भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः ०२६

पुरुषलक्षणवर्णनम्

ब्रह्मोवाच
समकुक्षिर्भवेद्भोगी निम्नकुक्षिर्धनापहः ।
मायावी विषमा १ कुक्षिस्तथा कुहककृत्सदा । । १
राजा स्यान्निम्नकुक्षिस्तु सार्वभौमो महाबलः ।
सर्पोदरा दरिद्राः स्युर्बहुभक्षाश्च सुव्रत । । २
विस्तीर्णाभिर्मण्डलाभिरुन्नताभिश्च नाभिभिः ।
भवन्ति सुखिनो वीरा धनधान्यसमन्विताः । । ३
निम्नाभिरथ स्वल्पाभिः क्लेशभाजो भवन्ति हि ।
वलिर्मध्यङ्गता वीरा विषमा च विशेषतः । ।
धनहानिं तथा शूलं नित्यं जनयते विभो । । ४
वामावार्ता सदा शान्तिं करोतीति विदुर्बुधाः ।
करोति मेधां दक्षिणेन संप्रवृत्ता दिवस्पते । । ५
पार्श्वायता दीर्घमायुरैश्वर्यमूर्ध्वतः स्मृतम् ।
गवाढ्यतामधस्तात्तु करोतीति विदुर्बुधाः । । ६
शतपत्रकर्णिकाभा नाभिर्यस्य महामते ।
भूपत्वं कुरुते सा तु पुरुषस्य न संशयः । । ७
समोदरो भवेद्भोगी निस्वः स्याद्विषमोदरः ।
सूक्ष्मोदरो भवेद्वाग्मी बहुसम्पत्समन्वितः । । ८
शस्त्रेणान्तं व्रजेद्वीर स्त्रीभोगं चाप्नुयात्तथा ।
आचार्यो बहुपुत्रश्च यथासङ्ख्यं विनिर्दिशेत् । । ९
वलिभिर्देवशार्दूल इत्याह स पयोनिधिः ।
अगम्यागामिनो ज्ञेया विषमाभिर्न संशयः । । 1.26.१०
ऋजुभिर्वसुभोगी स्यात्परदारविनिन्दकः ।
मांसलैर्मृदुभिः पार्श्वै राजा स्यान्नात्र संशयः । । ११
अनूर्ध्वचिबुका ये तु सुभगास्ते भवन्ति वै ।
निर्धना विषमैर्दीर्घैर्भवन्तीह सुवीरज । । १२
पीनैश्चोपचितैर्निम्नैः १ स्कन्धैर्भीमाङ्गसम्भव ।
राजानः सुखिनश्चापि भवन्तीह न संशयः । । १३
समोन्नतं तु हृदयं समं च पृथु चैव हि ।
अवेपनं मांसलं च पार्थिवानां न संशयः । । १४
खररोमचितं वीरशिरालं च विशेषतः ।
अधनानां भवेदेव हृदयं ऋभवोत्तम । ।
समवक्षसोऽर्थयुताः पीनैः शूराः स्मृता बुधैः । । १५
तनुभिर्द्रव्यहीनाः स्युरसमैश्चाप्यकिञ्चनाः ।
वध्यन्ते चापि शस्त्रेण नात्र कार्या विचारणा । । १६
हनुभिर्विषमैर्वीर जन्महीनो भवेन्नरः ।
यस्योन्नतो भवेद्धनुः स भोगी स्यान्न संशयः । । १७
निर्मांसैर्विषमैर्वीर निःस्वो निम्नैः प्रचक्ष्यते ।
धनवांश्च भवेत्पीनैः सुखभोगसमन्वितः । ।
विषमैरर्थहीनः स्याद्दुःखभागी सदा नरः । । १८
चिपिटग्रीवको दुष्टो मतो लोके स वै गुह ।
शूरः स्यान्महिषग्रीवो मृगग्रीवो भयातुरः । । १९
कम्बुग्रीवो भवेद्राजा लम्बकण्ठोऽग्रलक्षणः ।
ह्रस्वग्रीवस्तु धनवान्सुसुखी भोगवांस्तथा । । 1.26.२०
निमांसौ रोमशौ भग्नावल्पौ वापि विशेषतः ।
निर्धनस्येदृशावंसौ प्रख्यातौ व्योमकेशज । । २१
भवेदरोमशं पृष्ठं धनिनां भीमसम्भव ।
सलोमशं तथा वक्रं निर्धनानां बलाधिप । । २२
अस्वेदनावुन्नतौ च तथा पीनौ षडानन ।
समरोमसुगन्धौ च कक्षौ ज्ञेयौ धनान्वितौ । । २३
अव्युच्छिन्नौ तथा श्लिष्टौ विपुलौ च सुराधिप ।
शूराणामीदृशावंसौ नगजानन्दवर्धन । । २४
उद्वृद्धबाहुको यस्तु वधबन्धनमाप्नुयात् ।
दीर्घबाहुर्भवेद्राजा समुद्रवचनं यथा । । २५
प्रलम्बबाहुर्विज्ञेयो नरः सर्वगुणान्वितः ।
ह्रस्वबाहुर्भवेद्दासः परप्रेष्यकरोऽपि वा । । २६
वामावर्तभुजा ये तु दीर्घायतभुजाश्च ये ।
सम्पूर्णबाहू राजा स्यादित्याह स पयोनिधिः । । २७
ग्रीवा च १वर्तुलाकारा कम्बुरेखासमावृता ।
स भवेत्पार्थिवो भूमौ सर्वदुष्टनिबर्हणः । । २८
दीर्घग्रीवा बकग्रीवा शुकग्रीवाश्च ये नराः ।
उष्ट्रग्रीवाः करिग्रीवाः सर्वे ते निर्धनाः स्मृताः । । २९
इभाङ्गसदृशौ२ वृत्तौ समौ पीनौ च सुव्रत ।
आजानुलम्बिनौ बाहू पार्थिवानां न संशयः । । 1.26.३०
दरिद्राणां लोमशौ ह्रस्वौ बाहू ज्ञेयौ सुरोत्तम ।
तस्कराणां च विषमौ स्थूलौ सूक्ष्मौ च सुव्रत । । ३१
निम्नं करतलं यस्य पितृवित्तं न तस्य वै ।
भवेदार्भवशार्दूल तथा भीरुश्च मानवः । । ३२
सुवृत्ततनुनिम्नेन धनवान्करतलेन तु ।
उत्तानकरतलो दाता भवतीति न संशयः । । ३३
विषमा भवन्ति विषमैर्निम्नाश्चापि विशेषतः ।
करतलैर्देवशार्दूल लाक्षाभैरीश्वराः स्मृताः । । ३४
अगम्यागमनं पीतै रूक्षैर्निर्धनता स्मृता ।
अपेयपानं कुर्वन्ति नीलकृष्णैः सदैव हि । । ३५
निम्नाः स्निग्धा भवेन्नृणां रेखा करतले गुह ।
धनिनां न दरिद्राणामित्याह स पयोनिधिः । । ३६
विरलाङ्गुलयो ये तु ते दरिद्राः प्रचक्षते ।
धनिनस्तु महाबाहो ये घनाङ्गुलयो नराः । । ३७
वदनं मण्डलं यस्य धर्मशीलं तमादिशेत् ।
शुण्डवक्त्रा नरा ये तु दुर्भगास्ते न संशयः । । ३८
हरिवक्त्रा जिह्मवक्त्रा विकृतास्यास्तथा नराः ।
भग्नवत्राः करालास्या सर्वे ते तस्कराः स्मृताः । । ३९
सम्पूर्णवक्त्रा राजानो गजसिंहाननास्तथा ।
छागवानरवक्त्राश्च धनिनः परिकीर्तिताः । । 1.26.४०
यस्य गण्डौ सुसम्पूर्णौ पद्मपत्रसमप्रभौ ।
कृषिभागी भवेन्नित्यं बहुवित्तश्च मानवः । । ४१
सिंहव्याघ्रगजेन्द्राणां कपोलः सदृशो यदि ।
महाभोगी स विज्ञेयः सेनायाश्चैव नायकः । । ४२
वदनं तु समं श्लक्ष्णं सौम्यं संवृतमेव हि ।
पार्थिवानां महाबाहो विपरीतन्तु दुःखदम् । । ४३
महामुखं तु देवेश दुर्भगत्वं प्रयच्छति ।
स्त्रीमुखं पुत्रनाशाय मण्डलं सुखितां व्रजेत् । । ४४
द्रव्यनाशाय वै दीर्घं पापदं भयदं तथा ।
धूर्तानां चतुरस्रं स्यात्पुत्रहानिकरं शृणु । । ४५
निम्नवक्त्रं च देवेन्द्र पुत्रहानिकरं भवेत् ।
ह्रस्वं भतति कीनाशे पूर्णकान्तं च भोगिनाम् । । ४६
रक्ताधरो नरपतिर्धनवान्कमलाधरः ।
स्थूलोष्ठा हनुमूलाश्च शुष्कैस्तीक्ष्णैश्च दुःखिताः । ।४७
अस्फोटिताग्रं स्निग्धं च नतं मृदु तथा गुह ।
सम्पूर्णं च सदा शस्तं श्मश्रु भूमिपतेर्गुह । । ४८
रक्तैश्चाल्पैस्तथा रूक्षैः श्मश्रुभिर्भीमनन्दन ।
नराश्चौरा भवन्त्येव परदाररतास्तथा । ।४९
निर्मांसौ यस्य वै कर्णौ संग्रामान्नाशमृच्छति १ ।
चिपिटाभ्यां भवेद्रोगी ह्रस्वौ च कृपणस्य च । । 1.26.५०
शङ्कुकर्णश्च भूनाथः सर्वशत्रुभयङ्करः ।
दीर्घायू रोमशाभ्यां तु विपुलाभ्यां नराधिपः । ।
भोगी च स भवेन्नित्यं देवब्राह्मणपूजकः । । ५१
शिरावबद्धौ क्रूरस्य व्यालम्बौ च विशेषतः ।
मांसलौ सुखदौ ज्ञेयौ श्रवणौ व्योमकेशज । । ५२
भोगी स्यान्निगण्डो वै मन्त्री सम्पूर्णगण्डकः ।
शुभभाक्छुकनासस्तु चिरजीवी शुष्कनासिकः । । ५३
कुन्दकुण्डलसङ्काशैः प्रकाशैर्दशनैर्नृपः ।
ऋक्षवानरदन्ताश्च नित्यं क्षुत्परिपीडिताः । । ५४
हस्तिदन्ताः खरदन्ताः स्निग्धदन्ता गुणान्विताः ।
करालैर्विरलै रूक्षैर्दशनैर्दुःखजीविनः । । ५५
द्वात्रिंशद्दन्ता राजान एकत्रिंशच्च भोगवान् ।
त्रिंशद्दन्ता नरा नित्यं सुखदुःखित्वभागिन । ।
ऊनत्रिंशच्य दशनैः पुरुषाः दुःखभागिनः । । ५६
कृष्णजिह्वो भवेत्प्रेष्यः सवलया तु जिह्वया ।
भवेत्कोपस्य कर्ता वै स्थूलरूक्षश्च जिह्वया । । ५७
श्वेतजिह्वा नरा ज्ञेयाः शौचाचारसमन्विताः ।
पद्मपत्रसमा जिह्वा सूक्ष्मा दीर्घा सुशोभना । ।
स्थूला च न च विस्तीर्णा येषां ते मनुजाधिपाः । । ५८
निम्ना स्निग्धा च ह्रस्वा च रक्ताग्रा रसना यदि ।
सर्वविद्याप्रवक्तारस्ते भवन्ति न संशयः । । ५९
कृष्णतालुर्नरो यस्तु स भवेत्कुलनाशनः ।
सुखभागी दुःखभागी पीततालुर्नराधिपः । । 1.26.६०
विकृतं स्फुटितं रूक्षं तालुकं न प्रशस्यते ।
सिंहतालुर्नरपतिर्गजतालुस्तथैव च । ।
पद्मतालुर्भवेद्राजा श्वेततालुर्धनेश्वरः । । ६१
हंसस्वरा नरा धन्या मेघगम्भीरनिःस्वनाः ।
क्रौंचस्वनाश्च राजानो भोगवन्तो महाधनाः । । ६२
चक्रवाकस्वना धन्या राजानो धर्मवत्सलाः ।
कुम्भस्वनो नरपतिर्दुन्दुभिस्वन एव च । ।
रूक्षदीर्घस्वराः क्रूराः पशूनां सदृशा न तु । । ६३
२गुर्गुरस्वरसंयुक्ताः पुरुषाः क्लेशभागिनः ।
चाषस्वना भाग्ययुता भिन्नकांस्यस्वराश्च ये । ।
क्षीणभिन्नस्वरा ये स्युरधमास्ते प्रकीर्तिताः । । ६४
पार्थिवास्तनुनासाश्च दीर्घनासाश्च भोगिनः ।
ह्रस्वनासा नरा ये तु धर्मशीलास्तु ते मताः । । ६५
हस्त्यश्वसिंहनासाश्च सूचीनासाश्च ये नराः ।
तेषां सिध्यति वाणिज्यं हयानां चैव विक्रयः । । ६६
विकृता नासिका यस्य ३स्थूलाग्रा रूपवर्जिता ।
पापकर्मा स विज्ञेयः सामुद्रवचनं यथा । । ६७
दाडिमीपुष्पसंकाशे भवेतां यस्य लोचने ।
४ भूपतिः स तु विज्ञेयः सप्तद्वीपाधिपो गुह । । ६८
व्याघ्राक्षाः कोपना ज्ञेयाः क५र्कटाक्षाः कलिप्रियाः ।
बिडालहंसनेत्राश्च भवन्ति पुरुषाधमाः । । ६९
मपूरनकुलाक्षाश्च नरास्ते मध्यमाः स्मृताः ।
न १श्रीस्त्यजति सर्वज्ञ पुरुषं मधुपिङ्गलम् । । 1.26.७०
आपिङ्गलाक्षा राजानः सर्वभोगसमन्विताः ।
रोचना हरितालाक्षा गुञ्जापिङ्गा धनेश्वराः । ।
बलसत्त्वगुणोपेताः पृथिवीचक्रवर्तिनः । । ७१
द्विमात्रावीक्षणा नित्यं जीवन्ति परमाश्रिताः ।
त्रिमात्रास्यन्दिनो ज्ञेयाः पुरुषाः सुखभागिनः । । ७२
चतुर्मात्रानिमेषैश्च नयनैरीश्वराः स्मृताः ।
दीर्घायुषो धर्मरताः पञ्चमात्रानिमेषिणः । । ७३
ह्रस्वकर्णा महाभागा महाकर्णाश्च ये नराः ।
आवर्तकर्णा धनिनः स्निग्धकर्णास्तथैव च । । ७४
दीर्घायुषः शुक्तिकर्णाः शङ्खकर्णा महाधनाः ।
दीर्घायुषो दीर्घकर्णा लम्बकर्णास्तपस्विनः । । ७५
ललाटेनार्धचन्द्रेण भवन्ति पृथिवीश्वराः ।
विपुलेन ललाटेन महाधनपतिः स्मृतः । ।
स्वल्पेन तु ललाटेन नरो धर्मरतः स्मृतः । । ७६
रेखा पञ्च ललाटे तु स्त्रिया वा पुरुषस्य वा ।
शतं जीवति वर्षाणामैश्वर्यं चाधिगच्छति । । ७७
चतूरेखामशीतिं तु त्रिभिः सप्ततिमेव च ।
द्वाभ्यां षष्टिं तु रेखाभ्यां चत्वारिंशत्तथैकया । ।
अरेखेन ललाटेन विज्ञेया पञ्चविंशतिः । । ७८
रेखाच्छेदैस्तु विज्ञेया हीनमध्योत्तमा नराः ।
अल्पायुषस्तथाल्पाभिर्व्याधिभिः परिपीडिताः । । ७९
त्रिशूलं पट्टिशं वापि ललाटे यस्य दृश्यते ।
ईश्वरं तं विजानीयाद्भोगिनं कीर्तिमाश्रितम् । । 1.26.८०
उत्क्रान्तनिम्नं तु शिरः स्वल्पोपहतमेव च ।
चन्द्राकारं१ नरेन्द्राणां गवाढ्यं मङ्गलं स्मृतम् । । ८१
विषमं तु दरिद्राणां शिरो दीर्घं तु दुःखिनाम् ।
नागकुम्भनिभं राज्ञः समं सर्वत्र भोगिनः । । ८२
कपिलः स्फुटितै रूक्षैः स्थूलैश्व शिखरेशयैः ।
दुःखिता पुरुषा ज्ञेया रोमश्मश्रुभिरेव च । । ८३
रूक्षा विवर्णा निस्तेजाः खराः स्थूलाश्च मूर्धजाः ।
नातिस्तोका न बहुशो मूर्धजा दुःखभागिनः । । ८४
विरलाश्च मृदुस्निग्धा भ्रमराञ्जनसप्रभाः ।
कचा यस्य तु दृश्यन्ते स भवेत्पृथिवीपतिः । । ८५

इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि चतुर्थीकल्पे पुरुषलक्षणवर्णनं नाम षड्विंशोऽध्यायः । २६ ।