भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः ०२७

पुरुषलक्षण-वर्णनम्

कार्तिकेय उवाच
संक्षेपतो मम विभो लक्षणानि नृपस्य तु ।
शुभानि चाङ्गजातानि ब्रूहि मे वदतां वर । । १
ब्रह्मोवाच
शृणु वक्ष्येङ्गजातानि पार्थिवस्य शुभानि च ।
पार्थिवो ज्ञायते यैस्तु नराणां मध्यभागतः । । २
त्रीणि यस्य महाबाहो विपुलानि नरस्य तु ।
उद्यतानि तथा षड् वै गम्भीराणि च त्रीणि वै । । ३
चत्वारि चापि ह्रस्वानि सप्त रक्तानि वा विभो ।
दीर्घाणि चापि सूक्ष्माणि भवन्ति यस्य पञ्च वा । । ४
नाभिः संधिः स्वनश्चेति गम्भीराणि च त्रीणि वै ।
वदनं च ललाटं च दन्तोत्तम उरस्तथा । । ५
विस्तीर्णमेतस्त्रितयं वीर यस्य नरस्य तु ।
स राजा नात्र सन्देहः शृणुष्वेवोन्नतानि च । । ६
कृकाटिका तधा चास्यं नखा वक्षोऽथ नासिका ।
कक्षे चापि महाबाहो षडेतानि विदुर्बुधाः । । ७
लिङ्गं पृष्ठं तथा ग्रीवा जङ्घा ह्रस्वानि सुव्रत ।
नेत्रान्ते हस्तपादौ तु ताल्वोष्ठौ च सुरोत्तम । ।
जिह्वा रक्ता नखाश्चैव सप्तैतानि महामते । । ८
त्वचः कररुहाः केशा दशना ऋभवोत्तम ।
सूक्ष्माण्येतानि च गुह पञ्च चापि विदुर्बुधाः । । ९
नासिकालोचने बाहू स्तनयोरन्तरं हनुः ।
इति दीर्घमिदं प्रोक्तं पञ्चकं भूभुजां नृप । । 1.27.१०
क्षुतं राज्ञां सकृद्द्विस्त्रिर्नादितं ह्रादितं तथा ।
दीर्घायुषां प्रयुक्तं ते हसितं च विदुर्बुधाः । । ११
पद्मपत्रनिभे नेत्रे धनिनां शिवनन्दन ।
भार्गवीमाप्नुयात्सोऽपि रक्तान्ते यस्य लोचने । । १२
मधुपिङ्गैर्महात्मानो नरा ज्ञेयाः सुराधिप ।
भीरवो हि कृशाक्षास्तु चौरा मण्डलचक्रकैः । । १३
हयः केकरनेत्रास्तु गम्भीरैरर्थसम्पदः ।
नीलोत्पलाभैर्वेदविदो भृशं कृष्णैस्तथार्थिता । ।
मन्त्रित्वं स्थूलसुदृशो वदन्ति भुवि तद्विदः । । १४
श्यामाक्षाः सुभगा ज्ञेया दीनाक्षैभ्र दरिद्रता ।
विस्तीर्णैर्भोगिनो श्रेया विपुलैश्च तथा गुह । । १५
अभ्युन्नताभिर्ह्रस्वायुर्विशालाभिः सुखी भवेत् ।
दरिद्रो विषमाभिस्तु ततो ज्ञेयः सुरोत्तम । । १६
भ्रुवो बालेन्दुसदृशा धनिनामार्भवोत्तम ।
दीर्घाभिर्निर्धनो ज्ञेयः संसक्ताभिस्तु सुव्रत । । १७
क्षीणाभिरर्थहीनाः स्युर्नरा ज्ञेयाः सुरोत्तम ।
मध्ये नतभ्रुवो ये च परदाररतास्तु ते । । १८
विरलैरुन्नतैः शंखैर्धन्याः१ स्युर्नात्र संशयः ।
निम्नैः स्तुत्यर्थसंसक्ता२ उन्नतैश्च जनाधिपाः । । १९
विषमललाटा विधनाः सदा स्युर्देवसत्तम ।
आचार्याः शुक्तिसदृशैर्नराः स्युर्नात्र संशयः । । 1.27.२०
उन्नतशिरोभिराढ्या नरा ज्ञेयाः सदा गुह ।
वधबन्धभागिनो वीरा नरा निन्नललाटिनः । ।
भृशमुन्नतैश्च मूर्खाश्च कृपणाश्च तथा नतैः । । २१
शुभावहं मनुष्याणां वदनं स्याद्यथा शृणु ।
अदीनमाननं स्निग्धं सस्मितं च विशेषतः । । २२
साश्रुदीनं तथा रूक्षमस्निग्धं निन्दितं४ गुह ।
असम्भाव्यं मुखं ज्ञेयं नराणां नगदारण । । २३
अकम्पं गुभदं ज्ञेयं नराणां हसितं गुह ।
निमीलिताक्षं पापस्य हसितं चार्भवोत्तम । । २४
आमण्डलं शिरो यस्य स गवाढ्यो नरो भवेत् ।
छत्राकृति शिरो यस्य स भवेन्नृपतिर्नरः । । २५
चिपिटाकारितशिरा हन्याद्वै पितरौ नरः ।
घण्टाकृति शिरोध्वानमसकृत्सेवते नरः । ।
निम्नं शिरोनर्थदं स्यान्नराणामर्भवोत्तम । । २६
गुडैः स्निग्धैस्तथा कृष्णैरभिन्नाग्रैस्तथैव हि ।
केशैर्न चातिबहुलैर्मृदुभिः पार्थिवो भवेत् । । २७
बहुलाः कपिलाः स्थूला विषमाः स्फुटितास्तथा ।
परुषा ह्रस्वातिकुटिला दरिद्राणां कचाः घनाः । । २८
इत्युक्तं लक्षणं नॄणां शुभं वाशुभमेव च ।
योषितां तदिदानीं ते लक्षणं वच्मि भीमज । । २९

इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि चतुर्थीकल्पे पुरुषलक्षणवर्णनं नाम सप्तविंशोऽध्यायः । २७ ।