भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः ०१०

स्त्रीदुराचारवर्णनम्

ब्रह्मोवाच
आराध्यानां हि सर्वेषामयमाराधने विधिः ।
चित्त१ ज्ञानानुवृत्तिश्च हितैषित्वं च सर्वदा । । १
कन्या पुनर्भूर्वेश्या च त्रिविधा एव योषितः ।
प्रिया मध्याप्रिया चैव योग्या मध्येतरा तथा । । २
समा श्रेष्ठा च नीचा च भूयोपि त्रिविधाः पुनः ।
पूर्ववत्परयोर्वृत्तिरिष्टानुक्त्या १ प्रियाप्रिये । । ३
अधमाप्रिययोरत्र पतिपत्न्यादिका मता ।
निषिद्धानां तु भक्ष्यादि तद्धि यत्नाद्विधीयते । । ४
एकद्वित्वबहुत्वाद्या२ ये भेदाः समुदाहृताः ।
ज्येष्ठादिवृत्ते वक्ष्यामस्तानशेषान्द्विजोत्तमाः । । ५
वृत्तं च द्विविधं स्त्रीणां बाह्यमाभ्यन्तरं तथा ।
भर्तुरन्यजने बाह्यं तस्याः शारीरमान्तरम् । । ६
ज्ञातीतरविभागेन तद्बाह्यं द्विविधं पुनः ।
पूज्यं तुल्यं कनिष्ठं च तत्प्रत्येकं पुनस्त्रिधा । । ७
रहोरतं प्रकाशं च शारीरमपि तत्त्रिधा ।
भर्तुश्चित्तानुकूल्येन प्रयोक्तव्यं यथोचितम् । । ८
माता पिता स्वसा भ्राता पितृव्याचार्यमातुलाः ।
सभार्या ३ भगिनी भर्ता भर्तृमातृपितृष्वसा । । ९
धात्री वृद्धाङ्गनादिश्च यस्तत्रास्ता समो जनः ।
प्रथमोढा सपत्नी च स्त्रीणां मान्यतमो गणः ४ । । 1.10.१०
एषामेव त्वपत्यादिभगिनीभ्रातरस्तथा ।
कनिष्ठा भर्तुरित्यादिभार्याश्चाप्तसमो मतः । । ११
हीनोऽन्यः शासनीयस्तु तत्र तावन्न विद्यते ।
योग्यता सुतसौभाग्यैर्न यावत्स्यात्प्रतिष्ठिता । । १२
यत्रापि गुरु भर्तॄणामानुकूल्येन सर्वदा ।
वृत्तिः प्रशस्यते स्त्रीणां पूजाचाराविरोधिनी५ । । १३
देवरैः पतिमित्रैश्च परिहासक्रियोचितैः ।
विविक्तदेशावस्थानं वर्जयेदिति नर्म च । । १४
प्रायशो हि कुलस्त्रीणां शीलविध्वंसहेतवः ।
दुष्टयोगो रहो नित्यं स्वातन्त्र्यमतिनर्मता । । १५
दुष्टसङ्गे त्वरा स्त्रीणां युवभिर्नर्म नोचितम् ।
निर्भेषता स्वतन्त्राणां साफल्यं रहसि यजेत् । । १६
पुंसो दुष्टेङ्गिताकारान्दुष्टभावप्रयोजितान् ।
भ्रातृवत्पितृवच्चैतान्पश्यती परिवर्जयेत् । । १७
पुंसोऽ न्याग्रहमालापस्मितविप्रेक्षितानि च ।
करान्तरेण १ द्रव्याणां निबन्धं ग्रहणार्पणम् । । १८
द्वारप्रदेशावस्थानं राजमार्गावलोकनम् ।
प्रेक्षोद्यानादिशीलत्वं निरुष्याद्देशमालयम् । । १९
बहूनां दर्शने स्थानं दृष्टिवाक्कायचापलम् ।
ष्ठीवनत्वं ससीत्कारमुच्चैर्हसितजल्पितम् । । 1.10.२०
साङ्गत्यं लिङ्गिदुष्टस्त्रीभिघृणीक्षणिकादिभिः ।
मन्त्रमण्डलदीक्षायां सक्तिः संवसनेषु च । । २१
इत्येवमादिदुर्वृत्तं प्रायोदुष्टजनोचितम् ।
वर्जयेत्परिरक्षन्ती कुलत्रितयवाच्यताम् । । २२

इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि स्त्रीदुर्वृत्तवर्णनंनाम दशमोऽध्यायः । १० ।