भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः ०३९

॥सुमंतुरुवाच॥ ॥
षष्ठ्यां फलाशनो राजन्विशेषात्कार्तिके नृप ॥
राज्यच्युतो विशेषेण स्वं राज्यं लभतेऽचिरात्॥१॥
षष्ठी तिथिर्महाराज सर्वदा सर्वकामदा॥
उपोष्या तु प्रयत्नेन सर्वकालं जयार्थिना । । २
कार्त्तिकेयस्य दयिता एषा षष्ठी महातिथिः ।
देवसेनाधिपत्यं हि प्राप्तं तस्यां महात्मना । । ३
अस्यां हि श्रेयसा युक्तो यस्मात्स्कन्दो भवाग्रणीः ।
तस्मात्षष्ठ्यां नक्तभोजी प्राप्नुयादीप्सितं सदा । । ४
दत्त्वार्घ्यं कार्तिकेयाय स्थित्वा वै दक्षिणामुखः ।
दध्ना घृतोदकैः पुष्पैर्मन्त्रेणानेन सुव्रत । । ५
सप्तर्षिदारज स्कन्द स्वाहापतिसमुद्भव ।
रुद्रार्यमाग्निज विभो गङ्गागर्भ नमोऽस्तु ते । ।
प्रीयतां देवसेनानीः सम्पादयतु हृद्गतम् । । ६
दत्त्वा विप्राय चात्मान्नं यच्चान्यदपि विद्यते ।
पश्चाद्भुङ्क्ते त्वसौ रात्रौ भूमिं कृत्वा तु भाजनम् । । ७
एवं षष्ठ्यां व्रतं स्नेहात्प्रोक्तं स्कन्देन यत्नतः ।
तन्निबोध महाराज प्रोच्यमानं मयाखिलम् । । ८
षष्ठ्यां यस्तु फलाहारो नक्ताहारो भविष्यति ।
शुक्लाकृष्णासु नियतो ब्रह्मचारी समाहितः । । ९
तस्य सिद्धिं धृतिं तुष्टिं राज्यमायुर्निरामयम् ।
पारत्रिकं चैहिकं च दद्यात्स्कन्दो न संशयः । । 1.39.१०
यो हि नक्तोपवासः स्यात्स नक्तेन व्रती भवेत् ।
इह वामुत्र सोऽत्यन्तं लभते ख्यातिमुत्तमाम् । ।
स्वर्गे च नियतं वासं लभते नात्र संशयः । । ११
इह चागत्य कालान्ते यथोक्तफलभाग्भवेत् ।
देवानामपि वन्द्योऽसौ राज्ञां राजा भविष्यति । । १२
यश्चापि शृणुयात्कल्पं षष्ठ्याः कुरुकुलोद्वह ।
तस्य सिद्धिस्तथा तुष्टिर्धृतिः स्यात्ख्यातिसम्भवा । । १३

इति श्रीभविष्ये महापुराणे शतार्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि षष्ठीकल्पवर्णनं नाम एकोनचत्वारिंशोऽध्यायः । ३९ ।