञेयस्तालेऽस्मिन् करुणे रसे । त्रिविधोत्पद्यते वलिः सोलासा स्वरवाद्यगा । स्कन्धस्य कुडपस्याथ चाङनात् । ********** | वछिपाटः-पाट वलिपाटस्तथावल्यामधे वार्धद्वयं तथा । खैः खैः पाटैः कृतं संयोजनं वाथ वियेोजनम् ॥ षड्जत्रययुतः पूर्णो वसन्तो वा रिपोझिक्ष समौ वसन्तता: स्यात् } | ७ ऽ ऽ ऽ असह्मवायुस्पर्शन रूपयेद्दतुं उपभोगैर्बहुविधैर्विविधैः कुसुमैरपि । वसन्तस्त्वमिनेतव्यः सौरभैश्च मनोहरैः । झतद्वयाक्षराण्यादौ धणकुणमध्यमे । इदं तु वसरं नाम प्रोच्यते पूर्वसूरिभिः । स्थापनं५ कपटादिकृतं कर्म वस्तूत्थापनमुच्यते कु प वेमभूपालः कार्य विभज्यते यस विदुवमविदुवम्। अनेकरससंयुक्तं तद्वस्तूत्थापनं भतम् ।। ततङक्ष्म यदा तासु पादस्तु निबध्यते । आधमङ्कियुगं प्रासवर्जितं गीयते यदा सृतीयाङ्कः धवाभागे रूल्पप्रासा भवल्यमी । उद्भाक्षत्रिये कार्या पृथक् यतिचतुष्टयी गमके युवतिनाम योक्तव्यं विधरूपिणी । वहनी नाम सा ज्ञेया यन्त्रवादनकोविदैः । येषु रागेषु तच्छाया वह्न्यास्ते प्रकीर्तितः । अथ धेशविशेषस्य विनियोगोऽत्र दर्शितः । कामिनीनिर्जितानां च प्रवासं समुपेयुषाम् । शोकार्तानां पुरो योज्यो मृदुमथ्यलयध्वनिः। क्रोधाभिमानयुक्तानां पुरो वंशे निगद्यते । कम्पितस्फुरितध्वानस्तथा दूतलयाश्रय वैणवः खादिरो वापि रक्तचन्दनतोऽथवा ॥ श्रीखण्डजोऽथ सौवण दन्तिदन्तमयोऽथवा । कनिष्ठाङ्गलितुल्येन गर्भरन्श्रेण शोभितः । शिल्पविद्याप्रवीणेन वंशः कार्यो मनोहरः । तत्र त्यक्त्वा शिरो देशाद्यो निर्मितमव्जुलम् । फूत्काररन्ध्र कुर्वीत ... ... भङ्गलेिपर्वणः । पञ्चाङ्गुलानि सन्त्यज्य पररन्ध्राणि कारयेत् ॥ कुर्यात्तस्रान्यरन्ध्राणि सप्तसंख्यानि कौशलः । बदरीवीजतुल्यानि सन्त्यज्यार्धार्धमङ्गलम् ॥ कुम्भः ९३४ मोक्षदेः प्रान्तयोर्वन्धनं कार्य स्वर्णावः नाद्देतवे । सिक्थकेन कला देया ते सुस्वर ... भवेत् । कला-कलभा। स्वादिमुखरन्ध्र स्थिरीकरणं सिक्थकेन सम्पादनीयमिति भावः। अयमुक्तप्रकारो वंशो नान्न पञ्चाङ्गुलः। एवं फूत्काररन्ध्रात् यावत्थलानि परित्यज्य पररन्ध्राणि वारयेत्। तानि तन्नामानि भवन्ति । यथा षडङ्गलेित्यागे पडङ्गलनामा पञ्चाङ्गलोऽयै वंशः स्यादेकैकाङ्गलवर्धत षडङ्गलादि नाम स्याद्यावदष्टाङ्गलं पुनः । फूत्कारपरन्ध्रस्य यावदङ्गुलमन्तरम् । तदेव नाम वंशस्य वांशिकैः परिकीर्तितः। अतितारतरत्वेन वांशिकैः समुपेक्षते । त्रयोदशाङ्गुलो वंशेऽपर. पञ्चदशाङ्गलः । निन्दितो वंशतत्त्वशैः तथा पञ्चदशाङ्गलः फूत्काररन्ध्रदेवताङ्गलत्यागेन परन्ध्र तु कार्यमेित्यर्थ तत्राप्यङ्गुलिविशेषत्यागेन श्रेष्ठयमाह महानन्दस्तथानन्दो विजयस्तु जयस्तथा। चत्वार उत्तमा वंशा देवतामुनिसभ्मताः । ततः कथमेषां महानन्दादिकं संज्ञेत्याह शाङ्गली महानन्दो नन्द एकादशाङ्गलः । कुम्भः | द्वादशाङ्गुलमानस्तु विजयः परिकीर्तितः । चतुर्दशाङ्गलमिते जय इत्यभिधीयते । एतेन दशैकादशद्वादशचतुर्दशाङ्गलाः श्रेष्ठ पञ्चनिवाला मध्या एकद्वित्रिचतरश्रयो दशपञ्चदशाङ्गुलानि दातव्या तर्दोष वांशिकस्य गुणा एते भय संक्षिप्य दर्शिताः गातृणां स्थानदातृत्वं गायकानां विनोदनम् । अधौलान्तराणि स्युः रन्ध्राण्यन्यानि सप्त व । तस्याष्टौ बदरीबीजसंङ्काशानि भवन्ति हि। एष.पञ्चाङ्गलो वंशः कथितो वंशावादकै त्वक्षुसारन्तबाद्रशुिपारक्तचन्दनैः। निर्मेन्थिनिर्वणः कार्यो वंशः सरलवर्तुलः । कनिष्ठाङ्गलिसानेन तस्यान्तः सुषिरं भवेत्। द्वे त्रीणि चत्वारि शिरोदेशं त्यक्त्वाङ्गलानि तु फूत्कारन् तस्य स्यात्ल्यमङ्गष्टुपर्वणा कुवैत शारन्त्रं तु चिहायडुलिपर्वकम्। बदरीवी जैसंकाशान्यङ्गलाधान्तराणि च। कल्पयेत्तारन्ध्राणि सप्त तस्येतराणि तु ।। एव पञ्चाङ्गलेो वंशः कथ्यते वैशावादकै पञ्चाङ्गुलादिारभ्य थावदष्टादशाङ्गुलम् । यङ्गच्छक्रमवृद्वषया च वंशानां दैध्यैकल्पना वैशस्य विनियोगः अथ वंशविशेषस्य विनियोगेऽत्र दर्शितः । कामिनीनिर्जितानां च प्रवासं समुपेयुषाम् शेकार्तानां पुरो योज्यो मृदुमध्यलयध्वनि द्रुतादिललितध्वानो वंशः शृङ्गारिणां पुरः । क्रोधाभिमानयुक्तानां पुरो वैज्ञो निगद्यते । कम्पितस्फुरितध्वानस्तथा द्रतलथाश्रयः । वैशस्वरूपे मतङ्गमुनिमतम् रं स्वररन्ध्र मनोहरम् एकालान्तरं तत्तु मतङ्गमुनिसम्मतम् । वैशे वैदिकस्खरनिर्णयः श्रुतिसंख्या खरेपुस्यादेवमङ्गुलिकर्मभिः । उदासश्चानुदात्तश्च खरितश्चेति नामतः। अत एव स्वरारसप्त विज्ञेया गीतवेदिभिः । अनुदाताः स्वरास्तप्त चतुःश्रुतियुतास्रयः । त्रैअlकेिऽपि ते वेणौ विमुक्ताङ्गलयो मता । उदातौ चात्र विज्ञेयैौ श्रुतिद्वय्युतौ स्वरौ । तौ भवेतामर्धमुक्ताङ्गुली आमत्रयेऽपि च । लरिताख्यौ स्वरौ चात्र विश्रती परिकीर्तिौ । कुम्भ ९३५ स्वरसाधारणं षड्जे प्राहुरर्धाङ्गुलीकृतम् । मध्यमस्य श्रुतिं यातेि गान्धारो यद्वदन्ति तम् । भध्यममासिके बेणौ षङ्कजमध्यमवैवताः विमुक्ताङ्गुलयो ज्ञेयाः चतुःश्रुतियुताक्षय ऋषभः पञ्चमश्धपि विश्रुती भवतः स्वरौ । कन्पमानाङ्गुली चैतावुभौ ज्ञेवैौ मनीषिभिः। निषादचैन गान्धार: विज्ञेयौ द्विश्रुतेिस्वरौ । एतावप्यत्र कथितावर्धमुक्ताङ्गली तदा पदैतु निर्मितं वाक्यं क्रियाकारकसंयुतम्। स्वरश्च गीतरागौ च नाभेरूध् तु वाङ्यता पाठवा अनियुक्तात्मकं वाक्यं साकाङ्क्षिित कथ्यते । वाक्यं तादृग्विधै खल्पवर्णालङ्कारयोजनम् । तारेणारभ्य मन्द्रान्तं प्रयुञ्जीत विचक्षण वाक्यं तत्स्यान्निराकांक्षे युक्ताथै नितरां तु यत्। तादृग्भूतमिदं भूरि वर्णालङ्कारयोजितम्। मन्द्रेणारभ्य तारान्तं प्रयुञ्जात् पाठ्यकर्मणेि । छन्दोवशादर्थवशात् प्रयोजनवशापि । वाक्यार्थस्य समाप्त्या च तथा प्राणवशेन ध तथा पदावसाने च विरामस्तु विधीयते । वागुपकारगुणा शब्दानुशासनज्ञानमभिधानप्रवीणता । गणञ्चन्दोऽनुबन्धत्वमलङ्कारेषु कौशलम् । लयतालकलाज्ञानं विवेकोऽनेकाकुषु। देशीरागेषु विज्ञत्वं वाक्यदुस्थं सभाजयः। इति वागुपकारस्य गुणाः प्रतिनिरूपिताः ॥ वागुपकारभेदा अधमो धातुकारश्च मातुकारश्च मध्यमः । धातुमातुक्रियाकार ठतमः परिकीर्तितः ॥ .

. अधो लक्षणेन स्यान्मध्यमेो लक्ष्यमाचरेत् । लक्ष्यलक्षणसंयुक्त उत्तमः परिकीर्तितः । अभूतिप्रतिभोद्वेदभास्कं सुभगगेयता देशीरागेष्वमिक्षत्वं देशागीतेिषु चातुरी। परचित्तपरिज्ञानं वाक्पटुत्वं सभाजयः। गुणैरेतैः समायुक्तो वरो वाग्गेयकारकः । रसालङ्कारभावज्ञस्तौत्रिलयकोविदः । कलाशालेषु कुशलो हृद्यशारीरशालिनः । देशस्थितिषु चतुरो लयतालकलादिषु । सर्वेकाकुसुविज्ञानी परचित्तपरीक्षकः। देशीरागेषु विज्ञाता वक्ताभ्यस्तसभाजय वाग्गेयकारस्य गुणाः सर्वजन्तुषु मैत्रीवागीषद्द्वेषविवर्जितः। प्रगल्भो दृढनिर्बन्धो नव्योक्तिपदपङ्क्तकृत् । त्रिस्थानगमकालप्तिस्तूर्णगीतिनिरूपक सावधानो गुणैरेभिवीरो वाग्गेयकारकः॥ वाङ्गनिष्ठा वाङायानीह शास्राणि वाञ्जिष्ठाणि तथैव च । तस्माद्वाचः परं नास्ति वाचः सर्वस्य कारणम्। वाविकमार्गाः अथोच्यते वांचिकस्य मार्गा द्वादश ते पुनः । आलपश्च प्रलापश्च विछापानुलापकः ।। सञ्जापश्चापलापश्च सन्देशे व्यपदेशकः । उपदेशश्वापदेशे निर्देशश्चातिदेशक । वाविकमार्गाणां लक्षणानि आभाषणं स्यादालापः प्रलापो वागनर्थकः । विलापः करुणं वाक्यमनुलापो मुहुर्वचः । गान्धर्वत्रे हृम्भीरः मोक्षदेवः सलापोऽन्योऽन्यभाषा स्याद्पलापस्तु नी ...। इदं ब्रूहीति सन्देशे व्याजोक्तिव्यपदेश्युकू। विधिवगुपदेशः स्यादपदेशः परार्थवाक् । निर्देशः स्यादयमिति सेोऽतिदेशस्तु कथ्यते । त्वदुक्तमेवास्मदुक्तमितेि यत्रातिदिश्यते । गीतानां च प्रबन्धानां वाक्यानां वृत्तसंसदाम् । द्विपदी चूर्णिकानां च श्लोकानां गीतसंसदाम् ।। अन्येषां गीतबन्धानामेषां च नटनक्रमात्। चाविकाभिनयः प्रोक्तो भरतार्थविवेकिभिः । पृम् वागात्मा वाचिको द्वेधा संस्कृतप्राकृताश्रयः । नामाख्यातादिभिभेदैर्य च विस्तरमश्नुते वाञ्छितः-नि:सारुक लघुक्षयं द्रतद्वन्द्वे ताले शरभलीलके । अयं नि:सारुको ज्ञेयो वाञ्छितो वाञ्छितप्रदः । वालेिखायाः लक्षणम्--बाणलेखा द्वात्रिंशत्प्रतिपादं तु मात्रा यत्र भवन्ति हि। वाणलेखा भतङ्गोक्ता गणैर्वाणाढ्यैः कृता । स्वपक्षपोषणे दक्षः परपक्षप्रदूषणे । धादपक्षपरिप्राही वाट्कृत्याच वादकः ।। ऋादनकारः एकहस्तं द्विहस्तं च कुटुम्बाधानजै तथा। फूत्कारजनितं चान्यद्वादनं बहुभङ्गिकम् । 1x वादनमार्ग अट्टिताख्या विकृष्टा च गोमुख्यालप्तिका तथा। वादनस्य चतुर्मार्गाः कथिताश्चन्द्रमौलिना । संगीसार श्रकलासो विकलासश्च ढाकी चाद्धटकाकली । जोलाटकालिकाचैव गोमूत्री मुरजस्तथा । पलमानो दण्डमानो वादिविस्वावलान्वित: ?। धूमकेतुरिति प्रोक्ता दशवाद मनोहराः । सङ्गीतसार वादिप्रभृतिषपचार ते वादिनः स्युर्वदनात्समस्ताः सैवादिना संवदनात्प्रतिष्ठाः। तथानुवादा अनुवादिनश्च विादिनस्तत्र विवादभावात् । । दादिमत्तगजाङ्शः-देशीतालभेदः चत्वारो गुरवो लैौ दौ गलैौ पश्च गुरू तथा । लद्वयं गुरवश्चाष्टौ तथा द्रुतचतुष्टयम् । ततो वक्रश्च लद्वन्द्वे द्रतानां चैव पञ्चकम् । ज्ञेयमेतद्यथा शोभं वादिमत्तगजाङ्कशे ॥ -कस्यचिद्ग्रन्थस्य नाम अयं ग्रन्थः भरतकृत इति भन्थ एव वर्तते । शतशयश्लोक परिमितोऽप्ययं बहुविषयप्रतिपादकः। यथाजीमूतादिकाः आमा- | अयः, एकोनपैठ्ठाशत्ताना: तेषां लक्षणे, द्विपञ्चाशत्प्राकृतावि भाषाणां, उदाहरणानि च नामानि सन्ति । अस्य मातृका पुण्यपत्तने नेपालराजभाण्डागारे च वर्तते । ततं वाचं च देवानां गन्धर्वाणां च सैौषिरम्। आनद्धं राक्षसानां च मानवानां घनै विदुः॥ ९३७ पृथग्वाद्य भवेदेकं द्वितीयं गीतसंगतम् । नृत्तानुगं तृतीयं च तुरीयं गीतनृत्तगम् ॥ सोमेश्वरः | वाद्यप्रकरणे उपाङ्गानि वाधभेदाः तेषां लक्षणानि वितन्वाने विष्णौ पटुपटहपाटप्रकटनं मृदङ्गव्यासङ्गं रचयति विरध्चौ भगवति । कृतानन्दे नन्दिन्युरुडमरवादिन्यवतु वः वाद्येनय...जते गीतं तन्मृतं वाद्यवर्जितम् । तस्माद्वाद्ये प्रधानं स्याद्रीतनृतक्रियाविधौ । ततं चानद्धसुषिरघना इति चतुर्विधम् ततं वीणादिकं वाद्यमानद्धं मुरजादिकम् । वंशादिकं तु सुषिरं कांस्यं तालादिकं घनम् वाद्यभेदाः तेषां लक्षणानि तन्त्रीयन्त्रविभेदेन ततं प्रोक्तमनेकधा । विपञ्ची वलकी ज्येष्ठा नकुलोष्टी च किन्नरी । शततन्त्री जया वित्रा हस्तिका परिवादिनी । क्षुञ्जिका कच्छपी घोषवती सारङ्गिका तथा । उदुम्बरी च त्रिसरा ढङ्कर्यालापनी ततः । प्रेोक्ता रावणहस्तश्च षट्कणों आदिकं मतम् । कायैः सुवृत्तो वीणायाः दण्डः खादिरदारुणा । सदैध्यैषड़ितस्तिः स्यात् परिधौ द्वादशाङ्गल । साधङ्गलपरीणाहो गर्मे च सुषिरोऽखिल: छेिदस्य न संयुक्तस्तुम्बबन्धनहेतवः ? दण्डाघोष्टाङ्गलयामाश्चतुरझुलपाश्चैकः। मध्येच कच्छपोतुङ्गपत्रिकाधारगर्तवान् । अधस्थान् मध्यभागे तु सुश्लक्ष्णः किञ्चिदुन्नतः । पार्श्वतोरुभयोलिम्नो दण्डतः द्वारसंयुतः ? ।। दण्डरन्ध्रप्रमाणेन शङ्कना च विराजितः। कर्तव्यः ककुभो वीणा वादकैश्चारुदारुणा । वाबभेदाः तेषां लक्षणानि षष्टधडुलपरीणाहवृतं क्रयङ्गलनाभेिकम् । तुम्वं स्यात्तन्मुखै छिन्द्याद्विस्तारद्वादशाङ्गलम् । वीणादण्डशिरोभागाद्धः सप्तदशाङ्गले अलाबुबन्धनकृते कुर्वीत विवरद्वयम् । तत्र रन्ध्रद्वये तन्त्रीप्रेोतां द्विगुणितां दृढाम् । तुम्बस्य नाभिच्छिद्रेण मध्ये निःकासयेत्ततः । आकृष्य नारिकेलीयं कर्परच्छिद्रमध्यतः। भ्रामयेत्कीलकेनैतां यावतुम्बो दृढीभवेत् । तुम्बादूर्वमतिश्लक्ष्णसूलरज्जुविनिर्मित क्रियते नागपाशास्तु तेन तन्वीं नियन्त्रयेत्। कार्या स्नायुमयी श्लक्ष्णा सुदृढा सा मनोरमा। वेष्टयेन् ककुभै गाढं तथा निष्पीड्य पत्रिकाम् । तन्त्रीपत्रिकयोर्मध्ये न्यासञ्जीवां जवायतां । स्थापयेदङ्गलां दैध्यै सा जीवा नाट्यजीवनात् तुम्बस्याधो विधातव्या रज्जुसन्सन्द्रसिद्धये । सारणा वैष्णवी कार्या प्रमाणे द्वादशाङ्गला । आसां समस्तवीणानां एकतन्त्री गरीयसी । दृष्टा श्रुतापि च नृणां पापव्हमपोहति । सोमराजदेव गीतं नृतं च वाद्येन धत्ते शोभां यतस्ततः। देवयात्राविवाहादौ बांद्यमादौ प्रयुज्यते । हस्ताभ्यामेकहस्तेन गुलिकाकोणफूत्कृतैः । रञ्जनाय जनयैतद्वाद्यते वाद्यकोविदैः ॥ वामद्क्षतिरश्चीनम् वामदक्षिणयोस्तिर्यग्लुठनं करयोर्यथा । स्वस्तिकाकारयोर्यत्र तत्तदा तण्डुना मतम् । वामदक्षतिरश्चीनं तदाप्यन्वर्थनामकम् वामदक्षिणहस्त स्वपुटं पीडयेद्वासस्तदा पाण्यन्तरो भवेत्। वालव्यजनवालः-वालकभेद उत्प्रकोष्ठावुभौ हस्तावंसदेशाद्धेोगतौ। पर्यायमण्डलाकाराद् भ्रमणं कुरुते यदि वालव्यजन वालाख्यश्चालकस्समुदाहृतः । सोमराजदेव वेमः ९३८ पर्याये ...... प्रकोष्ठं चेत्कंठदेशान्तरं गतौ । करौ विलुठितौ भूत्वाधोगतै चक्रभावतः । यत्र तल तादिष्टं वालव्यजनचालयम् ।। -नायिका या रम्यवेश्मनि सुकल्पिततल्पमध्ये ताम्बूलपुष्पवसनैश्च समं सुसज्जी । कान्तस्य सङ्गसमये समवेक्ष्यभाणा सा कथ्यते कविवरैरिह वाससज्जी ॥ स्वस्थानत्वे सुस्वरत्वमङ्गुलीसारणविधा समस्तगमकज्ञानं रागरागाङ्गवेदिता क्रियाभाषाविभाषासु दक्षता गीतवादने स्थाने चापि सुस्थाने नादनिर्माणकौशलम् ।। गातृणां स्थानदातृत्वं तदोषाच्छादनं तथा । वांशिकस्य गुणा एते मया संक्षिप्य दर्शिताः वांशिकदोषा बहुकृत्वशिरःकम्पः स्वस्थानप्राप्तिरेव च । क्षुधा प्रयोगबाहुल्यः वा। गीतवाद्ने एभिर्दोषयुतोतीव निन्दितो वांशिको मतः । विरूपवेषावयवव्यापारं विकटं मतम् । विकृतम्-मण्डलभेदः दक्षिणेो विच्यवीभूत्वा स्पन्दितोऽनन्तरं भवेत्। पार्श्वक्रान्तो दक्षिणाङ्गिर्वामस्तु स्पन्दितस्तत उद्वत्तो दक्षिणोऽलातो वामस्सूची तु दक्षिण पाक्रान्तस्तु वामेऽङ्किराक्षित्पीभूय दक्षिणः ॥ भ्रान्त्या सव्यापसव्येन दण्डपादत्वमागतः। वामः क्रमेण सूची स्याद् भ्रभरश्चाथ दक्षिणः। भुजङ्गत्रासितो वामोऽतिक्रान्तो विकृताभिधे ॥ सङ्गीतनारायण विकृतम् कुम्भः विहृतमेव विकृतं विहित विद्रुतं इत्यादशेषु दृश्यते । लक्ष णेऽपि िक्रयाप्रारम्भे भेदो दृश्यते । विच्यवस्पन्दितः उद्वत्तः। सूर्वीयादिस्थलेषु तत्तवारीगतपादो विवक्षितः । अन्ते चार्येव । विकृतः-सात्विकभाव सम्प्राप्तावसरं वाक्यं मुच्यते यत्र लञ्जया । विकृतै तं विजानीयादिति नाट्यविदां मतम् । मुग्धादीनामङ्गनानां यद्विपर्ययमीरितम् । कुमुन्तिवलीलानां स चैव विकृत उच्यते ? । कामगि तस्य दक्षिणतः क्षेपो विक्षेपः परिभाषित शुभङ्करः विकृतैलानां लक्षणानि-तत्र वासवीलक्षणम् संगतालक्षणञ्च वासवी सड़ता त्रेता चतुराबाणसंज्ञका मध्ये मध्ये भ्रमरिका प्रयोग चालकान्वितम् । एलानां विकृता: पञ्च जातय: प्रथिता इमाः । गीत्वा कलासेनालापं लसलास्याङ्गसुन्दरम् । एकद्वित्रिचतुःपञ्च गणानां विकृतौ क्रमात्। विविधं नर्तनं कुर्यादेकताल्यानुगं यदा ! गणस्याद्यस्य विकृतरेला समाभिधेो भवेत्। नृत्तं विचित्रया रीत्या तदा जनमनोहरम् ।। द्वितीयगणविकाराद्भवेदेला मनोरमा ! तृतीयस्य गणस्यात्र विकृतेरुन्नता मता । विच्छित्तिः-सात्विकभावः शान्तिस्तुर्यगणस्याथ विकारः कीर्येते बुधैः । शृङ्गारस्याथ विच्छेदो विच्छितिरिति कथ्यते । नागारा विकृतेझैँया पक्रवमस्य गणस्य च । इति पञ्चविधा प्राहुर्वासवी लक्ष्मवेदिनः। प्रियापराधमालोक्य झुषितायाः सखीजनैः स्थादाद्यस्य द्वितीयस्य रमणीया विकारतः । प्रसादनं विलसिन्या विच्छित्तिरिति कथ्यते।। आद्यतृतीयविकृतेरुच्यते विषमा च सा । प्रथमस्य तुरीयस्य विकृतेः कथिता सम् । विच्छित्तिलक्षणम् आद्यपञ्चमयोर्लक्ष्मीर्गणयोर्विकृतैौ भवेत्। माल्याङ्गरागवसनंभूषणादेरनाद्रात् द्वितीयस्य तृतीयस्य विकारात्कामुकी मता । विन्यासो यो िवलासस्य स्वल्पीयानपि भूयसीम्। शोभां प्रकाशयत्यझे सा विच्छित्तिरिति स्मृता । द्वितीयतुर्यगणयोर्विकारान्मदनोत्सवा । पठूत्रमस्य द्वितीयस्य विकृतेर्नन्दिनी मता ।। तुतृतीयगणयोर्भवेद्रौरी विकारतः । पञ्चमस्य तृतीयस्य सौम्याख्या विकृतेर्मता। न.करसङ्गेवेन घातेनाङ्कष्टहेतुना तुर्यपञ्चमयोः प्रोक्ता रातिदेहा विकारत. ॥ क्रभादुत्पद्यते स्त्रीणां पाटेो विच्छुरिताभिधः ।। मोक्षदेः । यथा रुद्रं २डे गिगिडि २ गेिरिगिडिन । एतेषु पाटवर्णेषु स्वराः सप्त प्रकीर्तिताः। विकोशा सा विकसितपुटद्वन्द्वविकासिनी । अ आ इ ई उ ए ओ च वाद्यविद्याविशारदैः । सङ्गीतमुक्तावली देवेन्द्रकृत यद्वा मुहुः प्रसाथै वरणमग्रतो गगनाङ्गणे आकम्येत्तदा प्रेक्तिा विक्षेप नाम वारिका । शृङ्गाररससंसिद्धा कान्ता केलेिकलान्विता । नानाधन्धविधानज्ञा विवित्रभुरता मता । पट भवेत्रवस्तिकरूपेण संवेधे जंघयोमैिथः । ततो वलनमूरूभ्यां यस्यां बद्धेतिसामृता ।। कुम्भः शुर शुभः छस्यां स्वस्तिकविश्रेषं यावत्पादतलाप्रयेोः । इत्यूचुर्ललनायु केचिदूचुर्विपश्चितः ? । झीलो विजय इत्येव त्वावडुलै मृतै यथा !। द्रतट्टयं विरामान्तं लघुनैकेन संयुतम् । निरूप्यतेऽथ विजय: तालोऽत्र विजयाभिधः । गीयन्ते तेन्नकाः पादाः पदानेि प्रकटस्वराः । आभोगस्तु पदैरन्यैः न्यासस्तेर्विधीयते । लक्षणं विजयस्यैतन् हरिपाल विजयाभिधतालेन तेन्नपाटपदस्वरैः । विजयो यत्र वीराणां गीयते विजयाभिधः । आभोगोऽन्यपदैरय तेलैन्यसेो विधीयते । जन्म मः विजयानन्दः-ताल लद्वयं गत्रयं ताले विजयानन्दसंज्ञके । लयलाश्च िवज्ञेयो िवतालस्ताविच्युतः। पृद्वर्णसमाप्तिस्तु विदारीत्यभिसंज्ञिता ९४० विदारणकला-कला यदि नो निधने हानिरतिभिन्नो हृदोभयम् । संदेशदिग्धहृदया कुर्यात् पूर्गाविदारणम् । धृत्वा भूमौ करौ या चरणयुगमपि प्राप्य कष्यन्तमूलं तगतेि लधुन्यस्य तद्दरिकामे पूर्ग चातो भिनति चुगतनुलतां वक्षसा याव सोक्ता वक्षः प्राग्यतनेत्रीयमेितगुणकला नागमध्यक्षितीशै। ॥ मल्पिलता नाटपशान्ने | विदूषकः-उपनायक {ास्यप्रधानवाक्येन विनोदै प्रतनोति यः । नायकस्य सदा प्रीतो विदूषक इति स्मृतः । यद्वा आप्तः पुरचरो राज्ञां नर्मामायी विदूषकः । शुमकूर चरणौ स्वस्तिकीकृत्य किञ्चिदान्दोलयेत्पुरः । कुञ्चितं चरणं यत्र सा विद्धा परिकीर्तिता। विद्युत्कलासः-कलासभेद यस्मिन्नूध्र्वमधोरधः पताकमायान्ति हस्तकाः सततम् । विद्यदिव सञ्जलास्तं वदन्ति विद्यत्कलासहि । वर्षासु जलदराशिषु सचमत्कारं यथा चिरविलासात् । विलसति तथा पताकप्रमुखैः प्लुतमनास्तिर्यक् । प्रथम वामै करं पताकाख्यं नीत्वा दक्षिणकर्णगम्। तथापरं करं वामां कटीं बामां च जङ्गिकाम् । एवद्वयत्यासनेनापि कृत्वा पाणिद्वयं ततः । समुखं रचयेद्विद्युद्भेद् आद्यो भवेदसैौ । द्वितीय विधाय दक्षिणं पाणिमर्धचन्द्रं स्वसम्मुखम् । विनीय च नटी कुर्यात् धनुराकृति जानु वेत् । तदा भेदो द्वितीयः स्याद्विद्यदाद्यकलासजः ।। समदृष्टिनैटीहस्तमञ्जलिं प्रविधाय चेत् अस्याङ्गलीः प्रसार्याथ पुरतशिखरं करम् । कृत्वा प्रसारयेद्वाहू तदा भेदस्तृतीयक । केशबन्धौ करौ कृत्वा क्रमादलिकमूर्धगै। करौ दक्षिणवामै चेन्निधाय द्वैौ पताककैौ । कुर्यात्तदा भवेद् भेदः चतुर्थश्च पुरोदितः । कृत्वा पुष्पपुटं पाणिभुवैतं द्विर्निरीक्ष्य च। तदनूत्सङ्गमारच्य चरणे दक्षिणंदुतम् । स्पृशेद्दक्षिणहस्तेन वामाङ्गिं वामपाणिना यत्रासै पञ्चमेो भेदः कलासशैरुदीरितः । षष्ठ प्लुतमानकृताश्चिदथेो हि मकरं करम् । कृत्वा नृत्यति पाणिभ्यां षष्टो भेदस्तदोदितः । विद्युद्धान्तम् पृष्ठतो भ्रामि' पादं सर्वतो मण्डलत्वतः । भ्रमितं च शिरःक्षेत्रे विदुषद्धान्तं तदोच्यते । संगीतमुक्ताक्ली देवेन्द्रकृत पुरस्तादधिमुत्क्षिप्य नामयित्वा त्रिके द्रतम् । भूमौ चेन्न्यस्यते प्रोक्ता विद्युद्धान्ता तदा बुधै । मेधपंौ यथा विद्यधकास्ति सचमत्कृतिः । तदा यत्र पताकादीन् पुतमानकृताकरान् तिर्यगूर्वमधोदश्चेदारादातन्वती नटी। विभाति विद्यदाद्यस्तु कलासस्स तदोदितः वामं करपताकाख्यं नीत्वा दक्षिणकर्णगम् । तथापरं करं वामं कटिं वामां च जङ्किाम् । एतद्वयत्यासनेनापि कृत्वा पाणिद्वयं.ततः। सम्मुखं रचयेद्विद्यद्वेद आधो भवेदसैौ । विद्यद्विलासः-पाट विद्विलसित: पाटो वलितार्धार्धहस्ततः तर्जन्यङ्गष्ठघातेन जायते राजशासनात् ॥ था । तेण तेण तिटडें डिहेि ... । परिवर्तनतोऽङ्गानां पृष्ठतो विनिवर्तना। अशोकः ९४१ अशोकः । विन्यासभेदा विन्यासभेदाः पाटानां बाधन्ते मुरजादिषु । ोलावणी च चलाव रासवश्च कुचुम्बिनी ।। चारुश्रवणिकालः परिश्रवणिका ततः । समप्रहारः कुडुपं चारिणी करणा तथा। दण्डहस्तो धननखस्तानि द्वादशाधावदन् । विन्यासलक्षणम् विदारी भोगरूपस्य पदस्यान्ते यदा कवित् । विन्यस्यते तदा ह्येष विन्यासोंऽशविवादवान् । पाशायां रक्तगान्धार्या मापाधापापमाधपा । मगेति ब्रह्मणा पूर्व प्रयोगोऽल प्रवृतिः विप्रकर्षप्राधान्यम् संभोगो विप्रलम्भेन विना न रतिकारकः । कषायते हेि वादौ भूयान् रागो यतो भवेत्। विप्रयोगोऽनुरागो नु यूनोरेकमन पारतन्येण दैवाद्वा वेिप्रकर्षावसङ्गमः ॥ विश्वी-वीणा एवैवतु विपञ्ची स्याद्विशेषो विनिगद्यते । एषा रुद्रवीणेत्यर्थ तन्त्रीद्वयस्य स्थित्यर्थ वामभागे तु काकुभे। उवोचद्वषङ्गलदलं लोहपत्रिसमन्वितम् । मन्द्रतन्त्र्यर्थसंसिध्यै दातव्ये पदिके इह । बृहत्यौ सारिके न्यासः तयोरपि च कथ्यते । मन्द्रपञ्चकमासाद्योभयतस्तिष्ठतो यथा । रमन्यावनुरागिण्यौ कान्तमेकान्तवर्तिनम् इत्यादि लश्क्षणोपेता रौदीवतु विञ्चिका । सङ्गीतनारायथे कुम्भः मोक्षदेवः विप्रलब्धा-नायिका अहरहरथ रागातिकां प्रेष्य पूर्व मद्भयमभिजाताकापि सङ्केतदेशे । स मिलतेि खलु यस्यावन्नोदौरयोगा त्कथयति भरतस्तां नायिकां विप्रलब्धाम् । विप्रलब्धाः खण्डिताश्च कलहान्तरिता अपि । इत्थं प्रदर्शयेन्नाये तथा प्रोषेितभर्तृकाः ।। विचेित्रभण्डनैर्हः बेषेन्नाविधैरपि । तथातिशयशोभाभिर्दिशेत्वाधीनभर्तृकाः। एवं वासकसञ्जापि निर्देश्या नाट्यकोविदैः। नियुज्यन्ते बुधरेतेऽभिनथाभावसंयुता । या यस्य नियता लीला गतिश्च स्थितिरेव च । तस्य रङ्गप्रतिष्ठस्तां तटस्तावद्विनिर्दिशेत् ॥ यावन्न निर्गतोरङ्गादिति सामान्यतो विधि:। विप्रलम्भशृङ्गारः स्वदतेऽतीवसंभोगाद्विप्रलम्भो विनाकृतः। विप्रलम्भे य विच्छिन्नः संभोगस्य भनोरथः ।। न संभोगरसास्वादप्रत्याशा-यत्र कामेिनोः । तद्विप्रलम्भः शृङ्गारः तत्रान्यः करुणो रसः । शाङ्कसूयाश्रमौत्सुक्यनिर्वेदग्लानिभृत्यवः। उन्माद्व्याध्यपस्मारविबोधजडतास्तथा ।। दैन्यं निद्रा तथा स्सु प्तवेिन्ताद्यश्च ये । तदीयैरनुभावैस्तु विप्रलम्भोऽभिधीयते दशां वा भविनिधनां सूचयेन्न विमां वदेत्। ननु दुःखात्मकः कस्माद्विप्रलम्भो रसेो भतः । मैनं रत्यनुसन्धानं विप्रलम्भे च दृश्यते विप्रलम्भोद्भवा शङ्का संभोगे दुस्यजा ध्रुवम्। शोको हि करुणे स्थायेि विप्रलम्भ रतिर्मता । स्थायेिभेदाद्वि भागोऽतस्तयोरुतमपूरुषे । नरे वीरे तु माल्यादिविभावानामसम्भवात्। इत्यभावो विप्रलम्भः शृङ्गारो जायते कथम्। अतः स्यात्करुणः स्पष्टस्तत्रेष्टविरहेोद्भवः । विभाव्यन्ते वितन्यन्ते वागङ्गाभिनयक्षि सा । एभिरेव व यत्तस्माद्विभावा इति भाषिताः ।। रसान् प्रमुखते ते स्युभिावस्तद्विभावनात् इम्मीर हम्मीर हम्मीर विभावलक्षणम् उपादानं निमित्तं च काव्यशब्दैः समर्पिताः। नाय नटैस्तदाकारानुकृत्यालक्ष्यतां गताः। भावान् विभावयन्तीति ते विभावास्तथा स्मृताः । विभ्रमः-सात्विकभाव स्रीरङ्गसङ्गमाप्रातैस्त्वरया परिवर्तनम् अलङ्कारविशेषाणामिति योषित्सु विभ्रमः ॥ विलासाधिरोहणा विभ्रमलक्षणम् प्रियासन्दर्शनोद्धतस्त्वरया परिकल्पितः । वागङ्गभूषणानां तु विन्यासो विभ्रमो भवेत्। निरुद्धश्चिरमामुक्तो विमुक्तः कथ्यते मरुत् । प्राणायामे तथा ध्याने योगे चैष नियुज्यते । रसहीनं तु विरसो विरसचेति विश्रुतः विलम्बः-प्रतिमण्ठ लघुद्वन्द्वे विरामान्तं ताले कन्दुकसंज्ञके । विरागो गीयते तेन विलम्बश्च लयेा भवेत् । कन्दुकताल विलम्बित प्रबन्धाङ्गं सतालं च पदद्वन्द्वे पृथक्ततः । द्विगत्वा गायते यत्र प्रयोगोऽपि विलम्बितः । विलासाधिरोहणकला परस्परासक्ततलेोन्नतेषु धृत्वेत्युरः स भ्रविलासकेषु! योऽक्षिप्य पादौ खलु पृष्ठभागे ततो विधत्तेऽप्युचितौ शिरोऽधः ।। प्रदासः शुभ र, वेमभूपाल कुन्म गान्धर्ववेदे नीत्वा ततः कांस्यमयं च ताल्यां पात्रं सतोयं कुरुते च मूर्धेि पुरःस्थितै यत्र च चक्रकानि विधुन्वती हतपदालुजैश्च । निराश्रया नृत्यविधिप्रवीणा वभासयन्ती विदिशश्चतस्र । मुग्धा वसन्ती भधुराक्षराणि सा सभ्रवी लोकमणि प्रदिष्ठा ? ।। नायकालोकनादैौ तु विशेषो हि क्रियासु यः। श्रुङ्गारचेष्टासहित विलासः स निगद्यते । --सात्विकभाव माधवविलेोकनादौ िवशेषो हि क्रियासु यः । शृङ्गारचेष्टासहेितो विलास इति कीर्तितः । य६ वीक्षणभ्रमणे यत्र विकारः प्रियदर्शनात्। कोपे हि मेितमात्सर्य विलासः स निगद्यते। गतिर्गजेोपमा दृष्टिस्तृणीकृतजथत् त्रया । स्मितपूर्वं वशो यस विलास. सोऽभिधीयते । सुश्लिष्टस्थानगमनहस्तभ्रनेत्रकर्मणाम् विशेषेो यस्य चलनैर्विलास इति कथ्यते । नागेन्द्रसङ्गीले शुभ वेमभपालः विवर्तनम् दक्षिणाङ्गेषु वामाङ्गे स्वरपटगतं यदि नृतं विवर्तनाख्यं स्यादङ्गोपाङ्गसमन्वितम्। ध्रुवतालेन यन्नृत्तं सर्वलोकमनोहरम् ।। ििठिणक्षविण काधाढेगा डैण्ढां गिणढोंगा ढोंगा । विवर्तितम् करं धरणमाक्षिप्य यत्र त्रिकविवर्तनम् । करोऽपरो रेचितश्चेत्तद्वदन्ति'विवर्तितम्। सङ्गीत्मुक्ताधी देवेन्द्रकृता विवर्तिन्योर्लक्षणम् द्विरुद्वाहोःावाभोगेो सकृीत्वा धुवे न्यसेत्। विलम्बितलयवस्यां वर्तिनी कीर्यते बुधैः ।। कङ्कालश्च तेो मण्ठः प्रतिालकडुक्क । वर्तिन्यां न भवन्त्येते एभिरेव विवर्तिनी । एककं तु विदार्येका ते चोभे विधः स्मृत । षट्परं यवरं वाऽपि विदार्थावृत्तमिष्यते । ये भजन्त च विविखकारिणीं भङ्गिमञ्जसा । रागे नानाविधेोलासैः स्थायाते विविधत्वजाः ? । विशालाद्विखण्डिका विशाळा सङ्गता चैव सुनन्दा सुमुखी तथा। पञ्चप्रभृत्येकवृद्धाः कलास्तासामुपेोहलम् ।। निगौ त्रिश्रुतिकौ यन्न पताद्यौ षड्जमध्यमौ। विशुद्धनट्टमेलेोऽसौ शुद्धाः षड्जमपङ्कवमाः । विशृङ्गाटकबन्धाख्यम् प्रतिलोमानुलोमाभ्यां भवेदेतल्य या क्रिया । शृङ्गाटकबन्धाख्यं तद्विदः स्वद्वादिषु ? !! विलिष्टवर्तितम् विधाय स्वस्तिकौ तव तिर्यगोकेविलोडितः । अपरा पार्श्वपर्यन्ता शीर्षभूर्वमधस्तका । छोडितस्यात्तदाख्यातं सद्भिर्विश्लिष्टवर्तितम्। विश्लिष्य पाष्णिविद्धायाधरणावुपसर्पतः । यद्वापसर्पतः प्रोक्ता विश्लिष्टा चारिका बुधैः।। मोक्षदे कुमः कुम्भ विशिष्टा पाणिविद्धयुतावंध्रीचेद्विश्लिष्टोपसर्पतः । यथापसर्पतो वासौ विश्लिष्टा तु तदोदितम् । सङ्गीतमुक्तावली देवेन्द्रकृता यसत्वेऽप्यनयो. कश्चिद्विशेषः स च कथ्यते । योगप्रदालिङ्गनाख्यौ हस्तौ द्विशिखरोऽपरः। कलापकः किरीटश्च चषकश्चेति संयुतान् तान षडन्यान् वेिप्रदासो हस्तकान् प्रत्यपीपदत् ॥ पाककम्पनं यत्र चलनै मणिबन्धतः । पादकम्पोऽथ जनकः कथितो विषमे यथा ।। हस्तवैषम्यविन्यासादृपाटो विषमो भवेत् । यथा-खें दथरि २ थो गि धरि खेखे खरकटा । हस्तपट चलनं मणिबन्धस्य पताकस्य तु कम्पनम्। कम्पनं चरणस्यायं परोऽक्ष विषमो यथा ।। दहें खुर्ख धहें । तकि २ विषमकर्तरी-हस्तपट विषमकर्तरी द्वाभ्यां ताडनात्क्रमतो मता विषमनुत्तम् विषमं तत्समुद्दिष्ट यद्रज्जुभ्रमणादिकम् विषमम् स्यादत्रोत्प्लुतिपूर्व यत्करणं विषमं हि तत्। कुम्भ विप्रदास ९४४ कुम्भः सङ्गीतनारायणे विषम्पाणिः-हस्तपाटः तमाहुर्विषमे पाणिं व्यत्ययाद्वयापृतौ करौ । साङ्गुष्ठाङ्गुलिमेिर्वाद्ये यस्मिन् क्रमतया हतः । दा दां गिड गेिड दां दां विषमसूची तिर्यग्भवेतां चेत्स्थानं समसूचि तदोदितम् । युगपत्पुरतः पश्चात्सूचीपादौ प्रसारितौ । पृथग्वा कथितं स्थानं प्राच्यैर्विषमसूचेि तत् । चरणौ भूमिसंलग्रजानुगौ तु कचेिन्मतम्। विषादः-व्यभिचारिभाव कर्तव्येष्ववाप्तिदैवव्यापत्तिकृतसत्वनाशेो विषादः शुभः विष्कम्भ कुपितो स्वेच्छया प्राप्तः सङ्गतो नोभयोरपि । विष्कम्भकः स विज्ञेधः कृथार्थस्यापि सूचकः । शुभः विष्कम्भितम् नेत्रे निमीलिते पादौ यत्र विस्तारितावितौ। भुजौ विस्फारितौ पूर्वं विष्कन्भितमिदं मतम् । भटासनेत्वनाविष्ट नियुक्त ध्यानयोगयोः ॥ विष्णुभक्तः कनिष्ठाङ्गष्ठयोर्योगाच्छेषाङ्गलिविवर्तनातू । कोणाहतो हस्तपाटो विष्णुभक्तोतेिो यथा कुम्भः विस्तारः-धातु सङ्घातजोऽथ समवायजश्च विस्तारजोऽनुबन्धकृतः । ज्ञेयश्चतुष्प्रकारो धातुविस्तारसंझश्च । चमत्कारि च यत्कर्म तस्य श्रवणदर्शने चित्ते या विकृतिः स्वल्पा स विस्मय उदाहृतः ॥ विस्मित मनस्यन्यपरे कस्माद्वर्तमानस्तु विस्मित:: चिन्तायामद्भते चार्थे विस्मये च प्रवर्तते । विहृतलक्षणम् क्रीडाव्याजात्स्वभावाद्वा क्रियते यद्भाषणम् । प्राझेऽपि काले वचसां विहृतं तदुदाहृतम् । वीणादितन्त्रीभेदा वीणाघेोपैकतन्ञ्या स्यात्तन्त्रीभ्यां नकुलाभिधा । जितन्त्रीभिश्चितन्त्र्याख्या चिता सप्तभिरेव च । विपञ्ची नवभिः ख्याता रम्या स्यान्मत्तकोकिला । तन्त्रीणामेकविंशत्या स्थानत्रयविभूषिता । वीणादेह वीणादेहं प्रवक्ष्यामि तदङ्गानि यथाक्रमम् । शिरांसि गि देहस्य ग्रामत्रयमुदाहृतम् ॥ मन्द्रभध्यमताराख्यमुखानि त्रीणि कथ्यते । सानुपादाय चत्वारो गीतजिह्वा प्रकीर्तिता । वादी स्वराणां राजा स्यान्मन्त्री संवादिरुच्यते । स्वरो विवादी वैरी स्यादनुवादी च भृत्यवत् ॥ तेषां मार्गस्तु चत्वारः सुषिरं घनतन्तुवत्। देशीशुद्धमृदङ्गाद्या उपाङ्गा अङ्गभागेकाः । सह्यस्वराणि नेत्राणि गीतदेहस्य सप्त वै । द्वाविंशच्छतणे जाता नारदेन विवक्षिता ।। वीणाभेदा कच्छपी कुञ्जिका चेित्रा वहन्ती परिवादिनी। जया घेोषवती ज्येष्ठा नकुलीष्टति कीर्तिता (?) । महती वैष्णवी ब्राह्मी रौद्री कूमीं च रावणी । सारस्वती किलारी च सैरन्धी घोषका तथा। दशवीणास्समाख्यातास्तन्त्रीविन्यासभेदतः । (82 कुन्भः वेमभूपाल निषाद्गान्धारौ द्वे द्वे त्रिखि ऋषभधैवतैौ । सङ्गीतमकरन्दे कुम्भः सङ्गीतमकरन्दे ९४५ ! . वीणावादकलक्षणम् दुशहस्ते कथागीशं विंशहस्ते च नाटकम् त्रिंशद्धस्ते च कोल्हाटा इति गानादिनीतिका । यो वीणावादनं वेति तत्त्वतः श्रुतिजातिवत् तालालापश्कलाभिज्ञः स शान्मेक्षमृच्छतेि । तस्माद्वीणा निषेव्येतेि याज्ञवल्क्याद्योऽब्रवन् । दारव्यां समवायस्तु वीणायां समुदाहृताः । स्वराः प्रामावलङ्कारा वर्णाः स्थानानि जातयः। साधारणे च शारीर्या वीणायामेष सङ्कहः । वीरभछटोक्तदेशनिर्णय तथापि धनुजाचार्यमतमालोक्य धीमता । वीरभलटनाम्रा हि निर्मितो देशनिर्णयः ।। देशानां निर्णयविधौ ख्यातौ प्रेरितपुंखेितै। पताकश्च ततश्चोध्र्वमङ्गदेशे निरूप्यते मुख्यहस्तेऽपि चलेितो वङ्गदेशे निरूप्यते कळिङ्गे कर्तरी भूयात् प्रेरितत्वमुपाश्रित काशीदेशे च लाङ्गलो मुखाभिमुखरीकृतः कटकामुखहत्तः स्यात् काम्भोजै देशमाश्रितः । कर्णाटे च मयूरः स्यात् दक्षिणां समुपाश्रित कराटे चक्रहस्तो वक्षःस्थलमुपाश्रितः । हंसास्यः कुरुदेशस्य ललाटेऽतिनमिश्रियः (१) । कुरोः केतुकरो भूयान् कोङ्कणस्यात्ररालकः टेंकणे शुक्रतुण्डः स्यात्रिगर्ते मुष्टिरीरितः । पाञ्चवाले मुकुलो भूयात् चचैरे शिखरो मतः । कपित्थो मालचे ज्ञेयो नेपाले सूचिरीरितः मलयाले पाद्माकोशश्चोले घ चतुरः कर । लाटे तु बाणहस्तः स्यात्मृगशीर्षों सराटके । सन्दैशोऽपि च सौराष्ट्र गुजैरे ताम्रचूडकः । विदेहे विप्रकीर्णः स्याद्र्धचन्द्रे विदर्भके। द्रविळे सिंहवक्तः स्याद्यवने सकरो भवेत्। अञ्जलिः स्यात्समाख्यातो मुखान्ध्रणुतश्रितः। पौण्डे कपोतो विख्यातो पाण्ड्यार्थे गजदन्तकः । द्वौ च पुळेिन्दत्य गान्धारे पक्षवञ्चितः। शाल्मल्यां चतुरस्रः स्यावेद्यां च करिहस्तकः । उत्संगो गौडदेशे तु धूर्जरे निधषे डमरुः प्रोक्तो द्युत्कले दृश्डपक्षकः । निवद्वैरनिबद्वैश्च पर्दैश्च विरुदैश्च यम् । गायन्त्येकेन तालेन स वीरश्रीरिति स्मृतः । वीरावतारः शृङ्गारतिलकः सते मङ्गल्यवचनमालापे न्यासमादिशेत् । वीरशृङ्गारभेदाभ्यां प्रबन्धोऽयं द्विधा भवेत् ।। वीरावतारो नाकः शृङ्गारतेिलकोऽपरः । श्रीरागः कौशिकी तोटी नष्ठ शुद्धवरादिका ।। वेलाकुली च हिन्दोलो मालवश्रीरिति स्फुटम् । या रागा: प्रबन्धेऽस्मिन्नन्येऽपि च रसाश्रयाः । प्रवन्धतालश्रृङ्गारवीरवैचित्र्ययेोगतः। वहन्ति ब्रह्मवैकुण्ठरुद्रविद्याधरा मुदम् ॥ सोमराजदेवः अनुसृत्य त्रिकोणत्वं करो यत्र विलोड्यते पुरत: पाइर्वयोरन्तर्यदामण्डलवृतितः। चालकज्ञास्तदा प्राहुरिदं वीरुढबन्धनम् ।। वृश्चिकः-हस्त कपिरास्यदाडुष्टो मध्यमोपरि पीडितः? । दुरो वृश्चिकस्तेन कुशाङ्कशाकुठारकम् । कुद्दालं लाङ्गलं शरं प्रेरणादि च दर्शयेत् । सङ्गीतनारायणे (राशिहस्त पूर्वोक्तकर्कटे हस्ते मध्यमाऽपस्ता यदि । किञ्चिद्वेचितगश्चेतु वृश्चिको धृश्चिके भवेत् । पाङ्गतावमीषां स्यात्पृथग्वृत्तेरभावतः ? व्यञ्चितै-इस्तप्राण पुरोभागे कुञ्चितो वा रेचितो वा प्रसारितः । यो हस्तस्तु पताकाख्यो नान्नाऽसौ व्यञ्चितो भवेत् । तथा हेि त्रितयेऽह्यस्मिंश्यतखेो वृत्तयः स्मृताः कैशिक्यारभटी वैव सात्वती भारती यथा । चतस्रो धृत्तयः प्रोक्ता नाट्यसंभवकारका । वृत्तिरित्युच्यते सा तु चतुर्धा परिकीर्तिता । कैशिकी भारती चैव सात्वत्यारभटीति च । कैशेिक्यारभटी वृत्तिः सात्वती भारतीति च । वर्तन्तेऽभिनया काश्रित्येतासामेव वृत्तिताम्। अकुर्वतां क्रियां कांचिच्छेोभामात्रेोपयोगिनाम् ॥ छन्दोऽनुगेन तालेन येन केनचिदेच्छया । स्वरैहनमहीनं वा घृतै गायन्ति गायनाः ॥ एकैकं चरणप्रान्ते वृत्तप्रान्तेऽथवा पुनः । गेयाः स्वरयुते रागे स्वरा वृते गणास्त्वमी । मखिगुखिलघुर्न स्यादादिगुभ य आदिलः । मध्यगुजों लमध्येा र: सोऽन्तगुप्तोऽन्तलः स्मृतः । सोमराजवे वृत्तीनां लक्षणानि भारत्यभ्यर्हिता यत्र वृत्तिः सा भारती मता वृत्तिः सा कैशिकी या तु वैश्यवत्सौक्ष्म्यशालिनी अभिनेयपरां शोभां काञ्चित्सम्पाद्यन्त्यपि। कुम्भ अनामिका कनीयस्याविपर्यङ्कष्टपीडने शेषंयन्त्रेोध्र्वविरले कुटिले वृषभः करः । गोमहिष्याद्यः शृङ्गाः युजान्ये श्वापदांश्च ये दर्शनीया मुनिश्रेष्ठ धनुद्वैौं खटकामुखौ। वेगस्वरूपः तथा वत्सतरी वत्सावर्धचन्द्रावधोमुखम् जानुनो निकटं कृत्वा अभिनेयैौ सुबुद्विना खरै च पृष्टवदनैौ योज्यैौ वृषभराशिके अत्यन्तं त्वरितं भ्रमेिं वितनुते किं वाच्यमत्यद्भतं साङ्क्षेपाङ्गविभागवेदनमहो तन्ध्यास्तदा जायने । किङ्गेयं किल सम्मुख च विमुखं सव्यापसव्यप्लुतं पोतं यद्भरतेन तत्प्रकुरुते तूर्ण निमेषादपि । सङ्गीतनारायणे पादस्सन्धिर्भाषघातवस्रांशस्विष्टतं तथा। कै चतुरस्र च तथा चैवेोपवर्तनम् ।। उपपात: प्रवेणी च द्वयङ्गं संहरणं तथा । अङ्गानि द्वादशाङ्गस्य स्मृतान्यो वेणुकस्य हि । यत्रेत्क्षिप्त .........वेतिक्रान्तेति तां विदुः । अनुक्तत्वाद्विशेषस्य मुनिना तस्य चित्तवित् । पादस्य पार्श्व एवेति न्याय्यात्कीर्तिधरोऽब्रवीत्। ऊरुक्षेत्रो द्वितीयस्य यावदुत्क्षिप्य पातयेत् ॥ पादमुत्.........कस्य नाम कीर्तिधरोऽब्रवीत्। तम्राब्रवीत् पाष्णिचण्डधातेति किल लोकतः ।। लुवनेत्येकरीतिव्र्यङ्गाभिदेशागते सति ततेऽन्यदेशवचनं यन्मञ्जुलरसोज्वलम् । हस्तयोस्तत्समाख्यातं वेपथुव्यञ्जकं तथा । तियैडटिं विधायैकं पश्चाद्यैव चेद्वहिः । अन्तश्च लीलयान्यस्मिन् लुठिते सेति हस्तयोः। पुरस्तात् त्रिसूतिर्यख पर्यायेण तदीरितम्। पुरोदण्डभ्रमाख्यं तवालयं पूर्वसूरिभिः। शुद्धो विचित्रो मलिनः त्रिविधेो वेश उच्यते। कुम्भः ९४७ पूर्वतो द्वारमेवं स्यात्तत्र द्वारद्वयं श्रुतम्। नेपथ्यमन्दिरे तव रङ्गशीर्षे प्रकल्पयेत् ।। षट्दारुकयुतं तस्य विधिरत्र प्रपञ्ध्यते पूर्वद्वारस्य पार्श्व कर्तव्यं स्तम्भयुग्मकम् । तद्धश्चोध्र्वतश्चापि दारुद्वन्द्वं मनोहरम् । विचित्ररचनं कार्यमेवं षङ्कदारुकं भवेत् । ब्राह्मणादिचतुःस्तम्भा ह्यन्तराले यदीरितम् । रङ्गपीठं च तत्कायै नात्युचं नातिनिभ्रकम्। समन्तादष्टहस्तै तादृशैतलसन्निभम् ।। तादृशास्तत्र दातव्ये बलेिर्मन्त्रपुरस्कृतः सेितरक्तनीलकृष्णपीतधून्नेोऽरुणामलम् ।। एकमन्येन पादेन वेष्टयेद्वेष्टनं तदा । तदेव चलनं प्राहुल्यवर्गणकर्मठाः । नर्मज्ञोऽखिलरागराजिषु परं वेदी पुन:किङ्किणी वाद्ये चापि वृतोऽल नर्तकगणैद्रक्षामृतश्चारण: । भाषाशेषविशेषलिप्तसुमतिर्लकापवादे नृणाम् सर्वेषामपि नर्मशर्मकरणे दक्षोऽत्र वैतालिकः ॥ वैभविकलक्षणम्-लास दृष्टा स्वो प्रियं यत मदनानलतापिता। करोति विविधान् भावान् तद्वैभविकमुच्यते । वैशिकलक्षणम् वेश्याबहुलसंभोगसमासादितगौरव: वित्तव्ययी विलासी च वैशेिकः परिकीर्तितः ।। कुम मः श्यश्क्ष त हामे करे तु हंसास्यो दक्षिणे खटकामुखः । वैश्वहस्तोऽयमाख्यातो भरतागमवेदिभिः । श्लिष्टाङ्गुष्टी पताकौ चेत्सकरो वैष्णवःस्मृतः। समूहे दम्पतीयोगे चक्रवाकस्य भावने । संघर्षे युज्यते सोऽयं वैष्णवामिधहस्तकः । एकं कृत्वा समं पादमीषद्न्य श्च कुञ्चितम् । पुर: प्रसारितं तिर्यगेतत्याद्वैष्णवं तदा। वैष्णवलक्षणम्-तलयुष्पपुटम् वक्षक्षेत्रे विधातव्यो लताहस्तस्तु दक्षिणः। घतुरश्रत्वहेतुत्वाद्वैष्णवं केचेिदचिरे । चरणाभिनयेष्वेव हस्तौ वा चरणोऽथवा । प्राथम्याद्दक्षिणः प्रोक्तो विशेषो यत्र सूच्यते । भरतकल्पलता ततस्तु वैष्णवं स्थानं प्रोक्तमाविद्धवक्रकम् । धुतभत्र शिरः प्रोक्तं कान्ता दृष्टिस्तु तत्र हि। एकः पादः समस्त्वन्यः वक्षरतु यश्रतां गतः । सार्धतालान्तरस्थश्च द्वियुन्नमितसन्धिकम्। सौष्ठवाधिष्ठितं विष्णुदैवतं वैष्णवं मतम् । सङ्गीतमुक्तावली देवेन्द्रकृता व्यञ्जनत्वं तु सर्वेषं काद्विर्गेषु संस्थितम्। शाल्त्यभिव्यक्तिभात्रेण व्यञ्जनं शिवतां गतम् । ध्यञ्जनधातोः पुष्पं करतलनिष्फोटितं तथोष्टम् देोऽलुबन्धसंज्ञोऽनुस्वनितं बिन्दुरवमृष्टम् ॥ कुम्भः मतः व्यभिचारिदृष्टयः भलिना शङ्किता ग्लाना जीवशून्या विषादिनी । लज्जिता मुकुला श्रान्ताभितप्ताङ्कविता तथा । आकेकरा विनाशार्धमुकुला च वितर्किका । विभ्रान्ता विप्लुता स्रस्ता ललिता मन्थरेति च। विगतिव्र्यभिचारिण्यो नष्टयः कथिता इमाः ॥ व्यभिचारिभावलक्षणम् ये तृपकर्तुमायान्ति स्थायिनं भावमुत्तमम् । । उपकृत्य च गच्छन्ति कथ्यन्ते व्यभिचारिणः । व्यस्तोप्लुििनवर्तकम् यत्र पार्श्वमुखौ पूर्व निस्सृतै त्वरया करौ। तीक्ष्णौ कूर्परौ स्यातां श्लिष्टपूर्वमुखौ ततः । धाराभिमुखौ तैौ स्याद्यस्तो प्लुतिनिवर्तकः । व्यादीर्ण जुम्भा हास्यादिषु प्रोक्तं व्यादीर्ण दूरनिर्गतम् । यस् ऊध्र्वनाडीप्रयङ्गेन सर्वभित्तिनिघट्टनात् । मूर्छितो ध्वनिरामूत्रैः स्वरोऽसौ व्याएकः परः। व्यावृत्ताभिधः चतुःस्रैरिवमाद्या रिगभाद्याः कलास्ततः। चतुस्वराः प्रोक्तरूपाश्चेद्वयावृताभिधस्त्वसौ सग रि म स रेि म ग परेि ग पभ ध ग म ध पनि स म, देहरसर्वसमायाति कम्पनै यस्य शङ्कितः कृत्वाऽङ्गुष्ट करे वामे कुरुते शिखराकृतिम्। शाखायोगस्तदङ्गष्टो कृतः शङ्खो विधीयते शुभङ्कर भरतकल्पलता शहूँ दिषमादाय निधायोत्थापनाभिकम्। अर्धाङ्गुलमुखे रन्ध्र तस्य स्यान्माखमात्रकम् (?)। प्रामहीनां कलां कुर्यात्तदग्रे धातुशिल्पकम्। हस्तद्वयेन धृत्वाऽमुं मितैरेकादशाङ्गलै । शनै: शनै: प्रकुर्वत श्वासेनापूरितोदरम्। द्रुतं नादं करोत्येष वस्त्रोद्गदैर्युतम् । तनोति पुरत: प्रीतिं पश्चाचरति विप्रियम्। कृतदोषोऽपि निःशङ्कः शठः स परिकीर्तितः। शब्दः-वाचिक शब्दं स्ववचसा चाय नर्त्तकेन समं नटी। ढक्षप्रणवहीत्यादि शब्दजालानुरञ्जितंम् शब्दगतैौ ढाललक्षणम् द्रावकत्वात्समुल्लासो रागे ढालः प्रकीर्तितः नमस्तुभ्यं सहस्राक्ष प्रकाशितजगत्तूय । शम्भवेऽत्र प्रसीद त्वं कुरु नाटकरक्षणम्। प्राच्यमेवं विधातव्या पूजा विन्नप्रशान्तये। जगदरः शम्भोः पश्चिमवदनाद्धास्यश्ङ्गारसम्भवः। उत्तराद्वदनादेव वीरसंज्ञो रसोऽभवत्। भयानकश्च बीभत्सो दक्षिणाद्वदनाद्भवेत् । पूर्ववक्ताथ सञ्जातै रौद्राद्भतरसावुभौ पश्धमाद्वदनाजातः करुणः शान्तरसोऽपरः । विभावभावहीनोऽयं नवभो रस इष्यते उन्मीलन्नवमीलनीरजवपुः सौन्दर्यसारोद्य खेलन् खंजनलोचन: सुललितः कन्दर्पलीलछयः । ज्ञेयः षोडशहायनप्रवेिरसन् पीताम्बरः कुण्डली साक्षाद्विष्णुरयं सहारवलयशृङ्गारनामा रसः ॥ ९४९ हृत्तयेत्तु समः पात: लन्निपात इति स्छ्तः । शम्या दक्षिणपातस्तु वालेो बामस्तु कीर्तित स्वास्त्यात्सर्वेन्द्रियाणां च प्रसन्नेन मुखेन च विचित्रकुसुमं लोकैः शरत्कालं निरुपयेत् । रम् पराङखे लुठयेक करे सति विलासतः । एरः करो मूर्धदेशपर्यन्तं वेगतागत पुनस्तन्मुख एव स्यात् शरसन्धानकं तद् ।। यतस्तु वाचेिको नाट्यश्रीरत्वेन चेदिः । अतः कृतै वाचिकस्य शरीरव्यप्देशनम् । शरीरभेदे वाक्यलक्षणम् अथ शरीरभेदानां क्रमाल्लक्ष्णयुच्यते । नानारसार्थसंयुतैर्नानावृत्तिनिबन्धनैः । अनिबद्धपदैश्चापि पाऊँवैः प्राकृतसंश्रितैः । विविधैर्विहितो वाक्याभिनथ: परिकीर्तितः । शिरः करोऽथ हृदयं जठरं पार्श्वयुग्मकम् । कटिश्रेति षडङ्गानि कथितानि शरीरिणाम् । मभूपालः र्षगण्यविषयोऽपि दृश्यतेऽप्येवमेव फलकं समन्त्रवत्। पृष्ठतो निगदितस्त्विहाधिकं स्कन्धदेश अथ वक्षसेि फुटम्॥ इस्रहस्तविषयों तथा किलेद्वेष्टनं निगदितं तथा पुनः । हृत्प्रदेशविषयं च तद्विदा शास्रपातनमिहोदरीकृतम् । सत्त्वतेऽपि विधिरेष शस्यते पृष्ठतो भ्रमणमल शरुगम्। शास्रपातविधेिरत्र पादयोः कीर्तिता भरतमुख्यसूरिभिः। कुम्भः भारते न गदितस्तु कैशिकः शक्षपातनविधिस्तु मूर्छने । सौष्ठवान्वितनुः सुशिक्षितो न्यायवर्गमयमाश्रितो नटः । शक्तितोमरशिरश्शासनादिकान्यायुधान्यपिसमाचरेत्सुखम्। सौष्ठवे वरमुशन्ति तद्विधो येन तेन हि विनाकृतः परम् ॥ युद्धकर्मणि च नर्तनोऽपि येवानैव भान्तिनिखिला:प्रविचारा न प्रहारविधिरख वास्तवः संज्ञयैव निखिलो विधीयते । तं प्रहारमथवाऽन्न दर्शयेदैन्द्रजालिकमधात्र मायया। एतेन्याय : प्रयोक्तव्याधारीमेिइशस्रमोक्षणे। शाखाङ्करनृत्तानां लक्षणानि शाखाङ्करं च नृतं च प्रधानं तेऽनुक्रमात्। शाखा स्यान्नृतहस्तानां वैचित्र्यात्मविवर्तना अङ्करः सूचना रूपो भूतवाक्यैकगोचरः । भविष्यद्वाक्यविषयः स तु सूचीति कथ्यते । शान्तस्य परभावधि यथा प्रधानं महतः कारणं लोकवत्र्मने। लभ्यते महतः कश्चिन्न हेतुः परमार्थतः । प्रधानसाम्यावस्थायां लर्य यान्ति यथा गुण । तथा शान्ते विलीयन्ते रसाः सम्यगुपासिताः। आत्मारामस्वरूपायावस्था तस्यामितो रस प्रलीयन्ते ततो नैव रसः शान्तः पृथक् भवेत् । शान्तस्य शमस्थायिकत्वम् शामस्थायी भवेच्छान्तः सर्वत्र समदर्शनः तत्त्वज्ञानावृतेच्छो: स तमोरागपरिक्षयात् ॥ ९५० कुम्भ कुम्भः शान्तो रस न यस दुःखं न सुखं न चिन्ता न द्वेषमोहौ न च काचि - दिच्छा । रसस्तु शान्तः कथितो मुनीन्द्वैः सर्वेषु भावेषु समान निर्वेदतो भवति सर्वविहीनरूप सम्यगाक्रोशाजनितोऽपि च रागद्दीन शान्तोऽयमुतमजनप्रकृती रसो ये इत्यादिष्ट इंह चापि तमोविहीनः । वैराग्यजातत्वैकंज्ञानाच्छास्त्रार्थचिन्तनात् । साधुदौर्गत्यसन्दर्शदागमश्रवणादपि । इष्टदेवतानुमहणे द्मस्थैर्यादिभिः सदा । सयादिशीलनादेषु रसः शान्तः प्रजायते । मुखनेवप्रसादेन मितपूर्वप्रियोक्तिभिः। स्थिरालोकनवैराग्यश्लाधासर्वाश्रमधरै । विविक्तदेवस्थानादिवासैर्वात्सल्यशान्तिभिः । परनिन्दादिानाचैः शान्तस्याभेिनो भवेत् ।। इशून्यदृष्टिर्निरालम्बो ध्यानधारणतत्परः । सभ: सर्वेषु भावेषु भवेच्छान्तरसो तत धृतिर्मतिर्जुगुप्साऽवहित्थेो निद्रा स्मृतिः क्षमा अविरोधम्लानिलज्जाश्च वितकौत्सुक्यसंमदा। स च शान्ते प्रयोक्तव्यः एते भावा मनीषिभिः । षष्ठयाऽद्वतेऽधिकवया हरिदैवतोऽपि निर्वेदभावजनितेऽपि च रागहीनः । शुद्धान्ववायजनितो विमलाङ्गयष्टि शान्तो रसः सकलसज्जनताश्रयश्च शान्तस्वरूपम् नाटकेऽभिनये नास्ति शान्तस्य व्यभिचारिभिः अन्येषां तु कुतशक्तिः शान्तस्य परिपेषणे । अङ्गीकुर्वन्ति चेत्केचिद्रसं शोन्तं मनीषिणः । करिष्ये कथनं तस्य रसानां प्रविचारणे स्वीयं निमित्तमासाद्य शान्तादुत्पद्यते रसः । पुनर्निमित्तापाये च शान्त एव प्रलीयते ॥ नृत्यन्ति शबरा यत्र गायन्तो निजभाषया । तदिदं शाबरं नृत्यमित्याहुर्नुत्यकोविदाः । म । रागव्यक्तिनिबन्धः स्यादभ्यासेन विना यदा। सोत्पन्ने शारीरेण शारीरं तन्निगद्यते । अभ्यासमन्तरेणापि रागव्यक्ति करेति यत् । शारीरसहजं प्राहुः शारीरं तच पुण्थजम् । ४वलेयैदश्रमेपि स्याद्रागाभिव्यक्तिाक्तिता । शारीरेण सहोत्पतेस्तच्छारीरं जगुबुध । शारीरगुणा तारानुध्वनिमाधुर्यरक्तिगाम्भीर्यमार्दवैः। धनहा स्निग्धता कान्तिप्राचुर्यादिगुणैर्युतम्। सुशारीरमितेि प्रोक्तं लक्ष्यलक्षणवेदिभिः ॥ शारीरभेदः करालं मधुरं मिश्रे पेचलं बहुभङ्गिकम् । शारीरं पञ्चधा चेति प्राहुभमतनूरुहः ॥ अनुधानविहीनत्वं रूक्ष्त्वं व्यक्तिरक्तता । निःसारता विस्वरता काकित्वं स्थानविच्युतिः । काइयै कार्कश्यमित्याचैः कुशारीरं नु दूषणैः । मोक्षदेवः स्वरप्रामौ मूर्छनाश्च तालः स्थानानि घृत्तयः । शुष्कं साधारणे वर्णा ह्यलङ्काराश्च धातवः । श्रुतयो यतयःचैव नित्यं खरगतात्मकाः। दद्वयं गपगा पञ्चालघुश्चेति क्रमादमी। २० ० ऽ ऽ ऽ ऽ ।। मोक्षदेव ९५१ मोक्षदेः कुम्भः रङ्गस्याङ्गे च तारा व शावरी स्यात्पवर्जिता।। शिखर-कपेित्थ-चीमुखवर्तनाः शेिखरस्य कपित्थस्य तथा सूचीमुखस्य च । भवन्ति वर्तन मुष्टिवर्तनोकप्रकारसः । शीर्षकीश्वाया विनियोगः शिखिसारसईसाद्या रथूला ये च पतत्रिणः। तेषामनियः झार्यः करणै रेचकान्वितैः । भूलमतलपादस्य:सरणे वस्तुरो भवेत्। तथाऽपसरणं पश्चान्मुहुः शिरिपिटी भवेत्। विधायैकं समं पाद्मरन्यः पुरो यदि । प्राहुः शिरिहिरं धीरा नटाः केचन तद्विदः । शिारेधारणा-(कल) भूमौ लुठन्ती दधती च कांस्यपात्रं शिरोऽग्रे सजलं हि यत्र । नटी समं भ्रामयते करापिौ तु चक्राण्यथ सा तरन्ती । नागेन्द्रसंगीते शिरोभ्रमरी सा शिरोभ्रमरी ज्ञेया शिरसैव भुवेि स्थिता । पादाबूध्र्वकृतै बिभ्रतूिकभ्रमणतो दृतम्। ६ . --.. नानामार्गलयाद्यक्ष यतीनां स्यात्कलानिधौ । तं दक्षिणे शिवं नैौमि चित्तवृत्तिमयं धृवम् ॥ संगीतशिरोमि शीर्षकीध्रुवाया विनियोगः आश्चर्यदर्शने रोषे विषाढ़े सम्भ्रमे तथा । उत्पातविस्मये चैव प्रत्यक्षावेदने तथा ।। प्रसादने याचने च वाक्ये सातिशये ... ।। नूतने सङ्गमे हर्षे श्रृङ्गारेषु द्रता स्मृत ीर्षकी च धवा कायां तज्जैर्मध्यलयाश्रया । प्राय: श्रृङ्गारसंपूर्णा मृदुवर्णमदान्विता या चोत्तमाश्रया सेये शर्थिको धरिकीर्तिता । शीर्षपछ्वद्वयं ललाटे च पताकः स्याद्भवेदन्यः प्रसारितः । वाङ्केोः प्रसारणं कृत्वा करौ स्यातां द्रतभ्रमौ । सर्तनाञ्च शिरोदेशं द्वितीया शीर्षलवा । शुद्धजाति तद्ग्रहा तदपन्यासा तदंशा च यदा भवेत् । मन्द्रन्यासा च पूर्णा च शुद्धा जातिस्तथोच्यते । शुद्धयैव पताकस्य विचित्रावर्तयेोयैदि । रथचक्रगतिर्यत्र विलभ्वादादितालत: । शुद्धनेरिसौ प्रोक्ता नेटैर्तृतविचक्षणैः । प्रबन्धे चापशामज्ञे वाद्यमानेऽपि वादकैः ?। प्रक्षेिपेद्रङ्गपीठान्तः पात्रं पुष्पाञ्जलिं यतः ।। मध्ये रङ्गभुवं देवोऽधिष्टितः कमलासनः । नृत्येदुपशमेनैव धात्रं हर्षसमन्वितं पादमाता च कथिता मलपाठस्थकाविति । रेङ्गिणी भुङकैरेमिः प्रबन्धैर्नियतक्रमैः । क्रम: स्वेछाकृतैर्षेद्वा बाधमानैः सभन्ततः। कोमलैर्विषमात्रैवभियैर्वा नृत्समाचरेत् । अथ शुद्धप्रभेदैर्वा गीयमानैर्यदृच्छया। विविधं नर्त कृत्वा पात्रं त्यागं समाचरेत्। वेमभूपालः मतः शुद्धपद्धतिरित्युक्ता एका परवडिर्मता । जगदुः प्राक् प्रवेशोऽन्यं मद्दलस्य च वादने ।। समहस्तादिभिः पादैः सर्वातोचैरित्वमौ भवेत् । स्थानेन समपादेन प्रवेशं न वक्ष्यते । शुद्धं च तदिह प्रेोत्तं परिव्राट्तापसाश्रयं । सङ्कीर्ण च यदा बद्धं वेशचेटीविटादिभिः। मुखनिर्वहणे चात्र संज्ञितो यो मनीषिभिः । अन्तरे कथेिता नैव सारी काकलिनि स्वरे । साङ्क जायते यस्मान्नानुकूल्यं भजेत अन्तरय स्वरस्यापि सूक्ष्माः काकलेिनो ध्वनिः विचार्यो विश्वर्येण पतादिषड्भ व्ययोः । पतादिसमयोः सर्वावेकैकश्रुतिवर्जिते । अन्तरः काकली स्यातां तयोः प्रतिनिधी च तै। शुद्धमेला मया प्रोक्ता मध्यमेलाधुनोच्यते । एलादिः शुद्ध इत्युक्तो ध्रुवादिः सालगो मतः शुद्धाडमते तालभेदा हेलाकरणढेङ्केति वर्तिन्या धोम्बडेन च । लम्भरासैक्तालीभिः शुद्धसूखेऽष्टभिर्मतः । यत्र शुष्काक्षरैरेव ह्यपकृष्टा तु या ध्रुवा । यस्मादभिनयान् सूत्री प्रधसं ह्यभिसार्यते । तस्माच्छुष्कापकृष्टयं जर्जरश्लोकदर्शिका । नव गुर्वक्षराण्यादौ लधवः षङ्गरुत्रयम् । अष्टादशाक्षरात्मैकपादयोरियमिष्यते । कुम्भ अन्योन्यालेोकनाश्रेषचुम्बनादिविभेदतः। अन्याभिलाषविरहेष्यांप्रवेशाख्यशापकैः ।। हेतुभिः पञ्चधा भिन्नेो नायेिकालायकस्तथा एतयोराश्रयः प्रोक्तो यथालक्षणलक्षितौ। प्रकाश्यते तयोर्भेदः क्रमाच्छास्रानुसारतः ॥ सविलासाङ्गविक्षेपमधुराक्षरजल्पनैः। स्वाङ्गेऽनुभूयमानैश्चानुभावैरेवमादिभिः। अनालस्यजुगुप्साचैर्भावैश्च व्यभिचारिभिः अभिव्यक्तोऽथ'चित्तस्य चर्वणीयत्वमागतः ।। स्थायिभावो रतिर्नाम युवस्त्रीपुंसहेतुकः। सम्भोगविप्रलम्भात्मा शृङ्गारो रस उच्यते । शृङ्गारः शुचेिरुज्वलः स्मरकला निर्वेदसंयोगतो हावार्थाम् समुपद्यते निरुपमाद्भावात्सुखेकाश्रयः। नारीनाथकयोः परस्परभवत्संश्रेषविश्लेषजः सम्भोग: स च विप्रलम्भ इति च द्वेधा भूविक्षेपकटाक्षवीक्षणकलावेदास्यरोमाञ्चितै रन्यैश्चापि विलासवेष्टितलयैरेवाडेभिनयो नटै । सम्भोगस्त्वथ विप्रलम्भन्नविधावक्षुप्रपातानना न्सेयस्य श्रवणेोपतापिवचनक्ष्मातल्पसंसेवनैः। विभावैर्वरकान्ताः स्वकाले कविगुम्फित:। साक्षात्कारमिवाभीतैनंटेन स्वप्रयोगतः। नीतो रतिः स्थायिभाव: सदस्य रममीयताम् । कान्ता दृष्टिः कटाक्षाख्यं तारकाकर्म शर्मकृत्। चतुरे च ध्रुवो चारुगोचरा मधुरा गिर ॥ रोमाञ्चभुस्वरागादिरुचेितः सात्रिकोत्कर । अनुभावा भवन्येते शृङ्गाररसपोषिणः । जग ९५३ स्रा तत्र तु स्वरितोदात्तौ हास्य शृङ्गारयोर्मौ । उदात्तकम्पितौ योज्यौ वीरे रौद्रेऽद्भते तथा । करुणे चापि बीभत्से तथा चैव भयानके । रसेऽनुदातस्वरितकम्पितान् संप्रयोजयेत् । त्यू चारुलोचनलीलाभिभूक्षेपैः कण्ठकादिभि स्मितैरलक्षदन्तायैलितैरङ्गहारकैः । एमेिः सम्भोगश्ङ्गारे द्रष्टव्याभिनथे क्रिया । शङ्काऽसूये मदे ग्लानिनिर्वेदैच्छैनादिभिः । निद्रालज्जाविलापाचैरौत्सुख्येोन्मादविम्मितेः । विप्रलम्भाख्यश्श्रृङ्गारे कर्तव्योऽभिनयो बुधैः । शृङ्गारद्विविधे चैवे भरतेऽभिनयः कृतः । दशखण्ाभिधायादौ िभन्नभिन्नानुवाद्यकान्। शैथिलगाढे विशिष्टसन्धिराधेयः तथाऽन्ते दृढबन्धवान् । प्रोक्त: शैथिलगाढोऽसौ निराधारः स उच्यते । नापेक्षते वह्न्यादि यः स्वनिर्वाहसिद्धये समस्यास्तुि सव्यस्य जानुशीर्षसमः परः। उदूतो दक्षिण: पादः कुञ्चितं शैवमव तत् । इष्टवस्तुवियोगेन या ह्यल्पा विकृतिर्भवेत् । चेतसो भवतत्त्वशैः स शोक इति संज्ञितः । शोभा-पौरुष उत्साहे. दक्षिता शाठ्यकुत्सानिन्द्येषु वस्तुषु स्वसागुणेपूतमेषु यत्र शोभेति सा मता । वेमभूपाल कुम्भः शुद्धं श्यामं विचित्रे च तथा पिङ्गलमेव तु। चतुर्धा श्मश्रुकर्म स्यात् पुनश्च त्रिविधं भतम्। श्मश्रलं मध्यमं लिप्त विनियोगस्य कथ्यते । शुद्धं शुछं । इयामं कालं । विचित्रं श्यामशबलम् । पिङ्गलं प्रसिद्धं। श्मश्रुलं दीर्घश्मश्रुयुक्तम् । मध्यमं च दीर्ध। लिप्त इयामो यथार्थो विज्ञेयः बीभत्से ध भयानके। दिव्या ये पुरुषाश्चैव सिद्धविद्याधरायः । पार्थिवाश्च कुमाराश्च ये च राजोपजीविनः। शृङ्गारिणो ये च भय यौवनेोन्भर्दिनश्च ये। श्यांमं लिप्त श्मश्रु तेषां भरतादिभिरीरितम् । लघुर्गुरुर्लधुद्वन्द्वं श्रीकण्ठे तु प्रतिष्ठितम् श्रीकण्ठकविवर्णनम् द्वारावत्याः समीपे नवनगरपुरे क्ष्यापितः पूर्वभागे जामिः श्रीशत्रशल्यः सकलजनमनोरञ्जकः पुण्यराशिः। श्रीकण्ठस्तत्सभायां कविरमलमतिर्विद्यते विप्रवर्य तेन श्रौढप्रमेयध्यतिकरसुभगं रच्यते काव्यमेतत्। धैषांशपहन्यास त्यक्तप धैवताल्पिका। गतारमन्द्रधा चापन्यासेनर्षभभाविता श्रीकण्ठी भिन्नषङ्कजोत्था भवेदुत्कण्ठिते जने यष्टिकः पुनराचष्ट रिलोपात् षाडवामिमाम् ॥ श्रीकान्यकुब्जकाश्मीरदेश्यैौ पञ्चममध्यमैौ महाराष्ट्रोलदेश्यौ स्वराष्टषभदैवतै। षड्ज उत्तरदेशीयः स्वरो देशा अमी मताः । ऊचुर्गौतविदश्शाखां माध्वीभृषभषङ्जयः । गान्धारमध्योशाखशस्तो माध्यंदिनी विदुः। मध्यमो धैवतश्चैतै स्वरौ कौथुमशाखिनौ। काण्षशाखा निषादस्य स्वरशाखाः क्रमादमूः ॥ शहजो द्वादशवर्षस्यादृषभ: षोडशा द्विकः। सुरकर्मणेि षड्जस्यादृषभो ध्यानिकर्मणि । गान्धारदेशसत्वारे स्वरकर्मणि मध्यम उत्सवे पञ्चमो ज्ञेयः क्षाखकर्मणि धैवतः । विनेदकर्मणि बुधैः निषादः कथितस्वरः । घासनाभावितस्वीयकार्यप्रकटनेन विभावाचैनटैनैवोद्भासितैरनुमापितः ॥ रसनीयत्वमासाद्य लक्षण्यात्परस्य च । संभाव्यमानो रत्यादि स्थायित्वेन तदा त्वं६ ।। असन्नपि प्रेक्षकाणां चव्र्यमाणो रसः स्मृतः । इति श्रीशङ्ककाचार्यो रसव्यक्ति न्यवेदयत् । । भैरवः कौशिकचैव हिन्दोलो दीपकस्तथा। श्रीरागो मेघरागश्च षडेते पुरुषाः स्मृताः ।। मध्यमादिभैरवी च वङ्गाली च वराटिका। सैन्धवी च पुनया भैरवस्य वराङ्गनाः । तोडी खञ्जावती गैौरी गुणक्री ककुभा तथा । रागिण्यो रागराजस्य कौशिकस्य वराङ्गनाः ।। वेलावळी रामकरी देशाख्यापठमञ्जरी । ललेिक्षा सहिता एता हिन्दोलस्य बरङ्गनाः । केदारी कानडादेशी कावोदी नाटिका पुनः । दीपकस्य प्रियाः पञ्च ख्याता रागविशारदैः ।। वसन्ती मालवी चैव मालश्रीश्च धनाश्रिका। असावरी च विज्ञेयाः श्रीरागस्य वरङ्गनाः । महारी देखकारी च भूपाली गुर्जरी तथा। तिरश्च्योजनयन्त्येतान् ध्वनीन् वायुताडिता ॥ कुम्भः नादस्य भेदास्ते ज्ञेयाः श्रवणाच्छूतयो मताः । मन्द्रादिस्थानसंभूताः समकालनियन्त्रिता । द्विगुणः किल मानेन पूर्वः स्यादुत्तरोत्तर हृध्र्वधमनीत्यूता नाड्यो द्वाविंशतिस्थितः । श्रुतिभ्या जायमाना यः स्वनाऽनुरणनात्मकः । रञ्जयन्मानसं श्रोतुः स स्वरो गीयते बुधैः । आद्याक्षरैस्सरेिगमपधनीतिक्रमोदितैः। अन्यापि दृश्यते संज्ञा स्वराणां प्राक्तनैः कृताः । चतुध्र्यादिश्रुतिः पूर्वपूर्वश्रुत्युपवृंहिता स्वराणां कारणमिति न पूर्वासामहेतुता विवक्ष्यमाणः पुरुषः प्राक्प्रेरयति मानसम् । मनः कायगतिं वाहं हन्यसैौ प्राणमारुतम् । ब्रह्मग्रन्थिस्थितं सोस्माच्छन्नूध्र्वपदे क्रमात्. श्रु श्रवणे चास्य धातोः क्तिप्रत्ययसमुद्भवः। श्रवणेन्द्रियग्राह्यत्वात् ध्वनिरेव श्रुतिर्भवेत् । सा चैकापि द्विधा ज्ञेया स्वरान्तरविभागतः । नियतश्रुतिसंस्थानात् गीयन्ते सप्त गतिषु । तस्मात् स्वरगता ज्ञेयाः श्रुतय: श्रुतिवेदिभिः । अन्तः श्रुतिविवर्तिन्यो ह्यन्तरश्रुतयो मताः। एतासामपि वैश्वर्य क्रियाग्रामविभागत श्रतिादात्म्यादिविकल्पः तादात्म्यं च विवर्तत्वं कार्यत्वं परिणामिता । अभिव्यञ्जकदा चापि श्रुतीनां परिकथ्यते । विशेषत्पर्शशून्यत्वात् अवणेन्द्रियग्राह्यता । स्वरश्रुत्योस्तु तादात्म्यं जातिव्थक्योरिवानयोः । नराणां च मुखं यद्वत् दर्पणे सु विवर्तितम् । प्रतिभाति स्वरस्तद्वत् श्रुतिष्वेव विवर्तितः । श्रुतीनां श्रुतिकार्यत्वमिति केचिद्वदन्ति हि। मृत्पिण्डदण्डकार्यत्वं घटस्येह यथा भवेत्। श्रक्षयः स्वररूपेण परिणमन्ति न संशय । परिणमेत् यथा क्षीरं दृधिरूपेण सर्वथा ९५५ षड्जाद्यः स्वराः सप्त व्यज्यन्ते श्रुतिभिः सदा अन्धकारथिता यद्वत् प्रदीपेन घटाद्यः । इति तावन्मया प्रोक्तं श्रुतीनां च विकल्पनम् । इदानीं संप्रवक्ष्यामि विकल्पस्य च दूषणम् ।। भेदः स्वरलक्षणत सामान्येनान्यवस्तुवत् सिद्धः सद्धि विशेषे शून्यै भवति नभः शाष्पसङ्काशम् नानाबुद्धिप्रसाद्धयत्वात् स्वरश्रुत्यास्लु भिन्नता ! आश्रयाश्रयेिभेदास् तादात्म्यं नैव सिद्धयति । यद्भाणि विवर्तत्वं श्रुतीनां तदसङ्गतम् । विवर्तत्वे खराणां हि भ्रान्तिज्ञान प्रसज्यते । कार्यकारणभावस्तु स्वरश्रुत्योर्न सम्भवेत्। झुप्तीनामिह सद्भावे प्रमाणं नैव विद्यते । श्रुतिभेदा मन्द्रा चैवानुमन्द्रा च घोरा धेोरतरा तथ भण्डला च तथा साम्या समिनापुष्करा तथा ? ।। शंकिनी चैव नीला च उत्फुला चासुनासिका । घेोषावती कोरनादा आवर्तिन्यश् िचापरा ।। रणवा चैव गम्भीरा दीर्घतारा अतेिनाविनी ? । (मं) द्रजानुप्रसन्ना च ननाभन्द्रसप्तके । नादान्ता निष्कला गूढ़ा सकला मधुरा तथा । एकाक्षरा भृङ्गजातिरजनीसुरशीर्षका । चैव वासिका वैनिका तथा । क्षिस्थाना सुस्वरा सौम्या भाषाङ्गी वर्तिका तथा । संपूर्णा च प्रसन्ना च सर्वव्यापिनेिका तथा । द्वाविंशतिसमाख्याता श्रुतयो मध्यसश्के । ईश्वरी चैव कौमारी सवराकी तथा परा । भोगादित्या भनेरामा सुस्निग्धा च तथाऽपरा । दिव्यदेहानुललेिता विप्रामा च तथाऽपरा । महाकाली शङ्किनी च कालजाता तथापरा । रामसूक्ष्मातिसूक्ष्मा च पुष्टा चैव सुपुष्टिका। विस्पष्टा काकली चैव कराली च तथाऽपरा । विस्फोटान्तर्भदिनी च इत्येतास्तारसप्तके । श्रतिभेदा नामिकाधर्षणी धस्ता बुवैति च कंबली अधिका सरली नाली रसनी रञ्जनी तथा।। भ्रानिी पधनी भन्दा मैौधवी कन्विभाषिणी। स्वरन्तीति तथा प्रोक्ता अष्टादश श्रुतिस्मृताः ।। नाभिकाधर्वेणीधस्ताः गङ्जस्वरसमाश्रिता । चबुद्यतिचधा चैव ऋषभस्वरमाश्रिते । झम्बली श्रविक्रा नाली गान्धारं सरलीति पण । सजी रखनी चैव मध्यमस्वरमश्रिते । धाणिनी पधनी मन्पा पञ्चमस्वरमाश्रिताः। मौधवी कृम्बिनी चैव चैवतस्वरमाश्रिते । भाषिणी च स्वरन्ती च नेिषास्वरमाश्रिते । श्रतिशब्दनिष्पत्तिः श्रुअवणे चास्य धातोः पित्यये सुसङ्गते। श्रुतिशाख्दः प्रसाध्योऽयं शब्दशैर्भावसायने । नीचेथे दूतमध्यादौ नूतनं श्लक्ष्णमुच्यते । पताकस्य पृष्ठभागतिर्यक् चैव प्रदर्शितः । वशुरार्थे नियुज्येत नन्दिना परिकीर्तितः । शक्रां च परियुज्येत कथितो भरतादिभिः । भरतकल्पलता अधस्ताद लं क्षतं श्वसितं वीक्षितेऽदुते । क्षिष्टकर्तरी-नवसंख्याहस्त कर्तरी मुखहस्ते तु मध्यमाहुष्टमेव च । मध्यमा तर्जनी मध्यं श्लिष्ट वेत् शिष्टकर्तरी। धार्थे नवसंख्यायां कथ्यते लिष्टकर्तरी। भरतपा कुमः श्रुतिन्यूनाधिकतया रागस्वरस्य कस्य बितू। या कृत्या दृश्यते तां तु खरकाकं जगुर्बुधा । या रागस्य निजां छायां रागकाकुं तु तां विदुः । रागे रागान्तरछाया काकुः स्यादन्यरागजा । देशछायोद्भवा रागे देशकाधुर्निगद्यते । रागस्योत्पतिभूः क्षेत्रं शरीरं जगदुर्बुधाः । तयैवानुकृतित्वाव क्षेलकाकुरिति स्मृता। वीणावंशादियन्त्रोत्था यन्त्रकाकुः स्मृता बुधै यश्च स्यात्पञ्चमो न्यासो बहू मध्धमधैवतौ । गान्धारर्षभकावल्पौ तरां तद्वैवती भुवम् । षाज्या इह कपालेिकै कपालं समुदीरितम् | रणे विभु शुद्वजातिभुवां लक्ष्म कपालानां ब्रवीत्यथ ।। यद्यया जन्यते जाया कपालं तन्न चेष्यते । रागास्तजातिवर्येषा राजराजस्य संमतेिः । यस्मिन्नेशेो प्रहृष्षड्जेोपन्यासश्च तथा बहू। गान्धारपश्मैौ चाथ निषाद्र्षभधैवताः । कला द्वादशसंख्यांका गान्धारे न्यसनं तथा ।। षाङ्ज्या जातेः कपालं तत् ब्रवीति स्वरकोविदः। अन्याऽथ प्रोच्यते राज्ञा ब्रह्मप्रोक्ता पदावलिः।। कुम्भः घइजग्रामः पञ्चमश्ध धवतश्च श्रुतिक्रमात् । मध्यमः पञ्चमः शुद्धषड्जसंवादिरुच्यते ॥ संगीतमकरवः तिस्रो द्वे च चतस्रश्च चतस्रस्तिस्र एव च । द्वे चतस्रश्च षड्जाख्ये ग्रामे श्रुतिनिदर्शनम् । षड्जश्रुतिनिर्देशः दक्षिणेनालपद्येन वामेन चतुरेण तु । परेिमण्डलितेनाथ भयूरललेितेन च । । एवं विनिर्दिशेत्षड्जं क्रोविदो नाट्यनृत्तयः । ऐवं काकल्यन्तरौ द्वौ घइजग्रामे यदा तदा। घजसाधारणं प्रेक्तं भरतज्ञेन भूभुजा । तथैवान्तरकाकल्याद्यौ भध्यमगतौ यदि। सर्वसन्धिषु जायन्ते क्रमात् षड्जादयः स्वरः ण्ठोरुस्तालुनासाभ्येो जेिद्वया दशनादपि षड्जत्संजायते तेन षड्जस्वर इहोच्यते । षट्टजादिखराभिनय दक्षिणेनालंपद्येन वामेन चतुरेण च परिमण्डलितेनाथ मयूरललितेन च । वीराख्यया तथा दृष्टया शिरसोद्वाहितेन च । एवै विनिर्दिशेत्षड्जं कोविदो नाट्यनृत्तयोः । गजश्ध षड्जप्रमुखानुचरन्ति क्रमात्स्वरान् । पङ्कजमध्यमगान्धाराः स्युर्देवकुलसंभवाः । अधो मकरभाधाय हस्ताभ्यां यत्र नृत्यति । सप्लुतैश्चरणाभ्यासैर्भेदः षष्ठोऽयमीरितः । वाडवा, ओडुविता, धारिणी सा पूर्णा तक्ष विज्ञेया गीयते सप्तभिः स्खरैः या गीयते खरैः षभि: षाडवां तां प्रचक्षते । अशोकः ९५७ ओडुविता तथाऽऽख्याता पञ्चभिर्गायते स्वरैः। काकल्यन्तरसंयुक्ता ज्ञेया सा धारिणीलि सा सदस्य: समक्षं भर्तृदुद्धरं वृत्तमुच्यते। (अझाल्पसुकुमारमुद्धतप्रचुरं नृतं प्रविधातव्यम्) सकलं निष्कलं चेति द्विविधं वाद्यमीरितम् । एकतन्त्र्यास्त्वथै भेदः कथितश्शंभुना पुरा जीवालमा प्रकर्तव्या वश्वा नादोऽभिजायते । स्थूलो ध्वनिर्मवेद्यत्र वादं तत् सकलं कलाहीना प्रकर्तव्या बिन्दोरुत्पातक्षेतवे। तर्जनीमूलसंलग्रा तन्त्रीवै निष्कलं भवेत्। सङ्कीर्ण तद्भवेन्नित्य यदेततूयसङ्करान् । सङ्कीर्णनेरेि असंयुतैस्संयुतैश्च नृत्तहतैस्तथैव च सङ्कीर्णनेरेिं तं प्राहुः नृत्तं नृतविशारदाः । संयुतासंयुतैर्यत्र इतश्चातिमनोरम् । सङ्कीर्णनेरिरुक्तः स्यादादितालश्च तये । सङ्गीतमुक्तावली देवेन्द्रकृता गुरुणी लघून्यष्टौ दीर्घ द्विगुणं तथा च कर्तव्यम्। लघुदीर्घ लघु च पुनश्चतुर्गुणं संप्रकर्तव्यम् । पुनरष्टौ हृस्वानि स्युरिह तथा नैधन च कर्तव्यम् । संखोटनवस्तुविधौ हस्वगुरुविधिः समुदिष्टः अन्वर्थकल्पसंयुक्तो बहुपुस्तवचोयुत संक्षिप्तवस्तुविषयो ज्ञेयः संक्षिप्तको बुधैः ।

  • संख्यान्यिनेऽपवाद

९५८ शुद्धसालगसीणैर्धातुमातुविचारतः । संसारदुःखद्धानां उत्तमानामनुग्रहात्। प्रमुधा शङ्करेणात्र गीतविद्या प्रकाशिता देशभाषाविशेवैश्च रागसंख्या न विद्यते । गीतं पीनपयोधरा समदना वापी विविक्षा कथा रम्यं हृम्यैतलं सुधांशुकिरणोद्दीपिता यामिनी। ज५ चित्तज्ञाः सुहृदः सतां सुमनसो भक्ताः पुनः सेवकाः षड्जाया मध्यमायाश्च संसर्गात् पङ्कजमध्यमा। शुद्धे गीतफलं कवित्वमतुलं संसारसारा मताः।। घडूआयाचैव पान्धार्या जायते षड्जकैशिकी। तयोरेव सधैवयोः षड्जोदीच्यवती भवेत्। मासां सध्यमानां तु गान्धारोदीच्यवा भवेत् । तरवाकरे खरलक्षणम् गान्धार्या मध्यमायाश्च पञ्चम्याश्चैव सङ्करात् । श्रुत्यनन्तरभावी यः स्निग्धोऽनुरणनात्मकः सधैवतानामासां तु मध्यमोदीच्यवा भवेत् । स्वतो रञ्जयति श्रौतृवितै स स्वर उच्यते । सुव्यक्तमेव वीणायामस्यार्थस्य निदर्शनम् ॥ आसां स्यात् रक्तगान्धारी नैषादी घेखतुर्थिका। आर्षभ्यास्तु भवेदान्ध्री गान्धार्याश्चैव सङ्करास् ॥ अनयोस्तु सपळूम्योर्नन्दयन्ती प्रजायते । सनिषादा स्वगान्धार्थाः कुर्युः कामरवीमिमाम्। सुस्वरं सरसं चैव सुरागं भधुराक्षरम् । सालङ्कारप्रमाणं च षड़िधं गीतलक्षणम् ॥ आर्षभी धवती वज्र्याः कैशिकीमिति सङ्करः । गान्धवे सङ्गीतस्याङ्गानि सङ्गीतप्रशंसा अङ्गानि तस्य सप्त स्युः सभा सभ्य: सभापतिः अणोरणीयम् महते महीयान् सोऽयं ध्वनि:स्वरग्राममूर्छनाः। उपाध्याये। गायकाश्च वादका नर्तकी तथा । तानः श्रुतिमयं ब्रह्माहं तस्मान्नोलयं भवति सोऽमृतत्वं गच्छति इति गन्धर्वोपनिषदि । रामाचैनचन्द्रिकायां गीतनृत्सावित्यानि कुर्वीत द्विजोदेवाभितुष्टये । भारते तु सर्वाझुल्यप्रघातश्च सर्वाछुलेिविवर्तनम् नृत्यगीते तु यः कुर्यात् विप्रः स्वाभाविकेऽपि च । थस्य नि:पावकं सोऽत्र संघातः कथितो यया । स्वाभाविकोऽपि भगवान् प्रीणातीत्याह शौनकः । | द्रगिड दरगिड दिोणकिटमटटकुर्सभ्रान्तः ॥ पश्मसारसंहितायां सङ्गीतकेन रम्येण सुखं यस्य न चेदप्ति भनुष्यवृषभो लोके विधिनैव स वञ्चितः। ये िवसलेोभेन सुखेन वापि शाठ्येन रागायति गीतमाकम् सञ्चो विच्छुरितश्रेति पाटावलगसंज्ञकौ । सञ्जायते वर्षसहस्रमीशपूरः सदा सर्वगणाप्रणीशः । अर्धाहुल्यप्रधातेन तत्र प्रजायते सन्नः । सङ्गीतविद्यां मुरलीं वयं कृष्णो हि सेवते। यथा-धुकर थुकरगिण णगि । शम्भुना गीयते गीत नारदेन महात्मना। अन्ये च योगिनः सर्वे संगीतयोगतत्परः । स्कन्धस्य मणिबन्धस्य कूर्पराहुष्योस्तया तस्मात्सर्वप्रयत्रेन गानयोगं सम्रभ्यसेत् ।। मः मन्द्रे च अध्यमे तारे सञ्चारीति स्वरः स्फुटम् । अथ सञ्चारिजान्भूयः कीत्यैमानान्निवोधत । मन्द्रस्तथा प्रसन्नादिबिन्दुः प्रेङ्गेोतिस्तथा । संनिवृतप्रवृत्तश्च रेवितः कम्पितः स यः । आषतिपरावृतौ ज्ञेयाः सञ्चारिणस्तथा । यदान्येनाङ्गिणान्योऽङ्गिरुत्क्षिप्योक्षिप्य कुञ्चितः । युज्यते तिर्यगन्यस्तु सर्पन् सङ्कारिता तदा । सजीवलक्षणम्-(आहार्याभिनयः) सजीवै प्राणिनां रङ्गे प्रवेशः परिकीर्तितः । द्विचतुश्चरणौ पादरहितश्रेति सविधा । द्विपादस्तप्त विज्ञेयो देवमानुषपक्षिणः । चतुष्पादस्तु पशवः पादहीना भुजङ्गमाः । सञ्जीवः--(प्रवेश) प्रवेश: प्राणिनां नाट्ये सञ्जीव इति कथ्यते त्यहस्तितुरङ्गाद्या मुख्यपात्रेोपकारका नाटये प्रवेशायोग्याश्च आणिनस्त्वल संमताः ।। शीतकृशे प्राह्मवायौ शब्दानुकरणेऽपि च । नखक्षते मृगाक्षीणां निर्दयाघरखण्डने ।। अव्यक्तमयसत्वं च रसभावसमाश्रयम्। रोमात्राश्रुप्रभृतिभेिदैर्वोद्धव्यमञ्जसा। तस्मात्सत्वमिदं प्रेो तर्छनटयस्य जीवितम् ॥ नाले कुभः ऋत्रावली | सन्दष्ठद्शनोष्ठ यः सन्क्ष्टः परिकीर्तितः । सन्दिग्धलक्ष्णै यक्ष पदसन्दिग्धमुच्यते । सन्देशहारकः-(तः) सन्देश इरते यस्तु यावद्वाचिकमाक्षकम्। नापरं किमपेक्ष्येत तस्मात्सन्देशाहारक । यथोक्त यो वदत्यर्थे समासातूभयोर्वशे । कार्यजाते मूनीन्द्रेण प्रोक्तः सन्देशहारकः । म अरालस्य यदाङ्गुष्टतर्जन्यौ सुसङ्गतैौ। तलमध्येो मनाङ्कनम्रः स सन्देशामिधः करः । अग्रजो मुखजथैव पार्श्वजश्चेत्ययं विधा। प्रावुखोऽग्रज इत्युक्तः संमुखो मुखजो अत । पार्श्वजः स्यात्पार्श्वमुखरूयाणां कर्म कथ्यते । सूक्ष्मे प्रसूनाबचये कण्ठकोद्धरणे तथा । कुसुमोद्धरणे वृत्ताद्ग्रसन्देश इध्यते । वत्यञ्जनालाकादिपूरणेष्वग्रजी पुष्पाणां मथने केशपर्णसूत्रमहेषु च । खलान्तालम्बनचैव मुखसन्देश इष्यते । धारणे यज्ञसूत्रस्य गुणनिक्षेपणे तथा । मणिमुक्ताप्रवालानां छेदेन तत्त्वभाषणे॥ विश्वकर्मण्यलक्ताविनिपीडादी च पाश्र्वजः। पार्थाभिमुखहस्ताभ्यां िनर्धनत्वनिरूपणम् ॥ म उभयोर्हस्तयोः पात: सन्निपात इति स्मृतः । भरतस्मि चत्वारः सन्निपाताः स्युः प्रादेशिश्यां प्रकीर्तिताः। शेषाः प्रत्येकमाख्याताः सन्निपातद्वयान्विताः। शुभः अधिकाः सन्निपातः वट्शीर्षश्यां परिकीर्तिता आर्थिकं, भाषि, संकैि , खरान्तरं, औडुवं, षाडवै, गम्भीरभावो वामी च सूर्यत्रियोविदः ।। प्राज्ञो गुणलवल्यापि प्रहको रसिकस्तथा । नेो भिन्ना न च संहिता परिगतान्योन्यानुरागस्पृहाः। तिष्ठयुः परितोऽस्य रक्षणविधाबुद्यत्समस्तायुधा । राजाद्युतमनायकप्रतिनिधिः स्वस्थः कुलीनो युवा पाक्षापाक्षविशेषवित्स्थिरतरप्रेमा कलाकोविदः । गीतकः सकलामार्थनिपुणो विद्वप्रियः सत्यवान्। रूपेण ख्रवित्रविद्रुभगणग्राही कृतक्षेो गुणी धर्मिष्ठ रसँभावविजनमनोहारी सुवेषः सुखी । शृङ्गारी हुदोऽनपेक्ष्यविभवः कीर्तिप्रियः कामुकः प्राप्तौचित्यविशेषविच्छुचिमता प्रोक्तस्सभाधीश्वरः। १भापतिस्थानम् पुरतो रङ्गपीठस्य मध्यपङ्क्त भार म् क्रोण उक्षणं तेषां संक्षेपेणामिधीयते । सम्यक् अणीतमालोक्य मतङ्गदिमहर्षिभिः ॥ भः । चारुचन्द्रोदयेऽनल्पपुष्पप्रकरशोभिते । राज्यलक्ष्मीविलासैकस्थानमास्थानमण्डपे न्यसेसिंहासनं राज्ञः प्राङ्मुखं वाप्युदङ्भुखम् । तस्मिन्नुपविशेद्राजा राज्ञी तस्याथ वामतः । तिष्ठेदुभयतस्तं च चामरप्राहेिणीद्वयम् । पार्श्वयोश्च विलासिन्यो दक्षिणे मन्त्रिमण्डलम्। मन्याचा मण्डलाधीशाः प्रधानानि तु पृष्टत:। तिष्ठेयुर्दक्षिणे पार्श्व विद्वांसः कवयोऽपि च । वामे वाग्गेयकाराद्या निषीदन्ति महीपतेः । परमण्डलेिन: पश्चात्पृष्टे मागधादयः । गान्धर्ववृन्दै पुरत: पाश्चात्यामङ्गरक्षका प्रतीहाराः पुनरे सुभटाः पार्श्वयोर्द्धयोः। यथौचित्यमथान्यापि निविशेरन् सभोचितः । पृष्ठभागं परित्यज्य द्वारं कुर्याद्यदृच्छया । इत्थं भवति भूपानां सभीचैः संवृतायता ।। चारुचन्द्रोदये तल्पे पुष्पप्रकरसुन्दरे करागरुकस्तूरिधूपधूमादिवासिते राज्यलक्ष्मीविलासैकस्थाने श्रीरङ्गमण्डपे । न्यसेसिंहासनं राज्ञ प्राङ्मुखं वाप्युदङ्मुखम् ॥ तस्मिन्नुपविशेद्राजा राज्ञी तस्याथ चागतः । तिष्ठयुर्दक्षिणे पार्श्व विद्वांसः कवयोऽपि च । वामे वाग्गेयकाराश्च निषीदन्ति महीपतेः । परिमण्डलिनः पश्चात्तत्पृष्टमागधादयः । गन्धर्ववृन्दं पुरतः परिधावङ्गरक्षकाः। प्रतीहारा पुनद्वारे सुभगाः पाश्वयेद्वयोः । यथोचित्यमथान्येऽपि तिष्ठयुर्ये विचक्षणाः । विलासिनो विलासिन्यः परितोऽन्तःपुरस्य च । पुरतेोऽपि नृपस्य युः पृष्ठभागेऽपि भूपतेः । चारुचामरधारिण्ये रूपयौवनसैभृताः । पृष्ठभागं परित्यज्य द्वारं कुर्याद्यदृच्छया। सन्निवेश्य सभामेवं राजा सङ्गीतमीक्षते। सा सभा यत्र सङ्गीतं सा सभा यत्र पण्डिताः । सा सभा या शास्त्राणां कथानादवितृम्भणम् ॥ हम्मीरः अध्वस्ताः सावधानाश्च वामने न्यायवादिनः। अगर्वा रसभावज्ञ: तैयैत्रितयकोविदाः । दृष्टितातृटिताभिज्ञा असदादिनिषेधकाः सानन्दा रसभावज्ञा गुम्पिनस्युः सभासदः ।। मध्यस्था वाग्निश्चैव तूर्यत्रितयवेदिनः । उचितानुचिताभिज्ञा रसभावविवेचकाः । सुमुखाः सावधानाश्च सभ्यास्तद्वैरुदीरिताः । समाद्या वायवोऽन्यार्थसमानः किन्तु कथ्यते। विनियोगः समो ज्ञेयः सहजे कर्मणेि स्थितः । सभमेव तलाभ्यां वै करयोः पुटघातनम्। सममहं परेऽप्याहुव्र्यङ्गक्षङ्गलेिके तले । सभघातात्कर्तरीभ्यां कराभ्यां सभकर्तरी । हुनकिट वनरकिटकिट झे थो दिगिीदतिरिििरकिट । यवाङ्गलीनखांपातैश्यते.समता बुधैः। पाटवर्णसमा हस्तपाटाः समनखस्तु सः । समनखस्य विनियोग नृत्यप्रवेशनारम्भे विनियोगेऽस्य संमतः। भवादिविषये प्रेक्तो विचारविमुखैः परैः। वेमभूपालः 63

इरहरसरििटधि कणट क्रिधिकिधिछि दर न न गेिरगि । कुम्भः कुम्भ प्रलम्बिताविति ओोौ भरतेनात्र यौ करौ । तौ दोलाविति मन्यन्ते यत्र कविन्न सांप्रतम्। शोकैकविषयावेताविति मन्यामहे वयम् । समपाणिः-हस्तपाट अङ्गष्टाङ्गलेिसंहत्या पीडयेतां करौ यदा युगपत्पुटयेद्वैन्द्रं समपाणिस्तदा मतः।। दां गेिड गिडदां दां । पाट यथा समपाणिश्च विश्रान्तविरलाङ्गलेिघातनम्। न गिल गंदें गंथों गेिनहजों उकर । समपादा स्थित्वैव समपादेन भौमीमाकाशिकीमपि यतः कुर्यात्ततश्चायं समपादा निगद्यते । श्लिष्टपाष्णिनखन्निष्ठन्त्येकैकशो व्रजेत्। समै पाद्द्वयं स्यात्तन् समपादेति संस्मृता ।। मुनेराशायमज्ञात्वा कैश्चिच्छास्त्रविधायिभिः। समपादयुगस्थानमात्रेणैषः प्रकीर्तितः। यद्येवं करणं न स्यात् भिन्ना समनखात्कथम् अस्याश्चलनशीलत्वात् पादैरित्यब्रवीन्मुनिः। यक्ष पादै समनखौ निरन्तरकृताङ्गलिः । स्थानकै सभपादाख्यमास्थाय धरणी क्रमान् । संहृत्य चरतः सोऽयं समपादेतेि कथ्यते । अजानाने मुनिमतं केचिदुत्तानबुद्धयः । एतस्यां समपादायामभ्ययुः केवलां स्थितिम्। तदज्ञानस्य साम्राज्यं यतस्तेषां मते पुनः । अस्याश्धायैः समनखकरणस्याञ्चिताभिधा । । चारीयोग्यत्वमात्रेण भेदश्चेदुभयं समम् । किञ्चात्र समपादायां क्रियायोगममन्यत । पादैरिति प्रियं जानेो बहुत्वं भरतो मुनिः स्थित्वाऽऽदै समपादायां सर्वचारीं प्रयोजयेत् । कुम्भः कुम्भः सम्पादनिछुट्टा विपरीतप्रचारा सा प्रतिलोमानुलोमिका । निकुट्टितौ तथा पादै स्थितौ चाङ्गुलिपृष्टः । समपादुनिकुट्टा च कीर्तितावर्थलक्षणा । सप्रहारो बावं स्यात्कराभ्यां युगपद्धते लक्षुद्वयै विरालान्तं ताले कन्दुकसंक्षके । सभरो गीयते तेन मध्यमोऽक्ष लयो भवेत् । समलक्षणम् स्वाभाविकं मतं शीर्ष स्वभावासिन्ये समम्। प्रकृतिस्थे समं प्रोक्तं यतो भेदाविति स्मृतं । तस्मात्समं जपध्यानस्वभावाभिनयादिषु । युगपचरणौ यत्र पुरतः पृष्ठतोऽपि च । तिर्यक् स्खलतिका प्रोक्ता समस्खलतिका तदा । शाक्षप्रहारबहुलो युद्धसंरम्भसङ्कलः। सम्फेटो नाम विज्ञेयो निर्मेदकपटाकुलः । क्रद्वययैः समापातः स सम्फेट इति स्मृतः। सम्भाविता-गीति वृत्तौ लध्वक्षराया गतिः सम्भाविता स्मृता। कुम्भः कुम्भ, हम्मीर कुम्भः इतिलः अथ प्रतिस्वरान् वर्णानधिकान् मुरजाषुि दर्शयामो मतङ्गादिमतमाश्रित्य तत्त्वतः। मुरजे तदिथेटेहं नं दें स प्रकीर्तिताः। केषांचन अते पाठा दटक्ताद्धला इति । परेषां गभमा वर्णाः वार्यन्ते विकताभिता। ते काव्यपकैश्रिाः कूटा इत्यभिसंशिताः। शुद्धाः कूटविमिश्राश्च खण्डपाटाः प्रकीर्तिता ॥ आषजे त्वधिकाबुक्तौ मजकारौ अर्जीषिभिः। इहः स्युः प्रथमे वर्णाः दारेण विना कृताः । करटायां पुनः पाट। अधिका: करटा इति टेिरिकिः करटिचैव तत्र पादयै भतं । गोङ्कारो घटने प्रोक्तो ढेङ्कारो डबने भतः । डक्षायामपि ढंकारः क्रेङ्कारः कुडवागतः । घेरवर्जिता पूर्वे रुञ्जा रुङ्कारवर्णिका। डवर्णो डमरौ प्रोक्तः भंरटा इति पाटला । डझारढङ्कारबहुला निौकखरटाश्रया । बं तु भभिमे पाटः डकुली वाद्यसंश्रया । सेलुकायां विधीपाटैौ त्रिवल्यां तटधा इति । ते दॉदेति वर्णास्तु द्रोकारो दुन्दुभौ तदा । भेर्या गेधटाः पाटा: निःस्साणे परिकीर्तिताः। पाटाः घक्षकटाः प्रोक्ताः कांस्यताले मनीषिभिः । टणत्कारोत्कटा घण्ठा जयघण्ठाऽथ कथ्यते । देंकारपाटबहुला कम्रा किरेिटिकाक्षरा ।। शुक्तिः ििरटिका पाठाः पट्टघट्टरठाः कौ। घुझारबहुलं शृङ्ग हुँभुव्यादिगिदित्नतः । पाटवर्णाः स्मृताः शैले भुनिक्षयसुसंमते । उद्यास्तमयैौ तद्धर्मेध्यैतैः प्रदर्शयेत्। तर्जनाभ्रमणाञ्चापि शृष्टः परिगमादपि । पीडनाचलपास्यं सर्वार्धस्वीकृतिर्भवेत् । चैमभूपाल, संप्रविष्टः स विज्ञेयो. योऽवरोहे स्वरो घन । .. कुम्भः सर्वाङ्गुल्यमधातेन सर्वाङ्गलेिविवर्तनम् । यक्ष पाठे भवेत्सोऽत्र संभ्रान्तः कथितो यथा । दरगिड २ दरगेिड २ दृणकिर मटटकु इति । संयुतहस्त शिखरद्वन्द्वसंयोगात्करो द्विशिखरो मत शयनार्थेऽङ्गलिस्फोटे स्त्रीणामनुनये तथा । नास्यर्थे तूपसंभुज्य वियुक्तं शिखरद्वयम्। सलापलक्षणम् हास्यश्रृङ्गारकरुणहीनः पाषण्डनायकः । त्र्यङ्कोऽथ चतुरो वा कैशिकीभारतीच्युतः। पुरोऽवरोधसंग्रामवेिद्रवैः झपटैर्युत अमर्षप्रतिमुख्धाभ्यां हीनः सैलाप उच्यते । निवद्धमनिबद्धं चेतीत्येतद्द्वविधं भवेत्। पादविच्छेदसहितं प्रमाणनियताक्षरम् ॥ छन्दोभिर्बहुभिर्युक्त निबद्धं पाठ्यमुच्यते। उत्प्रेक्षितपदं पाध्यमनेिबद्धे निगद्यते । अङ्गष्टौ च तथा गुल्फे पादयोश्चेन्मिथो युतै । देहे स्वाभाविके तत्स्यात्संहृतं स्थानकं वरम् । विनियोगोऽस्य कथितः पुष्पाञ्जलिविसर्जने ।। कनिष्ठाङ्गष्ठकौ यत्राधो गतौ संहतै पुनः तुजन्यादित्वयै स स्यान्मेलने द्रवचूर्णयोः । संहितं मीलितमुखं निश्धलं मौनकर्मणि । हम्मीरः शुभङ्करः वेमभूपालः कुम्भः ।

  • "

| कुम्भः | तारान्मन्दस्थितिं यावत् घण्टानाट्वता यतः। संहितः परिविज्ञेय साक्षेपकीधुवा प्रक्रान्तं लयमुलङ्थ गीयते यद्दते लये । प्रस्तुतार्थसमाक्षेपात् ज्ञेया साक्षेपकी ध्रुवा । सूची दृष्टिः स्वस्थाने तिर्यगाकारमपाङ्गचलनक्रमात् । साची ऋष्टिरितेि ज्ञेया नाट्यशास्त्रार्थकोविदैः ।। प्रविचारः सात्वतेऽपि कार्यो भारतवद्वधैः । किन्तु खङ्गभ्रमाः कार्याः केवलं पृष्टभागत । खड्गपातश्चरणयेोः कर्तव्योऽत्र विचक्षणें: ।। सान्तीवृत्ति सत्सस्वेदनमस्यस्मिन्निति सत्वं मनोऽस्य सा । वृति: सा सात्वती यस्यां सामुख्या साऽत्र सात्वती। सात्विकभावलक्षणम् अत्यन्तथिरवितत्वात्सत्वमुत्पद्यते गुण तेन सत्त्वेन निवृत्तः सात्विकाः परिकीर्तिताः ।। सात्विकभेदा चतुर्धा च त्रिधा द्वेधैकधा सात्येवमप्ययम् । चतुर्विधो भुवो भर्ता लक्ष्यते लक्ष्मविन्मुदे । शाखानृत्तङ्करोपाधिभेदात्तत्राङ्गिकास्त्रिधा वर्तनाकरयो: शाखास्तव वैचित्र्यचित्रिताः ।। करणैरङ्गहारैश्च निष्पन्ने नृत्तमुच्यते ॥ भावो हावश्च हेलावेयङ्गजाः कथितास्त्रयः। लीला च हासो विच्छतिविभ्रमः किलकिञ्चितं । म्भः मोट्टयितं कुििमतं बेिब्बोकं ललितं तथा। विहृतं चेति विख्याता दृश खीणां खभावजाः । सात्विङ्करसनिर्णय अत्र दुःखमदुःखेन सुखश्वासुखेितेन च नाभिनेतुं क्षमं तस्याद्दतयाभिसृतेन च। द्रष्टव्यावश्रुरोमाञ्चाविति सात्त्विकनिर्णयः । सत्त्वं रजस्तम इति प्रथिता गुणा ये चित्तं तदात्मकमिहोपदिशन्ति सन्त सत्वोत्कटं मनसि ये प्रभवन्ति भावा स्ते सात्त्विका निगदिता मुनिमिः पुराणै शुद्धं स्यात्वन्मते सयं केषाञ्चन मते पुनः। बीजस्थानीयभव्यक्तरूपं सत्वमुदीरितम् । मनसा सहितं चास्मत्तत्वमेव कचिन्मते । सत्वशब्दाभिधेयं यत्स्थानं तत्सात्त्विकं भतम् ।। नृत्यिका आङ्गिकेष्वेव पर्यवस्यिन्त तत्त्वतः। नटस्यातत्स्वरूपस्य किं तादात्म्यमतो न हि। सम्भादीनां सात्विकत्वं केवलानामिहोदितम् । सात्त्विकानां प्रचारकारणम् एवं तथाविधे बुध्द्यध्यवसायेऽष्टकस्य तु। मानसैकाश्यहेतुत्वे यौगपद्योद्याप्तितः । वाह्यवाष्पाद्यष्टकस्य यौगपद्यादयोऽपि च । तत्र साभयन्तरं चेत्किमवान्तरकल्पनैः । सात्त्विकानां मनसो हेतु तस्मादनन्यमनसो जायन्ते ते तु सात्विकाः । स्तम्भादीनां न चैवं स्यात्समाधीनान्तु मानसम्। हेतुः समानकालीनोऽष्टकाद्येन निमित्ततः। तद्वाष्पञ्च नटे थै यो नदबुद्धयवसायका । ९६४ कुन्: कुन्म कुम्भः ते युनैटगतानां तु बाह्यवाष्पादिहेतवः। एवै ते सात्विकाः'सयेनाद्यताः संसदि स्फुटम्। साविकादीनामाङ्गिकसिद्धि अतिप्रसक्तिभुख्येषु दोषरूपस्थितेषु च } सात्त्विका आङ्गिकेष्वेवमुच्यन्त इति साम्प्रतम् । सस्मान्मुख्याभिनयने वागङ्गप्रभुका मता । तैलाभ्यत्तेन गात्रेण लघ्वाहारो निजतश्रमः । स्तम्भे वा भितिदेशे वा निस्तन्द्रः तत्तदभ्यसेत् ।। रूक्षाहारं शाकमन्लं सकण्टकरुषानपि । वर्जयेत्साधने तेषां भोजनोपरि नाभ्यसेत् ।। यायाश्च शादेवोक्ता भरतादिश्चतुर्विधः । परं युद्धे प्रयोज्यस्स इति नात्र मयोदितः । तदुक्तम् युद्धे परास्तशक्षाणां क्रमाद्वारणपातने विधातुमुचिता गंाखवलनान्याय उच्यते । नाट्याङ्गानि मयोक्तानि परमुद्देशमात्रतः। विशेषलक्षणान्येषां ज्ञायन्सां तत्तदाकरात् । ज्ञेयानभिनयैरेव यान्न केवललक्षणैः । तन्नालेखिषतैतानि मया बाहुल्यभीरुणा ।। साधारणम् अक्ष साधारणं केचिद्वदन्ति स्वरकोविदाः । षड्जगै मध्यमं चापि केशाप्रवदणुत्वतः । कैशिकै नाम ताता कश्चिद्वायति वा न वा साधारणं तु पङ्कजस्य निरिभ्यामुपजीवनात् । साधारणं मध्यमस्य गपाभ्याभुपजीवनात्। इतो तद्विविधं षड्जमध्यमाभ्यां विशेषणात्। प्रामसाधारणं केचिद्वादिषुरतद्विदः । कटिदेशगतौ हस्तौ तिर्यग्यदि विलोडितौ। ततोऽन्तर्मण्डलभ्रान्तावथवा बहिरेकदा । यक्ष साधारणमद्श्वालयं कथितं तथा ।। कुम्भः संपारणकृता साधारण -मूर्छन क्रमयुक्ताः स्वराः सप्त मूर्छनात्वभिसंज्ञिता सत्पञ्चकस्वरास्तासां षाडौडुविता स्मृताः । साधारणकृताश्चैव काकलीसमलंकृत । स्वरसंयोगतो जातिसैोगात्पुनर्मत चतुर्धावं तु निसग मध्यमाश्रयो भवेत्। काकलीसाधारण त्यातू षड्जसाधारणं पुनः । निषाद्र्षभाभ्यां च षड्जाद्यन्त श्रुतिद्वयम् । परिग्रहीते भवति तथान्तरविशेषितम् । साधारणं तु गमयोः श्रुतियुग्मपरिग्रहात्। भध्यमाद्यन्तःसंश्रित्य श्रुतियुग्मं मौ स्वरौ गृहीत तत्र विज्ञेयं मध्यसाधारणं बुधैः। यद्दत्र मध्यमस्योक्तं बुधाः साधारणं स्फुटम् । मध्यम एव स्यात् तदिति प्राज्ञसंमतम्। स्वस्थानाद्वयच्युतस्वीयै स्थानमप्राप्तवान् स्वरः । साधारणं तु तद्भावो भावप्राधान्यतः स्मृतम् अत्र साधारणं केचिद्वदन्ति स्वरकोविदाः । षड्जगं मध्यमं चापि केशाप्रवदणुत्वतः। शिकं नाम तद्भाता कश्चिद्रायति वा न वा ॥ साधारणं तु षड्जस्य निरिभ्यामुपजीवनात्। साधारणं मध्यमस्य गपाभ्यामुपजीवनात् । इतो तद्भद्विविधं षड्जमध्यमाभ्यां विशेषणात्। ग्रामसाधारणं केवेिदवादिषुरतद्विदः ।। ग्रामे तु मध्यमे नूनं चतुःश्रुतिसमाश्रयात् । षड्जतानात्ते षङ्कजम्रामिकलक्षणे। चतुःश्रुतिकतामास्ते धैवते मध्यमाभिधाम्। षड्जे गते भवेलक्ष्म षडूजप्रामस्य यत्र तु । एकप्रयोगे दृश्येते ग्रामे साधारणत्वत तुल्यक्ष्यतया. तख प्रामसाधारणं मतम्। श्रिते वेिकारेऽनंशत्वमन्यत्वं वागनीश्वरौ। प्रयज्येते यथा काकल्यन्तरत्वे तथोच्यते । ९६५ यद्वा षड्जै समुचार्य ततः झाकूलेि वदेत् पुन: ६डू प्रेोचरेव प्रयोगः क्रममाश्रितः। घकाकल्योरन्यतमं प्रेोचरेत्स्वएतत्ववित्। ऽधायै मध्यमं पूर्वं अगुंजीतान्तरर्षभौ। ततश् मध्यमो प्राह्यस्तत्पदान्यतमोऽपि च । एतै धर्मो यत्र शाब्दे विद्येते काकलीति सः । अख साधारणं षड्ज षड्जग्रामेऽनुसम्भवि । साधारणं मध्यमस्य मध्यमग्राम एव हि। षड्रजग्रामे क्राकी हि विद्यते नान्तरस्वरः । स चेद्वापतेत्तर्हि काकलीस्वरसंश्रयात्। अन्तरो मध्यमग्रामे नित्यमेवावतिष्ठते । तत्रचेत्काकली छापि दृश्यते सांतरराश्रयात् अत औडुवकृत् षड्जग्रामे काकलवान् स्वर प्रयुक्त षाडवं नैव कालजिद्भपसंमतात् । मध्यमे त्वौडुवाशंसी काकलीनैव कर्हिचित् । तनोतेि षट्चरं गीतमिति गीतविदो विदु । एवं काकल्यन्तरौ द्वौ षडजग्रामे यदा तदा षड्जसाधारणं प्रोक्तं भरतज्ञेन भूभुजा तथैवान्तरकाकल्येंौ द्वौ मध्यमगते यदि । तदू मध्यमपूर्व स्यात्साधारणमिह फुटम् यत्कश्चिदेते संप्रोक्ते कैशिके सूक्ष्मदृष्टिभि । साधारणेन यद्राजराजसभ्मतिमर्हति । यतोऽभिनवगुप्तोक्तिरस्यज्ञः क्षमाधिप अन्यथैतद्वचो गुम्फयुक्तिव्याकरणं व्यधात्। कैशिकी षड्जकैशिक्यो यतस्तत्वज्ञसंमते एते कैशिकमाश्रित्य प्रवृतेऽव निशम्यताम्। अल्पप्रयोगता योक्तन्तरकाकलिनोरिव ।। सान्यथाभूतयोरख बहुत्वस्योररीकृते । इति चेदुच्यते विद्वन् त एव तु तथाविधे । लक्ष वास्तु तयोर्नाम बहुत्वं कांक्षितस्तु मे । मैवं लोपविधेरत्र निरर्थत्वप्रसंगत उत्तरोत्तरदोषाणां प्रसंगादश्रुतामुखम्। क्षेत्रराजमदादेतत्स्वरसाधारणं स्फुटम् । ऋालसेनेन विभुना विवृतं तस्वविन्मु। जातिसाधारणभधो यथोद्देशं प्रतन्यते एकांशोपचेितावेकग्रामजेषु च जातिषु दन्तिलाद्याः पुनरिदं रागनेव प्रचक्षते भिन्नप्रामभवाश्वेतत्केषांचन मते भतम् ।। एकांशतादिवसतो न तत् सर्वजनप्रियम् । यत्र श्रतेिसमुत्कर्षात्स्वरोऽन्यस्वरदेशग विलुप्त इव तत्त्वज्ञेगीयते तत्र केचन । श्रुतिसाधारणं नाम वदंतत्रेोच्यते त्विदम् धैवतर्षभयोश्चैवाव गान्धारनिषादयो सांकर्ये संनिकर्षेण स्वरव्यक्तरभावतः । परिशेषेण निगयोः स्थितौ तत्र तयोः पुन श्रुतिद्वयोत्कर्षवशात्काकल्यन्तरता स्थिता । उत्कृष्ये तु यदैकां तु अतिं तत्कैशिकं भवेत् । एकश्रुतिसमुत्कर्षात् षड्जमध्यमपञ्चमाः । पञ्चश्रुतिकतायोगान्न ते रक्तिप्रदा मताः। श्रुतिसाधारणं तस्माद्यदुक्तं षण्मुखादिभि । काकल्यन्तरयोझैव कैशिकाच न तत् पृथक् । षडजमध्यमयोश्चैवमपि त्रिश्रनियोगतः ।। एतद्भिन्ने कुतो न स्यादिति चेदुच्यते त्वया । प्रज्ञोत्कर्षवशादेवं श्रुत्युत्कर्षविधानवित् ॥ भवान् केन निवार्यंत गान्धर्वस्यापकर्षणात् पण्डितंमन्यमानैश्च कैश्चिदत्रोपवर्णितम् ।। तानसाधारणं तत्र युक्तिलेशो न विद्यते षाडवौडुवयोर्हेतुभूता ये तानगाः स्वराः । लोप्यतामात्रतस्तेषां विशेषानाश्रयादिह । अन्तर्भावाद्यमितो न पृथक्तदतः स्मृतम्। इति साधारणं नाम सविशेषं निरूपितम् । असाधारणकर्तेदमाश्रितानां महीभुजा। केचिदन्ये वदन्यत्र द्विस्वरान्तरितैौ स्वरौ। विवादिनोर्तन्मते स्यात्समयोस्तु विवादिता। तथा हि पञ्चमेंऽशत्वमासन्ने बहुधा तथा तस्य सन्यासविन्यासयोग्यताऽपि न युज्यते ॥ समश्रतिकतायेन हेतुः संवाद् ईरिता षड्जग्रामेण संवाद्स्तन्मते गपयोर्भवेत्। ९६६ सा चैतयोः सुप्रसिद्धा दृश्यते तद्विदां वरैः। ग्रन्न प्रतिसमाधानमीयैते पृथिवीभूजा नाभेरूध्र्व चरन्वायुः स्पृशन्स्थानचतुष्टयम् । चतुःश्रुतीर्जनयति समदाषड्जपंचमौ। ननु यस्यां स्वरो वृत्तिः श्रुतै संताडिते तया। स्वरेऽन्यश्रुतिसंधाता स्वरोत्पत्तिः प्रदृश्यते । क्तिहानिकरत्वेन न स्थानं स्पृशते कचित् । किं वा वायुशरीरान्तः श्रुतिस्थानानि संस्पृशन् ण हि प्रतिस्थानं स्वरानुत्पादयन् स्वतः। अन्त्यस्वरस्य संस्थाने स्क्वाप्तः श्रुतिसंज्ञकः ।। स चाल्पश्रुतिसंभूतः स्वरोऽल्पः स्यात्तथा बहु। बहुश्रुतिसमारब्धेो नैवं हि घटनामेियात् । यतः स्वरस्य बहुताऽल्पता वा कापि दृश्यते । स्वकारणश्रुतीयताहेतुका न हेि केोविदैः किन्तु प्रयत्रातिशयजनिता मा प्रतीयते । तथाहि शिखिनाजातः षड्जकुंजरसम्भवम् । निषादं द्विश्रुतिमपि नास्तीतिस्वमहतधा । तर्हस्तु श्रुतिबाहुल्यं स्वराणां रक्तिकारणम् । नासमश्रुतिकत्वेऽन्न कल्प्यमानेऽस्ति कारणम् तद्वयादिकसंसिद्धौ प्रागेव भणितं मया । अन्तराळश्रुतिस्थानद्यथा वायुः स्पृशन्नपि । तेषु स्वतानजनमत्वरं जनयतीति चेत् । नैतत्कारणता वाऽरय तत्पशैः कथ्यते कथम् । अत्र वायोरन्तरालश्रुतिस्थाने वहन्नपि ।। स्पृशन्विना भिद्यते नात्यश्रतैौ जनयेत्स्वरम् अन्तरालश्रुतिस्पर्शज्जायते यो ध्वनिःकियान् । सोऽतिसूक्ष्मत्वतायोगेि गम्यः प्रागेवकीर्तितः। एवं यस्मिन् स्वरे यावत् श्रुतिस्थानं प्रकीर्तितम्। तावत् श्रुतिक एवायै स्वरसंपद्यते ध्रुवम् । चतुश्श्रुतिविश्रुतिश्च द्विश्रुतिश्च क्रमात् स्वर षड्जश्च ऋषभश्चैव गान्धाम्श्चेति ते त्रयः। अत्र वेदश्रुतेः सम्यक् वादिनो िद्वश्रुतिर्भवेत्। दिवादिगरुिश्रुतिरनुवादी तु मध्यगः । एकश्रुत्यैव च कथं षड्जगान्धारकौ स्वरौ । विलक्षणौ वादिनश्च स्वरस्यर्षभसंज्ञिनः । विवादी द्विश्रुतिश्चैकोऽनुवाद्यन्यश्चतुश्श्रुतिः। कथं च वादिनो गम्यः सरी अश्यनुवादिनः। सङ्कमेतद्यतत्यलोके हीनं नैवं गुणाधिका। विद्वेतं च वेिवदत्यन्यस्योत्कर्षहेतवे । जनश्रुतिकतायां तु सत्यां षड्जस्य स्विर । उभयेर्मध्यवर्तित्वाद्नुवाद्येव संमतः। लेोकेऽपि मध्यवर्ती स्यादुभयोरनुवादवान् । कालसेन महीन्द्रेण लेोकवृत्तानुसारत वाथादिसंज्ञा लोकानुसारिण्यः संप्रवर्तिताः । एवमुक्ततयाख्याता सरिगा एव ते स्वराः । स धनित्वेन तेषां हेि मध्यमेऽवधिमाश्रित यद्भआणि स्वरस्थानश्रुतेरन्तरगोचराः । अस्पृशाझेब जनयेत्स्वरवायुः श्रुतेरह तदचारु यतो दारुवीणायां सारणवेिधौ । प्रवृतातुलहुंकारप्रयोगेऽध्यक्षगोचर अन्तरालश्रुतिस्थानस्पर्शः संजायते स्फुटः। स तु प्रथममञ्जयः श्रीरागच्छाययाऽपि च । कामोदाभीरिकयोश्च छायया दृश्यते बुधैः । अत्रोदाह्रियते श्रीमन् मातृगुप्तवचो यथा । गीयमाने स्वर: श्रेतुः स्वसंवेद्योऽणुशः क्रमः । श्रूयमाणः पुनर्नाद एक एवान्यरञ्जक ।। संप्रदायविधानातः परं श्रुत्यपकर्षणम् अलङ्कारकृताभ्यासैः शरीरेऽपि श्रुतिक्रम कम्पितान्दोलनकृतौ स्वराणां दृश्यते स्फुटः। षड्जमध्यमयेः कार्य कार्यरक्तिविशेोधकृत् काकलित्वादिना धेन यस्या गृह्यते श्रुतिः। सा तु सस्यैव तानस्य थतस्तत्क्षेत्रगोचर तस्मादन्तरकाकल्यौ समयोर्न पृथङतै। साधारणं नामान्तरस्वरता । कस्मात् । द्वयोरन्तरे योऽर्थो भवति स साधोरण: । साधारणस्वरूपः शिशिरस्य वसन्तस्य मध्यस्थस्समयो यथा । साधारणतयोरेव गीते साधारणस्वरः ९६७ तद्वद्वेधा भवेवाद्य रक्षरसाधारणं परम् जातिसाधारणमिति तयेराग्रे चतुर्विधम् यदा श्रुतिसमुत्कर्षात् स्वनेो लुप्तश्च न स्फुटः । गीतझैः शीयते गेयं स्वरसाधारणं तदा । अत्युत्कर्षस्तु सपयो न भवेद्विधयोरपि । गन्यास्ताभ्यां तु सांक स्वरव्यक्तिर्नलभ्यते । पारिशेष्यादतो गन्योः श्रुत्युत्कर्षस्फुटो भवेत्। गान्धारो वा निषादो वा विकृतो यः गीयते ।। तव श्रुतिसमुत्कर्षाद्भातव्येऽसौ मनीषिणा काकलीसैयुतो यश्च यश्च स्याद्न्वरान्वितः । क्षगन्योरप्रयोगोऽपि प्रेोक्तो वेसरषाडवः। मतङ्गीनां स्वरत्वेऽपि प्रयोगोऽत्यनयोस्ततः ।। निषादः काली रूपो गान्धारश्चान्तरात्मकः । न स्वरो गण्यते तद्वैरनंशत्वाल्पतावशात् ।। धड्जत्याचे श्रुतीक्रामम् निषादः काकली भवेत्। निषादृषडूजयोरेष यतस्साधारणः स्मृतः । अस्यास्साधारणत्वं स्याद्धर्मस्साधारणे हि तत् भध्यमाद्ये श्रुतीक्रामन् गान्धारस्त्वन्तरो भवेत्। साधारणेोऽयं गमयेोरस्य धर्मस्य यो भवेतू । साधारणं तु तद्ज्ञेयमत्र साधारणं बुधै पूर्वं षडू समुचार्य काकलीदैवतैौ तत त्रिकोणचारी या चारी त्वनुलेमविलोमंगा स्वस्थाने स्थापितपदा ततस्तत्रापि कुट्टिता। सानुलोमविलेमाख्या वारीयं परिकीर्तिता सामान्याभिनय अथ ब्रवीमि सामान्यविचित्राभिनयौ क्रमात्। यश्च वागङ्गसत्वैस्तु सामान्येनोपकारिभि । निष्पाद्योऽमिनयः सोऽयं सामान्याभिनयः स्मृतः । स भचेतूिविघस्तत्र सत्त्वभूयिष्ठ उत्तमः। समसत्वो मध्यमः स्यात्सत्वहीनोऽयम: स्मृतः । धनध्वनिरिवागयन्नूध्र्ववतूोक्षरैः स्खलन्। हीनस्वरेण संयुक्तः स साम्बक इति स्मृतः। सारङ्गी-वीणा गम्भीरा पानसी वाऽपि सारदारुभवापि वा । त्रिवितरितमिता दैध्यें शिरः पञ्चदशाङ्गुलम्। ततु सर्पफणाकारं तन्मध्ये शिखरो भवेत् । गलभागे क्रमान्न्यूनं तस्मादुद्वन्तकर्णिका ।। अस्या अधः स्थितो दण्डे दैध्यें सप्तदशाङ्गल । स्थूलमूलः कृशाङ्गश्च क्रमेण वलितो भवेत्। दण्डस्य शिरसश्चैव गर्भ शून्यं च कारयेत्। दण्डस्य पृष्ठदेशे तु शिरसः श्रेोडतस्तथा। खारीगृहं भवेदस्याः सारङ्गद्याश्चतुरश्रकम् । दैष्यें षडङ्गुलं प्रेतं प्रशत्ये चतुरङ्गुलम्। शून्यो गर्भश्च तस्याथ गाम्भीर्ये चतुरङ्गलः। तिस्रस्तस्यैव मोटिन्यो विन्यस्यास्तद्विलत्रये । अग्रं तत्र सुचूडं स्यात् यथा देवकुले तथा। अस्याः शिरः पिधातव्यै कच्छप्या इव चर्मणा। स्थाप्या मकरेका तल रेल्वाङ्गष्ठविनिर्मिता । शाग्रे कलिका देया साचिरैकास्थिता भवेत् । ॥ तिस्रः तन्यः पट्टमत्रभवाः स्थाप्या अनुक्रमात्।। अश्वपुच्छसभाक्रुटैः वालैरस्य गुणो मतः । तै घृष्टासालनिर्यासै तेन तंत्रीस्तु वादयेत् । एषा सारङ्गिका वाद्या तद्ज्ञानामुपदेशतः । सीतारामणे सालगसूडभेदा केचित्सालासूडस्य भेदमन्यै प्रचक्षते । प्रो मण्ठो रूपकै चाट्टतालेो यतिरेव च । प्रतितालस्तथाचैकतालीयेवै स सप्तभि:। तत्र कल्प्यस्तथा तालो महन्यासाभिधानकौ । यो पदादौ पदान्ते वा ह्यतीत: रपशैरञ्जितः । स कल्यो भण्यते विद्भिः पदाद्यन्यस्थ च महः ।! य उद्वाहादिधातूनां समाहिं ज्ञापयेदथ । ताळताडनभेदोऽसौ ताल इत्यभिधीयते । ९६८ गीसादौ तु भवेत्कल्यं तालः कल्थसमापने भध्ये कलासो विज्ञेयः कैश्चिदेष विधिः स्मृतः । सिंहनादः-ताल यगणो लगुत्सिहनादृताले प्रकीर्तितौ। आलाताङ्किपुरः कुर्यादूर्णनाभमपि द्रुतम्। यथाऽङ्गान्तरमप्येवं सिंहविक्रीडितं तदा। विषयोऽरय विनिर्दिष्टो रौद्रायः परिश्रमः। कुञ्चितं तत्परानन्दनिर्भराभिनये भवेत् । सिंहविक्रीडिताललक्षणम् सिंहविक्रीडिते ट्टिस्युर्लपगालपगालगौ। |ऽ ऽ । ऽ ऽ । ऽ ऽ । ऽ ऽ । ऽ कनिष्ठाङ्गुष्ठकौ लझावधोमुखमुपागतौ । तर्जनीमध्यमानामा तिस्रोऽङ्गल्योतिसंहत । यत्रादौ सिंहवदनाकारः सिंहस्य उच्यते । एष सिंहास्याभिनये मेलने द्रवचूर्णयोः। अधोमुखाङ्गुष्ठकेोधै लग्रामा चेत्कनिष्ठिका। मध्यस्तिस्रोऽधसंयुक्ताः स सिंहस्यादुदीर्यते सिंहास्याभिनये त्वेष मेलने द्रवचूर्णयो । सङ्गीतनारायणे गाने मुहुर्मुहुश्चैव सत्कृतिं च करोति यः नृत्तरावली सुकराभासः, दुष्कराभासश्च ये। दुष्करोऽपि सुकरवदाभाति च ध्वनिः सदा। विज्ञेयः सुकरामासः सुकरो दुष्करो यथा भासते दुष्कराभासः विज्ञेयः स्थायवेदिभिः । कुम्भः प्रयोगैश्चापि सम्पूर्ण सुकुमारमथोच्यते । लावण्यं गुणसंपूर्ण लघुमायाक्षरावितम् । स्वरेण पदसंयुक्तछन्दसा वर्गसंयुतम्। सुमानं च सुतालं च सुगीतं तेन भण्यते । स्वरो वर्णश्च चालश्च स्पष्ट घटयतेि त्रयम् । सुन्दरध्वनिसंयुक्तः सुघटं तं प्रचक्षते । महान् यः स्निग्धमधुरो वह्न्यापि च ते झै। एष ध्वनिः सुघोषा स्यान्मन्द्रे ते घोषजा मताः । कुम्भः सुतीक्ष्ण इव यस्तारे स्वरः पूर्णश्रुतिर्भवेत्। सुतीक्ष्णः प्रोच्यते स्थाय: स्वरमर्मविशारदैः । यत्रौऽवल्यं भवेद्रार्ग कथ्यते स सुदेशिक्षः । यो वलभो विदग्धानां ............ ॥ सुन्दरः-मण्ठक गुरुद्वन्द्वं लघुद्वन्द्वं ताले त्रिपुटसंज्ञके । सुन्दरो गीयते तेन वीरे वाऽप्यते रसे । त्रिपुटतालः ऽ ऽ ।। गान्धर्ववेदे वंशकण्ठध्वन्येकतां गतम् । कुम्भः भरत गान्धवे सुप्तम्-व्यभिचारिभावः सर्वेन्द्रियसंमेोइजनित निद्राधिकरण िकश्चित्पदार्थविलोकन- , ९६९ कुम्मः ! | पता मन्दालिवली पशिखेवाङ्गस्य चालनम् । सुलाशब्देन तदज्ञेयं वंशो धपारिभधुरीतेितिरीशाङ्ककाहलाः । डैोडही मुरली बुझाश्धङ्किकास्त्रनाड्यः । शृङ्गला पिकवश्ध चर्मवंशस्तथाऽपर एते सुषिरभेदाः स्युः कथिता पूर्वसूरिभिः । तत्र वैश्ध पाठी च धपाश्मुह्री तथा । करः सूकरः कोमलो ध्वनिः। ससूचा स्यात्पिण्डिका अन्धावङ्करः श्रृङ्खलादिभिः। उभयं स्मृतमारोहोऽवरोशेऽदुर ईरितः। चाभिनय भविष्यदर्थानुगमाद्वाक्यार्थो वाक्यमेव वा । यत्वाहैः सुच्यते पूर्व वचनाभिनयस्ततः। सूत्राभिनयनो नाटये वेदिभिः प्रतिपादितः । न साक्षान्मरणं तस्य सूचकां दर्शयेद्दशाम्। तदनन्तरसम्भूतां दर्शयेत्सुखिनी दशाम् । यस्यां विन्यम्य चरणं क्षितौ पार्थेन तं थुनः। प्रसारयेतु तीक्ष्णाग्रे सा सूची गदिता बुधः । मोक्षदेव कुम्भ सूीनां त्रितयं प्रोक्तं तद्दिधा परिकीर्तितुम्। भौमाकाशावेिभेदेन स भाद्यत्पर यदि । छारणानि ट्धादन्ते सूचीं प्राकथितानि तु । सूच्यन्तानि तथा तानि चायन्ते इति सूरयः । मध्यमासङ्गताङ्कौ चतुरक्षप्रदेशगौ। सर्पशीर्षी क्रमाथैक् ग्रसरन्ती प्रदेशिनीम् । बहिः प्रसारितं चैौ यदि सूचीभुखौ तदा। पताकौ अथर्म शायौं व्यापृतपद्दिवर्ततौ । भ्रान्त्वा प्रसारणं चात्र विशेषं केचिदूचेिरे अध्यप्रसारिताङ्गुष्ठं सर्पशीर्षाकृती करौ । रवेितस्वस्तिकौ केचिदूचुः सूच्यास्यलक्षणम् सूडशब्दोऽत्र देशौ मा गीताल्यर्थः प्रकीर्तितः । छायालगेतिशब्दापभ्रंशः सालग इत्यम् एष साळगसूडाख्यः सप्तधा कथितो बुधैः । तथा चोक्तं भारतीये तत्रैव शुद्धश्छायालगश्चेति द्विविधः सूड उच्यते । एलादिः शुद्ध इत्युक्तो भुवादिः सालगो मतः ॥ इति सोक्षः शुद्धसूडः प्राक् सालगस्वधुनोच्यते। आद्यो ध्रुवस्ततो मट्टः प्रतिमट्ट निसारुक डुतालस्ततो रास एकताळीत्यसौ मतः ।। इति तुच्चः अन्भरासैकाताप्तीभिरष्टाभिः सूङ उच्यते । इम्मीरः सूडलेिक्रमे विप्रकीर्गाः सुडक्रमस्य मध्ये चेदसावालेिक्रमो भवेत्। सूडाक्रिमसंधन्धाद् द्वात्रिंशदिति कीर्तिताः ।। ततोऽन्यान्विप्रकीर्णास्तान् प्रसिद्धाम् कतिचिदुवे श्रीरङ्गः श्रीविलासः स्यात्पञ्चअङ्गिरतः परम् । पञ्चाननो मातलेिको त्रिपदी च चतुष्पदी । हमीरः सोपोहनास्तद्वेिला वा ध्रुवा सधएनीमुखाः । भूवधारप्रवेशार्थयुक्तोऽस्मिन् पूर्वमेव हि । सूत्रधारः स्मृतो नान्ये सूत्रं धारयतीत्यतः । विद्वान्वाग्मी कविर्दक्षस्तौत्रयविचक्षणः । नाट्यप्रयोगकुशलो रसभावविवेचकः। नानादेशसमुदूतवेषभूषाविशारद् कामशास्ररहस्यो जानाशिल्पविचक्षणः। हतभप्रकृतिर्नाट्याचार्यः स सूत्रधारकः । स्रावधारपठिता आर्या सूत्रधार पठेदार्यामथ शृङ्गारमञ्जलाम् रतिकेलिभमवलयस्फुटमुण्डितगण्डमाननं भुकुरे सनखक्षरितधिया स्थगयन्ती जथति वलभा इम्भोः । चतुरश्रव्यश्रमेदाििवधः स पुनधिा शुद्धचेित्रविभेदेन पृथगेवं चतुर्विधः । करणाङ्गहारराहित्यं शुद्धता चिक्षता पुनः । तत्सद्भावोऽथ चेिक्षाचैर्मार्गेर्भिन्नधुवा चतुरश्रस्तथा ऽयश्च: षड़िधः कैश्चिदिष्यते । केषांचन मते मिश्री द्वयं संमिश्रणान्मिथः ।। सूलधारस्य गतिप्रचाराः सूत्रधारः सललितैः पाश्चक्रान्तक्रमोद्यतैः । तालवाद्यलयोपेतैः पादैः प्रकृतिकोमलैः । रङ्गकोणं समुद्दिश्य सम्यक् पञ्चपदीं व्रजेन्। गमने पश्चपाद्यास्तु वेपमानाङ्गिणा भवेत् । विक्षेपो दक्षिणे च स्याद्देवं सर्वासु दिक्ष्वपि । परिवृत्तिरतयैष कोणेष्वन्येष्वपि क्रमात् । पृथक् पृथक् पञ्चपदीं विदधानो नटाग्रणीः । सह मध्यपदे नाट्यपदानामेकविंशतिम् । कुम्भः गतागतैर्भवेदेवं विकृष्ट रङ्गमण्डपे। अयश्ररङ्गे सूत्रधारस्यश्रां पञ्चपदीं ब्रजेत् । चतुरश्रभिधे रङ्गे चतुरश्च गतिं भजेत् । हस्तोपरि न्यसेद् दृष्टि यत्र दृष्टिस्ततो मनः। मनसेि स्थापयेद्भावं यत्र भार्थी रसस्तत गीतमालम्बयेदङ्गेरर्थ हस्तेन दर्शयेत् । भावं तु नेत्राभ्यामङ्किभ्यां तालदर्शनम्। नृत्ये तत्त्वविचारः सूनुशब्द इति स्मृतः । लक्ष्यप्रवीणे स हि शास्रवेत्ता शास्त्रप्रवीणे स हि दक्ष्यलक्ष्यः। यो वेत्ति लक्ष्य सकलं च शास्त्र वाग्गेयकारश्च स एव सूरि ॥ धुवादिसप्ततालश्च खरभाषापदान्यपि । स्रगैः प्रगायन्ते सूलाद्यमिति कथ्यते । नकुंटं खड्गकं चैव त्रिविधं सैप्रयेजयेत्। सैन्धवीमाश्रितां भाषां ज्ञेयं सैन्धविकं बुधैः ।। पवाद्यादिसंयुतं युग्मतालकृतं तथा । वितस्तालेिमार्गेण सैन्धवं वाद्यमिष्यते । सपार्श्वयं स्वस्एमप्यत्र प्रकुर्वीत विचक्षणः । कुम्भैः सैन्धवी भूरिगान्धारा षड्जधैवतकम्पिता । सन्यासांशेत्युपाङ्गानि वराद्याः कथितालेि षट् । सैन्धवलक्षणम्-लास पात्रं वञ्चितसंकेतै पाठं नाट्यन चोज्झितम्। भाषा च सैन्धवी यस तण्झास्तत्सैन्धवं विदुः। नृतरावली कुम्भः ९७१ सोपोहलाः उत्थापिन्याट्यः ध्रुवाः उत्थापिन्या ध्रुवायः स्यात्कलाष्टमुपेोहनम्। पट्कलं परिवर्ताया ध्रुवाया: स्यादुपोहनम्। अर्चिताया भुवाद्याः स्थाहिकलं त्यादुपोहनम्। उपोद्दनं स्यात्कलं विक्षिप्ताया उपोहनम् । स्वराः सप्ताङ्गपाटाश् भालिनीच्छन्दसा पद्म् । दातृनेसृप्रबन्धानामभोगे नाम सुत्रिणी । सोमवलुभसंज्ञे स्यात्प्रधन्छे बन्धहारिणी । सोमराजदेवः आसीतम्भीरलक्ष्मीहठतरुणदृढप्रौढवल्गात्कृपाणः सङ्गमोक्षापचापेत्कटफुलनलिनीषण्डचण्डांशुरूपी द्वास्थः श्रीभीमभर्तुपभुकुटमणेः श्रीजगद्देवनामा सस्य श्रीसोमराजः समजनि तनयः काश्यपीकल्पसूक्षः । श्रीरागो रागिणीयुक्तः शिशिरे गीयते बुधैः। वसन्तः स्वसहायैस्तु वसन्तार्थे प्रगीयते भैरवस्वसहायैस्तु ऋतै ग्रीष्मे अगीयते । पञ्चमस्तु तथा गेयो रागिण्या सह शारदे । मेघरागो रागिणीभिर्युक्तो वर्षासु गीयते । नट्टनारायणो रागो रागिणया सह हेमके । यथेच्छयाऽवगातव्यः सर्वर्तुषु सुखप्रदः । संयुतहस्तेषु योगप्रद्स्य लक्षणम् पताकावग्रसंयुक्तौ हस्तौ योगप्रदो भवेत्। अन्योन्यप्रीतिकरणे मेलनेऽपि विधीयते । पृथ्यां स्थित्वांसयुग्मेन कृत्वा चैवोत्कटासनम् करणञ्चाश्चितै कृत्वा धृत्वाऽङ्गान्तरसश्चरे । २१५६ बाहुभ्यां भुक्ष्माक्रम्य भ्रामं भ्रामं च पूर्ववत् । तिष्ठत्प्रतिदिशं यत्र उत्स्कन्धभ्रान्तमुच्यते । ५६ ईदृशः पटझे यस्तु कवलाप्रमुखद्वयम्। नाटके घटिते तद्वैरूध्वक्रतु वाद्यते । शाङ्गलायामात्त्वष्टाविंशति वेदनाः। पिण्डेऽवुलमिता सा स्यादष्टाङ्गुलमितान्तरा । एकादृशाङ्गुले कार्ये वलीमण्डलिके शुभे। उद्दलीपिहिते कार्ये घडून्धे सूत्रगुम्फिते । अर्गलानि पुरस्रीणि द्विपाकलशानि च । पश्चाद् द्वेधा विधातध्ये तद्वत्कलशसंयुते । भध्ये सूक्षान्सराळे छ भवैदुरपट्टिका तन्तवद्विकाले तु वामहस्तं विनिक्षिपेत् ।। रव्यासमं विनिपत्य द्वयेप्युत्कस्तकौ तयः तद्योजनाय द्विगुणा कर्तव्या स्कन्धपट्टिका ।। कृतं भूलोकमलेन स्कन्धवास्य लक्षणम् । ये निर्गच्छति दुःखेन स्खलितः सेऽभिधीयते । अव्यवस्थासु सध्याचेः प्रसूतिसमवेऽपि च ।। षद्धः स्तब्धस्तु विज्ञेय तिर्यक् प्रस्तपादस्य यदा पार्श्व स्पृशेन्मुहुः । तालेन चान्थपादस्य । प्रागादिविश्पतिभ्योऽङ्गं कल्पयेत्प्रयतात्मवान् । मुहूर्तेनानुकूलेन मूलेन श्रवणेन वा । रोहिण्यां वोपेक्षिस्सन्नुपाध्यायस्समाहितः स्तम्भानां स्थापनं कुर्यालझे सुप्रवीक्षिते । न्म भः न्भः कुम्गः [. तस्टः परचक्रभयं तस्मात्तत्र यन्ने विधीयते । म्भस्थापनमन्त्रेऽयं प्रणवादेनोऽन्तक यथाऽचलो गिरिर्मेरुर्हिमवांश्च महाचलः । जयावहो नरेन्द्रश्च तथा त्वभचो भव । स्त्रीणां भूषणानि तम्भान् संपूजयेत्पश्चाद्वषमाल्यानुलेपनैः। सितै रतैस्तथा चेतैनलैचैव यथाक्रमात्। पायसै गुडोड्नं च कृतात्रं कृशरां तथा । द्विजेभ्यो पूजनं दद्यात्तम्भानुक्रामतः सुधीः । स्थाप्याः कुम्अिन्यः पूर्वमेव तु अन्तर्षहिर्भानसूत्रादर्धन युः स्थिरं स्थिताः। श्रमिकोणं पुरस्कृत्य स्तम्भाः स्युन्नक्षाणादयः। स्वर्णतान्नरूप्यलोहस्तन्मूलेऽनुक्रमात् क्षिपेत् । श्रीफलोपअक्षुचाधरलीछाभृत्कपेलजघनोरुविभ्रमम्। प्रीतिपूर्वसुरतै प्रतिोत्साहमञ्जगदितं मया। स्त्रीणां स्थानानि वामस्तालान्तरञ्यस्रो दक्षिणश्चरणः समः । असक्षं वदनं वक्षः समुन्नतमनुझता ।। कटिर्नितम्बगेो हंस्तो दक्षिणेोऽन्यो लताकरः । यत्रायतं तदाख्यातं कमला चात्र देवता अवहित्थं तदेव स्यात् विएर्यासेन पादयोः । अथ स्त्रीणां भूषणं तु कथ्यते नात्र संशवः । चूडामणिः शिखापाशासुवर्णस्थासकास्तथा गवाक्षाकारखना चारुमौक्तिकजालकम् तप्तचैव भ्रमरकै सथा मौक्तिककुञ्जक्रम्। शिरोभूषणमित्यादि धार्य देशानुसारत कीलितं विविधै रक्तर्ललाटसिलकं तथा ।। कुम्भः कर्णिका कर्णपत्रं च कर्णवेष्टनमेव च। छर्णमुद्रा तथा कर्णात्कीलकप्रभृतीनि च र्णयोर्भूषणानि स्युः कपोले पत्रवलरी नासिकाभरणे चैव तथा पादाङ्गलीयकम् । नेत्रयोरञ्जनं तथा मनोहरेण ताम्बूलरागेणाधररञ्जनम् । मुक्तावली रत्रमालो ग्रीवायां पद्कादि च । कण्ठस्य भूषणं बाह्याः पुनर्भूषणमङ्गदम् । कटकानि च चित्राणि तथा रक्षङ्गलीयकम् काङ्की कलापा विविधाः किङ्किणीजालमव्जुलाः । नूपुरो हंसकश्चैव तथा पादाङ्गलीयकम् क्षलक्तकादिना पादनखरञ्जनमित्यपि । भूषणान्येवमादीनि स्त्रीणां नाट्य यथोचितम् । तत्तद्देशानुसारेण कल्पयेन्नादयकोविदः । वेअभूपालः स्त्रीनृत्य लाख्यमुच्यते। एतेषां कामिनीर्वक्ष्ये सङ्गीतक्रमयोजिताः। वेलाबुली मलहरी भौलिभूपालयोषितः। देवक्रिया मेघरक्षी करञ्जी भैरवक्षियः। हिन्दोली माहुरी चैव बाला श्रीरागाबलभाः । शङ्कराभरणं चैव देशी च ललेिता मता योषितः पञ्जरस्यैव कीर्तिता गीतवेदिभिः । रामक्रिया वराली वा कौळिका मधुयोषित गुण्क्रिया गुर्जरी च गौळमाळवयोषितः। बङ्गालस्य स्त्रियः ख्याताः सङ्गीतक्रमवेदिभिः । नारायणाख्यो गौळाख्यो देशाक्षी चाहरी मता। नाटकं नटमाख्याता रागमर्मविशारदै ॥ स्थानकर णम् पादौ पक्षस्थितौ पादौ स्थानके मण्डलाह्वये । अस्यैव दक्षिणे पादे पञ्चतालप्रसारिते। ९७३

  • झारशेखरः |

एकतालान्तरस्यस्रो वासोंऽधिदैक्षिणः सभः ।। नितम्बरथौ लतासंज्ञौ हस्तैौ स्यात्कटिरुन्नता । समं समुन्नतं वक्षः प्रसन्नमुखमायतम् । आयतात्येव हत्ताििवपर्यासेऽवहित्थकम् । एको यन्न सोंऽधिः स्यादन्यस्त्वर्गलसंस्थितः । सूच्या विधे न विद्ये वा तद्श्वक्रान्तमुच्यते स्थानभ्रष्टः तारकामन्द्रमध्येषु अशक्तो यस्तु गायति स्थानमाधुर्यम् त्रिषु स्थानेषु कठिनं कराले तद्विदुबै माधुर्य मन्द्रमध्ये च शारीरं मधुरं स्मृतम्। रागप्रकाशकं तारे सैौबलं परिकीर्तितम्। बहुभक्षी तदेव स्यादेतत्तूतयमिश्रितम् ।। स्थानानि वैष्णवं सपादं च वैशाखं मण्डलं तथा। प्रत्याळीढमथालीढं स्थानान्येतानि षट् नृणां । स्थानकानि पुनस्त्रीणि वीणामाहुर्मनीषिणः। आयतं चावहेिथं च स्यादश्क्रान्तमेव च । एकः समेो हि यत्रान्यो सार्द्धतालद्वयान्तर भवेत्पक्षस्थिते असे जङ्कायां किञ्चिदुन्नतः। सावष्टम्भै वपुः शेषं स्थानकं चेति वैष्णवम् । समपादे सशेषादौ तालमावकृतान्तरौ । सार्धतालद्रयस्थो सार्धतालद्वयान्तरौ । व्यक्ती पक्षस्थितै एादौ वैशाखथानके भतैौ। कटिरबसनैौ स्यातां चतुस्तालान्तरस्थिती ॥ स्थानानां विनियोग पदार्थानुनयेऽत्येव वाक्यार्थानुप्रवेशत आदौ मध्येऽवसाने वा कुर्यात्तानि यथोचितम् । प्राधान्यख्यापनायेति रहस्यमिदमीरितम् यक्षाभिनयहस्तानां प्राधान्यं करणे भवेत्।

      • वाक्यार्थाभिश्यस्तत्र कार्यो नृतेन केले ।

हुत्ते हस्तप्रधानं तु करणं तद शस्यते । अंशेो जीवत्वरतत्र तत्प्राधान्येन वर्तिताः। ये ते जीश्वरस्य तु तथा वेदध्वनेरपि । वेद्ध्वनि भध्यानां स्थाप्या ये ते प्रकीर्तिता।। अन्यावताः प्रयोगा ये स्थाप्यास्ते स्युरिहाध्वनः। ह्यायतिः मत्तमातङ्गवात्र सविलासा भवेद्यदि गीतस्य तद्यता स्थायागतेरुक्का मनीषिभिः। स्थायगुण स्थापनायास्तु ये ज्ञेया थाया गुणभिधावशात्। पुनः पुनः स्थापयित्वा येषां प्रतिपदं कृतिः ॥ स्थाया गीतेषु ते ज्ञेयाः घटनाया सनीषिभिः। रागस्य भजते रक्ति: यत्राद्भजनं मतम् । तद्यजो भजनस्योक्ता: स्थापनायाश्च तान् जगुः । येषां संस्थाप्य संस्थाप्य कृतिः प्रतिपदं भवेत् । इफेरतिशयाधानाद्रक्तश्छायाः प्रकीर्तिताः । साभिलाषा महर्षात्र विकासा सभतारका । मधुरा च भवेद्दृष्टिः स्निग्धेति रतिभावजा। किञ्चिदाकुञ्चिता दृष्टिः ऋद्धा ऋद्धे प्रशस्यते । निश्चले तारके यस्याः स विलासा स्थिरा च या । सत्त्वोट्रारपरा दृष्टिः सा दृप्तोत्साहसम्भवा ।। स्फाोभयपुटा तार तरलीकृततारका । निष्कल्पमध्या निर्दिष्टा भावदृष्टिर्भयानका ।। कुम कुम्भ ९७४ लक्षे वीक्षितुमुद्विन्ना ध्यानोन्मीलितारका सङ्कोचपुटा दृष्टि: जुगुप्सायां जुगुप्सिता । अतिस्पष्टपुटद्वन्द्वा भृशमुद्धताएका । सविकासा समा दृष्टिविंस्ये विरमृता स्मृता । स्थायिनो मुख्यता एवं विभावादिव भावाः स्यायेिल एव हि । रसत्वव्यपदेश्स्य योजनं नान्यदिष्यते । स्थायिलक्षणम् व्याप्तिः स एव भावः स्यात्स्थाथी संचारिण: परे ।। या त्वकारणदाप्रेोक्तानुभावानां तु साऽन्यथा । तीव्रसंवेद्भगतभिनयप्रतिपादिता ।। भावस्य रसता तस्माद्भावावस्थाजुषोऽस्य च । हेतुत्वमनुभावानां सामाजिकधियं प्रति । अधधे भरताचार्यसंभति: सभ्यगीर्यते । यथा बहुद्रव्ययुतैव्यैक्षनैर्बहुभिर्युतम् । आस्वादयन्ति भुञ्जानां भुक्तं भक्तविदो जनाः । भावाभिनयसंबन्धान् तान्तान् भावांस्तदा बुधाः । आस्वाश्यन्ति मनसा तस्मान्नाये रसाः स्मृताः । यथा गुडादिमिर्दव्यैः व्यञ्जनौषधिसंयुतैः । निर्वर्तन्ते षाडवाथा नानाभावोपसङ्गताः । स्थायिनो रसतां भावास्तथैव प्राप्नुवन्ति हि । रतिहासः शुचः क्रोधोत्साही भयजुगुप्सने । विषादश्चाथ निर्वेदः ३थायिभावाः नवेत्यमी । स्निग्धद्यष्टा च लीना च क्रद्धा दृप्ता भयान्विता । जुगुप्सिता विस्मितेति दृष्टयः स्थायिभावजाः। हम्मीरः स्थायिस्वरूप सत्यसंस्काररूपेण स तु स्थायी सभागतः। न सिरकृतसंस्कारास्वङ्गे गच्छन्ति नापरे ।। स्थायिभावलक्षणम् प्रथमे यः समुतस्तथाऽन्तेऽप्यवतिष्ठते। स्थायी भाव: स विज्ञेयो आदौ मन्द्रस्वरासक्तं स्थाथी चेत्यभिधीयते । सर्वेषां समवेतानां रूपं यस्य भवेद्धहु स मन्तव्यो रसः स्थायी शेषः सञ्चारिणो मताः। स्थितपालयलक्षणम्-लास आसनस्था वदेद्यत्र प्राकृतै विरहे वधूः । भन्मथानलताङ्गी स्थितपाठयं तदुच्यते । स स्थिरो स्र कम्पः स्यात्स्वराणां छायवर्णगः । स्थितपाठ्यस्य वक्ष्यामि विधानं चाप्यतः परम्। वृत्तमेकमथ द्वे वा योजयेत्पञ्चपाणिना । ततःपरं ते भूयोऽपि युग्मतालेन वा स्मृते। अवसानं च कर्तव्यं त्वरितं पठ्ठवपाणिना । द्विकलेनेति विज्ञेयं स्थितं पाठ्य प्रोकृभिः। उपोह्य तालं यश्रे तु वृत्त्या तैः समैस्तथा । आसीनंपाठ्य युञ्जीत सर्वेभूपैस्तु पौरुषः। गेयं चतुर्भिः पादैस्तु समैरर्थवशानुगैः। श्रासीनपाश्च कर्तव्यं विधिवत्पञ्चपाणिना । नायज्ञान्ने | स्थूलहस्तः-हस्तपाट स्त शुमङ्करः । ९७५ कुम्भः मालवश्रीस्मृते रामालालेो नैिस्सारुसंज्ञकः । तत्पाटपट्टानि स्युः पञ्चषानि रसोऽस च । शृङ्गारो लामुदेवस्य क्रीडां रासकादिभि । निधमधुसूदनोद्यरसवलयनामकः । प्रबन्धः पृथिवीभन्न प्रवन्धीतये हरेः । एताकेन भुवं द्श्र्य म् वामहस्तेऽर्धचन्द्रकम्। स्नुषायां च प्रयोक्तध्दं कोहलेन प्रकीर्तितम् । स्फुरितम् स्फुरितं कम्पितं प्रोक्तं शीते शीतज्वरे बुधैः। वक्षेोजप्रणयमुष्टिः अन्योन्यावर्जितः कराः । यस्यां सा जनिता ज्ञेया पादस्तु लसंचरः । एता देशविदः केचिदूचुर्मुसलघाटिका। जनीविषण्णोरुसमे वामेतिर्यक्प्रसारितः । पञ्चताब्ठान्तरं तस्य स्यन्दिते यन्निगद्यते । ताळस्तत्करांगुष्टमध्ययोस्तु तयोर्मतम् । शरीरमलसं नेत्रे मन्थराकारधारिणी । हस्तौ च तदा वस्तालसम्पतम् स्रस्तौ िवयुक्तौ व्याधिमूच्छमिदम्लानिहानिभीतिषु तन्मतम्। स्लच्छाया स्क्ररागानुमिश्रा च स्वच्छाया परिकीर्तिता। स्वस्तिकाश्लेषः बिभ्रतो स्वस्तिकाकारं करयोः स्कन्धदेशतः। वलनं चेतदा प्रोक्तं स्वस्तिकाञ्श्रेषचालयम् । राजते यः स्वयं नादः स श्वरः सान्वयो मतः स्र तारकादौ समासक्त: स्वरश्च परिकीर्तितः । राजू दीप्तावितेि ... अशब्दपूर्वकस्य च स्क्ष्यं यो राजते यस्मात् तस्माद्वेष स्वरः स्मृतः । रूरवाधारणं काकल्थन्तरस्वरौ। तखें-द्विश्रुतिप्रकर्षणान्निषाद् वान् काकलीसंज्ञो निषादः; न षड्जः । छलत्वात्काकली कष्टत्वाद्वाति सौक्ष्म्यादथवा झाक्षित्वात् । अभयसंबन्धात्काकलीसंज्ञा | यथा :- षण्णां रसानां मध्ये ळवणः क्षारसंज्ञः, एवं निषादः काकलीसंज्ञो गान्धारश्चान्तरसंज्ञो नाट्यशाले । करणम् पदैश्च यत्र. ध्रुवोद्वाह निरन्तरौ। न्यासांसौ च खरेऽभीष्ट रासस्तालो द्रतो लयः अभिोगनामने तु स्याद्भातुश्चेव अहः पुनः। श्रुतिन्यूनाधिकत्वेन या स्वरान्तरसंश्रया । स्वरान्तरस्य रागे स्यात्स्वरकाकुरसौ भवेत् । भरतकल्पलता रिथौ ऋषिकुले जातौ निषादोऽसुरवंशजः। देववंशास्तु समगाः पञ्चमः पितृवंशजः । ब्रह्मजाती समौ ज्ञेयौ रिधौ क्षत्रियजातिकौ। निगौ वैश्याविति प्रोक्तौ पञ्चमः शूद्रजातिकः खरगोत्राणि षड्जस्य ज्ञभवप्तिश्च आवेयो ऋषभस्य च। गान्धारस्य गौतमस्तु वसिष्ठो मध्यमस्य च । ९७६ कुम्भः श्रीधत्सः पञ्चमस्यैव धैवतस्य पराशरः । शालङ्कयो निषादस्य गोत्राणि कथितानि च । सङ्गीतम्फरन्दे क्रमादनुष्ट गायत्री त्रिष्टुब् च बृहती तथा । पङ्क्तयष्णिगौ च जगती छन्दांसेि परिकीर्तिताः ॥ संगीतान्क्षुः श्रुतिनानाधिकतया रागे स्वरस्य कस्यचित्। च्छायाया दृश्यते तं तु स्वरच्छायां जगुर्बुधाः । षड्जः शतभिषग्जश्च चित्रा च ऋषभस्य च । गान्धारस्य धनिष्ठा भै मध्यमस्य मखा स्मृता ।। पञ्चमस्योत्तरा भं स्यात्पूर्वाषाढा तु धैवतम् । अनूराधा निषाद्स्य षङ्जादीनां तु तारका । स्रस्थाने तत्र षड्जश्चतुर्धा स्यात्सप्तमी ऋषभखरः ततो गान्धारसंस्थाना नवमी स्यात्ततःपरम् ॥ वयोदशी श्रुतिस्तत्र मध्यमस्वरवादिनी । पञ्चमः स्यात्सप्तदशी ध:स्याद् िवंशतिका श्रुतःि। स्याहाविंशतिका तत्र निषादस्वरवादिनी ।। सङ्गीतसूर्योदये वहिब्रह्मा शारदा च शर्वश्रीनाथभास्कराः। गणेश्वरादयो देवाः षङ्जार्दीनां तु देवताः । दुष्ट लोकेन शाक्षेण श्रुतिकालविरोधि च । पुनरुक्ताङ्कितं बाह्य गतक्रममपार्थकम् । प्राम्यं सन्दिग्धमियैवं दशधा खरदुष्टता जम्बुशाककुशक्रौञ्चशाल्मलीश्चेतनामसु। द्वीपेषु पुष्करे चैव जाता: षड्जाद्यः स्वराः ॥ अः | १ १न् प्रथन्धान् संप्रवक्ष्यामि नामलक्षणसंयुतान् । स्वरार्थः स्परपूर्वं च करणे बर्तिनी तथा । विधर्तिनी मातृका स्यादेला ढौड़ी तु जोऽबड: एकावली रासकः स्यादङ्कधारितय:परम् । कैवाडो नन्दनामाथ पञ्चतालेश्वराभिधः । अय: गाथा छरी छ वीरश्रीशुकारिका । श्रुतयोऽथ स्वरा प्रामौ मूर्छनास्तानसंयुक्त स्थानानि वृत्तयश्चैव शुष्कं साधारणे तथा। एष स्रगतोद्देश यदा वादी गृहीतः स्यात् संवाद्दी व विमोक्ष्यते । विवादी चानुवादी वा स्वराभिन्नः स उच्यते । खरभेदाः तेषां लक्षणानि च। षड्जः स्यादृषभवब गान्धारो मध्यमस्तथा । पञ्चमेो धैवतश्चाथ निषादश्चेति ते क्रमात्॥ तेषां संक्षा सरिगमपधनीसपरा मताः । नाभेः समुत्थितो वायुतालुर्जिह्वाग्रसंहृतः॥ छषभो बवृते यस्मात्तस्मादृषभ उच्यते । 64 पतिः मतः ९७७ वातो मुख्यः गान्धर्वे गान्धारखेन स स्मृत वायुः समुत्थितो नाभेद्वैद्योष्टससमाहतः। स्वरमभ्यस्थितो यस्मात्तेनासौ मध्यमो मत वायुः समुत्थितो नाभेहरकण्ठशेिरोष्ठतः । वायुः समुत्थितो नाभेश्रो दन्तशिरस्तथा । निषीदन्ति स्वराः सर्वे निषाद्तेन कश्यते । स्वरा वादी छ संवादी विमादी व चतुर्विध । अनुवाई ए सर्वक्ष प्रयोगे छहुः स्मृतः । धार्थी स्वरस्तु रामा स्यान्मन्त्री संवाविरुध्यते । स्रमहिमा येषु स्वरेषु वा ओसा क्षुता पाल्पताऽपि वा। अनुच्ऽपि हि सा ज्ञेया आतिष्वेषु स्वरेषु हेि ॥ पङ्कजल्याद्भुतवीरौ च ऋषभस्य तु रौद्रकः। गान्धारस्य च शान्तं च हत्याख्यं भध्यमस्य प ॥ पञ्चभस्य च शृङ्गारो वीभत्सो धैवतस्य च । क्षोऽत्रिः कपेिलचैव वसिष्ठो भार्गवस्तथा। आत्य प्रधर्म खण्डै गीयतेऽथ द्वितीयकम्। तृतीयं नाम पु च ततस्त्वाद्यभुदीर्यते अविच्छिौः स्वरैर्यत्रारभ्यते खण्डयुग्मकम्। ( ५ प्रहः कार्यो यथा काममल न्यासोंऽशसंयुतः । प्रभोनम स्वकीयं च देयं वाग्गेयकारकैः । सामराजक्षः स्वयं यो राजते नादः स स्वरः परिकीर्तितः । सोऽपि सप्तविधस्तः प्रोक्तः षड्जादिभेदतः । उलझ्यन् स्वरान् भूरीन् लाघवादन्तरान्तरान् । स्वरलङ्कितनामा स्यात्स्थाय: सङ्कीर्णलक्षणः । स्वररूपः द्वाविंशतिश्च श्रुतयः स्वराश्च श्रुतियोनयः । वरजऋषभगान्धारो मध्यभ: पळूचमस्तथा धबत निषादश्च सौते परिकीर्तिताः ।। भवन्ति षाङ्कजीप्रमुखाः सप्तकादशजातयः । न जातिरहेितं किञ्चिद्भाने स्याद्भवनक्षये।। स्वर्युते देशभाषायामादिक्षान्तं यथाविधि । तेन स्वराः समाख्याता अन्ये पङ्जाट्य: स्वरा यस्यामभ्यासवेगेन निर्यान्तीवोपरि स्वराः । प्रामान् जाती: स्वरान् वर्णान् पञ्चगीतीरलक्तीः । नियद्धस्वरज्ञेयो स स्वरादिरिोच्यते । " मोक्षदेवः | पादोऽथ स्वस्तिकाकारकारितः। ९७८ । कुम्भः | तालेनैकतः केचित्तु स्वस्तिको द्विगुणस्ततः। अब्जयत्रान्तगर्मश्च भ्रमरात्रेडिते मते । केषांचित् पूर्वपूर्वस्मादुद्विगुणः स्यात्परः परः । स्वस्तिकौ चेत्करौ भूत्वा पुटमेकै प्रयन्नतः । निहन्यतां स्वस्तिकं तं स्वस्तिकोऽत्र गतोऽवदत् । स्वस्तिकं, भध्यनन्द्यावर्तित च मिथः श्लिष्टकनिष्टौ च चरणौ कुश्वितौ यदा । स्वस्तिक्षेो संहितास्थाने स्वस्तिकं कीर्तितं तदा । तिर्यौ चरणौ पाश्धसङ्गतैौ वर्धमानकौ । चरणौ वर्धमानस्थाचितस्त्यन्तरितौ यदा । षडङ्गलान्तरौ मध्यनन्द्यावर्त तदोदितम् । स्वस्तिकलक्षणम् उतृश्लिष्टसपक्षाभ्यां गदितैौ स्वस्तिकैौ करौ स्वौ स्वभावजौ प्रोक्तौ वायुस्वस्तिक्रियासु तै हस्ताबूरु कटी न्यस्तै हृदयं किश्चिदुन्नतम् । विस्तारिताञ्चितैौ पादौ स्थानं तत्स्वस्थमुच्यते । आश्रेषचुम्बनशतैः कुसुभावेिदानैः प्रेमोत्तरप्रणयकोमलचाटुवाग्भि संस्तूयते प्रियतमेन च यानुरागात् स्वाधीनभर्तृकपदप्रकटीकृता सा । स्वाभाविक स्वभाविकेो यथार्थस्तु भावेनाश्लिष्ट उच्यते । कुम्भः हतस्वरा वराटी स्यात्पञ्चमा हतकम्पिता हरिणवासेिका तलेऽथोः स्वस्तिकीकृत्य कुञ्चिते वलितान्तके । उत्सुत्य निपतेताश्चेद्धरित्रासेि इणिपुता निपतेतां समुत्क्षिप्य यत्राद्वी संहतौ भुवि । हरिणीव तदा चारी विज्ञेया हरिणपुता । हरिताल हरितालेो देवमय: तं विना स्यान्मसी वृधा। तदेवं मन्त्रमुचार्य मन्त्रयेद्धरिताळकम् । वर्णिकाग्रहनाथ त्वं निर्मितोऽसि स्वयं भुवा । सर्वसिद्विप्रो नाट्ये सर्वदेवैश्च वन्दितः। सर्वपापहरः साक्षात् इरितालं नमोऽस्तु ते । तस्मात्प्रयच्छ मे सिद्धिं सर्वदेवमय प्रभो। ततः िस्नग्धे शिलापट्टे हरितोलं च चूर्णयेत्। विशेोषितां मृदं कृत्वा कराभ्यां मर्दयेन्मुखम् । समाश्वा यथा बत्ते समस्त ऋत्तिका भवेत् । नवनीतेन लिप्त्वाऽथ धूपं सर्वरसेोदितम् । कृत्वा वत् लिपेत्तत्र हरितालं ततः समम् । हर्षपुरी भाषा षड्जांशग्रहणन्यासा तारपञ्चमभूषिता। मन्द्रमध्यभभूयिष्ठा धैवतेन विना कृता । भाषा हर्षपुरी नाम हर्षादौ विनियोजिता। आचष्ट यष्टिकस्त्वेनां पूर्णा मालवकैशिके ।। मोक्षदेष ९७९ कुम्भः कुम्भः कुम्भः । नीनीनी । नीनीनीनी । धाधाधाधाधाधा । पापापापापा। मामामामा गागागारी रीस । इति हसितः । पार्श्वद्वयपुरस्ताश्च पश्चादूध्र्वमध:शिर ललाटकर्णस्कन्धोरोनाभयः कटिशीर्षकौ । अरुद्वयं च हस्सानां क्षेत्राणीति त्रयोदशा गजवाजिविमानाद्रि धूमं वर्णध्वजादि यन्। नात्रे विधीयते सेोऽयं इस्त इत्यभिधीयते । स पुनस्त्रिविधो ज्ञेयः सन्धिमो व्याजिमस्तथा। वेष्टिमन्नेति यत्कीलवस्तुचर्मादिभिः कृतः । सुसन्धिरूपं नात्रे तु त सन्धिम इतीरितः । कृत यन्त्रादिभिव्यजै रूपं व्याजिम उच्यते । वेष्टयते जतुसिक्थाचैर्यदूपं वेष्टिमो मतः । चतुरश्रयश्रमिश्रखण्डतालैश्चतुर्विध । हस्तोऽसौ यत्र खण्डानि देंकारादीनि षोडशा । यद्वाऽष्टौ वाऽथ चत्वारि द्वे वा खण्डे यथाविधि ।। हस्तकरणम् निष्पत्तौ निरपेक्षायां करस्याभिनयाय यः। क्रियाविशेषः क्रियते तद्धस्तकरणं मतम् । निष्पत्तौ निरपेक्षायां करस्याभिनयो हि यः । क्रियाविशेषः क्रियते तद्धस्तकरणं मतम् । येोगप्रदालिङ्गनाख्यौ करौ द्विशेिरुनरस्तथा कलापकः किरीटम् चषकश्चाथ लेखनः ।। सौते हस्तकास्सन्ति बृहद्देशीवेिदां मते। अष्टचत्वारिंशदेते भवन्त्यभिनये करा: । उपधानः सिंहमुखः कदम्बश्च निकुश्चकः । असंयुतेषु चत्वारो भवन्त्यन्ये च हस्तकाः ।। सङ्गीतनारायणे कुम्भः विप्रदास हस्तकानामशीतित्वम् सम्प्रदायाद्युक्तिबलाछोकाचाव विशेषधीः। ऋभादशीतिरेवं युः सर्वे सम्भूय हस्तकाः । ता प्रसारितं कुञ्चितं च रचितं चोचितं तथा । अपवेष्टितकै धापि प्रेरितोद्वेष्टिते तथा ।। व्यावृत्तपरिवृते च सङ्केतस्तदनन्तरम् । विहं पार्थटीकेति प्राणा दशा इस्तगाः । हस्तपाटत्वमप्येषां हस्तेनोन्नमतो मतम् । त एव तलपाटाः स्युस्तलसंयोगसंभवाः । तानुत्प्रेक्ष्य यथा धर्ण चत्वारो नन्दिनोवित : युरेकविंशतिर्हस्तपाटा वाद्यसमाश्रयात् ।। षोडशान्ये हुडुकायां प्रायिकत्वे व्यवस्थिता हस्तपादा अपाटाख्या अष्टौ विषमसंशिनः ॥ उत्फुलः खलकचैव पाण्यन्तरनिकुट्टकः। दण्डहस्तः पिण्डहस्तो युगहस्तीऽर्धहस्तकैः । स्थूलहस्तोऽर्धार्धपाणिः पार्श्वपाण्यर्धपाणिकौ । कर्तरीसमकर्तयों तथा विषमकर्तरी । समपाणिश्च विषमपाणिः स्यात्पाणिहस्तकः। नागषन्धावघटकैः स्वस्तिकश्च समग्रह इत्येकविंशतिर्हस्तपाटाः स्युर्मुरजादिषु तलप्रहारः प्रथमः प्रहारो वलितस्तथा गुरुगुम्फितसंज्ञश्चार्धसञ्चत्रिसश्चक विषमभ्यस्त इत्यष्टौ अल्पे हस्तप्रचारः स्यात्प्रत्यक्षे भूरि सात्विके । परोक्षे प्रचुर: स स्यान्मध्यमे मध्यमो मतः। कार्याः सुव्यक्तलक्ष्माणः पात्रैरुत्तभमध्यमैः । स सौष्ठवा सुनीचैस्तु पाणयस्तद्विलक्षणाः । ९८० प्रसारणं धुचितं च रेचितं चापि पुंखितम् । अवेष्टितकं चापि प्रेरितेोद्वेष्ठिते अपि । व्यावृत्तपरिवृत्तश्च सङ्केतस्तदनन्तरम् । हस्तशाणविधि भणिबन्धाभिधायां तै करौ सम्यक्प्रसारितैौ। रेचिताख्यमिति ख्यातैौ सर्वहस्तेष्वयं विधि हृतभेदा उत्तानः पागचैव तथाऽधोमुख एव च । स्तप्रचारस्त्रिविधो भरतेन प्रकीर्तिताः । कचित्त उसानोधःस्थल: पातलो हस्तोऽग्रतस्तलः । स्वयंमुखललोध्र्वमुखोऽधौवदनस्तथा । ऊध्र्वगोऽधोगतः पागतो हस्ततिरोगतः । सम्मुखात इत्याहुः हस्तान् पञ्चदशापरे ।। हस्तरेचकलक्षणम् हस्तयोमणे तूर्णे सभै तद्धस्तपक्षयो पर्यायः क्रियते यत्र स भवेद्हरतरेचकः । प्रोक्तं इसद्वयै कैश्चिदसंयुक्तो निक्षुश्चक युक्तो द्विशेिखरे नृत्यहस्तकैौ वरदाभयेः । अनामापार्श्वसंलग्रा चतुरस्य कनीयसी । समं शिखरथेोर्योगात् भवेद्विशिखराभिधः। शापार्थमङ्गलीस्फोटे भामिनीकोपकर्मणि । अस्य विश्रेषणाविधैौ नारतीत्यभिनयो बुधैः। अतः स्वलतर्गौ स्यातां क्रमेण वरदाभवेत् सङ्गीतनारायणे मोक्षदेव जायनः इतलक्षणविस्तार स्थानादिन्यासभेदेन संभवन्तोऽप्यनेकधा कियन्तीऽपि मया प्रोक्ता करा विस्तरभीरूणा । दृष्टिभ्रमुखरागायैरुपाद्वैरपि पोषिताः। व्थक्ताश्च करा योज्या रसभावप्रकाशुकाः भिनेयेथूत्तमेषु फालस्था मध्यमेषु उत्तमे निकटस्थाः स्युः मध्यस्था: मध्यमेषु च । मध्यमे सात्त्विके प्रोक्तो मध्यमोह्यल्एसात्विके । प्रचुरः सबुधैरेवं प्रचारस्त्रिविधस्मृत । नियोज्यास्तूत्तमैः पात्रैः प्रत्यङ्गायुपहिताः। सुव्यक्तलक्ष्मणाः कार्य सैष्ठवाधिष्ठितास्तथा। नीचैस्तैस्ते प्रयोक्तव्या: लोकवृत्तसमाश्रयाः । तन्द्रिते भीते व्याकुले च जुगुप्सिते ग्लाने जरार्दिते सुझे ज्वरिते शोकपीडिते । शीतातें व्याधिते मत्ते विषण्णेोन्मत्तयोरपि । चिन्तान्विते प्रमत्तेऽपि निश्रेष्ठ तापसेऽपि च ।। न कराभिनयः कार्य इत्युक्तं पूर्वसूरिभि ये करास्त्वन्तरं भावं सूचयन्तीह ते मताः। मूर्छितादिष्वपि प्रायः करः कर्कटकादयः। सर्वेऽपि मिलेिता हस्तास्त्रिषष्टिः सूरिभिर्मताः। हस्ता रिक्षेः पताका स्यादूर्व घलितरुपक: हारदामविलासकम् भुजार्वसांतरं गत्वा युगपत्पार्श्वयोर्द्धयो एते ता यत्र तत्प्रोक्तं हारदामविलासक्रम्। ६९ नानावस्थान्तरकृतो हाव इत्यभिधीयते । ९८१ क्षारशेखरः वेमभूपालः आवात्समुत्थितो हावो एावाद्धेला समुत्थिता । शृङ्गारप्रौढिमा हेला कार्या वने हि यः ?! हास्ये प्रयोक्तव्यानि पक्षानि हासः बालकादिवचोचेस्वैषभ्ये जनिता हेि या । चेतसो विकृतिः स्वल्पा स हासः कथितः खलु ॥ दीर्घत्वरहितो हास्य स्मितं च हसितं चैव विहसितं साहसितम् भवेत्प्रहसितै चापि तथाऽतिहसितं भवेत् । षड्भावसंश्रितं हाश्यमेवं षड़िधमुच्यते । हास्यं नाम रसः शिवप्रियतमो हासविधावप्रतो हर्षादप्यनुभावतः सुखमयः सम्पद्यते पञ्चधा स्रीनीचप्रकृतिर्निगूढविषय: सभामकाणां प्रिय शृङ्गारानुगत:स्वयं निगदितो देवेन काभद्विषा। हास्ये प्रयोक्तव्यानि पात्राणि स्रीनीचबालमूर्खादि विषयो हास्य इष्यते। प्रहासश्धतिहासश्च धीराणां नैव दृश्यते । स्मितै विहसितं चैषां प्रथलेष्वपि हेतुषु। विपर्यासेन वैषम्यं नाटकादौ विशेषतः । स्मितं च हसितं चापि विशिष्टानां प्रकीर्तिताम्। मध्यमानां हिासश्धावहासचैव दृश्यते । प्रहासेऽप्यतिहासश्च मन्वानामिह जायते। विरुद्वैश्चेष्टितैस्तैर्विकृतैरुपभूषणैः । विकृतैरेव वचनैरन्यैहाँस्यरसोद्यः। शाङ्काऽसूथाऽवहित्थं व निद्रा चपलता मतिः ।। ग्लानेिकामश्च लज्जा च हास्यभावा भवन्त्यमी । स्थायी भावोऽस्य हासश्च कथितो भरतादिभिः ॥ अङ्गनेपथ्यवाक्येन त्रिधैव परिकीर्तितः। प्रसिद्ध आश्रयश्चास्य चेटचेटीविटाट्यः । हिन्दोलकस्य छावाटी बलतातसमुद्भवा ? षड्जशार्वभहीना स्यात् श्रृङ्गारे मन्द्रधैवता अथोच्यते हुड्काया लक्ष्मोद्देशं क्रमागतम् वितसिद्वितयं दैध्यें वितस्तद्वितयं पुनः । पिण्डे सप्ताङ्गले व मण्डल्ये वक्तयः पुन एकादशाङ्गले वली संभवे स्थौल्पतः पुनः। सपादाङ्गुलके स्यातां मुद्दली कृतबन्धने । स वक्ते चैतयोः कार्य रन्ध्रषट्कं तथाऽप्रत वभ्ररज्जुनिवेशार्थं विदधीतागैलात्रयम्। पश्चाद्भागेऽर्गलाद्वन्द्वमन्तरे कलशान्वितम्। ततो निधीयते मध्ये वध्ररज्ज्वन्तरे तथा। अङ्कलत्रयविस्तिीर्णा मनोज्ञाधरपट्रिका । द्वात्रिंशातंतुप्रथितरज्ज्वां कक्षाद्वयं दृढम् वध्वा निवेश्यते तद्भर्विगुणा स्कन्धपट्टिका तत्रोत्पेक्षणसंस्था च कुर्यात्पादाङ्गलेोन्मितम् रन्धैं तस्याश्चतुर्धाशे नादनिर्मुक्तिहेतवे । हुडुछैषा स्मृता अस्यां देवता सप्तमातरः । निधायस्कन्धदेशे च वादकः स्कन्धपट्टिकाम् । धृत्वा वामेन हस्तेन रम्यामुद्रपट्टिकाम् । हुडुझ वादनं कुर्यास् मज्जादक्षिणपाणिना । देकारवर्जितास्तव मज्जाकारसमन्वितान् । कुर्वीत व्यापकान् वर्णान् कादिकान् पाटकोविदः लेोके स्कन्धावजमिनामावजं च प्रचश्रेि हैौडुक्षिकस्यानुगताः श्रेष्ठा मार्दळिका स्मृताः। खदिरानौकोदूतो मितास्यो मध्येमो महान्। सिवितस्तिर्भवेद्दीध्य षष्टथङ्कलसुविस्तृतः। पञ्चाङ्गुलं भवेत्तस्य मुखं सध्यापसव्यकम् । चतुर्विशाङ्गलं लोहं दक्षिणं वलयं भवेत्। वामाल्यवलयं वल्ल्यो कुर्याकिंचित्ततोऽधिकम्।। चतुरङ्गलमुत्सृज्य वामस्ये लेोहपक्षिकाम् । अङ्गुलत्रयविस्तारां दृढाकम्पे विवेष्टयेत् । मोक्षदेव ९८२ कलशाश्च भवेत्सप्त रीतिकोरि विनिर्मिताः ?। परितः कीलेितास्तेषां चतुरङ्गलमन्तरम् । रन्ध्राणि तेन मानेन कुर्यात्सध्यात्वचर्मणि आवेष्टय कलांस्तांश्च वलयं लोहनििर्मतम् । आकृष्य सुवढां कुर्यात्सप्तरन्भ्रनिबन्धनैः। षाण्मासिकस्य वत्सस्य धृतस्यादाय पारिकाम् । हौडुक्का हस्तपाटा विखपाटावपाटकौ हुडुधा एव संमण्डिढकाभेरीसमुद्भवा । कंसारघर्घरीकम्रामार्गलीसंभवात्तथा ।। क्रमादष्टादशपदेष्वेते पाटा: प्रतिष्ठिताः। द्वादशादिपदेष्वस्ति विशेषः सोऽभिधीयते । ढक्षाकुडुक्करटा प्रोद्भवा द्वादशेऽधिक स्रयोदशे सेलुकाजानिस्सानोत्थाश्चतुर्देशे । घण्टोद्भवाः पञ्चदशे पदे सप्तदशेऽपि च किरिकिट्टभवा अछादशे पाटा अमी स्थिताः ।। वीरदण्डयां वनिभवा अधिका: संप्रकीर्तिताः ?। वण्य वाग्गेयकारेण तालरागार्णवः स च । प्रबन्ध: पृथिवीभत मुरारिीतये कृत दण्डहस्तः समनवो विदुरमूलहस्तक । रेचको भ्रमरो विद्युद्विलंसश्चार्धकर्तरी । अलमको रेफसप्तपाणिस्तु परिव्यस्तकः । इति षोडशापाटाः स्युः सर्ववाद्योपयोगिनः । प्रायेणैतान् प्रयुञ्जन्ते हुडुझायां मुनीश्वराः । अथोदाहरणं तेषां वक्ष्ये लक्ष्यपुरःसरम् हुरमर्थी आलातै परिवत्यौ पादै पृष्ठगत यथा अलातांौ पृष्ठगते शीघ्रमन्यांघ्रिलङ्गने । लबयेदङ्गिण्यन्येन प्रोक्ता हुरमयी लटैः ।। हृदयङ्गमः ताभ्यः कियत्यो वक्ष्यन्ते कामसञ्जीविकास्तु या पताकं हृदये न्यस्य करे न्यासोऽपसारिते ।। भः तदेवाङ्गं बहिः क्षिप्त्वा भ्रमणाद्वदयङ्गभाः । भ्रामे यन्न स्मृतोऽभ्यासस्तद्वसुन्निपुरःसरम् । हेतवः पञ्च अत ऊध्र्वं प्रवक्ष्यामि विकल्पान् पञ्चहेतुकान् जातिः स्थानं प्रकारश्च प्रमागे नाम चैव च ।। ज्ञेयो ध्रुवाणां गानझैर्विकल्पः पञ्चद्देतुकः । वृत्ताक्षरप्रमाणं हि जातेिरित्यमेिसंज्ञिता । समाधैष्मिाभिश्च प्रकारः परिकीर्तितः । षट्कलाष्टकले चैव प्रमाणे द्विविधे स्मृते । यथा गोलकुलाचारैनृणां नामाभिधीयते । एवं नामाश्रयोपेतं ध्रुवाणामपि वेष्यते | हेमन्तकालाभिनयः सङ्कोचनाच गात्राणामभिलाषाघ पावके हेमन्तसमयी नाट्यचतुरैरभिनीयते । हेला-सात्विकभाव प्रौढेच्छयाऽतिरूढानां नारीणां सुरतोत्स मधुविस्तारमालम्ब्य हेला सा परिकीर्तिते । सग्रीवा रेचको नेत्रभ्रविकारोपवृंहितम्। शृङ्गारनिर्भरो हाप एव हेलेत्युदाहृता धानि वलिश्च बछिपाटश्व घक्ताभेः । गडप्पणी । अनुश्रवणिका हस्तो - ४ध त्रिगुणा तत ।। पञ्चहस्तः पञ्पाणेिवोधं स्यात्पञ्चकतेरी। ततश्चन्द्रकलामेतान्याहुराद्यास्त्रयोदश प्रायेणैतानि दृश्यन्ते हुडुझायां परेष्वपि ।। द्वादशाक्षरपादोऽन्यो भागैकफलभाक्प्रभोः। हंसके च रसे वीरे गीयदेशे खराह्वये। लघुर्गुरुर्लघुर्यत्र स तालो हंसकः स्मृतं नात्र्यशाले शुभः ९८३ हत्तौ विधाय हंसास्यौ यक्ष हंसीर नर्तकी अतिरम्यांत्रिविन्यासैर्नानागतिमनोहरम् यदा नृत्यति हंसाद्यः कलासम्सनोतिः । नर्तकी दक्षिणे पाश्र्वे विधाय भकरं रम् श्रीणां विभ्रमभेदेषु स्थापनीयः स्तनान्तरे ! निर्वेदादिषु भावेषु शृङ्गारादिरसेष्वपि । रोमाञ्चाद्यनुभावेषु प्रयोक्ष्योऽवै यथोचितम् ।। चार्या तदाख्यया झेयं करणं हंसकुपुतम् । करौ सामान्यतः प्रोक्तौ क्षुःपादानुगाविह चार्या एव द्विरावृत्त्या भट्टतण्डुरिदै जगौ । रागो वसन्तनामा स्याद्यस्यां ताले द्वितीयक्षः । वृत्तिरारभटी रीतिलौटी रौद्ररसः पुनः । वर्णो रक्तश्च देवी तु चामुण्डा क्षस्रजं कुलम् । समासाद्विवियन्यासः प्रोक्ता इंसाबती तु सा विभावसुगणाः पञ्च समीरणगणेोऽअत । इत्येला लक्षणयुतामुवाच कुलशेखरः ॥ हंसावत्यां कामगणाः आदौ मध्ये तथा प्रान्तेऽनुप्रासैः संयुतो भवेत् । हंसावती कामलेखा कणांटः परिगीयते । स देवता वैश्यजातेिः प्रत्येकं करणलये । हंसी-गति हंसस्येव गतिर्मन्दा मन्दध्यावर्तनान्तरा । या कौशालाहंसलीलागतिः सा प्रेोच्यते नटैः । सङ्गीतभुक्तावली देवेन्द्रकृता

9

) -- १ | १

० ९८४ १ | 9 ४७ १ | ) ० इति संख्या १८| १ || २ | ३ | ६ | १० |२९|३३| ६०|२६|१०९१|३४०|६२०|१०८९|१९५०|३४८४ ७ 9 0 0 0 0) १ | १ | १३ १ | १ || ९ || १० | १४ | ६५||२५४ १० | ११ || ११ || १२ | ७७ ८ ||३४ |४४|१४७|२००५४६ १ || १ | ५ || ६ || २०|२०|७०|| १४ २००३५७|६४६ ९ || ५ || ४ ||१२|| ७ || २६|१३| ५६ || २४|१८| ४४ पृष्ठम्:भरतकोशः-३.pdf/३१५

  • ३८

'; { &# 1 8४०५s 7 ca ५ ४७४:s

. Iा

a5 =x 8 i६ 2 १६८ 8 . by 8 arप्त 8 ४८ऽञ् ४ 5

.2 as ५

e6 r)ादु 1b ti ६ & {# |": :

ोः

18. Af} पृष्ठम्:भरतकोशः-३.pdf/३१७

"https://sa.wikisource.org/w/index.php?title=भरतकोशः-३&oldid=155812" इत्यस्माद् प्रतिप्राप्तम्