भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः १८६

हिरण्याश्वदानविधिवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।
सांप्रतं संप्रवक्ष्यामि हिरण्याश्वविधिं परम् ।।
यस्य प्रसादात्पुरुषः शाश्वतं फलमश्नुते ।। १ ।।
पुण्यं दिनमथासाद्य पात्रं वापि गुणाधिकम् ।।
शक्तितस्त्रिपलादूर्ध्वमाशताच्च नरोत्तम ।। २ ।।
खलीनालंकृतमुखं कारयेद्धेमवाजिनम् ।।
मुखरं सोन्नतस्कंधं दृढजानुं सवालधिम् ।। ३ ।।
स्थापयेद्वेदिमध्ये तु कृष्णाजिनतिलोपरि ।।
कौशेयवस्त्रसंवीतं कुंकुमेन विलेपितम् ।। ४ ।।
संपूज्य कुसुमैः श्वेतैश्चणकान्विनिवेद्य च ।।
ततः पर्वसमीपे तु गृहीतकुसुमांजलिः ।। ५ ।।
इममुच्चारयेन्मंत्रं पुराणोक्तं यतव्रतः ।।
नमस्ते सर्वदेवेश वेदाहरणलंपट ।। ६ ।।
वाजिरूपेण मामस्मात्पाहि संसारसागरात् ।।
त्वमेव सप्तधा भूत्वा छंदोरूपेण भास्करम् ।। ७ ।।
यस्माद्धारयसे लोकानतः पाहि सनातन ।।
एवमुच्चार्य तं राजन्विप्राय प्रतिपादयेत् ।। ६ ।।
प्रदक्षिणं ततः कृत्वा प्रणिपत्य विसर्जयेत् ।।
अनेन विधिना राजन्हिरण्याश्वम लंकृतम् ।। ९ ।।
दत्त्वा पापक्षयाद्भानोर्लोकमाप्नोति शाश्वतम् ।।
तस्मिन्नहनि भुंजीत तैलक्षारविवर्जितम् ।। 4.186.१० ।।
पुराणश्रवणं तद्वत्कारयेद्भोजनादनु ।। ११ ।।
इत्थं हिरण्याश्वविधिं करोति यः सुपुण्यमासाद्य दिनं नरेंद्र ।।
विमुक्तपापः स पुरं मुरारेः प्राप्नोति सिद्धैरभिपूजितं यत्।। १२ ।।
इति पठति य इत्थं हैमवाजिप्रदानं सकलकलुषमुक्तः सोऽश्वयुक्तेन भूपः ।।
कनकमयविमानेनार्कलोकं प्रयातस्त्रिदशपतिवधूभिः पूज्यते हर्म्यभोगैः ।। १३ ।।
यो वा शृणोति पुरुषोऽप्यथ वा स्मरेद्वा हैमाश्वदानमभिनंदति दीयमानम् ।।
सोऽपि प्रयाति हतकल्मषशुद्धदेहः स्थानं पुरंदरमहे श्वरलोकजुष्टम् ।। १४ ।। ।।
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे हिरण्याश्वदानविधिवर्णनं नाम षडशीत्युत्तरशतत मोऽध्यायः ।। १८६ ।।