भविष्यपुराणम् /पर्व २ (मध्यमपर्व)/भागः १/अध्यायः १७

अग्निवर्णनम्

।। सूत उवाच ।। ।।
यज्ञभेदं त्रिभेदं च वक्ष्ये शास्त्रमतं यथा ।।
यथावेदानुसारेण यथाग्रहण योजनम् ।। १ ।।
शतार्धे वह्निरुद्दिष्टः शतार्धे काश्यपः स्मृतः ।।
घृतप्रदीपके विष्णुस्तिलयागे वनस्पतिः ।। २ ।।
सहस्रे ब्राह्मणो नाम अयुते हरिरुच्यते ।।
लक्षहोमे तु वह्निः स्यात्कोटिहोमे हुताशनः ।।३।।
वरुणः शांतिके ज्ञेयो मारणे ह्यरुणः स्मृतः ।।
नित्यहोमेऽनलो नाम प्रायश्चित्ते हुताशनः ।। ४ ।।
लोहितश्चान्नयज्ञे यो ग्रहाणां प्रत्यनुक्रमात् ।।
देवप्रतिष्ठायागे तु लोहितः परिकीर्तितः ।। ५ ।।
प्रजापतिर्वास्तुयागे मंडपे चापि पद्मके ।।
प्रपायां चैव नागाख्यो महादाने हविर्भुजः ।।६।।
गोदाने च भवेद्रुद्रः कन्यादाने तु गोऽजकः ।।
तुलापुरुषदाने च धाताग्निः परिकीर्तितः ।। ७ ।।
वृषोत्सर्गे भवेत्सूर्योऽवसानांते रविः स्मृतः ।।
पावको वैश्वदेवे च दीक्षापक्षे जनार्दनः ।। ८ ।।
त्रासने च भवेत्कालः क्रव्यादः शरदाहने ।।
पर्णदाहे यमो नाम ह्यस्थिदाहे शिखंडिकः ।। ९ ।।
गर्भाधाने च मरुतः सीमंते पिंगलः स्मृतः ।।
पुंसवे त्विंद्र आख्यातः प्रशस्तो यागकर्मणि ।। 2.1.17.१० ।।
नामसंस्थापने चैवमुपन्यस्ते च पार्थिवः ।।
निष्क्रमे हाटकश्चैव प्राशने च शुचिस्तथा ।। ११ ।।
षडाननश्च चूडायां व्रतादेशे समुद्भवः ।।
वीतिहोत्रश्चोपनये समावर्ते धनंजयः ।। १२ ।।
उदरे जठराग्निश्च समुद्रे वडवानलः ।।
शिखायां च विभुर्ज्ञेयः स्वरस्याग्निः सरीसृपः ।। १३ ।।
अश्वाग्निर्मंथरो नाम रथाग्निर्जातवेदसः ।।
गजाग्निर्मंदरश्चैव सूर्याग्निर्विंध्यसंज्ञकः ।। १४ ।।
तोयाग्निर्वरुणोनाम ब्राह्मणाग्निर्हविर्भुजः ।।
पर्वताग्निः क्रतुभुजो दावाग्निः सूर्य उच्यते ।। १५ ।।
दीपाग्निः पावको नाम गृह्याग्निर्धरणीपतिः ।।
घृताग्निश्च नलो वायुः सूतिकाग्निश्च राक्षसः ।। १६ ।।
इति श्रीभविष्ये महापुराणे मध्यमपर्वणि प्रथमभागेऽग्निनामवर्णनंनाम सप्तदशोऽध्यायः ।। १७ ।।।छ।।।