भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः ०९७

जयन्तीकल्पवर्णनम्

ब्रह्मोवाच
माघस्य शुक्लपक्षे तु सप्तमी या त्रिलोचन ।
जयन्ती नाम सा प्रोक्ता पुण्या पापहरा शिवा । । १
सोपोष्या येन विधिना शृणु तं पार्वतीप्रिय ।
पारणानि तु चत्वारि कथितान्यत्र पण्डितैः । । २
पञ्चम्यामेकभक्तं तु षष्ठ्यां नक्तं प्रकीर्तितम् ।
उपवासस्तु सप्तम्यामष्टम्यां पारणं भवेत् । । ३
माघे च फाल्गुने मासि तथा चैत्रे च सुव्रत ।
बकपुष्पाणि रम्याणि कुङ्कुमं च विलेपनम् । । ४
नैवेद्यं मोदकांश्चात्र धूप आज्यमुदाहृतः ।
प्राशनं पञ्चगव्यं तु पवित्रीकरणं परम् ।। ५
मोदकैर्भोजयेद्विप्रान्यथाशक्त्या गणाधिप ।
शाल्योदनं च भूतेश दद्याच्छक्त्या द्विजेषु वै । ६
इत्थं सम्पूजयेद्यस्तु भास्करं लोकपूजितम् ।
सर्वस्मिन्पारणे वीर सोऽश्वमेधफलं लभेत् । । ७
द्वितीये पारणे पूज्य राजसूयफलं लभेत् ।
वैशाखाषाढज्येष्ठेषु श्रावणे मासि सुव्रत । ।
पूजार्थमथ भानोर्वै शतपत्राणि सुव्रत । । ८
श्वेतं च चन्दनं भीम धूपो गुग्गुलुरुच्यते ।
नैवेद्यं गुडपूपास्तु प्राशनं गोमयस्य तु । ।
भोजने चापि विप्राणां गुडपूपाः प्रकीर्तिताः । । ९
द्वितीयमिदमाख्यातं पारणं पापनाशनम् ।
राजसूयाश्वमेधाभ्यां फलदं भास्करप्रियम् । । 1.97.१०
तृतीयं शृणु देवस्य पूजार्थे भास्करस्य तु ।
मासि भाद्रपदे वीर तथा चाश्वयुजे विभो । । ११
कार्त्तिके चापि मासे तु रक्तचन्दनमादिशेत् ।
मालतीकुसुमानीह धूपो विजय उच्यते । । १२
नैवेद्यं घृतपूपास्तु भोजनं च द्विजन्मनाम् ।
कुशोदकप्राशनं तु कायशुद्धिकरं परम् । । १३
तृतीयमपि चाख्यातं पारणं पापनाशनम् ।
राजसूयाश्वमेधाभ्यां फलदं भास्करप्रियम् । । १४
चतुर्थमपि ते वच्मि पारणं पापनाशनम् ।
राजसूयाश्वमेधाभ्यां फलदं भास्करप्रियम् । । १५
तदद्य देवशार्दूल पारणं श्रेयसे शृणु ।
मासि मार्गशिरे वीर पौषे मासि तथा शिव । । १६
माघे च देवशार्दूल शृणु पुण्यान्यशेषतः ।
करवीराणि रक्तानि तथा रक्तं च चन्दनम् । १७
अमृताख्यस्तथा धूपो नैवेद्यं पायसं परम् ।
आर्जनीयं तथा तक्रं प्राशनं परमं स्मृतम् । । १८
अगरुं चन्दनं मुस्तं सिह्लकं त्र्यूषणं तथा ।
समभागैस्तु कर्तव्यमिदं चामृतमुच्यते । । १९
नामानि कथितान्यत्र भास्करस्य महात्मनः ।
चित्रभानुस्तथा भानुरादित्यो भास्करस्तथा । । 1.97.२०
प्रीयतामिति सर्वस्मिन्पारणे विधिमादिशेत् ।
अनेन विधिना यस्तु कुर्यात्पूजां विभावसोः । । २१
तस्यां तिथौ देवदेव स याति परमं पदम् ।
कृत्वैवं सप्तमीं भीम सर्वकामानवाप्नुते । । २२
पुत्रार्थी लभते पुत्रान्धनार्थी लभते धनम् ।
सरोगो मुच्यते रोगैः शुभमाप्नोति पुष्कलम् । । २३
पूर्णे संवत्सरे भीम कार्या पूजा दिवाकरे ।
गन्धपुष्पोपहारैस्तु ब्राह्मणानां च तर्पणैः । ।
नानाविधैः प्रेक्षणकैः पूजया वाचकस्य तु । । २४
इत्थं सम्पूज्य देवेशं ब्राह्मणांश्चाभिपूज्य च ।
वाचकं च द्विजं पूज्य इदं वाक्यमुदीरयेत् । । २५
धर्मकार्येषु मे देव अर्थकार्येषु नित्यशः ।
कामकार्येषु सर्वेषु जयो भवतु सर्वदा । । २६
ततो विसर्जयेद्विप्रान्वाचकं तु द्विजोत्तमम् ।
इत्थं कुर्यादिदं यस्तु स जयं प्राप्नुयात्फलम् । ।
सर्वपापविशुद्धात्मा सूर्यलोकं स गच्छति । । २७
विमानवरमारुढः कञ्जजोद्भवमुत्तमम् ।
तेजसा रविसंकाशः प्रभया पतगोपमः । । २८

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे जयन्तीकल्पवर्णनं नाम सप्तनवतितमोऽध्यायः । ९७ ।