भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः १००

नन्दानामसप्तमीवर्णनम्

ब्रह्मोवाच
या तु मार्गशिरे मासि शुक्लपक्षे तु सप्तमी ।
नन्दा सा कथिता वीर सर्वानन्दकरी शुभा । । १
पञ्चम्यामेकभक्तं तु षष्ठ्यां नक्तं प्रकीर्तितम् ।
सप्तम्यामुपवासं तु कीर्तयन्ति मनीषिणः । । २
पारणान्यत्र वै त्रीणि शंसन्तीह मनीषिणः ।
मालतीकुसुमानीह सुगन्धं चन्दनं तथा । । ३
कर्पूरागरुसम्मिश्रं धूपं चात्र विनिर्दिशेत् ।
दध्योदनं सखण्डं च नैवेद्यं भास्करप्रियम् । । ४
तमेव दद्याद्विप्रेभ्योऽश्नीयाच्च तदनु स्वयम् ।
धूपार्थं भास्करस्यैष प्रथमे पारणे विधिः । । ५
पलाशपुष्पाणि विभो धूपो यः शक्य एव च ।
कर्पूरं चन्दनं कुष्ठमगुरुः सिह्लकं तथा । । ६
सग्रन्थि वृषणं भीम कुंकुमं गृञ्जनं तथा ।
हरीतकी तथा भीम एष पक्षक उच्यते । । ७
धूपः प्रबोध आदिष्टो नैवेद्यं खण्डमण्डकाः ।
कृष्णागरुः सितं कञ्जं बालकं वृषणं तथा । । ८
चंदनं तगरो मुस्ता प्रबोधशर्करान्विता ।
भोजयेद्ब्राह्मणांश्चापि खण्डखाद्यैर्गणाधिप । ।
निम्बपत्रं तु सम्प्राश्य ततो भुञ्जीत वाग्यतः । । ९
पारणस्य द्वितीयस्य विधिरेष प्रकीर्तितः । । 1.100.१०
नीलोत्पलानि शुभ्राणि धूपं गौग्गुलमाहरेत् ।
नैवेद्यं पायसं देयं१ प्रीतये भास्करस्य तु । । ११
विलेपनं चन्दनं तु प्राशने विधिरुच्यते ।
तृतीयस्यापि ते वीर कथितो विधिरुत्तमः । । १२
शृणु नामानि देवस्य पावनानि नृणां सदा ।
विष्णुर्भगस्तथा धाता प्रीयतामुद्गिरेच्च वै । । १३
अनेन विधिना यस्तु कुर्यात्प्रयतमानसः ।
सकामानिह सम्प्राप्य नन्दते शाश्वती समाः । । १४ ।
ततः सूर्यसदो गत्या नन्दते नन्दवर्धन ।
एषा तु नन्दजननी तवाख्याता भया शिव । । १५
यामुपोष्य ततो भुक्त्वा नन्दते हंसमाप्य वै । । १६

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे नन्दानामसप्तमीवर्णनं नाम शततमोऽध्यायः । १०० ।