भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः ०८६

जयवारतिथिवर्णनम्

ब्रह्मोवाच
पञ्चतारं भवेद्यत्र नक्षत्रं ते वृषध्वज ।
वारे तु देवदेवस्य स वारः पुत्रदः स्मृतः । । १
उपवासो भवेत्तत्र श्राद्धं कार्यं तथा भवेत् ।
प्राशनं चापि पिण्डस्य मध्यमस्य प्रकीर्तितम् । । २
सोपवासस्तु यो भक्त्या पूजयेदत्र गोपतिम् ।
धूपमाल्योपहारैस्तु दिव्यगन्धसमन्वितैः । । ३
एवं पूज्य विवस्वन्तं तस्यैव पुरतो निशि ।
भूमौ स्वपिति वै वीर जपञ्छ्वेतां महामते । । ४
प्रातरुत्थाय च स्नानं कृत्वा दत्त्वार्घ्यमुत्तमम् ।
रक्तचन्दनसम्मिश्रैः करवीरैर्गणाधिप । । ५
प्रपूज्य ग्रहभूतेशमंशुमन्तं त्रिलोचन ।
वीरं १ च पूजयित्वा तु ततः श्राद्धं प्रकल्पयेत् । । ६
पञ्चभिर्ब्राह्मणैर्देव दिव्यैभोमैश्च२ सुव्रत ।
मगसंज्ञौ३ तत्र दिव्यौ ब्राह्मणौ परिकल्पयेत् । । ७
त्रीनत्र ब्राह्मणान्भीमान्प्रकल्प्यान्धकसूदन ।
कुर्यादेवं ततः श्राद्धं पार्वणं भास्करप्रियम् । । ८
श्राद्धे त्वथ समाप्ते तु दद्यात्पिण्डं तु मध्यमम् ।
पुरतो देवदेवस्य स्थित्वा मन्त्रेण सुव्रत । । ९
स एष पिण्डो देवेश योऽभीष्टस्तव सर्वदा ।
अश्नामि पश्यते तुभ्यं तेन मे सन्ततिर्भवेत् । । 1.86.१०
प्रसादात्तव देवेश इति मे भावितं मनः ।
इत्थं सम्पूजितो ह्यत्र भास्करः पुत्रदो भवेत् । । ११
अतोऽयं पुत्रदो वारो देवस्य परिकीर्तितः ।
एवमत्र सदा यस्तु भास्करं पूजयेन्नरः । । १२
उपवासपरः श्राद्धे स पुत्रं लभते ध्रुवम् ।
धनं धान्यं हिरण्यं च आरोग्यं सुखदं तथा । ।
सूर्यलोकं च सम्प्राप्य ततो राजा भवेन्नृषु । । १३
प्रभया द्विजसंकाशः कान्त्या चाम्बुजसन्निभः ।
वीर्येण गोपतेस्तुल्यो गाम्भीर्ये सागरोपमः । । १४
( इति पुत्रदविधिवर्णनम्)
ब्रह्मोवाच
दक्षिणे त्वयने यः स्यात्स जयः परिकीर्तितः । । १५
अत्रोपवासो नक्तं च स्नानं दानं जपस्तथा ।
भवेच्छतगुणं देव भास्करप्रीतये कृतम् । । १६
तस्मान्नक्तादि कर्तव्यं यत्स्याच्छतगुणं विभो । । १७

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि आदित्यवारकल्पे जयवारतिथिवर्णनं नाम षडशीतितमोऽध्यायः । ८६ ।