भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः ०८२

नन्दवर्णनम्

दिण्डिरुवाच
ये त्वादित्यदिने ब्रह्मन्पूजयन्ति दिवाकरम् ।
स्नानदानादिकं तेषां किं फलं स्याद्ब्रवीतु मे।।१
पुण्या सा सप्तमी प्रोक्ता युक्ता तेन पितामह ।
विजयेति तथा नाम वर्ण्यतामस्य १ पुण्यता । । २
ब्रह्मोवाच
ये त्वादित्यदिने ब्रह्मञ्छ्राद्धं२ कुर्वन्ति मानवाः ।
सप्तजन्मसु ते जाताः सम्भवन्ति विरोगिणः । । ३
नक्तं कुर्वन्ति ये तत्र मानवाः स्थैर्यमाश्रिताः ।
जपमाना परं जाप्यमादित्यहदयं परम् । ।४
आरोग्यमिह वै प्राप्य सूर्यलोकं व्रजन्ति ते ।
उपवासं च ये कुर्युरादित्यस्य दिने सदा । । ५
जपन्ति च महाश्वेतां ते लभन्ते यथेप्सितम् ।
अहोरात्रेण नक्तेन त्रिरात्रनियमेन वा । । ६
जपमानो महाश्वेतामीप्सितं लभते फलम् ।
विशेषतः सूर्यदिने जपमानो गणाधिप । । ७
षडक्षरं३ तथा श्वेतां गच्छेद्वैरोचनं पदम् ।
द्वादशेह स्मृता वारा आदित्यस्य महात्मनः । । ८
नन्दो भद्रस्तथा सौम्यः कामदः पुत्रदस्तथा ।
जयो जयन्तो विजय आदित्याभिमुख स्थितः । । ९
हृदयो रोगहा चैव महाश्वेतप्रियोऽपरः ।
शुक्लपक्षस्य षष्ठ्यां तु माघे मासि गणाधिप । । 1.82.१०
यः४ कुर्यात्स भवेद्भूपः सर्वपापभयापहः ।
अत्र नक्तं स्मृतं पुण्यं घृतेन स्नपनं रवेः । । ११
अगस्त्यकुसुमानीह भानोस्तुष्टिकराणि तु ।
विलेपनं सुगन्धस्तु श्वेतचन्दनमुत्तमम् । । १२
धूपस्तु गुग्गुलः श्रेष्ठो नैवेद्यं पूपमेव हि ।
दत्त्वा पूपं तु विप्रस्य ततो भुञ्जीत वाग्यतः । । १३
नक्षत्रदर्शनान्नक्तं केचिदिच्छन्ति मानद१ ।
मुहूर्तोनं दिनं केचित्प्रवदन्ति मनीषिणः । । १४
नक्षत्रदर्शनान्नक्तमहम्मन्ये गणाधिप ।
प्रस्थमात्रं भवेत्पूपं गोधूममयमुत्तमम् । । १५
यवोद्भवं वा कुर्वीत सगुडं सर्पिषान्वितम् ।
सहिरण्यं च दातव्यं ब्राह्मणे सेतिहासके २ । । १६
भौमे दिव्येऽथ वा देयं न्यसेद्वा पुरतो रवेः ।
दातव्यो मन्त्रतश्चायं मण्डको३ ग्राह्य एव हि । । १७
भूत्वादित्येन वै भक्त्या आदित्यं तु नमस्य च ।
आदित्यतेजसोत्पन्नं राज्ञीकरविनिर्मितम् । ।
श्रेयसे मम विप्र त्वं प्रतीच्छापूपमुत्तमम् । । १८
कामदं सुखदं धर्म्यं धनदं पुत्रदं तथा ।
सदास्तु ते प्रतीच्छामि मण्डकं भास्करप्रिपम् । । १९
एतौ चैव महामन्त्रौ दानादाने रविप्रियौ ।
अपूपस्य गणश्रेष्ठ श्रेयसे नात्र संशयः । । 1.82.२०
एष नन्दविधिः प्रोक्तो नराणां श्रेयसे विभो ।
अनेन विधिना यस्तु नरः४ पूजयते रविम् । ।
सर्वपापविनिर्मुक्तः सूर्यलोके महीयते । । २१
न दरिद्रं न रोगश्च कुले तस्य महात्मनः ।
योऽनेन पूजयेद्भानुं न क्षयः सन्ततेस्तथा । । २२
सूर्यलोकाच्च्युतश्चासौ राजा भवति भूतले ।
बहुरत्नसमायुक्त६ स्तेजसा द्विजसन्निभः७ । । २३
पठतां शृण्वतां चेदं विधानं त्रिपुरान्तक ।
कं १ ददात्यचलं दिव्यमम्बुजामचलां तथा । २४

इति श्री भविष्ये महापुराणे ब्राह्मे पर्वणि आदित्यवारकल्पे नन्दविधिवर्णनं नाम द्वयशीतितमोऽध्यायः । ८२ ।