भविष्यपुराणम् /पर्व २ (मध्यमपर्व)/भागः ३/अध्यायः १५

तुलसीप्रतिष्ठाविधानवर्णनम्

।। सूत उवाच ।। ।।
ज्येष्ठाषाढे तुलस्याश्च प्रतिष्ठां विधिवच्चरेत् ।।
यजमानः शुद्धदिने एकादश्यामथापि वा ।। १ ।।
ततो रात्रौ घटं स्थाप्य पूजयेत्परमेश्वरम् ।।
नारायणं शिवं सोमं ब्रह्माणं चेंद्रमेव च ।। २ ।।
गायत्र्या स्नपनं कुर्यात्तथोक्तैर्मंत्रकैरपि ।।
कयानेति च गंधेन अश्रुनेति च तैलकम् ।। ३ ।।
त्वां गंधर्वेति च पुनः पुष्पं मंडंशनेति च ।।
मानस्तोकेति कुसुमं श्रीश्चतेति च चंदनम् ।। ४ ।।
वैश्वदेवीति च पुनर्मंत्रेणानेन चंदनम् ।।
दूर्वामंत्रेण दूर्वाश्च रूपेणेति च दर्प्पणम् ।। ५ ।।
फलमंत्रेण च फलं समेधेति च अंजनम् ।।
सकुशैः पीतसूत्राद्यैर्वेष्टयेत्क्षीरधारया ।। ६ ।।
शतधाराजलेनैव वेष्टयेत्स्वगृहं व्रजेत्।।
वस्त्रेणावृत्य विधिवद्बुधः काले घटं न्यसेत् ।। ७ ।।
सप्तपंचत्रिभिर्वाथ तद्विष्णोरिति वै ऋचा ।।
स्नापयेदथ साध्वीभिः कृतमंगलपूर्वकम् ।। ८ ।।
ततः श्राद्धं समाप्यैव मातृपूजापुरःसरम् ।।
आचार्यं वरयेत्पूर्वं गंधाद्यैः कुसुमैरपि ।। ९ ।।
आचार्य एव होता स्याद्ब्रह्माणं च सदस्यकम् ।।
मंडपे दशहस्तेऽपि वर्तुले स्थंडिलेषु च ।। 2.3.15.१० ।।
सहस्रं मंडलं कुर्यात्तत्र नारायणं यजेत् ।।
ग्रहाँल्लोकेश्वरान्मध्ये आदित्यांश्च मरुद्गणान्।। ११ ।।
रुद्रान्वसूंश्च कलशे परितश्च समर्चयेत् ।।
ततः कुशकंडिकां कृत्वा होमं तिलयवेन तु ।। १२ ।।
अष्टोत्तरशतं कुर्यादन्येषां शक्तितो हुनेत् ।।
नारायणं समुद्दिश्य दद्यादुत्सृज्य सत्तमाः ।। १३ ।।
मध्ये यूपं समुद्दिश्य चरुपाकं बलिं ददेत् ।।
कदलीं दिक्षु संन्यस्य ध्वजान्दिक्षु प्ररोपयेत् ।। १४ ।।
दक्षिणां कांचनं दद्यात्तिलं धान्यं सपुष्पकम् ।।
धेनुं पयस्विनीं दयाद्वेष्टयेत्क्षीरधारया।। १५।।
जयंत्याः सोमवृक्षस्य तथा सोमवटस्य च ।।
पनसस्य कदंबस्य निंबस्य द्विजसत्तमाः ।। १६ ।।
पाटला कनकस्यैव शाल्मलीनिंबकस्य च।।
बिंबाशोकवटस्यैव प्रतिष्ठां नैव कारयेत् ।। १७ ।।
भद्रकस्य शमीकोणचंडातकबकस्य च ।।
खदिरस्यैव कर्तव्यं कर्णवेधं न कारयेत् ।।१८।।

इति श्रीभविष्ये महापुराणे मध्यमपर्वणि तृतीयभागे पंचदशोऽध्यायः ।।