भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः ०१५

स्त्रीधर्मवर्णनम्

ब्रह्मोवाच
दुर्भगा च पुनर्नित्यमुपवासादितत्परा ।
बाह्येषु पतिकृत्येषु स्याद्विशेषाभियोगिनी । । १
न प्रशंसां सपत्नीषु निंदां चापि तथात्मनि ।
असूयां भर्तुरीर्ष्यां वा प्रणयं वापि दर्शयेत् । । २
मद्विधा या हि बह्वेतत्तच्चात्त्यंतिकमश्नुते ।
यदस्या युष्मतो यायाद्भार्याशब्दाभिधेयताम् । । ३
न च निर्भूषणा तिष्ठेन्न चाप्युद्धतभूषणा ।
नान्यदा गंधमाल्यादि ग्राह्यं पत्युपचारतः । । ४
तन्न्यूनं सर्वशो ग्राह्यं वल्लभाया विशेषतः ।
भूषणं गन्धमाल्यं तु तावत्कालमलक्षितम् । । ५
सम्बाधानां प्रदेशानां नित्यं स्वेदादिमार्जनम् ।
दन्तनासादिपङ्कानां विगन्धस्य च शोधनम् । । ६
निमित्तं भर्तुरेतासां यत्किंचिदभिलक्षयेत् ।
नानेन वा तयोर्यत्नं विदध्यादङ्गमार्जने । । ७
सर्वासां च सपत्नीनां सर्वत्रानुगता भवेत् ।
वैतसीं वृत्तिमास्थाय वल्लभाया विशेषतः । । ८
अन्यस्या यदनुष्ठेयं यन्न सीदेत्समर्पितम् ।
भर्तुश्चाविदितं यत्नात्तत्कुर्यादविरोधि चेत् । । ९
कोशवस्त्रान्नताम्बूलगन्धापानौषधादिकम् ।
तत्सर्वमनियुक्तानां दोषवत्वाद्विरुध्यते । । 1.15.१०
यत्तु मुक्तमनुष्ठेयं गहसम्मार्जनादिकम् ।
स्त्रीणामनधिकारेऽपि प्रायस्तद्विधिरुच्यते । । ११
अभ्यङ्गोद्वर्तनं स्नानं भोजनं मण्डनानि च ।
कुर्याद्भर्तुरपत्यानां धात्रीकर्माणि सादरम् । । १२
आत्मवत्तान्यपत्यानि साधयत्यनुयोगतः ।
स्वेनाप्यमीषां वित्तेन विदध्यान्मण्डनादिकम् । । १३
भोगः स्वयमपत्यैर्वा स्त्रीवित्तस्य पतिर्विधा ।
पूर्वे वयस्यभिनन्द्य पश्चिमे चोपयोजनम् । । १४
उभयोगस्तु वा मा वा कर्मजः पृथगेव सः ।
सद्वृत्ते त्वधिकां ख्यातिं कुर्वीत क्रियया पुनः । । १५
न कापि दुर्भगा नाम सुभगा नाम जातितः ।
व्यवहाराद्भवत्येष निर्देशो रिपुमित्रवत् । । १६
भर्तृचित्तापरिज्ञानादननुष्ठानतोऽपि वा।
वृत्तैर्लोकविरुद्धैश्च यान्ति दुर्भगतां स्त्रियः । । १७
प्रानुकूल्यान्मनोवृत्तैः परोऽपि प्रियतां व्रजेत् ।
प्रातिकूल्यान्निजोप्याशु प्रियः प्रद्वेषतामियात् । । १८
तस्मात्सर्वास्ववस्थासु मनोवाक्कायकर्मभिः ।
प्रियं समाचरेन्नित्यं तच्चितानुविधायिनी । । १९
यामन्यां कामयेत्तासां तं तया संप्रयोजयेत् ।
कुपितां च प्रियां काञ्चिद्यत्नादस्मै प्रसादयेत् । । 1.15.२०
तत्पादपरिचर्यायां गोत्रसंवाहने १ तथा ।
पीडने शिरसश्चैव परं कौशलमभ्यसेत् । । २१
पीडनं मृदु मध्यं च गात्रावस्थाविशेषतः ।
मुखगात्रादिभिर्लिङ्गैः प्रयोज्यं तत्सुखावहम् । । २२
बाहूरुकटिपृष्ठेषु स्कंधे शिरसि पादयोः ।
गाढमर्दनमिच्छन्ति प्रायोन्यत्रापि मध्यमम् । । २३
निर्मांसेषु प्रदेशेषु नाभिमूलेषु मर्मसु ।
हृद्गण्डककपोलादाविच्छन्ति मृदुमर्दनम् । । २४
गाढं जाग्रदवस्थायामर्धसुप्तस्य मध्यमम् ।
किञ्चित्सपरिघातं च मृदुसुप्तस्य नेति वा । । २५
विरुद्धं सर्वगात्रेषु२ लोमवस्तु विशेषतः ।
उत्कण्डूयत्यु सोद्धर्षं स्नेहाक्तेषु च मर्द नम् । । २६
स्पर्शाद्रोमाञ्चजननं सनखच्छुरितं शनैः ।
पुलकोल्लेखनोपेतं शिरःकंडूश्च पार्श्वयोः । । २७
तेषु तेषु च गात्रेषु तत्प्रयोज्यं तथातथा ।
निद्रागमाय तत्काले रागसंधुक्षणाय च । । २८
तिष्ठतश्चोपविष्टस्य १ जाग्रतः स्वपतोऽपि वा ।
संवाहनं प्रशंसंति यदत्यर्थं सुखावहम् । । २९
नैष्पन्द्यं पुलकोद्भेदो गात्राणामक्षिमीलनम् ।
तत्प्रदेशार्पणं किञ्चिद्बोधेद्विकृतिदर्शनम् । । 1.15.३०
ऊरू मूलादिदेशे च तत्पाणिप्रतिपीडनम् ।
लक्षयेन्निपुणा२ यत्र तत्रैवाधिकमाचरेत् । । ३१
एवमेव यथोद्दिष्टं स्त्रीवृत्तं यानुतिष्ठति ।
पतिमाराध्य सम्पूर्ण त्रिवर्गं साधिगच्छति३ । । ३२

इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि स्त्रीधर्मवर्णनं नाम पंचदशोऽध्यायः । १५ ।