भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः ०३८


॥ ॥ सुमंतुरुवाच ॥ ॥
तथा चाश्वयुजे मासि पञ्चम्यां कुरुनंदन ॥
कृत्वा कुशमयान्नागान्गंधांद्यैः संप्रपूजयेत् ॥ १ ॥
घृतोदकाभ्यां पयसा स्नपयित्वा विशांपते ॥
गोधूमैः पयसा स्विन्नैर्भक्ष्यैश्च विविधैस्तथा ॥ २ ॥
यस्त्वस्यां विधिवन्नागाञ्छुचिर्भक्त्या समन्वितः ॥
पूजयेत्कुरुशार्दूल तस्य शेषादयो नृप ॥३॥
नागाः प्रीता भवंतीह शांतिमाप्नोति वा विभो ॥
स शांतिलोकमासाद्य मोदते शाश्वतीः समाः ॥ ४ ॥
इत्येष कथितो वीर पञ्चमीकल्प उत्तमः ।
यत्रायमुच्यते मंत्रः सर्वसर्पनिषेधकः ॥ ९॥
ॐ कुरुकुल्ले फट् स्वाहा।॥
इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि पंचमीकल्पे समाप्तिकथनं नामाष्टत्रिंशोऽध्यायः ॥३८॥ ॥छ॥